@001 नागार्जुनीयं मध्यमकशास्त्रम् । आचार्यचन्द्रकीर्तिविरचितया प्रसन्नपदाख्यव्याख्यया संवलितम् । 1 प्रत्ययपरीक्षा नाम प्रथमं प्रकरणम् । आर्यमञ्जुश्रिये कुमारभूताय नाम: | yo’nta{1. ##Mss.## yo’ntardayAvAsa^ ##for## yo’ntadvayAvAsa^ ##which is cinfirmed by T,}##द्वयावासविधूतवास: संबुद्धधीसागरलब्धजन्मा । सद्धर्मतोयस्य{2. ##T## सद्धर्मकोषस्य ##for## सद्धर्मतोयस्य.} गभीरभावं यथानुबुद्धं कृपया जगाद ॥1॥ यस्य दर्शनतेजांसि परवाल्दिमतेन्धनम् । दहन्त्यद्यापि लोकस्य मानसानि तमांसि च ॥2॥ यस्यासमज्ञानवच:शरौघा निध्नन्ति नि:शेषभवारिसेनाम् । त्रिधातुराज्यश्रियमादधाना विनेयलोकस्य सदेवकस्य ॥3॥ नागार्जुनाय प्रणिपत्य तस्मै तत्कारिकाणां विवृतिं करिष्ये । उत्तानसत्प्रक्रियवाक्यनद्धां तर्कानिलाव्याकुलितां प्रसन्नाम् ॥4॥ तत्र 1न स्वतो नापि परतो न द्वाभ्याम्’ (1.3) इत्यादि वक्ष्यमाणं शास्त्रम् । तस्य कानि संबन्धाभिधानप्रयोजनानि इति प्रश्ने, मध्यमकावतारविहितविधिना अद्वयज्ञाना- लंकृतं महाकरुणोपाय{3. ##T ओम्.## उपाय^.}पुर:सरं प्रथमचित्तोत्पादं तथागतज्ञानोत्पत्तिहेतुमादिं कृत्वा यावदाचार्यनागार्जुनस्य विदिताविपरीतप्रज्ञापारमितानीते: करुणया परावबोधार्थं शास्त्रप्रणयनम्, इत्येष तावच्छास्त्रस्य संबन्ध:- ya{4. ##T om. this stanza.}च्छास्ति व: क्लेशरिपूनशेषान्संत्रायते दुर्गतितो भवाच्च । तच्छासनात्त्राणगुणाच्च शास्त्रमेतद्द्वयं चान्यमतेषु नस्त्य् ॥ @002 इति । स्वयमेव चाचार्यो वक्ष्यमाणसकलशास्त्राभिधेयार्थं सप्रयोजनमुपदर्शयन्, तदविपरीत- संप्रकाशत्वेन माहात्म्यमुद्भाव्य तत्स्वभावाव्यतिरेकवर्तिने परमगुरवे तथागताय शास्त्र- प्रणयननिमित्तकं प्रमाणं कर्तुकाम आह- अनिरोधमनुत्पादमनुच्छेदमशाश्वतम् । अनेकार्थमनानार्थमनागममनिर्गमम् ॥ य: प्रतीत्यसमुत्पादम् इत्यादि । तदत्रानिरोधाद्यष्टविशेषणविशिष्ट: प्रतीत्यसमुत्पाद: शास्त्राभिधेयार्थ: | सर्वप्रपञ्चोपशमशिवलक्षणं निर्वाणं शास्त्रस्य प्रयोजनं निर्दिष्टम् । तं वन्दे वदतां वरम् । इत्यनेन प्रणाम: | इत्येष तावच्छ्लोकद्वयस्य समुदायार्थ: ॥ अवयवार्थस्तु विभज्यते । तत्र निरुद्धिर्निरोध: | क्षणभङ्गो निरोध इत्युच्यते । उत्पादनमुत्पाद: | आत्मभावोन्मज्जनमित्यर्थ: | उच्छित्तिरुच्छेद: | प्रबन्धविच्छित्ति- रित्यर्थ: | शाश्वतो नित्य: | सर्वकाले स्थाणु(1. ##Mss.## स्थानु: ##for## स्थास्नु: (?)}रित्यर्थ: | एकश्चासावर्थश्चेत्येकार्थो- ‘भिन्नार्थ: | न पृथगित्यर्थ: | नानार्थो भिन्नार्थ: | पृथगित्यर्थ: | आगतिरागम:, विप्रकृष्ट- देशावस्थितानां संनिकृष्टदेशागमनम् । निर्गतिर्निर्गम:, संनिकृष्टदेशवस्थितानां विप्रकृष्ट- देशगमनम् । एतिर्गत्यर्थ:, प्रति: प्राप्त्यर्थ: | उपसर्गवशेन धात्वर्थविपरिणामात्- उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । गङ्गासलिलमाधुर्यं सागरेण यथाम्भसा ॥ प्रतीत्यशब्दोऽत्र ल्यबन्त: प्राप्तावपेक्षायां वर्तते । समुत्पूर्व: पदि: प्रादुर्भावार्थ इति समुत्पादशब्द: प्रादुर्भावे वर्तते । ततश्च हेतुप्रत्ययापेक्षो भावानामुत्पाद: प्रतीत्य- समुत्पादार्थ: ॥ अपरे तु ब्रुवते-इतिर्गमनं विनाश: | इतौ साधव इत्या: | प्रतिर्वीप्सार्थ: | इत्येवं तद्धितान्तमित्यशब्दं व्युत्पाद्य प्रति प्रति इत्यानां विनाशिनां समुत्पाद इति वर्णयन्ति । तेषां “प्रतीत्यसमुत्पादं vo{2. ##Mss.## bodhi vo ##which is confirmed by T.} भिक्षवो देशयिष्यामि”, “य: प्रतीत्यसमुत्पादं पश्यति स धर्मं पश्यति” इत्येवमादौ विषये वीप्सार्थस्य संभवात् समाससद्भावाच्च स्याज्ज्यायसी व्युत्पत्ति: | इह तु “चक्षु: प्रतीत्य रूपाणि च उत्पद्यते चक्षुर्विज्ञानम्” इत्येवमादौ विषये साक्षादङ्गीकृतार्थविशेषे चक्षु: प्रतीत्येति प्रतीत्यशब्द: एकचक्षु- रिन्द्रियहेतुकायामप्येकविज्ञानोत्पत्तावभीष्टायां कुतो वीप्सार्थता ? प्राप्त्यर्थस्त्वनङ्गी- कृतार्थविशेषेऽपि प्रतीत्यशब्दे संभवति-प्राप्य संभव:, प्रतीत्य समुत्पाद इति । अङ्गीकृतार्थविशेषेऽपि संभवति-चक्षु: प्रतीत्य, चक्षु: प्राप्य, चक्षू रूपं{3. ##Mss. P## चक्षु: प्रेक्ष्येति ##for## चक्षू रूपं चापेक्ष्य ##shich is confirmed by T.} चापेक्ष्येति @003 व्याख्यानात् । तद्धितान्ते चेत्यस्8अब्दे “चक्षु: प्रतीत्य रूप
#णि च उत्पद्यते चक्षुर्विज्ञानम्” इत्यत्र प्रतीत्यशब्दस्याव्ययत्वाभावात् समासासद्भावाच्च विभक्तिश्रुतौ सत्यां चक्षु: प्रतीत्य विज्ञानां रूपाणि च इति निपात: स्यात् । न चैतदेवम् । इत्यव्ययस्यैव ल्यबन्तस्य व्युत्पत्तिरभ्युपेया ॥ यस्तु-“वीप्सार्थत्वात्प्रत्युपसर्गस्य, एते: प्राप्त्यर्थत्वात् समुत्पादशब्दस्य च संभवार्थत्वात्, तांस्तान् प्रत्ययान् प्रतीत्य समुत्पाद: प्राप्य संभव इत्येके । प्रति प्रति विनाशिनामुत्पाद: प्रतीत्यसमुत्पाद इत्यन्ये”-इति परव्याख्यानमनूद्य दूषणमभिधत्ते, | तस्य परपक्षानुवादाकौशलत्वमेव तावत्संभाव्यते । किं कारणम् ? यो हि प्राप्त्यर्थं प्रतीत्यशब्दं {1. ##T## प्रतीत्यसमुत्पादशब्दं ##for## प्रतीत्यशब्दं,} व्याचष्टे, नासौ प्रतिं वीप्सार्थं व्याचष्टे, नाप्येतिं प्राप्त्यर्थम्, किं तर्हि प्रतिं प्राप्त्यर्थम्, समुदितं च प्रतीत्यशब्दं प्राप्तवेव वर्णयति ॥ तेन इदानीं प्राप्य संभव: प्रतीत्यसमुत्पाद इत्येवं व्युत्पादितेन प्रतीत्यसमुत्पाद- शब्देन यदि निरवशेषसंभविपदार्थपरामर्शो विवक्षित:, तदा तां तां हेतुप्रत्ययसामग्रीं प्राप्य संभव प्रतीत्य समुत्पाद इति वीप्सासंबन्धा क्रियते । अथ विशेषपरामर्श:, तदा चक्षु: प्राप्य रूपणि चेतिन् अ वीप्साया: संबन्ध इति ॥ एवं तावदनुवादाकौशओल- माचार्यस्य ॥ एतद्वा {2. ##T ओम्.## एतद्वा अयुक्तम् । किं च} अयुक्तम् । किं च । अयुक्तमेतत् “चक्षु: प्रतीत्य रूपाणि च उत्पद्यते चक्षुर्विज्ञा{3. ##P## विज्ञानमित्यत्राह यार्थांभिसंभवादिति वेति यदुक्तम्; ##C## यार्थाभिसंबन्धादिति ##for## विज्ञानमिति अत्रार्थद्वयासंभवात् ##which is confirmed by T.##}nam” iti, अत्रार्थद्वयासंभवात् इति यदुक्तं दूषणम्, तदपि नोपपद्यते । किं कारणम् ? कथमनेनैव तत्प्राप्ते: संभव इति युक्त्यनुपादानेन प्रतिज्ञामात्रत्वात् । अथायमभिप्राय: स्यात्-अरूपित्वाद्विज्ञानस्य चक्षुषा प्राप्तिर्नास्ति, रूपिणामेव तत्प्राप्ति- दर्शनादिति, एतदपि न युक्तम्, `प्राप्तफलोऽयं भिक्षु:’ इत्यत्रापि प्राप्त्यभ्युपगमात् । प्राप्यशब्दस्य च अपेक्ष्यशब्दपर्यायत्वात् । प्राप्त्यर्थस्यैव आचार्यार्यनागार्जुनेन प्रतीत्य- शब्दस्य तत्तत्प्राप्य यदुत्पन्नं नोत्पन्नं तत्स्वभावत: | इत्यभ्युपगमात् । ततो दूषणमपि नोपपद्यते इत्यपरे ॥ यच्चापि स्वमतं व्यवस्थापितम्-“किं तर्हि, अस्मिन् सति इदं भवति, अस्यो- त्पादादिदमुत्पद्यते, इति इदंप्रत्ययतार्थ: प्रतीत्यसमुत्पादार्थ इति”, तदपि नोपपद्यते, प्रतीत्यसमुत्पादशब्दयो: प्रत्येकमर्थविशेषानमिधानात्, तद्व्युत्पादस्य च विवक्षितत्वात्{4. ##Mss.## vivarjitatvAt ##for## vivakSitatvAt ##which is based on T.##} || @004 athApi rUdHizabdaM प्रतीत्यसमुत्पादशब्दमभ्युपेत्य अरण्येतिलकादिवदेवमुच्यते, तदपि नोपपन्न, अवयवार्थानुगतस्यैव प्रतीत्यसमुत्पादस्य आचार्येण तत्तत्प्राप्त यदुत्पन्नं नोत्पन्नं तत्स्वभावत: | इत्यभ्युपगमात् । अथ अस्मिन्सतीदं भवति ह्रस्वे दीर्थं यथा सति । इति व्याख्यायमानेन ननु तदेवाभ्युपगतं भवति, ह्रस्वं प्रतीत्य, ह्रस्वं प्राप्य, ह्रस्वमपेक्ष्य’ दीर्थं भवतीति । ततश्च यदेव दूष्यते तदेवाभ्युपगम्यते इति न युज्यते । इत्यलं प्रसङ्गेन ॥ तदेवं हेतुप्रत्ययापेक्षं bhAfvAnAmutpAdaM परिदीपयता भगवता अहेत्वेकहेतुविषम- हेतुसंभूतत्वं स्वपरोभयकृतत्वं च भावानां निषिद्धं भवति, तन्निषेधाच्च सांवृतानां पदार्थानां यथावस्थितं सांवृतं स्वरूपमुद्भावितं भवति । स एवेदानीं सांवृत: प्रतीत्य- समुत्पाद: स्वभावेनानुत्पन्नत्वाद् आर्यज्ञानापेक्षया नाल्स्मिन्निरोधो विद्यते यावन्ना- स्मिन्निर्गमो विद्यते इत्यनिरोधादिभिरष्टाभिर्विशेषणैर्विशिष्यते । यथा च निरोधादयो न सन्ति प्रतीत्यसमुत्पादस्य तथा सकलशास्त्रेण प्रतिपादयिष्यति ॥ अनन्तविशेषणसंभवेऽपि प्रतीत्यसमुत्पादस्य अष्टानामेवोपादानमेषां प्राधान्येन विवादाङ्गभूतत्वात् । यथावस्थितप्रतीत्यसमुत्पाददर्शने सति आर्याणा{2. ##T## अभिधेयाभिधानलक्षणलक्ष्यादिप्रपञ्चानां ##for## अभिधेयादिलक्षणस्य प्रपञ्चस्य.}मभिधेयादि- लक्षणस्य प्रपञ्चस्य सर्वथोपरमात्, प्रपञ्चानामुपशमोऽस्मिन्निति स एव प्रतीत्यसमुत्पाद: प्रपञ्चोपशम इत्युच्यते । चित्तचैत्तानां च तस्मिन्नप्रवृत्तौ ज्ञानज्ञेयव्यवहारनिवृत्तौ जातिजरामरणादिनिरवशेषोपद्रवरहितत्वात् शिव: | यथाभिहितविशेषस्णस्य प्रतीत्य- समुत्पादस्य देशनाक्रियया ईप्सिततमत्वात् कर्मणा निर्देश: ॥ अनिरोधमनुत्पादमनुच्छेदमशाश्वतम् । अनेकार्थमनानार्थमनागममनिर्गमम् ॥1॥ य:प्रतीत्यसमुत्पादां प्रपञ्चोपशमं शिवम् । देशयामास संबुद्धस्तं वन्दे वदतां वरम् ॥2॥ [मण्गलश्लोकौ] यथोपवर्णितप्रतीत्यसमुत्पादावगमाच्च तथागतस्यैवैकस्याविपरीतार्थवादित्वं पश्यन् सर्वपरप्रवादांश्च बालप्रलापानिवावेत्य अतीव प्रसादानुगत आचार्यो भूयो भगवन्तं विशेषयति-वदतां वरमिति ॥ अत्र च निरोधस्य पूर्वं प्रतिषेध: उत्पादनिरोधयो: पौर्वापर्यावस्थाया: सिद्ध्य- भावं द्योतयितुम् । वक्ष्यति हि- @005 पूर्वं जातिर्यदि भवेज्जरामरणमुत्तरम् । निर्जरामरणा जातिर्भवेज्जायेत चामृत: ॥ [म^ शा^ 11.3] इति । तस्मान्नायं नियमो यत्{1. ##T## यज्जन्म पूर्वं भवति जरामरणं पश्चात् ##for## यत्पूर्वै….निरोधेनेति.} पूर्वमुत्पादेन भवितव्यं पश्चान्निरोधेनेति ॥ इदानीमनिरोधादिविशिष्टप्रतीत्यसमुत्पादप्रतिपिपादयिषया उत्पादप्रतिषेधेन निरोधादिप्रतिषेधसौकर्यं मन्यमान आचार्य: प्रथममेवोत्पादप्रतिषेधमारभते । उत्पादो हि परै: परिकल्प्यमान: स्वतो वा परिकल्प्येत, परत:, उभयत:, अहेतुतो वा परिकल्प्येत । सर्वथा च नोपपद्यत इति निश्चित्याह- न स्वतो नापि परतो न द्वाभ्यां नाप्यहेस्तुत: | उत्पन्ना जातु विद्यन्ते भावा: क्वचन केचन ॥3॥ तत्र जात्विति कदाचिदित्यर्थ: | क्वचनशब्द आधारवचन: क्वचिच्छब्दपर्याय: | केचनशब्द आधेयवचन: केचिच्छब्दपर्याय: | ततश्चैवं संबन्ध:-नैव स्वत उत्पन्ना जातु विद्यन्ते भावा:, क्वचन, केचन । एवं प्रतिज्ञात्रायमपि योज्यम् ॥ ननु च-नैव स्वत उत्पन्ना इत्यवधार्यमाणे परत उत्पन्ना इत्यनिष्टं प्राप्नोति । न प्राप्नोति । प्रसज्यप्रतिषेधस्य विवक्षितत्वात्, परतोऽप्युत्पादस्य प्रति- षेत्स्यमानत्वात् । यया चोपपत्त्या स्वत उत्पादो न संभवति, सा- तस्माद्धि तस्य भवने न गुणोऽस्ति कश्चि- ज्जातस्य जन्म पुनरेव च नैव युक्तम् । [मध्यमकावतार-6.8] इत्यादिना मध्यमकावतारादिद्वारेणावसेया ॥ आचार्यबुद्धपालितस्त्वाह-न स्वत उत्पद्यन्ते भावा:, तदुत्पादवैयर्थ्यात्, अतिप्रसङ्गदोषाच्च{2. ##T ओम्.## दोष.} | न हि स्वात्मनाविद्यमानां पदार्थानां पुनरुत्पादे प्रयोजनमस्ति । अथ सन्नपि जायेत, न कदाचिन्न जायेत इति ॥ अत्रैके दूषणमाहु:-तदयुक्तम्, हेतुदृष्टान्तानभिधानात्परोक्तदोषापरिहाराच्च{3. ##Mss. om.## ca.} | प्रसङ्गवाक्यत्वाच्च{4. ##T ओम्.## च.} प्रकृतार्थविपर्ययेण विपरीतार्थसाध्यतद्धर्मव्यक्तौ परस्मादुत्पन्ना- भावाजन्मसाफल्यात् जन्मनिरो (बो ?) धाच्चेति कृतान्तविरोध: स्यात् ॥ सर्वमेतद्दूषणमयुज्यमानं वयं पश्याम: | कथं कृत्वा ? तत्र यत्तावदुक्तं हेतुदृष्टा- न्तानभिधानादिति, तदयुक्तम् । किं कारणम् ? यस्मात्पर: svata utpattimabhyupagacchan{5. ##After## ^gacchan ##Mss. and P add## विद्यमानस्य पुनरुत्पादे ##which T ओम्.##} @006 पृच्छ्यते-स्वत इति हेतुत्वेन तदेव चोत्पद्यते इति ? न च विद्यमानस्य पुनरुत्पत्तौ प्रयोजनं पश्याम:, अनवस्थां च पश्याम: | न च त्वया उत्पन्नस्य पुनरुत्पाद इष्यतेऽन- वस्था चाप्यनिष्टेति । तस्मान्निरुपपत्तिक एव त्वद्वाद: स्वाभ्युपगमविरोधश्चेति । किमिति चोदिते परो नाभ्युपैति यतो हेतुदृष्टान्तोपादानसाफल्यं स्यात् ? अथ स्वाभ्यु- pagamavirodha{1. ##Mss.## ^विरुद्धचोदनयापि ##for## ^विरोध^.}चोदनयापि परो न निवर्तते, तदा निर्लज्जतया हेतुदृष्टान्ताभ्यामपि नैव निवर्तेत । न चोन्मत्तकेन सहास्माकं विवाद इति । तस्मात्सर्वथा{2. ##T ओम्.## सर्वथा.} प्रियानुमानता- मेवात्मन: आचार्य: प्रकटयति अस्थानेऽप्यनुमानं प्रवेशयन्{3. ##ंआ.## प्रवेशयेत् ##for## प्रवेशयन्.} | न च माध्यमिकस्य sata:{4. ##P## svata: ##for## sata: ##shich is not rendered in T.##} स्वतन्त्रमनुमानं कर्तुं युक्तं पक्षान्तराभ्युपगमाभावात् । तथोक्तमार्यदेवेन- सदसत्सदसच्चेति यस्य पक्षो न विद्यते । उपालम्भश्चिरेणापि तस्य वक्तुं न शक्यते ॥ (चतु:शतक-16.25) विग्रहव्यावर्तन्यां चोक्तम्- यदि काचन प्रतिज्ञा स्यान्मे tata{5. ##Mss.## तदेष ##for## तत एष.} एव मे भवेद्दोष: | नास्ति च मम प्रतिज्ञा तस्मान्नैवास्ति मे दोष: ॥ यदि किंचिदुपलभेयं प्रवर्तयेयं निवर्तयेयं वा । प्रत्यक्षादिभिरर्थैस्तदभावान्मेऽनुपालम्भ: ॥ [विग्रहव्यावर्तनी-29-30] इति । यदा चैवं स्वतन्त्रानुमानानभिधायित्वं माध्यमिकस्य, तदा कुत: “नाध्यात्मि- कान्यायतनानि स्वत उत्पन्नानि” इति स्वतन्त्र प्रतिज्ञा यस्यां सांख्या: प्रत्यवस्था- प्यन्ते । कोऽयं प्रतिज्ञार्था: किं कार्यात्मकत्वात्स्वत{6. ##Mss.## कार्यात्मक: स्वत: ##for## कार्यात्मकत्वात्स्वत:.} उत कारणात्मकत्वादिति । किं चात: ? कार्यात्मकाच्चेत् सिद्धसाधनम्, कारणात्मकाच्चेत् विरुद्धार्थता, कारणात्मना विद्यमानस्यैव सर्वस्योत्पत्तिमत उत्पादादिति । कुतोऽस्माकं विद्यमानत्वादिति हेतुर्यस्य सिद्धसाधनं विरुद्धार्थता वा स्यात्, यस्य सिद्धसाधनस्य यस्याश्च विरुद्धार्थताया: परिअः#रार्थं यत्नं करिष्याम: | तस्मात्परोक्तदोषाप्रसङ्गादेव तत्परिहार: आचार्य- बुद्धपालितेन न वर्णनीय: ॥ अथापि स्यात्-मध्यमिकानां पक्षहेतुदृष्टान्तानामसिद्धे: स्वतन्त्रानुमानानभि- धायित्वात् स्वत उत्पत्तिप्रतिषेधओप्रतिज्ञातार्थ{7. ##T## प्रतिज्ञार्थ^ ##for## प्रतिज्ञातार्थ^.}साधनं मा भूदुभयसिद्धेन वानुमानेन पर- प्रतिज्ञानिराकरणम्, परप्रतिज्ञायास्तु स्वत एवानुमानविरोधचोदयनया स्वत एव पक्ष- हेतुदृष्टान्त{8. ##Mss.## दृष्टान्तपेक्षारहितै: ##for## दृष्टान्तदोषरहितै:,}दोषरहितै: पक्षादिभिर्भवितव्यम् । ततश्च तदनभिधानात् तद्दोषापरिहाराच्च @007 स एव दोष इति । उच्व्यते । नैतदेवम् । किं कारणम् ? यस्माद् यो हि यमर्थं प्रति- जानीते, तेन स्वनिश्चयवदन्येषां निश्चयोत्पादनेच्छया यया उपपत्त्या असावर्थोऽधिगत: saivopapatti: parasmai{1. ##Mss.## परस्मात् ##for## परस्मै.} उपदेष्टव्या । तस्मादेष तावन्न्याय:-यत्परेणैव स्वाभ्युपगतप्रति- ज्ञातार्थसाधनमुपादेयम् । न चायं (चानेन ?) परं प्रति । हेतुदृष्टान्तासंभवात् प्रति- ज्ञानुसारतयैव{2. ##Mss.## svapratijJAmAtrasAratayaiva ##for## pratijJAnusAratayaiva ##which is vonfirmed by T.##} केवलं स्वप्रतिज्ञातार्थसाधनमुपादत्त इति निरुपपत्तिकपक्षाभ्युपगमात् स्वात्मानमेवायं विसंवादयन् न शक्नोति परेष3M निश्चयमाधातुमिति । इदमेवास्य स्पष्टतरं दूषणं यदुत स्वप्रतिज्ञातार्थसाधनासामर्थ्यमिति किमत्रानुमानबाधोद्भावनया प्रयोजनम् ? अथाप्यवश्यं स्वतोऽनुमानविरोधदोष उद्भावनीय:, सोऽप्युद्भावित एवा- चार्यबुद्धपालितेन । कथमिति चेत्, न स्वत उत्पद्यन्ते भावा:, तदुत्पादवैयर्थ्यादिति वचनात्, atra hi tadityanena{3. ##Mss.## svata ityanena ##for## tadityanena ##which is confirmed by T.##} स्वात्मना विद्यमानस्य परामर्श: | कस्मादिति चेत्, तथा हि तस्य सं{4. ##Mss. confused. Our text is based on T.##}ग्रहेणोक्तवाक्यस्यैतद्विवरणवाक्यम्, न हि स्वात्मना विद्यमानानां पुनरुत्पादे प्रयोजनमिति । अनेन च वाक्येन साध्यसाधनधर्मानुगतस्य परप्रसिद्धस्य साधर्म्यदृष्टान्तस्योपादानम् । तत्र स्वात्मना विद्यमानस्येत्यनेन हेतुपरामर्श: | उत्पाद- विअयर्थ्यादित्यनेन साध्यधर्मपरामर्श: ॥ तत्र यथा-अनित्य शब्द: | कृतकत्वात्{5. ##T## कृतकानिस्त्यत्वात् ##for## कृतकत्वात्.} | कृतकत्वमनित्यं दृष्टं यथा घट: | तथा च कृतक: शब्द: | तस्मात्कृतकत्वादनित्य इति कृतकत्वमत्र उपनयाभिव्यक्तो हेतु: | एवमिहापि-न स्वत उत्पद्यन्ते भावा:, स्वात्मना विद्यमानानां पुनरुत्पादवैयर्थ्यात् । इह हि स्वात्मना विद्यमानं पुरोऽवस्थितं घटादिकं पुनरुत्पादानपेक्षं दृष्टम्, तथा च मृतिपिण्डाद्यवस्थायामपि यदि स्वात्मना विद्यमानं घटिदिकमिति मन्यसे, तदपि तस्य स्वात्मना विद्यमानस्य नास्त्युत्पाद इति । एवं स्वात्मना विद्यमानत्वेन उपनयाभिव्यक्तेन पुनरुत्पादप्रतिषेधाव्यभिचारिणा हेतुना स्वत एवं सांख्यस्यानुमानविरोधोद्भावनमनुष्ठितमेवेति । तत्किमुच्यते तदयुक्तं हेतुदृष्टान्तान- भिधानादिति ? न च केवलं हेतुदृष्टान्तानभिधानं न संभवति, परोक्तदोषापरिहारदोषो न संभवति । कथं कृत्वा ? सांख्या हि नैव अभिव्यक्तरूपस्य पुरोऽवस्थितस्य घटस्य पुनरभिव्यक्तिमिच्छन्ति । तस्यैव च इह दृष्टान्तत्वेनोपादानम्, सिद्धरूपत्वात् । अनभि- व्यक्तरूपस्य च शक्तिरूपापन्नस्य उत्पत्तिप्रतिषेधविशिष्टसाध्यत्वात् कुत: सिद्धसाधन- पक्षदोषाशङ्का, कुतो वा हेतोर्विरुद्धार्थताशङ्केति । तस्मात्स्वतोऽनुमानविरोधचोदनाया- मपि यथोपवर्णितदोषा {6. ##T## दोषानभिधानात् ##for## दोषाभावात्.}भावात्परोक्तदोषपरिहारासंभव एव । इत्यसंबद्धमेवैतद्दूषणमिति विज्ञेयम् ॥ @008 घटादिकमित्यादिशब्देन निरवशेषोत्पित्सुपदार्थसंग्रहस्य विवक्षितत्वादनैकान्तिकतापि pa{1. ##Mss.## ghaTAdibhi: ##for## paTAdibhi: ##which is confirmed by T.##}टादिभिर्नैव संभवति ॥ अथवा । अयमन्य: प्रयोगमार्ग:-पुरुषव्यतितिक्ता: padArthA;svata उत्पत्तिवादिन: | तत एव न स्वत उत्पद्यन्ते । स्वात्मना विद्यमानत्वात् । पुरुषवत् । इतीदमुदाहरण- मुदाहार्यम् ॥ यद्यपि च अभिव्यक्तिवादिन उत्पादप्रतिषेधो न बाधक:, तथापि अभिव्यक्ता- वुत्पादशब्दं निपात्य पूर्वं पश्चाच्च अनुपलब्ध्युपलब्धिसाधर्म्येण उत्पादशब्देनाभिव्यक्ते- रेवाभिधानादयं प्रतिषेधो न अबाधक:{2. ##T## बाधक: ##for## अबाधक:, ##for## अबाधक:,} ॥ कथं पुनरयं यथोक्तार्थाभिधानं विना व्यस्तविचारो labhyata iti cet, taducyate | atha{3. ##T and P## अर्थवाक्यानि ##for## अथ वाक्यानि.} वाक्यानि कृतानि, तानि महार्थत्वाद्यथोदितमर्थं संगृह्य प्रवृत्तानि । तानि च व्याख्यायमानानि यथोक्तमर्थात्मानं प्रसूयन्त इति नात्र किंचिदनुपात्तं संभाव्यते ॥ प्रसङ्गविपरीतेन चार्थेन परस्यैव संबन्धो नास्माकम् । स्वप्रतिज्ञाया अभावात् । ततश्च सिद्धान्तविरोधासंभव: | परस्य च यावद्बहवो दोषा: प्रसङ्गविपरीतापत्त्या आपद्यन्ते, तावदस्म्नाभिरभीष्यत एवेति कुतो नु खलु वैपरीताचार्यनागार्जुनमतानु- सारिण: आचार्यबुद्धपालितस्य सावकाशवचनाभिधायित्वम्, यतोऽस्य परोऽवकाशं लभेत ? नि:स्वभावभाववादिना सस्वभावभाववादिन: प्रसङ्गे आप (पा ?)द्यमाने कुत: प्रसङ्गविपरीतार्थप्रसङ्गिता ? न हि शब्दा: दाण्डपाशिका इव वक्तारमस्वतन्त्रयन्ति, किं तर्हि सत्यां शक्तौ वक्तुर्विवक्षामनुविधीयन्ते । ततश्च परप्रतिज्ञाप्रतिषेधमात्रफलत्वा- tprasaGgApAdfanasya नास्ति प्रसङ्गविपरीतार्थापत्ति: | तथा च आचार्यो भूयसा प्रसङ्गा- पत्तिमुखेनैव परपक्षं निराकरोति स्म । तद्यथा- नाकाशं विद्यते किंचित्पूर्वमाकाशलक्षणात् । अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात् ॥ [म^ शा^-5.1] रूपकारणनिर्मुक्ते रूपे रूपं प्रसज्यते । आहोतुकं न चास्त्यर्थ: कश्चिदाहेतुका:{4. ##P## अहेतुक: ##for## आहेतुक:.} क्वचित् ॥ [म^ शा^-4.2] तद्यथा- भावस्तावन्न निर्वाणं जरामरणलक्षणम् । प्रसज्येतास्ति भावो हि न जरामरणं विना ॥ [म^ शा^-24.4] @009 इत्यादिना । अथ अर्थवाक्यत्वादाचार्यवाक्यानां महार्थत्वे सति अनेकप्रयोगनिष्पत्ति- हेतुत्वं परिकल्प्यते, आचार्यबुद्धपालितव्याख्यानान्यपि किमिति न तथैव परिकल्प्यन्ते ? अथ स्यात्-वृत्तिकाराणामेष न्याय:, यत्प्रयोगवाक्यविस्तराभिधानं कर्तव्य- मिति, एतदपि नास्ति, विग्रहव्यावर्तन्या{1. ##Mss.## विग्रहव्यापत्तिभ्यां ##for## विग्रहव्यावर्तन्या,} वृत्तिं कुर्वताप्याचार्येण प्रयोगवाक्यान- भिधानात् ॥ अपि च । आत्मनस्तर्कशास्त्रातिकौशलमात्रमाविश्चिकीर्षया{2. ##T## ^मात्रानिदर्शनेच्छया ##for## ^मात्रमाविश्चिकीर्षया,} अङ्गीकृतमध्यमक- दर्शनस्यापि यत्स्वतन्त्रप्रयोगवाक्याभिधानं तदतितरामनेकदोषसमुद3यास्पदमस्य तार्किकस्योपलक्ष्यते । कथं कृत्वस्# ? तत्र यत्तावदेवमुक्तम्-अत्र प्रयोगवाक्यं भवति- न परमार्थत: आध्यात्मिकान्यायतनानि स्वत उत्पन्नानि, विद्यमानत्वात्, चैतन्यवदिति । किमर्थं पुनरत्र परमार्थत इति विशेषणमुपादीयते ? लोकसंवृत्याभ्युपगतस्य उत्पादस्य अप्रतिषिध्यमानत्वात्, प्रतिषेधे न अभ्युपेतबाधाप्रसङ्गादिति चेत्, नैतद्युक्तम् । संवृत्यापि स्वत उत्पत्त्यबभ्युपगमात् । यथोक्तं सूत्रे- “स चायं बीजहेतुकोऽङ्कुर उत्पद्यमानो न स्वयंकृतो न परकृतो नोभयकृतो नाप्यहेतुसमुत्पन्नो नेश्वरकालाणुप्रकृतिस्वभावसंभूत:” इति । [शालिस्ताम्बसूत्रे] तथा- बीजस्य सतो यथाङ्कुरो न च यो बीजु स चैव अङ्कुरो । न च अन्यु ततो न चैव तदेवमनुच्छेद अशाश्वतधर्मता ॥ [ललितविस्तर-13.102] इहापि वक्ष्यति- प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् । न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥ [म^ शा^-18.7] इति ॥ परमतापेक्षं विशेषणमिति चेत्, तदयुक्तम् । संवृत्यापि तदीयव्यवस्थानभ्यु- पगमात् । सत्यद्वयाविपरीतदर्शनपरिभ्रष्टा एव हि तीर्थिका यावदुभयथापि निषिध्यन्ते तावद् गुण एव संभाव्यत इति । एवं परमतापेक्षमपि विशेषणाभिधानं न युज्यते ॥ न चापि लोक: स्वत उत्पत्तिं प्रतिपन्न:, यतस्तदपेक्षयापि विशेषणसाफल्यं स्यात् । लोको हि स्वत: परत इत्येवमादिकं विचारमनवतार्य कारणात्कार्यमुत्पद्यते इत्ये- तावन्मात्रं प्रतिपन्न: | एवमाचार्योऽपि व्यवस्थापयामास । इति सर्वथा विशेषणवैफल्य- मेव निश्चीयते ॥ @010 अपि च । यदि संवृत्या उत्पत्तिप्र{1. ##T ओम्.## ^प्रतिषेध^.}तिषेधनिराचिकीर्षुणा विशेषणमेतदुपादीयते, तदा स्वतोऽसिद्धाधारे पक्षदोष:, आश्रयासिद्धौ वा हेतुदोष: स्यात् । परमार्थत: स्वतश्चक्षु- राद्यायतनानामनभ्युपगमात् । संवृत्या चक्षुरादिसद्भावाददोष इति चेत्, परमार्थत इत्येतत्तर्हि कस्य विशेषणम् ? सांवृतानां चक्षुरादीनां परमार्थत उत्पत्तिप्रतिषेधाद् उत्पत्तिप्रतिषेधविशेषणे परमार्थग्रहणमिति चेत्, एवं तर्हि एवमेव वक्तव्यं स्यात्- सांवृतानां चक्षुरादीनां परमार्थतो नास्त्युत्पत्तिरिति । न चैवमुच्यते । उच्यमानेऽपि परैर्वस्तुसतामेव चक्षुरादीनामभ्युपगमात्, प्रज्ञप्तिसतामनभ्युपगमात् परतोऽसिद्धाधार: पक्षदोष: स्यादिति न युक्तमेतत् ॥ अथ स्यात्-यथा अनित्या: शब्द इति धर्मधर्मिसामान्यमेव गृह्यते n अविशेष:, विशेषग्रहणे हि सति अनुमानानुमेयव्यवहाराभाव: स्यात् । तथा हि-यदि चातुर्महा- भौतिक: शब्दो हृह्यते, स परस्यासिद्ध: | अथाकाशगुणो गृह्यते, स बौद्धस्य स्वतो’- सिद्ध: | तथा वैशेषिकस्य शब्दानित्यतां प्रतिजानानस्य यदि कार्य: शब्दो गृह्यते, स परतोऽसिद्ध: | अथ व्यङ्ग्य:, स स्वतोऽसिद्ध: | एवं यथासंभवं विनीशोऽपि यदि सहेतुक:, स बौद्धस्य {2. ##T ओम्.## स्वत:,}स्वतोऽसिद्ध: | अथ निर्हेतुक:, स परस्यासिद्ध इति । तस्माद् यथात्र धर्मधर्मिसामान्यमात्रमेव गृह्यते, एवमिहापि धर्मिमात्रमुत्सृष्टविशेषणं ग्रहीष्यत इति चेत्, नैतदेवम् । यस्माद् यदैवोत्पादप्रतिषेधोऽत्र साध्यधर्मोऽभिप्रेत:, तदैव धर्मिणस्तदा- धारस्य विपर्यासमात्रासादितात्मभावस्य प्रच्युति: स्वयमेवानेनाङ्गीकृता । भिन्नौ हि विपर्यासाविपर्यासौ । तद्यदा विपर्यासेन असत्सत्त्वेन गृह्यते, तैमिरिकेणेव केशादि, तदा कुत: सद्भूतपदार्थलेशस्याप्युपलब्धि: ? यदा च अविपर्यासादभूतं नाध्यारोपितं वितैमिरिकेणेव केशादि तदा कुतोऽसद्भूतपदार्थलेशस्याप्युपलब्धि:, येन तदानीं संवृत्ति: स्यात् ? अत एवोक्तमाचार्यपादै:- यदि किंचिदुपलभेयं प्रवर्तयेयं निवर्तयेयं वा । प्रत्यक्षादिभिरर्थैस्तदभावान्मेऽनुपालम्भ: ॥इति॥ [वि^ व्या^-30] यतश्चैवं भिन्नौ विपर्यासाविपर्यासौ, अतो विदुषामविपरीतावस्थायां विपरीतस्या- संभवात्कुत: सांवृतं चक्षु: यस्य धर्मित्वं स्यात् ? इति न व्यावर्ततेऽसिद्धाधारे पक्षदोष:, आश्रयासिद्धो वा हेतुदोष: | इत्यपरिहार एवायम् ॥ निदर्शनस्यापि नास्ति साम्यम् । तत्र हि शब्दसामान्यमनित्यतासामान्यं च अविवक्षितविशेषं द्वयोरपि संविद्यते । न त्वेवं चक्षु:सामान्यं शून्यताशून्यतावादिभ्यां संवृत्या अङ्गीकृतं नापि परमार्थत: | इति द्नास्ति निदर्शनस्य साम्यम् ॥ @011 यश्चायमसिद्धारपक्षदोषोद्भावने विधि:, एष eva sa {1. ##Mss.## सत्त्वादिभ्य: स्वहेतो: ##for## सत्त्वादित्यस्य heto: ##which is confirmed by T.##}त्त्वादित्यस्य हेतोर- सिद्धार्थतोद्भावनेऽपि योज्य: ॥ इत्थं चैतदेवम्, यत्स्वयमप्येनेनायं यथोक्तोऽएथेऽभ्युपगतस्तार्किकेण । सन्त्योवाध्यात्मि- कायतनोत्पादका हेतवादय:, तथा तथागतेन निर्देशात् । यद्धि, यथा तथागतेनास्ति निर्देष्टं तत्तथा, तद्यथा शान्तं निर्वाणमिति ॥ अस्य परोपक्षिप्तस्य साधनस्येदं दूषणमभिहितमनेन-को हि भवतामभिप्रेतोऽत्र हेत्वर्थ: ? समृवृत्या तथा तथागतेनस् निर्देशात्, उत परमार्थत इति ? संवृत्या चेत्, स्वतो हेतोरसिद्धार्थता । परमार्थतश्चेत्, न सन्नासन्न सदासद्धर्मो निर्वर्तते यदा । सदसदुभयात्मककार्यप्रत्ययत्वनिराकरणात्, तदा- कथं निर्वर्तको हेतुरेवं सति हि युज्यते ॥ [म^ शा^-1.7] नैवासौ निर्वर्तको हेतुरिति वाक्यार्थ: | ततश्च परमार्थतो निर्वर्त्यनिर्वर्तकत्वासिद्धे: असिद्धार्थता विरुद्धार्थता व हेतोरिति ॥ यतश्चैवं स्वयमेवामुना न्यायेन हेतोरसिद्धिरङ्गीकृतानेन, तस्मात्सर्वेष्वेवानुमानेषु वस्तुधर्मोपन्यस्तहेतुकेषु स्वत एव हेत्वादीनामसिद्धत्वात् सर्वण्येव साधनानि व्याहन्यन्ते । तद्यथा-न परमार्थत: परेभ्यस्तत्प्रत्ययेभ्य: आध्यात्मिकायतनजन्म, परत्वात्, तद्यथा पटस्य{2. ##T## घटस्य ##for## पटस्य.} | अथवा-न परे परमार्थेन विवक्षिता: चक्षुराद्याध्यात्मिकायतननिर्वर्तका: प्रत्यया इति प्रतीयन्ते, परत्वात्, तद्यथा तन्त्वादय इति । परत्वादिकमत्र स्वत एवासिद्धम् ॥ यथा चानेन-उत्पन्ना एव आध्यात्मिका{3. ##T## आध्यात्मिकायतना ##for## आध्यात्मिका.} भावा:, तद्विषयिविशिष्टव्यवहार- करणात्-इत्यस्य पराभिहितस्य हेतोरसि{4. ##T## असिद्धिं ##for## असिद्धार्थतां.} द्धार्थतामुद्भावयिषुणा इदमुक्तम्, अथ समा- हितस्य योगिन: प्रज्ञाचक्षुषा भावयाथात्म्यं पश्यत: उत्पादगत्यादय: सन्ति परमार्थत इति साध्यते, तदा तद्विषयिविशिष्टव्यवहारकरणादिति हेतोरसिद्धार्थता, गतेरप्युत्पाद- निषेधादेव निषेधाल्दिति{5. ##आग्रेर्## इति, ##T अद्द्स्## उक्तम्.} | एवं स्वकृतसाधनेऽपि-परमार्थतोऽगतं नैव गम्यते, अध्वत्वात्, गताध्ववदिति adhvatvaheto:{6. ##Mss.## atha heto: ##for## adhvatvaheto: ##which is confirmed by T.##} svata एवासिद्धार्थता योज्या ॥ न परमार्थत: सभागं चक्षू रूपं पश्यति, चक्षुरिन्द्रियत्वात्, तद्यथा तत्सभागम् । तथा-न क्स्क्षु: प्रेक्षते रूपम्, भौतिकत्वात्, रूपवत्{7. ##Mss.## स्वरूपवत् ##for## रूपवत्.}स्वरस्वभावा न मही, भूतत्वात्, तद्यथानिल;, {8. ##Mss.## anila ##for## anila:,} इत्यादिषु हेत्वाद्यसिद्धि: स्वत एव योज्या ॥ @012 सत्त्वादिति चायं हेतु: परतोऽनैकान्तिक: | किं सत्त्वात् चैतन्यवन्नाध्यात्मिका- न्यायतनानि स्वत उत्पद्यन्ताम्, उताहो घटादिवत् स्वत उत्पाद्यन्तामिति घटादीनां साध्यसमत्वान्नानैकान्तिकतेति चेत्, नैतदेवम्, तथानभिधानात् ॥ ननु च यथा परकीयेष्वनुमानेषु दूषणमुक्तम्, एवं स्वानुमानेष्वपि यथोक्तदूषण- प्रसङ्गे सति स एव असिद्धाधारासिद्धहेत्वादिदोष: प्राप्नोति, ततश्च य: उभयोर्दोष:, न तेनैकश्चोद्यो भवतीति सर्वमेतद्दूषणमयुक्तं जायत इति । उच्यते । स्वतन्त्रमनुमानं ब्रुवतामयं दोषो जायते । न वयं स्वतन्त्रमनुमानं prayu{1. ##Mss.## प्रयुञ्जामहे ##for## प्रयुञ्ज्महे.}ञ्ज्महे परप्रतिज्ञानिषेधफल- त्वादस्मदनुमानानाम् । तथा हि-पर: चक्षु: पश्यतीति प्रतिपन्न: | स तत्प्रसिद्धेनैवानु- मानेन निराक्रियते-चक्षुष: स्वात्मादर्शनधर्ममिच्छसि, परदर्शनधर्माविनाभावित्वं चाङ्गीकृतम्, तस्माद् यत्र यत्र स्वात्मादर्शनं तत्र तत्ग्र परदर्शनमपि नास्ति, तद्यथा घटे, अस्ति च चक्षुष: स्वात्मादर्शनम्, तस्मात् परदर्शनमप्यस्य नैवास्ति । ततश्च स्वात्मा- दर्शनविरुद्धं नीलादिपरदर्शनं स्वप्रसिद्धेनैवानुमानेन विरुध्यत इति एतावन्मात्रमस्म- दनुमानैरुद्भाव्य इति कुतोऽस्मत्पक्षे यथोक्तदोषावतार:, यत: समानदोषता स्यात् ? किं पुन:-अन्यतरप्रसिद्धेनाप्यनुमानेनास्त्यनुमानबाधा । अस्ति, सा च स्वप्रसिद्धेनैव हेतुना, न परप्रसिद्धेन, लोकत एवं दृष्टत्वात् । कदाचिद्धि लोके अर्थि- प्रत्यर्थिभ्यां प्रमाणीकृतस्य साक्षिणो वचनेन जयो भवति पराजयो वा, कदाचित् स्ववचनेन । परवचनेन तु न जयो नापि पराजय: | यथा च लोके, तथा न्यायेऽपि । लौकिकस्यैव व्यवहारस्य न्यायशास्त्रे प्रस्तुतत्वात् । अत एव कैश्चिदुक्तम्-न परत: प्रसिद्धिबलादनुमानबाधा, परप्रसिद्धेरेव निराल्चिकीर्षितत्वादिति । यस्तु मन्यते-य एव उभयनिश्चितवादी, स प्रमाणं दुषणं वा, नान्यतरप्रसिद्धसंदिग्धवाची इति, तेनापि लौकिकीं व्यवस्थामनुरुध्यमानेन अनुमाने यथोक्त एव न्यायोऽभ्युपेय: ॥ तथा{2. ##Mss.## यथा ##for## तथा.} हि नोभयप्रसिद्धेन वा आगमेन बाधा, किं तर्हि स्वप्रसिद्धेनापि ॥ स्वार्थानुमाने तु सर्वत्र स्वप्रसिद्धिरेव गरीयसी, नोभयप्रसिद्धि: | अत एव तर्कलक्षणाभिधानं निष्प्रयोजनम्, यथास्वप्रसिद्धया उपपत्त्या बुद्धैस्तदनभिज्ञविनेय- जनानुग्रहात् । इत्यलं प्रसङ्गेन । प्रकृतमेव व्याख्यास्याम: ॥ परतोऽपि नोत्पद्यन्ते भावा: | पराभावादेव । एतच्च- न हि स्वभावो भावानां प्रत्ययादिषु विद्यते । [म^ शा^-1.5] इत्यत्र प्रतिपादयिष्यति । ततश्च पराभावादेव नापि परत उत्पद्यन्ते । अपि च- @013 प्रत्ययपरीक्षा प्रथमं प्रकरणम् । अन्यत्प्रतीत्य यदि नाम परोऽभविष्य- ज्जायेत तर्हि बहुल: शिखिनोऽन्धकार: | सर्वस्य जन्मच भवेत्खलु सर्वतश्च तुल्यं परत्वमखिलेऽजनकेऽपि यस्मात् ॥ [मध्यमकावतार-6.14] इत्यानिना मध्यमकावतारात्] परत उत्पत्तिप्रतिषेधोऽवसेय: ॥ आचार्यबुद्धपालितस्तु व्याचष्टे-न परत उत्पद्यन्ते भावा:, सर्वत: सर्वसंभव- प्रसङ्गात् । आचार्यभावविवेको दूषणमाह-तदत्र प्रसङ्गवाक्यत्वात् साध्यसाधनविपर्ययं कृत्वा, स्वत: उभयत: अहेतुतो वा उत्पद्यन्ते भावा;, कुतश्चित्कस्याचिदुत्पत्ते:, इति प्राक्पक्षविरोध: | अन्यथा{1. ##T## अन्यथापि ##for## अन्यथा.} सर्वत: सर्वसंभवप्रसङ्गात् इत्यस्य साधनदूषणानन्त:पाति- त्वादसंगतार्थमेतत् [इति] | एतदप्यसंगतार्थम् । पूर्वमेव प्रतिपादितत्वाद् दूषणान्त:- पातित्वाच्च परप्रतिज्ञातार्थदूषणेनेति यत्किंचिदेतदिति न पुनर्यत्न आस्थीयते ॥ द्वाभ्यामपि नोपजायन्ते भावा:, उभयपक्षाभिहितदोषप्रसङ्गात् प्रत्येकमुत्पादा- सामर्थ्याच्च । वक्ष्यति हि- स्यादुभाभ्यां कृतं दु:खं स्यादेकैककृतं यति । इति ॥ [म^ शा^-12.9] अहेतुतोऽपि नोत्पद्यन्ते- हेतावसति कार्यं च कारणं च न विद्यते । [म^ शा^-8.4] इति वक्ष्यमाणदोषप्रसङ्गात्, गृह्येत नैव च जगद्यदि हेतुशून्यं स्याद्यद्वदेव गगनोत्पलवर्णगन्धौ ॥ [मध्यमकावतार-6.99] ityAdidoSapRasaGgAcca || आचार्यबुद्धपालितस्त्वाह-अहेतुतो नोत्पद्यन्ते भावा:, सदा च सर्वतश्च सर्व- संभवप्रसङ्गात् । अत्राचार्यभावविवेको दूषणमाह-अत्रापि प्रसङ्गवाक्यत्वात् यदि विपरीतसाध्यसाधनव्यक्तिवाक्यार्थ इष्यते, तदा एतदुक्तं भवति-हेतुत उत्पद्यन्ते bhAVA:, कदाचित् कुतश्चित् कस्यचिदुत्पत्ते: आरम्भसाफल्याच्च{2. ##Mss.## ArambhasadbhAvAt ##or## ^saMbhavAt ##for## ArambhasAphalyAcca ##which is vonfirmed by T.##} | सेयं व्याख्या न युक्ता प्रागुक्तदोषाल्दिति । तदेतदयुक्तम्, पूर्वोदितपल्रिहाराल्दित्यपरे ॥ @014 यच्चापि ईश्वराल्दीनामुपसंग्रहार्थम्, तदपि न युक्तम् । ईश्वराल्दीनां स्वपरोभय- पक्षेषु यथाभ्युपगममन्तर्भावादिति ॥ तस्मात् प्रसाधितमेतन्नास्त्युपाद इति । उत्पादासंभवाच्च सिद्धोऽनुत्पादादि- विशिष्ट: प्रतीत्यसमुत्पाद इति ॥ अत्राह-यद्येवमनुत्पादादिविशिष्ट: प्रतीत्यसमुत्पादो व्यवस्थितो भवद्भि:, यत्तर्हि भगवतोक्तम्-अविद्याप्तत्यया: संस्कारा:…अविद्यानिरोधात्संस्कारनिरोध इति, तथा- अनित्याश्च ते (बत ?) संस्कारा उत्पादव्ययधर्मिण: | उत्पद्य हि निरुध्यन्ते तेषां व्युपशम: सुख: ॥ तथा-उत्पादाद्वा तथागतानामनुत्पादाद्वा तथागतानां स्थितेवैषा धर्माणां धर्मता, एको धर्म: सत्त्वस्थितये यदुत चत्वार आहारा:, द्वौ धर्मौ लोकं पालयतो ह्रीश्चापत्राप्यं चेत्यादि, तथा-परलोकादिहागमनमिहलोकाच्च परलोकगमनमिति, एवं निरोधादि- विशिष्ट: प्रतीत्यसमुत्पादो देशितो भगवता:, स कथं न नि(वि ?) रुध्यत इति ? यत एवं {1. ##Mss.## evAha ##or## eva hi ##for## एवं.} निरोधादय: प्रतोत्यसमुत्पादस्योपलभ्यन्ते, अत एवेदं मध्यमकशास्त्रं प्रणीतमाचार्येण नेयनीतार्थसूत्रान्तविभागोपदर्शनार्थम् । तत्र य एते प्रतीत्यसमुत्पादस्योत्पादादय उक्ता:, n अते विगताविद्यातिमिरानास्रवविषयस्वभावापेक्षया, किं तर्हि अविद्यातिमिरोपहत- मतिनयनज्ञानविषयायेक्षया ॥ तत्त्वदर्शनापेक्षया तूक्तं भत्गवता-एतद्धि भिक्षव: परमं सत्यं यदुत अमोषधर्म निर्वाणम्, सर्वसंस्काराश्च मृषा मोषधर्माण: iti {2. ##Mss.## इत्यादि ##for## इति.} | तथा-नास्त्यत्र तथता वा अवितथता वा । मोषधर्मकमप्येतत्, प्रलोपधर्मकमप्येतत्, {3. ##T ओम्.## प्रलोपधर्मकमेतत्.} मृषाप्येतत्, मायेयं बाल- लापिनी इति । तथा- फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमा । मरीचिसदृशी संज्ञा संस्कारा: कदलीनिभा: | मायोपमं च विज्ञानमुक्तमादित्यबन्धुना ॥ इति ॥ एवं धर्मान् वीक्षमाणो भिक्षुरारब्धवीर्यवान् । दिवा वा यदि वा रात्रौ संप्रजानन् प्रतिस्मृत: | प्रतिविध्येत्पदं{4. ##Mss.## pratibimbe pade ##for## pratividhyetpadaM ##which is confimed by T.##} शान्तं संस्कारोपशमं शिवम् ॥ इति ॥ निरात्मकत्वाच्च धर्माणामित्यादि ॥ @015 यस्यवं देशनाभिप्रायानभिज्ञतया संदेह: स्यात्-का ह्यत्र देशना तत्त्वार्था, का न खलू आभिप्रायिकीति, यश्चापि मन्दबुद्धितया नेयार्थां देशानां नीतार्थामवगच्छति, तयोरुभयोरपि विनेयजनयो: आचार्यो युक्त्यागमाभ्यां संशयमिथ्याज्ञानापाकरणार्थं शास्त्रमिदमारब्धवान् ॥ tatra `na svata: {1. ##The copyist seems to have abridged the text which according to T will be## येषु सूवान्तेषु आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमनुष्यकारकवेदका नाना- शब्दैराक्ल्ह्यायन्ते, येषु चास्वामिकं सस्वामिकत्वेन निर्दिष्टम्, ते नेयार्था:,} (म^ शा^ 1.3) इत्यादिना युक्तिरुपवर्णिता ॥ तन्मृषा मोषधर्म यद्भगवानित्यभाषत । सर्वे च मोषधर्माण: संस्कारास्तेन तेम् RSA ॥ (म^ शा^-13.1) पूर्वा प्रज्ञायते कोटिर्मेत्युवाच महामुनि: | संसारोऽनज्वराग्रो हि नास्त्यादिर्नापि पश्चिमम् ॥ (म^ शा^-11.1) कात्यायनाववादे च अस्ति नास्तीति चोभयम् । प्रतिषिद्धं भगवता भावाभावविभाविना ॥ (म^ शा^-15.7) इत्यादिना आगमो वर्णित: ॥ उक्तं च आर्याक्षयमतिसूत्रे- कतमे सूत्रान्ता नेयार्था: कतमे नीतार्था: ? ये सूत्रान्ता मार्गावताराय निर्दिष्टा:, इम उच्यन्ते नेयार्था: | ये सूत्रान्ता: फलावताराय निर्दिष्टा:, इम उच्यन्ते नेयार्था:{1. ##The copyist seems to have abridged the text which according to T will be## येषु सूत्रान्तेषु आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमनुष्यकारकवेदका नानाशब्दैराख्यायन्ते, येषु चास्वामिकम् % सस्वामिकत्वेन निर्डिष्टम्, ते नेयार्था:,} | यावद् ये सूत्रान्ता: शून्यतानिमित्ताप्रणिहितानभिसंस्काराजातानुत्पादाभावनिरत्म- नि:सत्त्वनिर्जीवनि `पुद्गलास्वामिकविमोक्षमुखा निर्दिष्टा:’ त उच्यन्ते नीतार्था: | इय- मुच्य्यते भदन्त शारद्वतीपुत्रा नीतार्थसूत्रान्तप्रतिशरणता, न नेयार्थसूत्रान्तप्रतिशरणता इति ॥ तथा च आर्यसमाधिराजसूत्रे- नीतार्थसूत्रान्तविशेष जानति यथोपदिष्टा सुगतेन शून्यता । यस्मिन् पुन: पुद्गलसत्त्वपुरुषा{2. ^पूरुषो ##for## ^पूरुषा.} नेयार्थतो{3. नेयार्थतां जानति सर्वधर्मान् ##for the line.##} जानति सर्वधर्मान् ॥ (समाधिराज-7.5) @016 तस्मादुत्पादादिदेशनां मृषार्थं प्रतिपादयितुं प्रतीत्यसमुत्पादानुदर्शनमारब्धवानाचार्य: ॥ ननु च-उत्पादादीनामभावे सति यदि सर्वधर्माणां मृषात्वप्रतिपादनार्थमिद- मारब्धवानाचार्य:, नन्वेवं सति यन्मृषा न तदस्तीति न सन्त्यकुशलानि कर्माणि, तद- भावान्न सन्ति दुर्गतय:, न सन्ति कुशलानि कर्माणि, तदभावान्न सन्ति सुगतय:, सुगतिदुर्गत्यसंभवाच्च नास्ति संसार:, इति सर्वारम्भवैयर्थ्यमेव स्यात् । उच्यते । संवृतिसत्यव्यपेर्क्षमा लोकस्य इदंसत्याभिनिवेशस्य प्रतिपक्षभावेन मृषार्थता भावानां प्रतिपाद्यतेऽस्माभि: | नैव त्वार्या: कृतकार्या: किंचिदुपलभन्ते यन्मृषा वा स्यादिति । अपि च । येन हि सर्वधर्माणां मृषात्वं{1. ##T## मृषार्थता ##for## मृषात्वं.} परिज्ञातं किं तस्य कर्माणि सन्ति, संसारो वा अस्ति ? न चाप्यसौ कस्यचिद्धर्मस्य अस्तित्वं नास्तित्वं वोपलभते । यथोक्तं भगवता आर्यरत्नकूटसूत्रे- चित्तं हि काश्यप परिगवेष्यमाणं न लभ्यते । यन्न लभ्यते तन्नोपलभ्यते । यन्नोपलभ्यते तन्नैव अतीतं न अनागतं न प्रत्युत्पन्म्नम् । यन्नैवातीतं नानागतं न प्रत्युत्पन्नम्, तस्य नास्ति स्वभाव: | यस्य नाल्स्ति स्वभाव:, तस्य नास्त्पुत्पाद: | यस्य नास्त्युत्पाद:, तस्य नास्ति निरोध: ॥ इति विस्तर: ॥ यस्तु विपर्या{2. ##C## विपर्यासाभ्युपगमात् ##for## ^नुगमान्मृ^.}सानुगमान्मृषात्वं नावगच्छति, प्रतीत्य{3. ##T## प्रतीत्य भावानां स्वभावं परिकल्प्य अभिनिविशते ##for## प्रतीत्य^…^निविशते.} भावानां स्वभावमर्भि- निविशते, स धर्मेष्विदंसत्याभिनिवेशादभिनिविष्ट: सन् कर्माण्यपि करोति, संसारेऽपि संसरति, viparyAwsAvasthitatvAnna भव्यो निर्वाणमधिगन्तुम् ॥ किं पुन:-मृषास्वभावा अपि पदार्था: संक्लेशव्यवदाननिबन्धनं भवन्ति । tadya;thA मायायुवतिस्तत्स्वभावानभिज्ञानाम्, तथागतनिर्मितश्च उपचितकुशलमूलानाम् । उक्तं हि दृढाध्याशयपरिपृच्छासूत्रे- तद्यथा कुलपुत्र मायाकारनाटकेन् प्रत्युपस्थिते मायाकारनिर्मितां स्त्रियं दृष्ट्वा कश्चिद्रगपरीतचेता: पर्षच्छारद्यभयेन उत्थायासनादपक्रमेत्, सोऽपक्रम्य तामेव स्त्रियमशुभतो मनसिकुर्यात्, अनित्यतो दु:खत: शून्यतोऽनात्मतो मनसिकुर्यात् । इति विस्तर: ॥ विनये च- यन्त्रकारकारिता यन्त्रयुवति: सद्भूतयुवतिशून्या सद्भूतयुवतिरूपेण प्रति- भासते, तस्यच चित्रकारस्य कामरागास्पदीभूता । तथा मृषास्वभावा अपि भावा बालानां संक्लेशव्यवदान{4. ##T ओम्##. ^व्यवदान^.}निबन्धनं भवन्ति ॥ @017 तथा आर्यरत्नकूटसूत्रे- अथ खलु तानि पञ्चमात्राणि भिक्षुशतानि भागवतो धर्मदेशनामनवतरत्न्यनवगाह- मानान्यनधिमुच्यमानानि उत्थायासनेभ्य: प्रक्रान्तानि । अथ भगवान् [तस्यां वेलायां] येन मार्गेणैते भिक्षवो गच्छन्ति स्म, तस्मिन् मार्गे द्वौ भिक्षु निर्मिमीते स्म ॥ अथ तानि पञ्च भिक्षुशतानि ये [मार्गेण] तौ द्वौ भिक्षू [निर्मितकौ] तेनोप- संक्रामन्ति स्म । उपसंक्रम्य ताववोचन्-कुत्रायुष्मन्तौ गमिष्यथ: ? निर्मितकाव- वेचताम्-गमिष्याव आवामरण्यायतनेषु, तत्र ध्यानसुखस्पर्शविहारैर्विहरिष्याव: | यं हि भगवान् धर्मं देशयति, तमावां नावतरावो नावगाहावहे नाधिमुच्यामहे उत्त्रस्याव: संत्रासमापद्यावहे । अथ तानि पञ्च भिक्षुशतान्येतदवोचन्-वयमप्या- युष्मन्तो भवगतो धर्मदेशानां नावतरामो नावगाहामहे नाधिमुच्यामहे नाधिमुच्यामहे उत्त्रस्याम: संत्रस्याम: संत्रासमापद्यामहे । तेन वयमरण्यायतनेषु ध्यानसुखस्पर्शविहारैर्विहरिष्याम: | निर्मितकाववोचताम्-तेन हि आयुष्मन्त: संगास्यामो न विवदिष्याम: | अविवाद- परमा हि श्रमणस्य धर्मा: | …कस्यायुष्मन्त: प्रहाणाय प्रतिपन्ना ? तान्यवोचन्- रागद्वेषमोहानां प्रहाणाय वयं प्रतिपन्ना: | निर्मितकाववोचताम्-किं पुनरायुष्मतां संविद्यन्ते रागद्वेषमोहा यान् क्षपयिष्यथ ? तान्यवोचन्-न तेऽध्यात्मं न बहिर्धा नोभयमन्तरेणोपलभ्यन्ते, नापि तेऽपरिकल्पिता उत्पद्यन्ते । निर्मितकाववोचताम्- तेन हि आयुष्मन्तो मा कल्पयत, [मा विकल्पयत] | यदा चायुष्मन्तो न कल्पयिष्यथ न विकल्पयिष्यथ, तदा न रंक्ष्यथ न विरंक्ष्यथ । यश्च न रक्तो न विरक्त:, स शान्त इत्युच्यते । शीलमायुष्मन्तो न संसरति न परिनिर्वाति । समाधि: प्रज्ञा विमुक्ति- र्विमुक्तिज्ञानदर्शनमायुष्मन्तो न संसरति न परिनिर्वाति । एभिश्चायुष्मन्तो धर्मैनिर्वाणं सूच्यते । एते च धर्मा: शून्या: प्रकृतिविविक्ता: | प्रजहीतैतामायुष्मन्त: संज्ञां यदुत परिनिर्वाणमिति । मा च संज्ञायां संज्ञां कार्ष्ट, मा च संज्ञायां संज्ञां परिज्ञासिष्ट । यो हि संज्ञायां संज्ञां परिजानाति, संज्ञा बन्धनमेवास्य तद्भवति । संज्ञावेदयित- निरोधसमापत्तिमायुष्मन्त: समापद्यध्वम् । सज्ञावेदयितनिरोधसमापत्तिसमापन्नस्य भिक्षोर्नास्त्युत्तरीकरणीयमिति वदाव: ॥ अथ तेषां पञ्चानां भिक्षुशतानामनुपादायाश्रवेभ्यश्चित्तानि विमुक्तान्यभूवन् । तानि विमुक्तचित्तानि येन भगवांस्तेनोपसंक्रान्तानि । उपसंक्रम्य भगवत: पादौ शिरसाभिवन्द्यैकान्ते न्यसीदन् ॥ अथायुष्मान् सुभूतिस्तान् भिक्षूनेतदवोचत्-कुत्रायुष्मन्तो गता; कुतो वागता: ? तेऽवोचन्-न क्वचिद्गमनाय न कुतश्चिदागमनाय भदन्त सुभूते भगवता धर्मो देशित: | आह-को नामायुष्मतां शास्ता ? आहु:-यो नोत्पन्नो न परिनिर्वास्यति । आह- @018 कथं युष्माभिर्धर्म: श्रुत: ? आहु:-न बन्धनाय न मोक्षाय । आह-केन यूयं विनीता: ? आहु:-यस्य न कायो न चित्तम् । आह-कथं यूयं प्रयक्ता: ? आहु:-नाविद्याप्रहाणाय न विद्योत्पादनाय । आह-कस्य यूयं श्रावका: ? आहु:-येन न प्राप्तं नाभिसंबुद्धम् । आह-के युष्माकं सब्रह्मचारिण: ? आहु:-ये त्रैधातुके नोपविचरन्ति । आह- कियच्चिरेणायुष्मन्त: परिनिर्वास्यन्ति ? आहु:-यदा तथागतनिर्मिता: परिनिर्वास्यन्ति । आह-कृतं युष्माभि: करणीयम् ? आहु-अहंकारममकारपरिज्ञानत: | आह- क्षीणा युष्माकं क्लेशा: ? आहु:-अत्यतक्षयात्सर्वधर्माणाम् । आह-धर्षितो युष्मा- भिर्मार: ? आहु:-स्कन्धमारानुपलम्भात् । आह-परिचरितो युष्माभि: शास्ता ? आहु:-न कायेन न वाचा न मनसा । आह-विशोधिता युष्माभिर्दक्षिणीयभूमि: ? आहु:-अग्राहतोऽप्रतिग्राहत: आह-उत्तीर्णो युष्माभि: संसार: ? आहु:-अनुच्छेदतो’- शाश्वतत: | आह-प्रतिपन्ना युष्माभिर्दक्षिणीयभूमि: ? आहु:-सर्वग्राहविनिर्मुक्तित: | आह-किंगामिन आयुष्मन्त: ? आहु:-यंगामिनस्तथागतनिर्मिता: | इति ह्यायुष्मत: सुभूते: परिपृच्छतस्तेषां भिक्षूणां प्रतिविसर्जयतां तस्यां पर्षदि अष्टानां भिक्षुशताना- मनुपादायाश्रवेभ्यश्चित्तानि विमुक्तनि, द्वात्रिंशतश्च प्राणिसहस्राणां विरतो विगतमलं धर्मचक्षुर्विशुद्धम् । इति ॥ इत्येवं मृषास्वभावाभ्यां तथागतनिर्मिताभ्यां भिक्षुभ्यां पञ्चानां भिक्षुशतानां व्यवदाननिबन्धनं कृतमिति ॥ उक्तं च आर्यवज्रमण्डायां धारण्याम्- तद्यथा मञ्जुश्री: काण्डं च प्रतीत्य मथनीं च प्रतीत्य पुरुषस्य हस्यव्यायामं च प्रतीत्य धूम: प्रादुर्भवतीति अग्निरभिनिर्वर्तते । स चाग्निसंतापो न काण्डसंनिश्रितो न मथनीसंनिश्रितो न पुरुषहस्तव्यायामसंनिश्रित: | एवमेव मञ्जुश्री: असद्विपर्यासमोहितस्य पुरुषपुद्गलस्य उत्पद्यते रागपरिदाहो द्वेषपरिदाहो मोहपरिदाह: | स च परिदाहो नाध्यात्मं न बहिर्धा नोभयमन्तरेण स्थित: ॥ अपि तु मञ्जुश्री: यदुच्यते मोह इति, तत्केन कारणेनोच्यते मोह इति ? अत्यन्तमुक्तो हि मञ्जुश्री: सर्वधर्मैर्मोहस्तेनोच्यते मोह इति । तथा नरकमुखा मञ्जुश्री: सर्वधर्मा इदं धारणीपदम् । आह-कथं भगवन्निदं धारणीपदम् ? आह- नरका मञ्जुश्री: बालपृग्थजनैरसद्विपर्यासविठपिता: स्वविकल्पसंभूता: | आह-कु त्र भगवन्नरका: समवसरन्ति ? भगवानाह-आकाशसमवसरणा मञ्जुश्री: नरका: | तत्किं मन्यसे मञ्जुश्री: स्वविकल्पसंभूता नरका उत स्वभावसंभूता: ? आह-स्व- विकल्पेनैव भगवन् सर्वबालपृथग्जना नरकतिर्यग्योनियमलोकं संजानन्ति । ते च असत्समारोपेण दु:खां वेदनां वेदयन्ति दु:खमनुभवन्ति त्रिष्वप्यपायेषु ॥ @019 यथा चाहं भगवन् नरकान् पश्यामि तथा नारकं दु:खम् । तद्यथा भगवन् कश्चि- देव पुरुष: स्पुत: स्वप्नान्तरगतो नरकगतमात्मानं संजानीते । स तत्र क्वथितायां{1. ##P## कथितायां ##for## क्वथितायां.} संप्रज्वलितायामनेकपौरुषायां लोहकुम्भ्यां{2. ##C## लोहकुण्ड्यां ##for## ^कुम्भ्यां.} prakSiptamaq#त्मानं संजानीयात् । स तत्र खरां कटुकां तीव्रां दु:खां वेदनां वेदयेत् । स तत्र मानसं परिदाहं संजानीयात् उत्त्रसेत् संत्रा- समापद्येत । स तत्र प्रटिबुद्ध: समान:-अहो दु:खम्, अहो दुखम्, इति क्रन्देत् शोचेत् परिदेवेत् । अथ तस्य मित्रज्ञातिसालोहिता: परिपृच्छेयु:-केन तत्ते दु:खमिति । स तान् मित्रज्ञातिसालोहितानेवं vadet{3. ##Mss.## vedayet ##for## vadet ##which is confirmed by T.##}-नैरयिकं दु:खमनुभूतम् । सत् आनाक्रोशेत् परिभाषेत्- अहं च नाम नैरयिकं दु:खमनुभवामि । यूयं च मे उत्तरि परिपृच्छथ केनैतत्तव दु:ख- मिति । अथ ते मित्रज्ञातिअसालोहितास्तं पुरुषमेवं वदेयु:-मा भैर्भो: पुरुष । सुप्तो हि त्वम् । न त्वमितो गृहात् क्वचिन्निर्गत: | तस्य पुनरपि स्मृतिरुत्पाद्यते-सुप्तोऽहमभूवम् । वितथमेतन्मया parikalpitamiti{4. ##Mss.## parikalpit6amanubhUtamiti ##for## parikalpitamiti ##which is confirmed by T.##} | sa punarapi सौमनस्यं प्रतिलभते ॥ तद्यथा भगवन् स पुरुषोऽसत्समारोपेण सुक्त: स्वप्नान्तरगतो नरकगतमात्मानं संजानीयात्, एवमेव भगवन् सर्वबालपृथग्जना असद्भागपर्यवनद्धा: स्त्रीनिमित्तं कल्प- यन्ति । ते स्त्रीनिमित्तं कल्पयित्वा ताभि: सार्धं रममाणमात्मानं संजानन्ति । तस्य बालपृथजनस्यैवं भवति-अहं पुरुष:, इयं स्त्री, ममैषा स्त्री । तस्य तेन च्छन्दरागपर्य- वस्थितेन चित्तेन भोगपर्येष्टिं{5. ##Mss.## bhogaparyaMsti ## for## ^paryeSTiM ##which is confirmed by T.##} चित्तं क्रामयन्ति । स ततोनिदानं कलहविग्रहविवादं संजनयति । तस्य प्रदुष्टेन्द्रियस्य वैरं संजायते । स तेन संज्ञाविपर्यासेन कालगत: समानो बहूनि कल्पसहस्राणि नरकेषु दु:खां वेदनां वेदयमानमात्मानं संजानाति ॥ तद्यथा भगवन् तस्य पुरुषस्य मित्रज्ञातिसालोहिता एवं वदन्ति-मा भै:, मा भै:, भो पुरुष । सुप्तो हि त्वम् । न त्वमितो गृहात् कुतश्चुब्ब्नुर्गत: इति । एवमेव बुद्धा भगवन्त- श्चतुर्विपर्यासविपर्यस्तानां सत्त्वानामेवं धर्मं देशयन्ति-नात्र स्त्री न पुरुषो न सत्त्वो न जीवो न पुरुषो न पुद्गल: | वितथा इमे सर्वधर्मा: | असन्त इमे सर्वधर्मा: | विठपिता इमे सर्वधर्मा: | मायोपमा इमे सर्वधर्मा: | स्वप्नोपमा इमे सर्वधर्मा: | निर्मितोपमा इमे सर्वधर्मा । उदकचस्न्द्रोपमा इमे सर्वधर्मा: | इति विस्तर: | ते इमां तथागतस्य धर्म- देशनां श्रुत्वा विगतरागान् सर्वधर्मान् पश्यन्ति । विगतमोहान सर्वधर्मान् पश्यन्ति अस्वभावाननावरणान् । ते आकाशस्थितेन चेतसा कालं{6. ##T## मरणकालं ##for## कालं.} कुर्वन्ति । ते कालगता:{7. ##T## कालं कृत्वा समनन्तरं ##for## कालगता: समाना:,} समाना निरुपधिशेषे निर्वाणधातौ परिनिर्वान्ति । एवमहं भगवन् नरकान् पश्यामि । इति ॥ @020 उक्तं च आर्योपालिपरिपृच्छायाम्- भय दर्शित नैरयिकं मे सत्त्वसहस्र सवेजित नैके । न च विद्यति कश्चिह सत्त्व यो च्युतु गच्छति घोरमपायम् ॥ न च कारकु कारण सन्ति येहि कृता असितोमरशस्त्रा: | कल्पवशेन तु पश्यति तत्र कायि पतन्ति अपायित शस्त्रा: ॥ चित्रमनोरम सज्जितपुष्पा: स्वर्णविमान जलन्ति मनोज्ञ् ~A: | तेष्वपि कारकु नास्तिह कश्चि तेऽपि च स्थापित कल्पवशेन ॥ कल्पवशेन विकल्पितु लोक: संज्ञगहेण विकल्पितु बाल: {1. ##Mss.## vAsa: ##for## बाल:.}| सो च गहो अगहो असभूतो मायमरीचिसमा हि विकल्पा: ॥ तदेवमेतेऽस्वभावा भावा: स्वविपर्यासविठपिता बालानां संक्लेशहेतवो भवन्ति संसारे इति स्थितम् ॥ अथ च मृषास्वभावानां पदार्थानां संक्लेशव्यवदानहेतुत्वं तथा मध्यमकाव- ताराद्विस्तरेणावसेयम् ॥ अत्राह-यदि स्वत: परत: उभयतोऽहेतुतश्च नास्ति भावानामुत्पाद:, तत्र कथमविद्याप्रत्यया: संस्कारा इत्युक्तं भगवता ? उच्यते । संवृतिरेव न तत्त्वम् ॥ किं संवृतेर्व्यवस्थानं वक्तव्यम् ? इदंप्रत्ययतामात्रेण संवृते: सिद्धिरभ्युपगम्यते । न तु पक्षचतुष्टयाभ्युपगमेन sasvabhAvava@#daprasaGgAt, तस्य चायुक्तत्वात् । इदंप्रत्ययता- मात्राभ्युपगमे हि सति हेतुफलयोरन्योन्यापेक्षत्वान्नास्ति स्वाभाविकी सिद्धिरिति नास्ति सस्वभाववाद: | अत एवोक्तम्- स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम् । तार्किकैरिष्यते दु:खं त्वया तूक्तं प्रतीत्ययम् ॥ [लोकातीतस्तव-9] @021 इहापि वक्ष्यति- प्रतीत्य कारक: कर्म तं प्रतीत्य च कारकम् । कर्म प्रवर्तते नान्यत्पश्याम: सिद्धिकारणम् ॥इति॥ [म^ श^-8.12] भगवताप्येतावन्मात्रमेवोक्तम्- तत्तायं धर्मसंकेतो यदुतास्मिन् सतीदं भवति, अस्योत्पादादिदमुत्पद्यते, यदुत अविद्याप्रत्यया: संस्कारा:, संस्कारप्रत्ययं विज्ञानमित्यादि ॥ अत्र केचित्परिचोदयन्ति-अनुत्पन्ना भावा इति किमयं प्रमाणजो निश्चय उत्ताप्रमाणज: ? तत्र यदि प्रमाणज इष्यते, तदेदं वक्तव्यम्-कति प्रमाणानि किंलक्षणानि किंविषयाणि, किं स्वत उत्पन्नानि किं परत उभयतोऽहेतुतो वेति । अथाप्रमाणज:, स न युक्त:, प्रमाणाधीनत्वात्प्रमेयाधिगमस्य । अनधिगतो ह्यर्थो न विना प्रमाणैरधिगन्तुं शक्यत इति प्रमाणाभावादर्थाधिगमाभावे सति कुतोऽयं सम्यग्निश्चय इति न युक्त- मेतदनिष्पन्ना भावा इति । यतो वायं निश्चयो भवतोऽनुत्पन्ना भावा इति भविष्यति, तत एव ममापि सर्वभावा: सन्तीति । यथा चायं तेन् इश्चय:-अनुत्पन्ना सर्वधर्मा इति, तथैव ममापि सर्वभावोत्पत्तिर्भविष्यति । अथ तेन् आस्ति निश्चयोऽनुत्पन्ना: सर्वभावा इति, तदा स्वयमनिश्चितस्य परप्रत्यायनासंभवाच्छास्त्रारम्भवैयर्थ्यमेवेति सन्त्यप्रतिषिद्धा:{1. ##Mss.## अप्रसिद्धा: ##for## अप्रतिषिद्धा:,} सर्वभावा इति । उच्यते । यदि कश्चिन्निश्चयो नामास्माकं स्यात्, स प्रमाणजो वा स्याद- प्रमाणजो वा । न त्वस्ति । किं कारणम् ? इहानिश्चयसंभवे सति स्यात्तत्प्रतिपक्ष- स्तदपेक्षो निश्चय: | यदा त्वनिश्चय एव तावदस्माकं नास्ति, तदा कुतस्तद्विरुद्धाविरुद्धो{2. ##T## तद्विरुद्धो ##for## तद्विरुद्धाविरुद्धो,} निश्चय: स्यात् संबन्ध्यन्तरनिरपेक्षत्वात्, खरविषाणस्य ह्रस्वदीर्घतावत् । यदा चैवं निश्चयस्याभाव:, तदा कस्य प्रसिद्ध्यर्थं प्रमाणानि परिकल्पयिष्याम: ? कुतो वैषां संख्या लक्षणं विषयो वा भविष्यति-स्वत: परत उभयतोऽहेतुतो वा समुत्पत्तिरिति सर्वमेतन्न वक्तव्यमस्माभि: ॥ यद्येवं निश्चयो नास्ति सर्वत:, सर्वत:, कथं पुनरिदं निश्चिततरूपं वाक्यमुपलभ्यते भवताम्-न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतो भावा भवन्तीति ? उच्यते । निश्चितमिदं वाक्यं लोकस्य स्वप्रसिद्धयैवोपपत्त्या, नार्याणाम् । किं खलु आर्याणा- मुपपत्तिर्नास्ति ? केनैतदुक्तमस्ति वा नास्ति वेति । परमार्थो वेति । परमार्थो ह्यार्याणां{3. ##Mss.## Arya: ##for## आर्याणां,} सूष्णींभाव: | तत: कुतस्तत्र प्रपञ्चसंभवो यदुपपत्तिरनुपपत्तिर्वा स्यात् ? @022 यदि ह्यार्या उपपत्तिं न वर्णयन्ति, केन खल्विदानीं परमार्थं लोकं बोधयिष्यन्ति ? न खल्वार्या लोकसंव्यवहारेणोपपत्तिं वर्णयन्ति, किं तु लोकत एव या प्रसिद्धोपपत्ति:, तां परावबोधार्थमभ्युपेत्य तयैव लोकं बोधयन्ति । यथैव हि विद्यमानामपि शरीरा- शुचितां विपर्यासानुगता रागिणो नोपलभन्ते, शुभाकारं चाभूतमध्यारोप्य परिक्लिश्यन्ते, तेषां वैराग्यार्थं तथागतनिर्मितो देव् ओवा शुभसंज्ञया प्राक् प्रच्छादितान् कायदोषानुप- वर्णयेत्-सन्त्यस्मिन् काये केश इत्यादिना । ते च तस्या: शुभसंज्ञाया{1. ##Mss.## संज्ञाया विषया ##for## ^संज्ञाया विमुक्ता: ##which is based on T.##} विमुक्ता वैराग्यमासादयेयु: | एवमिहाप्यार्यै: सर्वथाप्यनुपलभ्यमानात्मकं भावानामविद्यातिमिरो- पहगमतिनयनतया विपरीतं स्वभावमध्यारोप्य क्वचिच्च कंदिद्विशेषमतितरं परि- क्लिश्यन्ति पृथग्जना: | तानिदानीमार्या: तत्प्रसिद्धयैवोपपत्त्या परिबोधयन्ति । यथा विद्यमानस्य घटस्य{2. ##T ओम्.## घटस्य.} न मृदादिभ्य उत्पाद इत्यभ्युपेतम्, एवमुत्पादात्पूर्वं विद्यमानस्य विद्यमानत्वान्नस्त्युत्पाद इत्यवसीयताम् । यथा च परभूतेभ्यो ज्वालाङ्गारादिभ्यो- ‘ङ्कुरस्योत्पत्तिर्नास्ति इति अभ्युपेतम्, एवं विवक्षितेभ्योऽपि बीजादिभ्यो नास्तीत्य- वसीयताम् ॥ अथापि स्यात्-अनुभव एषोऽस्माकमिति, एतदप्युक्तम् । यस्मादनुभव एष मृषा, अनुभवत्वात्, तैमिरिकद्विचन्द्राद्यनुभववदिति । ततश्चानुभवस्यापि साध्यसमत्वात्तेन प्रत्यवस्थानं न युक्तमिति{3. ##After## इति, ##T अद्द्स् :## तत्प्रसिद्धयेवोपपत्त्या बोधयन्ति.} |तस्मादनुत्पन्ना भावा इत्येवं तावद्विपरीतस्वरूपाध्यारोप- प्रतिपक्षेण प्रथमप्रकारणारम्भ: | इदानीं क्वचिद्य: कश्चिद्विशेषोऽध्यारोपित:, तद्विशेषा- पाकरणार्थं शेषप्रकरणारम्भ:, गन्तृगन्तव्यगमनाल्दिकोऽपि निरवशेषो विशेषो नास्ति प्रतीत्यसमुत्पादस्येति प्रतिपादनार्थम् ॥ अथ स्यात्-एष एव प्रमाणप्रमेयव्यवहारो लैकिकोऽस्माभि: शास्त्रेणानुवर्णित इति, तदनुवर्णनस्य तर्हि फलं वाच्यम् । कुतार्किकै: न नाशितो विपरीतलक्षणाभिधानेन, तस्यास्माभि: सम्यग्लक्षणमुक्तमिति चेत्, एतदप्ययुक्तम् । यदि हि कुतार्किकैर्विपरीत- लक्षणप्रणयनात्कृतं लक्ष्यवैपरीत्यं लोकस्य स्यात्, तदर्थं प्रयत्नसाफलं स्यात् । न चैतदेवम् । इति व्यर्थ एवायं प्रयत्न इति ॥ अपि च । यदि प्रमाणाधीन: प्रमेयाधिगम:, तानि प्रमाणानि केन परिच्छिद्यन्त इत्यादिना विग्रहव्यावर्तन्यां विहितो दोष: | तदपरिहारात् सम्यग्लक्षणद्योतकत्वमपि नास्ति ॥ किं च । यदि स्वसामान्यलक्षणद्वयानुरोधेन प्रमाणद्वयमुक्तं यस्य तल्लक्षणद्वयम्, किं तत्लक्ष्यमस्ति अथ नास्ति ? यद्यस्ति, तदा तदपरं प्रमेयमस्तीति कथं प्रमाणद्वयम् ? @023 अथ नास्ति लक्ष्यम्,{1. ##Mss.## lakSaNaM ##for## lakSyaM ##which is confirmed by T.##} तदा लक्षणमपि निराश्रयं नास्तीति कथं प्रमाणद्वयम् ? वक्ष्यति हि- लक्षणासंप्रवृत्तौ च न लक्ष्यमुपपद्यतेर् । लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसंभव: ॥इति ॥ [म^ शा^-5.4] अथ स्यात्-न लक्ष्यतेऽनेनेति लक्षणम्, किं तर्हि `कृत्यल्युटो बहुलम् [पा^ 3.3.113] इति कर्मणि ल्युटं कृत्वा लक्ष्यते तदिति लक्षणम् । एवमपि तेनैतस्य{2. ##T## तेनैव ##for## तेनैतस्य.} लक्ष्यमाणत्वासंभवाद्येनैतल्लक्ष्यते, तस्य करणस्य कर्मणोऽर्थान्तरत्वात् स एव दोष: ॥ अथ स्यात्-ज्ञानस्य करणत्वात्तस्य च स्वलक्षणान्तर्भावादयमदोष इति, उच्यते । इह भावानामन्यासाधारणमात्मीयं यत्स्वरूपं तत्स्वलक्षणम्, तद्यथा पृथिव्या: काठिन्यं वेदनाया विषयानुभवो विज्ञानस्य विषयप्रतिविज्ञप्ति: | तेन हि तल्लक्ष्यत{3. ##Mss.## तद्वा न लक्ष्यते ##for## तल्लक्ष्यते.} इति कृत्वा प्रसिद्धानुगतां च व्युत्पत्तिमवधूय कर्मसाधनमभ्युपगच्छति । विज्ञानस्य च करणभावं प्रतिपस्यमानेनेत्युक्तम् भवति स्वलक्षणस्यैव कर्मता स्वलक्षणान्तरस्य करण- भावश्चेति । तत्र यदि विज्ञानस्वलक्षणं करणम्, तस्य व्यतिरिक्तेन कर्मणा भवितव्य- मिति स एव दोष: ॥ अथ स्यात्-यत्पृथिव्यादिगतं काठिन्यादिकं विज्ञानगम्यं तत्तस्य कर्मास्त्येव, तच्च स्वलक्षणाव्यतितिक्तमिति । एवं तर्हि विज्ञानस्वलक्षणस्य कर्मत्वाभावात्प्रमेयत्वं न स्यात्, कर्मरूपस्यैव स्वलक्षणस्य प्रमेयत्वात् । ततश्च द्विविधं प्रमेयं स्वलक्षणं सामान्यलक्षणं च इत्येतद्विशेष्य वक्तव्यम्-किंचित्स्वलक्षणं प्रमेयं यल्लक्ष्यत इत्येवं व्यप- दिश्यते, किंचिदप्रमेयं{4. ##Mss.## prameyaM ##for## aprameyaM ##which is confirmed by T.##} यल्लक्ष्यतेऽनेनेति व्यपदिश्यत इति । अथ तदपि कर्मसाधनं तदा तस्यान्येन करणेन भवितव्यम् । ज्ञानान्तरस्य करणभावपरिकल्पनायामनवस्था- दोषश्चापद्यते ॥ अथ मन्यसे-स्वसंवित्तिरस्ति, ततस्तया स्वसंवित्त्या ग्रहंआत्कर्मतायां सत्या- मस्त्येव प्रमेयान्तर्भाव इति, उच्यते । विस्तरेण मध्यमकावतारे स्वसंवित्तिनिषेधात् स्वलक्षणं स्वलक्षणान्तरेण लक्ष्यते, तदपि स्वसवित्त्या इति न युज्यते । अपि च । तदपि नाम ज्ञानं स्वलक्षणंव्यतिरेकेणसिद्धेरसंभवाल्लक्ष्याभावे निराश्रयलक्षणप्रवृत्त्यसंभवात् सर्वथा नास्तीति कुत: स्वसंवित्ति: ? तथा चोक्तमार्यरत्नचूडपरिपृच्छायाम्- स चित्तमसमनुपश्यन् चित्तधारां पर्येषते कुतश्चित्तस्योत्पत्तिरिति । तस्यैवं भवति-आलम्बने सति चित्तमुत्पद्यते । तत्किमन्यदालम्बनमन्यच्चित्तम्, अथ यदेवालम्बनं @024 तदेव चित्तम्, यदि तावदन्यदालम्बनमन्यच्चित्तम्, तदा द्विचित्तता भविष्यति । अथ यदेवालम्बनं तदेव चित्तम् ? तत्कथं चित्तेन चित्तं समनुपश्यति ? न च चित्तं चित्तं समनुपश्यति । तद्यथापि नाम तयैवासिधारया सैवासिधारा न शक्यते छेत्तुम्, न तेनैवाङ्गुल्यग्रेण तदेवाङ्गुल्यग्रं s8अक्यते स्प्रष्टुम्, एवमेव न तेनैव चित्तेन तदेव चित्तं शक्यं द्रष्टुम् । तस्यैवं योनिश: प्रयुक्तस्य या चित्तस्यानवस्थानता अनुच्छेदाशाश्वतता न कूटस्थता नाहेतुकी न प्रत्ययविरुद्धा न ततो नान्यतो न सैव नान्या । तां चित्तधारां चित्तलतां चित्तधर्मतां चित्तानवस्थिततां चित्ताप्रचारतां चित्तादृश्यतां चित्तस्वलक्षणतां तथा जानाति तथा पश्यति यथा तथतां न च निरोधयति । तां च चित्तविवेर्कतां तथा प्रजानाति तथा पश्यति । इयं कुलपुत्र [बोधिसत्त्वस्य] चित्ते चित्तानुपश्यना स्मृत्यु- पस्थानमिति ॥ तदेवं नास्ति स्वसंवित्ति: | तदभावात् किं केन लक्ष्यते ? किं च । भेदेन वा तल्लक्षणं लक्ष्यात्स्यादभेदेन वा ? तत्र यदि तावद् भेदेन, तदा लक्ष्याद् भिन्नत्वादलक्षणवल्लक्षणमपि न लक्षणम् । लक्षणाच्च भिन्नत्वादलक्ष्यवल्लक्ष्यमपि न लक्ष्यम् । तथा लक्ष्याद्भिन्नत्वाल्लक्षणस्य लक्षणनिरपेक्षं लक्ष्यं स्यात् । ततश्च न तल्लक्ष्यं लक्षणनिरपेक्ष्त्वात् खपुष्पवत् । अथाभिन्ने लक्ष्यलक्षणे, तदा लक्षणादव्यतिरिक्तात्वा- ल्लक्षणस्वात्मवद्विहीयते लक्ष्यस्य लक्ष्यता । लक्ष्याच्चाव्यतिरिक्तत्वाल्लक्षयस्वात्मवल्ल- क्षणमपि न लक्षणस्वभावम् । यथा चोक्तम्- लक्ष्याल्लक्षणमन्यच्चेत्स्यात्तल्लक्ष्यमलक्षणम् । तयोरभावोऽनन्यत्वे विस्पष्टं कथितं त्वया ॥ इति ॥ [लोकातीतस्तव-11] न च विना तत्त्वान्यत्वेन लक्ष्यलक्षणसिद्धौ अन्या गतिरस्ति तथा च वक्ष्यति- एकीभावेन वा सिद्धिर्नानाभावेन वा ययो: | न विद्यते, तयो: सिद्धि: कथं नु खलु विद्यते ॥ इति ॥ [म^ शा^-2.21] अथवोच्यते-अवाच्यतया सिद्धिर्भविष्यतीति चेत्, नैतदेवम् । अवाच्यता हि नाम परस्परविभागपरिज्ञानाभावे सति भवति । यत्र च विभागपरिज्ञानं नास्ति, तत्र इदं लक्षणम्, इदं लक्ष्यम्, इति विशेषत: परिच्छेदासंभवे सति द्वयोरप्यभाव एवेति । तस्मादवाच्यतयापि नास्ति सिद्धि: ॥ अपि च । यदि ज्ञानं करणं विषयस्य परिच्छेदे, क: कर्ता ? न च कर्तारमन्त- रेणास्ति करणाल्दीनां संभव:{1. ##Mss.## संभेद: ##for## संभव:.} छिदिक्रियायामिव । अथ चित्तस्य तत्र कर्तृत्वं परि- @025 कल्प्यते, तदपि न युक्तम्, यस्मादर्थमात्रदर्शनं चित्तस्य व्यापार:, अर्थविशेषदर्शनं चैतसानाम्, तत्रार्थदृष्टर्विज्ञानं तद्विशेषे तु चैतसा: | इत्यभ्युपगमात् । एकस्यां हि प्रधानक्रियायां साध्यायां यथास्वं गुणक्रियानिर्वृत्तिद्वारेणा- ङ्गीभावोपगमात् करणस्#दीनां करणादित्वम् । न चेह ज्ञानविज्ञानयोरेका प्रधानक्रिया, किं तर्हि, अर्थमात्रपरिच्छित्तिर्विज्ञानस्य प्रधानक्रिया, ज्ञानस्य तु अर्थविशेषपरिच्छेद इति नास्ति ज्ञानस्य करणत्वं नापि चित्तस्य kartrf%त्वम् । ततश्च स एव दोष: ॥ अथ स्यात्-अनात्मान: सर्वधर्मा इत्यागमात् कर्तु: सर्वथाभावात् कर्तारमन्त- रेणापि विद्यत एव क्रियादिव्यवहार इति, एतदपि नास्ति । आगमस्य सम्यगर्थानव- धारणात् । एतदेवोक्तं मध्यमकावतारे ॥ अथापि स्यात्-यथा शिलापुत्रकस्य शरीरम्, राहो: शिर:, इति शरीरशिरो- व्यतिरिक्तविशेषणासंभवेऽपि विशेषणविशेष्यभावोऽस्ति, एवं पृथिव्या: स्वलक्षणमिति स्वलक्षणव्यतिरिक्तपृथिव्यसंभवेऽपि भविष्यतीति, नैतदेवम् । अतुल्यत्वात् । शरीर- शिर:शब्दयोर्हि बुद्ध्यादिपाण्यादिवत्सहभाविपदार्थान्तरसापेक्षताप्रवृत्तौ शरीरशिर:- शब्दमात्रालम्बनो बुद्ध्युपजनन: सहचारिपदार्थान्तरसाकाङ्क्ष एव वर्तते, कस्य शरीरम्, कस्य शिर इति । इतरोऽपि विशेषणान्तरसंबन्धनिराचिकीर्षया शिलापुत्र- कराहुविशेषणध्वनिना लौकिकसंकेतानुविधानिया प्रतिकर्तु: काङ्क्षामपहन्तीति युक्तम् । इह तु काठिन्यादिव्यतिरिक्तपृथिव्याद्यसंभवे सति न युक्तो विशेषणविशेष्यभाव: | तीर्थिकैर्व्यतिरिक्तलक्ष्याभ्युपगमात्तदनुरोधेन विशेषणाभिधानमदुष्टमिति चेत्, नइंतदेवम् । न हि तीर्थिकपरिकल्पिता युक्तिविधुरा: पदार्था: स्वसमयेऽभ्युपगन्तुं न्याय्या:, प्रमाणान्तरादेरप्यभ्युगमप्रसङ्गात् । अपि च पुद्गलादिप्रज्ञप्तिवत् सशरीरोपादानस्य शिलापुत्रकस्योपादातुर्लौकिकव्यवहाराङ्गभूतस्य विशेषणस्याविचारप्रसिद्धस्य सद्भावात्, शिर उपादानस्य च राहोरुपादातु: सद्भावादयुक्तमेतन्निदर्शनम् । शरीरशिरोव्यतिरिक्त- स्यार्थान्तरस्यासिद्धेस्तन्मात्रस्योपलम्भात् सिद्धमेव निदर्शनमिति चेत्, नैतदेवम् । लौकिके व्यवहारे इत्थं विचाराप्रवृत्तेरविचारतश्च लौकिकपदार्थानामस्तित्वात् । यथैव हि रूपादिव्यतिरेकेण विचार्यमाण आत्मा न संभवति, अपि च लोकसंवृत्या स्कन्धानुपादाय अस्यास्तित्वम्, एवं राहुशिलापुत्रकयोरपीति नास्ति निदर्शनसिद्धि: ॥ एवं पृथिव्यादीनां यद्यपि काठिन्यादिव्यतिरिक्तं विचार्यमाणं लक्ष्यं नास्ति, लक्ष्यव्यतिरेकेण च लक्षणं निराश्रयम्, तथ3पि संवृतिरेवेति परस्परापेक्षया तयो: सिद्ध्या सिद्धिं व्यवस्थापयांबभूवुराचार्या: | अवश्यं चैतदेवमभ्युपेयम् । अन्यथा हि संवृतिरुपपत्त्या न वियुज्येत, तदेव तत्त्वमेव स्यान्न संवृति: | न च उपपत्त्या विचार्य- माणानां शिलापुत्रकाल्दीनामेवासंभव:, किं तर्हि वक्ष्यमाणया युक्त्या रूपवेदनादीनामपि @026 नास्ति संभव इति तेषामपि संवृत्या शिलापु{1. ##Mss.#3 ^putraka ivAstitvaM ##for## ^putrakAdivannAstitvaM ##which is confirmed by T.##} trakAdivannAstitvamAstheyaM syAt | na caitadevamityasadetat{2. ##After## ^detat, ##T adds:## एतदप्पुपादाय प्रज्ञप्तिव्यवस्थानं विस्तरेण मध्यमकावतारे निर्दिष्टमिति तत एवावसेयम्.} ॥ अथ स्यात्-किमनया सूक्ष्मेक्षिकया ? नैव हि वयं सर्वप्रमाणप्रमेयव्यवहारं सत्यमित्याचक्ष्महे, किं तु लोकप्रसिद्धिरेषा अमुना न्यायेन व्यवस्थाप्यत इति । उच्यते । वयमप्येवं ब्रूम:-किमनया सूक्ष्मेक्षिकया लौकिकव्यवहारेऽवतारिक(त ?)या ? तिष्ठतु तावदेषा विपर्यासमात्रासादितात्मभावसत्ताका संवृति: मुमुक्षूणां मोक्षावाहककुशल- मूलोपचयहेतु:, यावन्न तत्त्वाधिगम इति । भवांस्तु एतां संवृतिपरमार्थसत्यविभाग- दुर्विदग्धबुद्धितया क्वचिदुपपत्तिमवतार्य अन्यायतो नाशयति । सोऽहं संवृतिसत्य- व्यवस्थावैचक्षण्याल्लौकिक एव पक्षे स्थित्वा संवृत्येकदेशनिराकरणोपक्षिप्तोपपत्त्यन्तर- मुपपत्त्यन्तरेण विनिवर्तयन् लोकबृद्ध इव लोकचारात्परिभ्रश्यमानं भवन्तमेव निवर्तयामि न तु संवृतिम् । तस्माद् यदि लौकिको व्यवहार:, तदा अवश्यं लक्षणवल्लक्ष्येणापि भवितव्यम् । ततश्च स एव दोष: | अथ परमार्थ:, तदा लक्ष्याभावाल्लक्षणद्वयमपि नास्तीति कुत: प्रमाणद्वयम् ? अथ शब्दानामेवं क्रियाकारकसंबन्धपूर्विका व्युत्पत्तिर्नाङ्गीक्रियते, तदिदमति- कष्टम् । तैरेव क्रियाकारकसंबन्धप्रवृत्तै: शब्दैर्भवान् व्यवहरति, शब्दार्थं क्रियाकरणादिकं{3. ##T## क्रियाकारकादिशब्दार्थं ##for## क्रियाकरणादिकं.} च नेच्छतीति अहो बत इच्छामात्रप्रतिबद्धप्रवृत्तितो (वृत्ति: ?) भवत: | यदा चैवं प्रमेयद्वयमव्यवस्थितं तदा स्वसामान्यलक्षणाविषयत्वेन आगमादीनां प्रमाणान्तरत्वम् । किं च घट: प्रत्यक्ष इत्येवमादिकस्य लौकिकव्यवहारस्यासंग्रहादनार्य- व्यवहाराभ्युपगमाच्च अव्यापिता लक्षणस्येति न युक्तमेतत् ॥ अथ स्यात्-घटोपादाननीलादय: प्रत्यक्षा: प्रत्यक्षप्रमाणपरिच्छेद्यत्वात् । ततश्च यथैव कारणे कार्योपचारं कृत्वा बुद्धानां सुख उत्पाद इति व्यपदिश्यते, एवं प्रत्यक्ष- नीलादिनिमित्तकोऽपि घट: कार्ये कारणोपचारं कृत्वा प्रत्यक्ष इति व्यपदिश्यते । नैवं- विषये उपचारो युक्त: | उत्पादो हि लोके सुखव्यतिरेकेणोपलब्ध:, स च संस्कृतलक्षण- स्वभावत्वादनेकदुष्करशतहेतुत्वादसुख एव, स सुख इति व्यपदिश्यमान: असबद्ध एवेत्येवंविषये युक्त उपचार: | घट: प्रत्यक्ष इत्यत्र तु-न हि घटो नाम कश्चिद्योऽप्रत्यक्ष. पृथगुपलब्धो यस्योपचारात्प्रत्यक्षत्व स्यात् । नीलादिव्यतिरिक्तस्य घटस्याभावादौप- चारिकं प्रत्यक्षत्वमिति चेत्, एवमपि सुतरामुपचारो न युक्त:, उपचर्यमाणस्याश्रयस्या- भावात् । न हि खरविषाणे तैक्ष्ण्यमुपचर्यते । अपि च । लोकव्यवहाराङ्गभूतो घटो यदि @027 नीलादिव्यतिरिक्तो नास्तीति कृत्वा तस्यौपचारिकं प्रत्यक्षत्वं परिकल्प्यते, नन्वेवं सति पृथिव्यादिव्यतिरेकेण नीलादिकमपि नास्तीति नीलादेरस्यौपचारिकं प्रत्यक्षत्वं कल्प्य- ताम् । यथोक्तम्- रूपादिव्यतिरेकेण यथा कुम्भो न विद्यते । वाय्वादिव्यतिरेकेण तथा रूपं न विद्यते ॥ इति ॥ [चतु:शतक-14.14] तस्मादेवमादिकस्य लोकव्यवहारस्य लक्षणेनासंग्रहादव्यापितैव लक्षणस्येति । तत्त्व- विदपेक्षया हि- प्रत्यक्षत्वं घटादीनां च नेष्यते । लोकसंवृत्या त्वभ्युपगन्तव्यमेव प्रत्यक्षत्वं घटादीनाम् । यथोक्तं शतके- सर्व एव घटोऽदृष्टो रूपे दृष्टे हि जायते ॥ ब्रूयात्कस्तत्त्वविन्नाम घट: प्रत्यक्ष इत्यपि ॥ एतेनैव विचारेण सुगन्धि मधुरं मृदु । प्रतिषेधयितव्यानि सर्वाण्युत्तमबुद्धिना ॥ इति ॥ [चतु:शतक-13.1-2] अपि च । अपरोक्षार्थवाचित्वात्प्रत्यक्षशब्दस्य साक्षादभिमुखोऽर्थ: प्रत्यक्ष:, प्रतिगतमक्ष- मस्मिन्निति कृत्वा गटनीलादीनामपरोक्षाणां प्रत्यक्षत्वं सिद्धं भवति । तत्परिच्छेदकस्य ज्ञानस्य तृणतुषाग्निवत् प्रत्यक्षकारणत्वात् प्रत्यक्षत्वं व्यपदिश्यते । यस्तु अक्षमक्षं प्रति वर्तत इति प्रत्यक्षशब्दं व्युत्पादयति, तस्य ज्ञानस्येन्द्रियाविषयत्वाद् विषयविषयत्वाच्च न युक्ता व्युत्पत्ति: | प्रतिविषयं तु स्यात् प्रत्यर्थमिति वा ॥ अथ स्यात्-यथा उभयाधीनायामपि विज्ञानप्रवृत्तौ आश्रयस्य पटुमन्द- तानुविधानाद् विज्ञानानां तद्विकारविकारित्वादाश्रयेणैव व्यपदेशो भवति चक्षुर्वि- ज्ञानमिति, एवं यद्यपि अर्थमर्थं प्रति वर्तते, तथापि अक्षमक्षमाश्रित्य वर्तमानं विज्ञानमाश्रयेण{1. ##Mss.## Azrayasya ##for## AzrayeNa ##which is confirmed by T.##} व्यपदेशात् प्रत्यक्षमिति भविष्यति । दृष्टो हि असाधारणेन व्यपदेशो भेरीशब्दो यवाङ्कुर इति । नैतत्पूर्वेण तुल्यम् । तत्र हि विषयेण विज्ञाने व्यपदिश्यमाने रूपविज्ञानमित्येमादिना विज्ञानषट्कस्य भेदो नोपदर्शित: स्यात्, मनोविज्ञानस्य चक्षु- रादिविज्ञानै: सहैकविषयप्रवृत्तत्वात् । तथा{2. ##Mss.## तदा ##for## तथा.} हि नीलादिविज्ञानषट्के विज्ञानमित्युक्ते साकाङ्क्ष एव प्रत्ययाज्जायते किमेतद्रूपीन्द्रियजं विज्ञानमाहोस्विन्मानसमिति । आश्रयेण तु व्यपदेशे मनोविज्ञानस्य चक्षुरादिविज्ञानविषये प्रवृत्तिसंभवेऽपि परस्परभेद: सिद्धो भवति । इह तु प्रमाणलक्षणविवक्षया कल्पनापोढमात्रस्य प्रत्यक्षत्वाभ्युपगमे सति @028 विकल्पादेव {1. ##C## तद्विशेषस्याभि^ ##for## तद्विशेषत्वाभि^.}तद्विशेषत्वाभिमतत्वादसाधारणकारणेन व्यपदेशे सति न किंचित् प्रयोजनमुपलक्ष्यते । प्रमेयपरतन्त्रायां च प्रमाणसंख्याप्रवृत्तौ प्रमेयाकारानुकारिता- मात्रतया च समासादितात्वभावसत्ताकयो: प्रमाणयो: स्वरूपस्य व्यवस्थापनान्नेन्द्रियेण च्यपदेश किंचिदुपकरोतीति सर्वथा विषयेणैव व्यपदेशो न्याय्य: ॥ लोके प्रत्यक्षशब्दस्य प्रसिद्धत्वाद्विवक्षितेऽर्थे प्रत्यर्थशब्दस्याप्रसिद्धत्वादाश्रयेणैव व्युत्पत्तिराश्रीयत इति चेत्, उच्यते । अस्त्ययं प्रत्यक्षशब्दो लोके प्रसिद्ध: | सत् उ यथा लोके, तथा अस्माभिरुच्यत एव । यथास्थितलौकिकपदार्थतिरस्कारेण तु तद्व्युत्पादे क्रियमाणे प्रसिद्धशब्दतिरस्कार: प्रसिद्ध:{2. ##T ओम्.## प्रसिद्ध:.} स्यात्, ततश्च प्रत्यक्षमित्येवं{3. ##Mss.## प्रत्यर्थमित्येवं स्यात् ##for## प्रत्यक्षमित्येवं न स्यात् ##which is confirmed by T.##} na स्यात् । एकस्य च चक्षुर्विज्ञानस्य एकेन्द्रियक्षणाश्रयस्य प्रत्यक्षत्वं न स्याद् वीप्सार्थाभावात्, एकैकस्य च प्रत्यक्षत्वाभावे बहूनामपि न स्यात् ॥ कल्पनापोढस्यैव च ज्ञानस्य प्रत्यक्षत्वाभ्युपगमात्, तेन च लोकस्य संव्यवहारा- भावात्, लौकिकस्य च प्रमाणप्रमेयव्यवहारस्य व्याख्यातुमिष्टत्वाद् व्यर्थैव प्रत्यक्षप्रमाण- कल्पना संजायते । चक्षुर्विज्ञानसमङ्गी नीलं जानाति नो तु नीलमिति चागमस्य प्रत्यक्षलक्षणाभिधानार्थस्याप्रस्तुतत्वात्, पञ्चानामिन्द्रियविज्ञानानां जडत्वप्रतिपादकत्वाच्च नागमाल्दपि कल्पनापोढस्यैव विज्ञानस्य प्रत्यक्षत्वमिति न युक्तमेतत् । तस्माल्लोके यदि लक्ष्यं यदि वा स्वलक्षणं सामान्यलक्षणं वा, सर्वमेव साक्षादुपलभ्यमानत्वादपरोक्षम्, अत: प्रत्यक्षं व्यवस्थाप्यते तद्विषयेण ज्ञानेन सह । द्विचन्द्रादीनां तु अतैमिरिकज्ञाना- पेक्षया अप्रत्यक्षत्वम्, तैमिरिकाद्यपेक्षया तु प्रत्यक्षत्वमेव ॥ परोक्षविषयं तु ज्ञानं साध्याव्यभिचारिलिङ्गोत्पन्नमनुमानम् ॥ साक्षादतीन्द्रियार्थविदामाप्तानां यद्वचनं स आगम: ॥ सादृश्यादननुभूतार्थाधिगम उपमानं गौरिव गवय इति यथा ॥ तदेवं प्रमाणचतुष्टयाल्लोकस्यार्थाधिगमो व्यवस्थाप्यते ॥ तानि च परस्परापेक्षया सिध्यन्ति-सत्सु प्रमाणेषु प्रमेयार्था:, सत्सु प्रमेयेष्वर्थेषु प्रमाणानि । नो तु खलु स्वाभाविकी प्रमाणप्रमेययो: सिद्धिरिति । तस्माल्लौकिकमेवास्तु यथादृष्टमित्यलं प्रसङ्गेन । प्रस्तुतमेव व्याख्यास्याम: | लौकिक एव दर्शने स्थित्वा बुद्धानां भगवतां धर्मदेशना ॥3॥ अत्राहु: स्वयूथ्या:-यदिदमुक्तं न स्वत उत्पद्यन्ते भावा इति, तद्युक्तम्, स्वत उत्पत्तिवैयर्थ्यात् । यच्चोक्तं न द्वाभ्यामिति, tadapi yuktam, {4. ##Mss.## एकांशहावे: (ने: ?)}एकांशवैकल्यात् । अहेतु- @029 पक्षस्तु एकान्तनिकृष्ट इति तत्प्रतिषेधोऽपि युक्त: | यत्तु खल्विदमुच्यते नापि परत इति, तदयुक्तम्, यस्मात्परभूता एव भगवता भावानामुत्पादका निर्दिष्टा: | चत्वार: प्रत्यया हेतुश्चालम्बनमनन्तरम् । तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चम: ॥4॥ तत्र निर्वर्तको हेतुरिति लक्षणात्, हो यि यस्य निर्वर्तको बीजभावेनावस्थित: स तस्य हेतुप्रत्यय: | उत्पद्यमानो धर्मो येनालम्बनेनोत्पद्यते, स तस्मालम्बनप्रत्यय: | कारणस्यानन्तरो निरोध: कार्यस्योत्पत्तिप्रत्यय:, तद्यथा बीजस्यानन्तरो निरोधोऽङ्कुर- स्योत्पादप्रत्यय: | यस्मिन् सति यद्भवति तत्तस्याधिपतेयमिति । त एते चत्वार: प्रत्यया: | ये चान्ये पुरोजातसहजातपश्चाज्जातादय:, ते एतेष्वेव अन्तर्भूता: | ईश्वरा- दयस्तु प्रत्यया एव न संभवन्तीति, अत एवावधारयति-प्रत्ययो नास्ति पञ्चम इति । तस्मादेभ्य: परभूतेभ्यो भावानामुत्पत्तिरस्ति परत उत्पत्तिरिति ॥4॥ अत्रोच्यते-नैव हि भावानां परभूतेभ्य: प्रत्ययेभ्य उत्पत्तिरिति । यस्मात्- न हि स्वभावो भावानां प्रत्ययादिषु विद्यते । अविद्यमाने स्वभावे परभावो न विद्यते ॥5॥ इति । यदि हि हेत्वादिषु परभूतेषु प्रत्ययेषु समस्तेषु व्यस्तेषु व्यस्तसमस्तेषु हेतुप्रत्यय- सामग्र्या{1. ##Mss.## ^sAmagryAM ##for## ^sAmagryA ##which is confirmed by T,##} anyatra vA ikvacid भावानां कार्याणामुत्पादात्पूर्वं सत्त्वं स्यात्, स्यात्तेभ्य उत्पाद: | न चैवं यदुत्पादात्पूर्वं संभव: स्यात् । यदि स्यात्, गृह्येत च, उत्पादवैयर्थ्यं च स्यात् । तस्मान्न चास्ति भावानां प्रत्ययादिषु स्वभाव: | अविद्यमाने च स्वभावे नास्ति परभाव: | भवनं भाव उत्पाद:, परेभ्य उत्पाद: परभाव:, सन् अ विद्यते । तस्मादयुक्त- मेतत् परभूतेभ्यो भावानामुत्पत्तिरिति ॥ अथ वा भावानां कार्याणामङ्कुरादीनां बीजादिषु प्रत्ययेषु सत्स्वविकृतरूपेषु नास्ति स्वभावो निर्हेतुकत्वप्रसङ्गात् ॥ तत्किमपेक्षं परत्वं प्रत्ययादीनाम् ? विद्यमानयोरेव हि मैत्रोपग्राहकयो: परस्परा- पेक्षं परत्वम् ? न चैवं बीजाङ्कुरयोर्यौगपद्यम् । तस्मादविद्यमाने स्वभावे कार्याणां परभाव: परत्वं बीजादीनां नास्तीति परव्यपदेशाभावादेव न परत उत्पाद इति । तस्मादागमाभिप्र3यानभिज्ञतैव परस्य । न हि तथागता युक्तिविरुद्धं वाक्यमुदाहरन्ति । आगमस्य चाभिप्राय: प्रागेवोपवर्णित: ॥5॥ तदेवं प्रत्ययेभ्य उत्पादवादिनि प्रतिषिद्धे क्रियात उत्पादवादी मन्यते-न चक्षूरूपादय: प्रत्यया: साक्षाद्विज्ञानं जनयन्ति । विज्ञानजनिक्रियानिष्पादकत्वात्तु प्रत्यया @030 उच्यन्ते । सा च क्रिया{1. ##Mss.## bhAvakriyA ##for## kriyA ##which is confirmed by T.##} विज्ञानं जनयति । तस्मात्प्रत्ययवती विज्ञानजनिक्रिया विज्ञानजनिका, न प्रत्यया: | यथा पचिक्रिया ओदनस्येति । उच्यते- क्रिया न प्रत्ययवती यदि क्रिया काचित् स्यात्, सा चक्षुरादिभि: प्रत्ययै: प्रत्ययवती विज्ञानं जनयेत् । न त्वस्ति । कथं कृत्वा ? इह क्रियेयमिष्यमाणा जाते वा विज्ञाने इष्यते, अजातेर् वा जायमाने वा ? तत्र जाते न युक्ता । क्रिया हि भावनिष्पादिका । भावश्चे- न्निष्पन्न:, किमस्य क्रियया ? जागस्य जन्म पुनरेव च नैव युक्तम् । [मध्यमकावतार-6.8] इत्यादिना च मध्यमकावतारे प्रतिपादितमेतत् । अजातेऽपि न युक्ता, कर्त्रा विना जनिरियं न च युक्तरूपा । [मध्यमकावतार-6.19] इत्यादिवचनात् । जायमानेऽपि भावे क्रिया न संभवति, जाताजातव्यतिरेकेण जाय- मानाभावात् । यथोक्तम्- जायमानार्थजातत्वाज्जायमानो न जायते । अथ वा जायमानत्वं सर्वस्यैव प्रसज्यते ॥ इति ॥ [चतु:शतक-15.16] यतश्चैवं त्रिषु कालेषु जनिक्रियाया असंभव:, तस्मान्नास्ति सा । अत एवाह-क्रिया न प्रत्ययवती इति । विशेषणं नास्ति विना विशेषम् । [मध्यमकावतार-6.57] इत्यादिना प्रतिपादितमेतन्मध्यमकावतारे । न हि वन्ध्यापुत्रो गोमानित्युच्यते ॥ यद्येवम्, अप्रत्ययवती तर्हि भविष्यतीति, एतदप्ययुक्तमित्याह- नाप्रत्ययवती क्रिया । यदा प्रत्ययवती नास्ति, तदा कथमप्रत्ययवती निर्हेतुका स्यात् ? न हि तन्तु- मय: पटो न युक्त इति वीरणमयोऽभ्युपगम्यते । तस्मात्क्रिया न भवजनिका ॥ अत्राह-यद्येवं क्रियाया असंभव:, प्रत्ययास्तर्हि जनका भविष्यन्ति भावाना- मिति । उच्यते- @031 प्रत्यया नाक्रियावन्त: यदा क्रिया नास्ति, तदा क्रियारहिता अक्रियावन्तो निर्हेतुका: प्रत्यया: कथ जनका:, ? अथ क्रियावन्त एव जनका इति, उच्यते- क्रियावन्तश्च सन्त्युत ॥6॥ नेति प्रकृतेनाभिसंबन्ध: | उतशब्दोऽवधारणे । तत्र क्रियाया अभाव उक्त:, कथं क्रियावत्त्वं प्रत्ययानामिति ? यथा च विज्ञानजनिक्रियोक्ता, एवं परिक्रियादयोऽपि भावा उक्ता वेदितव्या इति नास्ति क्रियातोऽपि समुत्पत्तिर्भावानामिति भवत्युत्पादाभिधान- मर्थशून्यम् ॥6॥ अत्राह-किं न एतेन क्रियावन्त: प्रत्यया इत्यादिविचारेण ? यस्माच्चक्षुरादीन् प्रतीत्य प्रत्ययान् विज्ञानादयो भावो जायन्ते, तस्माच्चक्षुरादीनां प्रत्ययत्वं तेभ्यश्चो- त्पादो विज्ञानादीनामिति । एतदप्ययुक्तमित्याह- उत्पद्यते प्रतीत्येमानितीमे प्रत्यया: किल । यावन्नोत्पद्यत इमे तावन्नाप्रत्यया: कथम् ॥7॥ यदि चक्षुरादीन् प्रत्ययान् प्रतीत्य विज्ञानमुत्पद्यते इति अस्य इमे प्रत्यया उच्यन्ते, ननु यावत्तद्विज्ञानाख्यं कार्यं नोत्पद्यते तावदिमे चक्षुरादय: कथं नाप्रत्यया: ? 
अप्रत्यया एवेत्यभिप्राय: | न चाप्रत्ययेभ्य उत्पत्ति: सिकताभ्य इव तैलस्य । अथ मतम्-पूर्वमप्रत्यया: सन्त: किंचिदन्यं प्रत्ययमपेक्ष्य प्रत्ययत्वं प्रतिपद्यन्त इति, एतदप्ययुक्तम् । यत् तत् प्रत्ययान्तरमप्रत्ययय्स्य तस्य{1. ##T ओम्.## तस्य.} प्रत्ययत्वेन कल्प्यते, तदपि प्रत्ययत्वे सति अस्य प्रत्ययो भवति । तत्राप्येषैव चिन्तनेति न युक्तमेतत् ॥7॥ किं च । इह इमे चक्षुरादयो विज्ञानस्य प्रत्यया: कल्प्यमाना: सत् ओवा अस्य कल्प्येरन्, असतो वा ? सर्वथा च न युज्यते इत्याह- नैवासतो नैव सत: प्रत्ययोऽर्थस्य युज्यते । कस्मादित्याह- असत: प्रत्यय: कस्य सतश्च प्रत्ययेन किम् ॥8॥ असतो ह्यर्थस्य अविद्यमानस्य कथं प्रत्यय: स्यात् ? भविष्यता व्यपदेशो भविष्यतीति चेत्, नैवम्- भविष्यता चेद्व्यपदेश इष्ट: शक्तिं विना नास्ति हि भावितास्य । [मध्यमकावतार-6.58] @032 इत्यादिनोक्तदोषत्वात् । सतोऽपि विद्यमानस्य लब्धजन्मनो निष्फलैव प्रत्ययकल्पना ॥ एवं समस्तानां प्रत्ययानां कार्योत्पादनासामर्थ्येन अप्रत्ययत्वमुद्भाव्य अत: परं व्यस्तानामप्रत्ययत्वं प्रतिपाद्यते ॥ अत्राह-यद्यप्येवं प्रत्ययानामसंभव:, तथापि अस्त्येव लक्षणोपदेशात्प्रत्यय- प्रसिद्धि: | तत्र निर्वर्तको हेतुरिति लक्षणमुच्यते हेतुप्रत्ययस्य । न चाविद्यमानस्य लक्षणोपदेशो युक्तो वन्ध्यासुतस्येवेति । उच्यते । स्याद्धेतुप्रत्ययो यदि तस्य लक्षणं स्यात् । यस्मात्- न सन्नासन्न सदसन् धर्मो निर्वर्तते यदा । कथं निर्वर्तको हेतुरेवं सति हि युज्यते ॥9॥ तत्र निर्वर्तक उत्पादक: | यदि निर्वर्त्यो धर्मो निर्वर्तेत, तमुत्पादको हेतुरुत्पा- दयेत् । न तु निर्वर्तते, सदसदुभयरूपस्य निर्वर्त्यस्याभावात् । तत्र सन्न निर्वर्तते विद्यमानत्वात् । असन्नपि, अविद्यमानत्वात् । सदसन्नपि, परस्परविरुद्धस्यैकार्थस्या- भावात् उभयपक्षाभिहितदोषत्वाच्च । यत एवं कार्यस्योत्पत्तिर्नास्ति, हेतुप्रत्ययोऽप्यतो नास्ति । ततश्च यदुक्तं लक्षणसंभवाद्विद्यते हेतुप्रत्यय इति, तदेवं सति न युज्यते ॥9॥ इदानीमालम्बनप्रत्ययनिषेधार्थमाह- अनालम्बन एवायं san{1. ##Mss.## sa dharma ##for## san dharma.} dharma upadizyate | अथानालम्बने धर्म कुत आलम्बनं पुन: ॥10॥ इह सालम्बनधर्मा: कतमे ? सर्वचित्तचैत्ता इत्यागमात् । चित्तचैत्ता येनालम्बने- नोत्पद्यन्ते यथायोगं रूपादिना, स तेषामालम्बनप्रत्यय: | अयं च विद्यमानानां वा परिकल्प्येत अविद्यामानानां वा । तत्र विद्यमाननां नार्थस्तदालम्बनप्रत्ययेन । धर्मस्य हि उत्पत्त्यर्थमालम्बनं परिकल्प्यते, स चालम्बनात्पूर्वं विद्यमान एवेति । अथैवमना- लम्बने धर्मे स्वात्मना प्रसिद्धे किमस्य आलम्बनयोगेन परिकल्पितेन, इत्यनालम्बन एवायं सन् विद्यमानो धर्म: चित्तादिक: केवलं सालम्बन इत्युच्यते भवद्भि: स्वमनी- षिकया, न त्वस्य आलम्बनेन कश्चित्संबन्धोस्ति । अथाविद्यमानस्यालम्बनं परिकल्प्यते, तदपि न युक्तम्, अनालम्बन एवायमित्यादि । अविद्यमानस्य हि नास्ति आलम्बनेन योग: | अनालम्बन एवायं सन् धर्म उपदिश्यते । भवद्भि: सालम्बन इति वाक्यशेष: | अथानालम्बने धर्म कुत आलम्बनं पुन: ॥ @033 अथशब्द: प्रश्ने । कुत इति हेतौ । तेनायमर्थ:-अथैवमनालम्बने धर्मेऽसति अविद्यमाने भूय: कुत आलम्बनम् ? आलम्बनकाभावादालम्बनस्याप्यभाव इत्यभिप्राय: | कथं तर्हि सालम्बनाश्चित्तचैत्ता: ? सांवृतमेतल्लक्षणं न पारमार्थिकमित्यदोष: ॥10॥ इदानीं समनन्तरप्रत्ययनिषेधार्थमाह- अनुत्पन्नेषु धर्मेषु निरोधो नोपपद्यते । नानान्तरमतो युक्तं निरुद्धे प्रत्ययश्च क: ॥11॥ तत्र पश्चिमे श्लोकस्यार्धे पादव्यत्ययो द्रष्टव्य:, चशब्दश्च भिन्नक्रमो निरुद्धे चेति । तेनैवं पाठ:-निरुद्धे च प्रत्यय: क: ? नानन्तरमतो युक्तम् इति । श्लोकबन्धार्थं त्वेवमुक्तम् ॥ तत्र कारणस्यानन्तरो निरोध: कार्यस्योत्पादप्रत्यय: समनन्तरप्रत्ययलक्षणम् । अत्र विचार्यते-अनुत्पन्नेषु धर्मेषु कार्यभूतेष्वङ्कुरादिषु निरोधो नोपपद्यते कारणस्य बीजादे: | यदैतदेवम्, तदा कारणस्य निरोधाभावादङ्कुरस्य क: समनन्तरप्रत्यय: ? अथानुत्पन्नेऽपि कार्ये बीजनिरोध इष्यते, एवं सति निरुद्धे बीजे अभावीभूते अङ्कुरस्य क: प्रत्यय: ? k ओवा बीजनिरोधस्य प्रत्यय इति । उभयमेतदहेतुकमित्याह-निरुद्धे च क: प्रत्यय इति । चशब्दोऽनुत्पन्नशब्दापेक्ष: | तेन अनुत्पन्ने चाङ्कुरे बीजादीनां निरोधे इष्यमाणेऽप्युभयमेतदहेतुकमापद्यत इति नानान्तरमतो युक्तम् । अथ वा । न स्वतो नापि परत इत्यादिना उत्पादो निषिद्ध:, तमभिसंधायाह- अनुत्पन्नेषु धर्मेषु निरोधो नोपपद्यते । नानन्तरमतो युक्तम् इति । अपि च । निरुद्धे प्रत्ययश्च क: ॥ इत्यत्र पूर्वकमेव व्याख्यानम् ॥11॥ इदानीमधिपतिप्रत्ययस्वरूप{1. ##T ओम्.## ^स्वरूप^.} निषेधार्थमाह-बीजादीनां{2. ##T अद्द्स्## बीजादीनां ##which Mss. om.##} भावानां नि:स्वभावानां न सत्ता विद्यते यत: | सतीदमस्मिन भवतीत्येतन्नैवोपपद्यते ॥12॥ इह यस्मिन् सति यद्भवति, तत्तस्य आधिपतेयमित्यधिपतिप्रत्ययलक्षणम् । भावानां च प्रतीत्यसमुत्पन्नत्वात् स्वभावाभावे कुतस्तद् यदस्मिन्निति कारणत्वेन व्यपदिश्यते, कुतस्तद् यदिदमिति कार्यत्वेन ? तस्मान्नास्ति लक्षणतोऽपि प्रत्यय- सिद्धि: ॥12॥ @034 अत्राह-तन्त्वादिभ्य: पटादिकमुपलभ्य पटादेष्तन्त्वादय: प्रत्यया इति । उच्यते । पटादिफलप्रवृत्तिरेव स्वरूपतो{1. ##T ओम्.## स्वरूपतो.##} नास्ति, कुत: प्रत्ययानां प्रत्ययत्वं सेत्स्यति ? यथा च पटादिफलप्रवृत्तिरसती, तथा प्रतिपादयन्नाह- न च व्यस्तसमस्तेषु प्रत्ययेष्वस्ति तत्फलम् । प्रत्ययेभ्य: कथं तच्च भवेन्न प्रत्ययेषु यत् ॥13॥ तत्र व्यवस्तेषु तन्तुतुरीवेमतसरशलाकादिषु प्रत्ययेषु पटो नास्ति, तत्रानुपलभ्य- मानत्वात्, कारणबहुत्वाच्च कार्यबहुत्वप्रसङ्गात् । समुदितेष्वपि तन्त्वादिषु नास्ति पट:, प्रत्येकमवयवेष्वविद्यमानत्वात् एकस्य कार्यस्य खण्डश उत्पत्तिप्रसङ्गात् । तस्मात्फला- भावान्न सन्ति प्रत्यया स्वभावत{2. ##T ओम्.## स्वभावत:} इति ॥13॥ अथासदपि तत्तेभ्य: प्रत्ययेभ्य: प्रवर्तते । इत्यभिप्राय: स्यात्- अप्रत्ययेभ्योऽपि कस्मात्फलं{3. ##P## कस्मान्नाभिवप्रर्तते फलं ##for## कस्मात्फलं नाभिप्रवर्तते.} नाभिप्रवर्तते ॥14॥ अप्रत्य षवपि नास्ति फलमिति । अप्रत्ययेभ्योऽपि वीरणादिभ्य: कस्मान्नाभि- प्रवर्तते पट इति नास्ति फलप्रवृत्ति: स्वरूपत:{4. ##T ओम्.## स्वरूपत:.} ॥14॥ अत्राह-यदि अन्यत् फलं स्यादन्ये च प्रत्यया:, तदा किं प्रत्ययेषु फलमस्ति नास्तीति चिन्ता स्यात् । नास्ति तु व्यतिरिक्तं फलम्, किं तर्हि प्रत्ययमयमेवेति ? उच्यते— फलं च प्रत्ययमयं प्रत्ययाश्चास्वयंमया: | फलमस्वमयेभ्यो यत्तत्प्रत्ययमयं कथम् ॥15॥ यदि प्रत्ययमयं प्रत्ययविकार: फलमिति व्यवस्थाप्यते, तदयुक्तम् । यस्मात्तेऽपि प्रत्यया अस्वयंमया अप्रत्ययस्वभावा इत्यर्थ: | तन्मुमयो हि पट इत्युच्यते । स्यात् पटो यदि तन्तव एव स्वभावसिद्धा: स्यु: | ते हि अंशुमया{5. ##अंशमया अंशविकारा ##for## अंशुमया अंशुविकारा.} अंशुविकारा न स्वभावसिद्धा: | ततश्च तेभ्योऽस्वयंमयेभ्योऽस्वभावेभ्यो यत्फलं पटाख्यम्, तत्कथं तन्तुमयं भविष्यति ? यथोक्तम्- पट: कारणतळ् सिद्ध: सिद्धं कारणमन्यत: | सिद्धिर्यस्य स्वतो नास्ति तदन्यज्जनयेत्कथम् ॥ इति ॥ 15 ॥ [शून्यतासप्तति] @035 तस्मान्न प्रत्ययमयं फलं संविद्यते । अप्रत्यमयं तर्हि अस्तु- नाप्रत्यमयं फलम् । संविद्यते इति तन्तुमयो यदा पटो नास्ति, तदा कथं वीरणमय: स्यात् ? अत्राह-मा भूत्फलम्, प्रत्ययाप्रत्ययनियमस्तु विद्यते । तथा च भवान् ब्रवीति- यदि असत् फलं प्रत्ययेभ्य: प्रवर्तते, अप्रत्ययेभ्योऽपि कस्मान्नाभिप्रवर्तते इति । न चासति फले पटकटाख्ये तन्तुवीरणानां प्रत्ययानां प्रयत्यत्वं युक्तम्, अत: फलमप्य- स्तीति । उच्यते । स्यात्फलं यदि प्रत्ययाप्रत्यया एव स्यु: | सति हि फले इमेऽस्य प्रत्यया इमेऽप्रत्यया इति स्यात् । तच्च विचार्यमाणं नास्तीति- फलाभावात्प्रत्ययाप्रत्यया: कुत: ॥16॥ प्रत्ययाश्च अप्रत्ययाश्चेति समास: ॥ तस्मान्नास्ति भावानां स्वभावत: {1. ##T ओम्.## अवभावत:.} समुत्पत्तिरिति । यथोक्तमार्यरत्नाकरसूत्रे- शून्यविद्य न हि विद्यते क्वचि अन्तरीक्षि शकुनस्य वा पदम् । योन् अ विद्यति सभावत: क्वचि सो न जातु परहेतु भेष्यति ॥ यस्य नैव हि सभावु लभ्यति सोऽस्वभावु परपच्चय: कथम् । अस्वभावु परु किं जनीष्यति एष हेतु सुगतेन देशित: ॥ सर्व धर्म अचला दृढं स्थिता निर्विकार निरुपद्रवा: शिवा: | antarikSapathatulya’jAnakA तत्र मुह्यति जगं अजानकम् ॥ शैलपर्वत यथा अकम्पिया एवं धर्म अविकम्पिया: सदा । नो च्यवति न पि चोपपद्ययु एवं धर्मत{2. ##P## धर्मण ## for## धर्मत.} जिनेन देशिता ॥ इत्यादि । @036 तथा- योन् अ पि जायति न चुपपद्यी नो च्यवते न पि जीर्यति धर्म: | तं जिनु देशयती नरसिंह: तत्र निवेशयि सत्त्वशतानि ॥ यस्य सभावु न विद्यति कश्चि नो परभावतु केनचि लब्ध: | नान्तरतो न पि बाहिरतो वा लभ्यति तत्र निवेशयि नाथ: ॥ शान्त गती कथिता सुगतेन नो च गति उपलभ्यति काचि । तत्र च वोहरसी गतिमुक्तो मुक्तकु मोचयमी बहुसत्त्वान् ॥ इति विस्तर: ॥16॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ प्रत्ययपरीक्षा नाम प्रथमं प्रकरणम् ॥ @037 2 गतागतपरीक्षा द्वितीयं प्रकरणम् । अत्राह-यद्यपि उत्पादप्रतिषेधात्प्रतीत्यसमुत्पादस्य अनिरोधादिविशेषणसिद्धि:, तथापि अनागमानिर्ग्तमप्रतीत्यसमुत्पादसिद्धये लोकप्रसिद्धगमनागमनक्रियाप्रतिषेधार्थं किंचिदुपपत्त्यन्तरमुच्यतामिति । उच्यते । यदि गमनं नाम स्यान्नियतं तद्गते वा अध्वजाते परिकल्प्येत अगते गम्यमाने वा सर्वथा च न युज्यते इत्याह- गतं न गम्यते तावदगतं नैव गम्यते । गतागतविनिर्मुक्तं गम्यमानं न गम्यते ॥1॥ तत्र उपरतगमिक्रियमध्वजातं गतमित्युच्यते । आविश्यमानं गमिक्रियया{1. ##P## वर्तमानगमिक्रियया ##for## गमिक्रियया वर्तमानं ##as in Mss.##} वर्तमानं गम्यत इत्युच्यते । यद्गतमुपरतगमिक्रियं तद्वर्तमानगमिक्रियायोगवाचिना गम्यते इत्यनेन शब्देनोच्यमानमसंबद्धमिति कृत्वा गतं तावद् गम्यत इति न युज्यते । ताव- च्छब्देन च प्रतिषेधक्रमं darzayati ॥ agatamapi{2. ##Mss.## agatamiti ##for## agatamapi,} na gamyate | अगतं हि अनुपजागतमिक्रियमनागतमुच्यते, गम्यत इति च वर्तमानम् । अतोऽनागतवर्तमानयोरत्यन्तभेदादगतमपि गम्यत इति न युज्यते । यदि अगतं कथं गम्यते, अथ गम्यते न तदगतमिति ॥ गम्यमानेऽपि नास्ति गमनम्, यस्मात्- गतागतविनिर्मुक्तं गम्यमानं न गम्यते । इह हि गन्ता यं देशमतिक्रान्त: स तस्य देशो गत:, यं च नातिक्रान्त: सोऽस्या- नागत: | न च गतागतव्यतिरेकेण तृतीयमपरमध्वजातं पश्यामो गम्यमानं नाम । यतश्चैवं गम्यमानं न गम्यते, गम्यत इति न प्रज्ञायते, तस्मान्नास्ति गम्यमानम् । अतो न तद् गमिक्रियया आविश्यते न गम्यत इति नास्ति गम्यमानेऽपि गमनम् ॥ अथ स्यात्-गन्तुर्गच्छतो यश्चरणाक्रान्तो देश:, स गम्यमान: स्याल्दिति । नैवम्, चरणयोरपि परमाणुसांघातत्वात् । अङ्गुल्यग्रावस्थितस्य परमाणोर्य: पूर्वो देश:, स तस्य गतेऽन्तर्गत: | पार्ष्ण्यवस्थितस्य चरमपरमाणोर्य उत्तरो देश:, स तस्य अगतेऽन्त- र्गत: | न च परमाणुव्यतिरेकेण चरणमस्ति । तस्मान्नास्ति गतागतव्यतिरेकेण गम्य- मानम् । यथा चैवं चरणे विचार:, एवं परमाणूनामपि पूर्वापरदिग्भावसंबन्धेन विचार: @038 कार्य इति । अथार्धगतं गम्यमानम्, उक्तमुत्तरं जायमानविचारेण । तस्माद्गम्यमानं न गम्यते इति सिद्धम् ॥1॥ तत्राह-गम्यत एव गम्यमानम् । इह हि- चेष्टा यत्र गतिस्तत्र गम्यमाने च सा यत: | न गते नागते चेष्टा गम्यमाने गतिस्तत: ॥2॥ तत्र चेष्टा चरणोत्क्षेपपरिक्षेपलक्षणा । यतो ब्रजतो गन्तुर्यत्र देशे चेष्टा गति: तत्रैव देशे । सा च चेष्टा न गतेऽध्वनि संभवति नाप्यगते, किं तु गम्यमान एव । ततश्च गम्यमाने गति: | यत्र हि गतिरुपलभ्यते तद्गम्यमानम्, तच्च गमिक्रियया आविश्यते । तस्माद् गम्यमानमेव गम्यते इति । एकोऽत्र गमिर्ज्ञानार्थ:, अपरश्च देशान्तरसंप्राप्त्यर्थ इति ॥2॥ एवमपि परिकल्प्यमाने गम्यमानं न गम्यत इत्याह- गम्यमानस्य गमनं कथं नामोपपत्स्यते । गम्यमाने{1. ##T## गम्यमानं ह्यगमनं ##for## गम्यमाने द्विगमनं.} द्विगमनं यदा नैवोपपद्यते ॥3॥ इह हि गमिक्रियायोगादेव गम्यमानव्यपदेशमिच्छति भवान्, तच्च इति गम्यत ब्रवीति । एका चात्र गमिक्रिया, तया गम्यमानव्यपदेशो भवतु काममध्वन: | गम्यत इति भूय: क्रियासंबन्धो गम्यमानस्य न युज्यत इति गम्यमानस्य गमनं कथं नामोपपत्स्यते । कारणमाह- गम्यमाने द्विगमनं यदा नैवोपपद्यते ॥ इति ॥ गम्यमानमिति गम्यत इत्यर्थ: | द्विगतं{2. ##T## गमनं गमनरहितं ##for## द्विगतं गमनं द्विगमनम् । एकस्या गमिक्रियाया.} गमनं द्विगमनम् । एकस्या गमिक्रियाया गम्यमानमित्यत्रोपयुक्तत्वाद् द्वितीयाया अभावाच्च, गम्यत इत्ययं व्यपदेशो विना गमनेन यदा नैवोपपद्यते, तदा गम्यमानं गम्यत इति परिपूर्णो वाक्यार्थो नास्तीत्यभिप्राय: | गम्यमानमित्येतावन्मात्रमेव संभवति द्वितीयक्रियाभावात्, न तु गम्यत इति ॥3॥ अथ गम्यते इत्यत्रैव गमिक्रियासंबन्ध इष्यते, एवं सति गम्यमानव्यपदेशे नास्ति क्रियासंबन्ध इति न परिपूर्णता वाक्यार्थस्येत्याह- गम्यमानस्य गमनं यस्य तस्य प्रसज्यते । ऋते गतेर्गम्यमानं गम्यमानं हि गम्यते ॥4॥ यस्य वादिनो गम्यमानस्य गमनमिति पक्ष:, गम्यमाने संज्ञाभूते गमिक्रियाशून्ये यो गमिक्रियामाधेयभूतामिच्छति, तस्य पक्षे ऋते गतेर्गम्यमानमिति प्रसज्यते, गति- @039 रहितं गमनं स्यात् । यस्मादस्य गम्यमानं हि गम्यते । हि शब्दो यस्मादर्थे । यस्माद् गतिरहितमेव गम्यमानं सत् तस्य वादिनो गम्यते, गम्यत इत्यत्र क्रियोपयोगात्, तस्माद् गतिरहितं गमनं प्रसज्यते ॥4॥ अथ उभयत्रापि क्रियासंबन्ध इष्यते गम्यमाने गम्यते इत्यत्र च, एवमपि- गम्यमानस्य गमने प्रसक्तं गमनद्वयम् । येन तद्गम्यमानं च यच्चात्र गमनं पुन: ॥5॥ येन गमनेन योगाद्गम्यमानव्यपदेशं प्रतिलभतेऽध्वा, तदेकं गमनम् । तत्र गम्यमानेऽधिकरणभूते {1. ##T## गमनाश्रयभूते ##for## अधिकरणभूतेर्.} द्वितीयं गमनं येन सोऽध्वा गम्यते । एतद्गमनद्वयं गम्यमानस्य गमने सति प्रसक्तम् ॥5॥ भवतु गमनद्वयम्, को दोष इति चेत्, अयं दोष: | यस्मात्- द्वौ गन्तारौ प्रसज्येते प्रसक्ते गमनद्वये । किं पुन: कारणं गन्तृद्वयप्रसङ्गे इत्याह- गन्तारं हि तिरस्कृत्य गमनं नोपपद्यते ॥6॥ यस्मादवश्यं क्रिया स्वसाधनमपेक्षते कर्म कर्तारं वा । गमिक्रिया चैवं कर्तर्यव- स्थिता, अतो गन्तारमपेक्षते । नास्ति च एकस्मिन्नेव गच्छति देवदत्ते द्वितीय: कर्तेति । अत: कर्तृद्वयाभावान्नास्ति गमनद्वयम् । ततश्च गम्यमानं गम्यत इति नोपपद्यते ॥ अथ स्यात्-यदायं देवदत्त: स्थित:, स{2. ##P## स ननु भाषते ननु पश्यति ननु ##for## स न भाषते पश्यति न ?; T ओम्.} नब् हाषते ? पशुयति न ? तदैको{3. ##T## तदैक: कर्ता ##for## तदैको.}’नेक- क्रियो दृष्ट:, एवमेकस्मिन् गन्तरि क्रियाद्वयं भविष्यति इति । नैवम् । शक्तिर्हि कारको न द्रव्यम् । क्रियाभेदाच्च तत्साधनस्यापि शक्ते: सिद्ध एव भेद: | न हि स्थितिक्रियया वक्ता स्यात् । द्रव्यमेकमिति चेत्, भवतु एवम्, न तु द्रव्यं कारक:, {4. ##Mss.## kArakam ##for## कारक:.} किं तर्हि शक्ति:, सा च भिद्यत एव । अपि च । सदृशक्रियाद्वयकारकत्वं नैकदेशिकस्य दृष्टम्, अतो नैकस्य गन्तुर्गमनद्वयम् ॥6॥ अत्राह-यद्यप्येवं तथापि गन्तरि देवदत्ते गमनमुपलभ्यते देवदत्तो गच्छतीति अयपदेशात् । ततश्च विद्यत एव गमनं गमनाश्रयगन्तृसद्भावात् । उत्यते । स्यादेवं यदि गमनाश्रयो गन्ता स्यात्, na {5. ##Mss. om.## na tvasti ##though renderedin T.##}tvasti | कथमित्याह- गन्तारं चेत्तिरस्कृत्य गमनं नोपपद्यते । गमनेऽसति गन्थाथ कुत एव भविष्यति ॥7॥ @040 गन्तारमन्तरेण निराश्रयं गमनमसदित्युक्तम्, ततश्च गन्तारं चेत्तिरस्कृत्य प्रत्या- ख्याय गमनं नास्ति, अस्ति गमने कुतो निर्हेतुको गन्ता ? अतो नास्ति गमनम् ॥7॥ अत्राह-विद्यत एव गमनम्, तद्वतस्तेन व्यपदेशात् । इह गन्ता गमनेन युक्त:, तद्योगाच्च गच्छति । यदि गमनं न स्यात्, गमनवतो देवदत्तस्य गच्छतीति व्यपदेशो न स्यात्, दण्डाभावे दण्डिव्यपदेशाभाववत् । उच्यते । स्याद्गमनम्, यदि गच्छतीत्येवं व्यपदेश: स्यात् । यस्मात्- गन्ता न गच्छति तावदगन्ता नैव गच्छति । अन्यो गन्तुरगन्तुश्च कस्तृतीयो हि गच्छति ॥8॥ इह गच्छतीति गन्ता, सत् आवन्न गच्छति, यथा च न गच्छति तथोत्तरेण श्लोकत्रयेण प्रतिपादयिष्यति । अगन्तापि न गच्छति । अगन्ता हि नाम यो गमिक्रिया- रहित: | गच्छतीति च गमिक्रियायोगप्रवृत्त: शब्द: | यद्यसावगन्ता, कथं गच्छति ? अथ गच्छति, नासौ अगन्ता इति । तदुभयव्यतिरिक्तो गच्छतीति चेन्नैवम् । को हि गन्तुरगन्तुर्विनिर्मुक्तस्तृतीयोऽस्ति यो गच्छतीति कल्प्येत ? तस्मान्नास्ति गमनम् ॥8॥ अत्राह-नागन्ता गच्छति नाप्युभयरहित:, किं तर्हि गन्तैव गच्छतीति । एतदप्यसत् । किं कारणम् ? यस्मात्- गन्ता तावद्गच्छतीति कथमेवोपपत्स्यते । गमनेन विना गन्ता यदा नैवोपपद्यतेर् ॥9॥ गन्ता गच्छतीत्यत्र वाक्ये एकैव गमिक्रिया, तया च गच्छतीति व्यपदिश्यते । गन्तेति तु व्यपदेशे नास्ति द्वितीया गमिक्रिया इति । गमनेन विना गन्ता, अगच्छन् गन्तेति यदा न संभवति, तदा गन्ता गच्छतीति न युज्यते । कामं गच्छति3त्यस्तु, गन्तेति तु न संभवतीति तदयुक्तम् ॥9॥ अथ गतियोगात्सगतिक एव गन्ता, तथापि द्वितीयगमिक्रियाभावाद्गच्छतीति व्यपदेशो न स्यादित्याह- पक्षो गन्ता गच्छतीति यस्य तस्य प्रसज्यते । गमनेन विना गन्ता गन्तुर्गमनमिच्छत: ॥10॥ यस्य वादिनो गमिक्रियायोगादेव गन्तेति पक्ष:, तस्य गन्तुर्गमनमिच्छत: सगमनगन्तृव्यपदेशाद्गमनेन विना गन्ता गच्छतीति स्यात्, द्वितीयगमिक्रियाभावात् । अतो{1. ##C## अतो गय् अन्ता गच्छतीति न युज्यते । गच्छतीति न युज्यते । गच्छतीति एतस्यार्थे; ##paris Mss. om.## गन्ता.} गन्ता गच्छतीति न युज्यते । गच्छतीत्येतत्यार्थे गन्तेति शब्दो गमनेन विना गन्तेत्यत्र वाक्ये ॥10॥ @041 अथ उभयत्रापि गतियोग इष्यते गन्त3 गच्छतीति, एवमपि- गमने द्वे प्रसज्येते गन्ता यद्युत गच्छति । गन्तेति चोच्यते येन गन्ता सन् यच्च गच्छति ॥11॥ येन गमनेन योगाद् गन्तेत्युच्यते व्यपदिश्यते तदेकं गमनम् । गन्ता भवन् यच्च गच्छति, यां च गतिक्रियां करोति, तदेतद्गमनद्वयं प्रसक्तम् । अतो गन्तृद्वयप्रसङ्ग इति पूर्ववद् दूषणं वक्तव्यम् । तस्मान्नास्ति गच्छतीति व्यपदेश: ॥ अत्राह-यद्यप्येवम्, तथापि देवदत्तो गच्छतीति व्यपदेशसद्भावाद्गमनमस्तीति । नैवम् । यस्माद्देवदत्ताश्रयैवैषा{1. ##Mss.## ^zrayaiva naiva चिन्ता; P ^श्रयैवैषैव ##for## ^श्रयैवैषा.} चिन्ता किमसौ गन्ता सन् गच्छति, उत अगन्ता गच्छति, तद्व्यतिरिक्तो वेति । सर्वथा च नोपपद्यत इति यत्किंचिदेतत् ॥ अत्राह-विद्यत एव गमनम्, तदारम्भसद्भावात् । इह देवदत्त: स्थित्युपमर्देन गमनमारभते । न च अविद्यमानकूर्मरोमप्रावारा{2. ##Mss.## ^pravAryA^ ##of## ^प्रचार्या^.}दिकमारभते । उच्यते । स्याद्गमनं यदि तदारम्भे एव स्यात् । यस्मात्- गते नारभ्यते गन्तुं गतं नारभ्यतेऽगते । नारभ्यते गम्यमाने गन्तुमारभ्यते कुह ॥12॥ यदि गमनारम्भो भवेत्, तद् गते वाध्वन्यारभ्येत, अगते वा गम्यमाने वा । तत्र गते गमनं नारभ्यते, तद्धि नाम उपरतगमिक्रियम् । यदि तत्र गमनमारभ्यते, तद् गतमित्येवं न स्याद् अतीतवर्तमानयोर्विरोधात् । अगतेऽपि गमनं नारभ्यते, अनात्गत- वर्तमानयोर्विरोधात् । नापि गम्यमाने, तदभावात् क्रियाद्वयप्रसङ्गात् कर्तृद्वयप्रसङ्गाच्च । तदेवं सर्वत्र गमनारम्भमपश्यन्नाह-गन्तुमारभ्यते कुहेति ॥12॥ यथा च गमनं न संभवति तथा प्रतिपादयन्नाह- na{3. ##Mss.## agasti (?) ##for## na पूर्वं ##which T confirms.##} पूर्वं गमनारम्भाद्गम्यमानं न वा गतम् । यत्रारभ्येत गमनमगते गमनं कुत: ॥13॥ इह देवदत्तो यदावस्थित आस्ते, स तदा गमनं नारभते । तस्य गमनारम्भात्पूर्वं न गम्यमानमध्वजातमस्ति, न च गतं यत्र गमनमारभ्येत । तस्माद् गगगम्यमाना- भावादेनयोर्न गमनारम्भ: ॥ अथ स्यात्-यद्यपि गमनारम्भात्पूर्वं न गतं न गन्यमानं तथाप्यगतमस्ति, तत्र गमनारम्भ: स्पादिति । उच्यते । अगते गमनं कुत: | अनुपजातगमिक्रियमनारब्ध- गमिक्रियमगमत् । तत्र गमनारम्भ इत्यसंबद्धमेतदित्याह-अगते गमनं कुत: इति ॥13॥ @042 यद्यपि गतागतगम्यमानेषु गमनारम्भो नास्ति, गतागतगम्यमानानि तु सन्ति । न चासति गमने एतानि युज्यन्त इति । उच्यते । स्याद् गमनं यद्येतान्येव स्यु: | सति हि गमिक्रियाप्रारम्भे यत्रोपरता गमिक्रिया तद् गतमिति परिकल्प्येत, यत्र वर्तमाना तद् गम्यमानम्, यत्राजाता तदगतमिति । यदा तु गमिक्रियाप्रारम्भ एव नास्ति, तदा- गतं किं गम्यमानं किमगतं किं विकल्प्पते । अदृश्यमान आगम्भे गमनस्यैव सर्वथा ॥14॥ प्रारम्भेऽनुपलभ्यमाने किं मिथ्याध्वत्रयं परिकल्प्यते, कुतो वा तद्व्यपदेशकारणं गमनमित्ययुइक्तमेतत् ॥14॥ अत्राह-विद्यत एव गमनं तत्प्रतिपक्षसद्भावात् । यस्य च प्रतिपक्षोऽस्ति, तदस्ति, आलोकान्धकारवत् पारावारवत् संशयनिश्चयवच्च । अस्ति च गमनस्य प्रतिपक्ष: स्थानमिति । उच्यते । स्याद् गमनं यदि तत्प्रतिपक्ष: स्थानं स्यात् । कथमिहेदं स्थानं गन्तुरगन्तुस्तदन्यस्य वा परिकल्प्येत ? सर्वथा च न युज्यत इत्याह- गन्ता न तिष्ठति तावदगन्ता नैव निष्ठति । अन्यो गन्तुरगन्तुश्च कस्तृतीयोऽथ तिष्ठति ॥15॥ यथा गन्ता न तिष्ठति तथोत्तरेण श्लोकेनाख्यास्यति । अगन्तापि न तिष्ठति, स हि तिष्ठत्येव, तस्य किमपरया स्थित्या प्रयोजनम् ? अगन्तापि न तिष्ठति ? स हि तिष्ठत्येव, तस्य किमपरया स्थित्या प्रयोजनम् ? एकया स्थित्या अगन्ता अपरया तिष्ठतीति स्थितिद्वयप्रसङ्कात् स्थातृद्वयप्रसङ्ग इति पूर्ववद्दोष: | गन्त्रगन्तृरहितश्चान्यो नास्ति ॥15॥ अत्राह-नागन्ता तिष्ठति, नापि गन्तुरगन्तुश्चान्य:, किं तर्हि गन्तैव तिष्ठतीति । नैवम् । यस्मात्- गन्ता तावत्ति तीति कथमेवोपपत्स्यते । गमनेन विना गन्ता यदा नैवोपपद्यते ॥16॥ अत्राह-विद्यत एव गमनम्, तन्निवृत्तिसद्भावात् । इह गतेर्निवर्तमान: स्थिति- मारभते । गमनाभावे तु न ततो निवर्तेत । उच्यते । स्याद् गमनं यदि तन्निवृत्तिरेव स्यात् । [na{1. ##Mss. om.## na tvasti ##but T supports it.##} tvasti] yasmAt- @043 na{1. ##According to T and Com, we should have## na nivartate ##for## na tiSThati, ##but the latter is selected probably for metrical reasons.##} tiSt5hati गम्यमानान्न गतान्नागतादपि । तत्र गन्ता गतादध्वनो न निवर्तते गत्यभावात् । अगतादपि, गत्यभावादेव । गम्यमानादपि न निवर्तते तदनुपलब्धे गमिक्रियाभावाच्च । तस्मान्न गतिनिवृत्ति: ॥ अत्राह-यदि गमनप्रतिद्वद्विस्थित्यभावाद्गतिरसती, एवं तर्हि गमनप्रसिद्ध्ये स्थितिं साधयाम:, तत्सिद्धौ गमनसिद्धि: | तस्माद्विद्यत एव स्थानं प्रतिद्वन्द्विसद्भावात्, स्थितेर्हि प्रतिद्वन्द्वि गमनम्, तदस्ति, ततश्च स्थितिरपि, प्रतिद्वन्द्विसद्भावात् । एतदप्य- युक्तम् । यस्मात्- गमनं संप्रवृत्तिश्च निवृत्तिश्च गते: समा ॥17॥ अत्र हि यद्गमनं स्थितिसिद्धये वर्णितं तद्गत्या समं गतिदूषणेन गुल्यमित्यर्थ: | यथा गन्ता न तिष्ठति तावदित्यादिना गतिप्रसिद्धये स्थितेर्हेतुत्वेनोपात्ताया दूषणमुक्तम्, एवमिहापि स्थितिप्रसिद्धये गमनस्य हेतुत्वेनोपात्तस्य स्थाता न गच्छति तावदित्यादिना श्लोकद्वयपाठपरिवर्तेन{2. स्थाता न गच्छतिं तावदस्थाता नैव गच्छति । अन्य: स्थातुरस्थातुश्च कस्तृतीयोऽथ गच्छति ॥ स्थाता गावद्गच्छतीति कथमेवोपपत्स्यते । स्थानेन विना स्थाता यदा नैवोपपद्यते ॥} दूषणं वक्तव्यमिति नास्ति गमनम्, तदभावात्प्रतिद्वन्द्विनी स्थितिरपीति । एवं तावद् गमनं तग्या तुल्यं प्रत्याख्येयम् ॥ अथ स्यात्-विद्यत एव स्थानं तदारम्भसद्भावात् । इह गत्युपमर्देन स्थान- मारभ्यते, कथं तन्न स्यात् ? उच्यते । संप्रवृत्तिश्च गते: समा वाच्या । तत्र यथा पूर्वं गते नारभ्यते गन्तुमित्यादिना (2,12) गमनारम्भो निषिद्ध:, एवमिहापि- sthiti{3. ##This stanza and the following are obtained merely by## pAThaparivarta ##as those in the previous note are. They are not counted as constituting part of the text of Karikas as the Tibetan version of the Mula-Madhyamaka. indicates.##} नारभ्यते स्थातुं स्थातुं नारभ्यतेऽस्थिते । नारभ्यते स्थीयमाने स्थातुमारभ्यते कुह ॥ इत्यादिना श्लोकत्रयपरिवर्तेन स्थानसंवृत्तिरपि गते: समा । स्थाननिवृत्तिरपि गतिनिवृत्त्या समा प्रत्याख्येया । यथा गतिनिषेधे- na{4. ##T. seems to support## na nivartate ##for## na tiSThati ##and## na gacchati.} तिष्ठति गम्यमानान्न गतान्नागतादपि । इति गतेर्दूषणमुक्तम्, एवं स्थितिनिषेधेऽपि na{4. ##T. seems to support## na nivartate ##for## na tiSThati ##and## na gacchati.} gacchati स्थीयमानान्न स्थितान्नास्थितादपि । @044 इति गत्या तुल्यं दूषणमिति नास्ति स्थिति: | तदभावात्कुतो गतिप्रतिपक्षस्थितिसद्भाव- वादिनां गते: सिद्धिरिति ॥17॥ अपि च । यदि गमनं स्यात्, गन्तृव्यतिरेकेण वा स्यादव्यतिरेकेण वा ? सर्वथा च विचार्यमाणं न संभवतीत्याह- यदेव गमनं गन्ता स एवेति न युज्यते । अन्य एव पुनर्गन्ता गतेरिति न युज्यते ॥18॥ कथं पुनर्न युज्यत इत्याह- यदेव गमनं गन्ता स एव हि भवेद्यदि । द्कीभाव: प्रसज्येत कर्तु: कर्मण एव च ॥19॥ येयं गमिक्रिया, सा यदि गन्तुरव्यतिरिक्ता नान्या स्यात्, तदा कर्तु: क्रियाया- श्चैकत्वं स्यात् । ततश्च इयं क्रिया, अयं कर्ता, इति विशेषो न स्यात् । न च छिदिक्रियाया: छेत्तुश्च एकत्वम् । अतो यदेव गमन स एव गन्तेति न युज्यते ॥19॥ अन्यत्वमपि गन्तृगमनयोर्यथा नास्ति तथा प्रतिपादयन्नाह- अन्य एव पुनर्गन्ता गतेर्यदि विकल्प्यते । गमनं स्यादृते गन्तुर्गन्ता स्याद्गमनादृते ॥20॥ यदि हि गन्तृगमनयोरन्यत्वं स्यात्, तदा गमननिरपेक्षो गन्ता स्यात्, गन्तृनिरपेक्षं च गमनं गृह्येत पृथक् सिद्धं घटादिव पट: | न च गन्तु: पृथक्सिद्धं गमनं गृह्यत इति । अन्य एव पुनर्गन्ता गतेरिति न युज्यते इति प्रसाधितमेतत् ॥20॥ तदेवम्- एकीभावेन वा सिद्धिर्नानाभावेन वा ययो । न विद्यते, तयो: सिद्धि: कथं नु खलु विद्यते ॥21॥ ययोर्गन्तृगमनयोर्यथोदितन्यायेन एकीभावेन वा नानाभावेन वा नास्ति सिद्धि:, तयोरिदानीं केनान्येन प्रकारेण सिद्धिरस्तु ? अत आह-तयो: सिद्धि: कथं नु खलु विद्यत इति । नास्ति गन्तृगमनयो: सिद्धरित्यभिप्राय: ॥21॥ अत्राह-इह देवदत्तो गन्ता गच्छतीति लोकप्रसिद्धम् । तत्र यथा वक्ता वाचं भाषते, कर्ता क्रियां करोति, इति प्रसिद्धम्, एवं यथा गत्या गन्तेत्यभिव्यज्यते तां गच्छतीति न यथोक्तदोष: | तदप्यसत् । यस्मात्- गया ययोच्यते गन्ता गतिं तां सन् अ गच्छति । यया गत्या devadatto gantetyabhivyajate, sa{1. ##T seems of have:## sa तां न गच्छति न प्राप्नोति ##for## स गन्ता सन्…प्राप्नोति.} गन्ता सन् तां तावन्न गच्छति, न प्राप्नोति, यदि वा न करोतीत्यर्थ: | @045 यस्मान्न गतिपूर्वोऽस्ति गते: पूर्वो गतिपूर्व: | यदि गन्ता गते: पूर्वं सिद्ध: स्यात्, स तां गच्छेत् । कथम् ? यस्मात्- {1. ##Mss.## kaMcit ##for## kazcit.} कश्चित्किंचिद्धि गच्छति ॥22॥ कश्चिद्देवदत्त: किंचिदर्थान्तरभूतं ग्रामं नगरं वा गच्छतीति दृष्टम् । न चैवं यया गत्या गन्तेत्युच्यते, तस्या: पूर्वं सिद्धरूपो गतिनिरपेक्षो गन्ता नाम अस्ति यस्तां गच्छेत् ॥22॥ अथ मन्यसे-यया गत्या गन्तेत्यभिव्यज्यते, तामेव असौ न गच्छति, किं तर्हि ततोऽन्यामिति । एतदप्यसत् । यस्मात्- गत्या ययोच्यते गन्ता ततोऽन्यां सन् अ गच्छति । गती द्वे नोपपद्येते यस्मादेकेन् प्रगच्छति ॥23॥ यया गत्या गन्ता अभिव्यज्यते, ततोऽन्यामपि स गन्ता सन् न गच्छति, गतिद्वयप्रसङ्गात् । यया गत्या गन्ता अभिव्यज्यते, गन्ता सन् यां चापरां गच्छतीत्येतद् गतिद्वयं प्रसक्तम् । न च एकस्मिन् गन्तरि गतिद्वयम् । इत्ययुक्तमेतत् । एतेन वक्ता वाचं भाषते, कर्ता क्रियां karoti, iti pratyuktam{2. ##Paris Mss.} prayuktam; ##C## pratyayuktam ##for## pratyuktam ##which is supported by T.##} ||23|| tadevam- सद्भूतो गमनं गन्ता त्रिप्रकारं न गच्छति । नासद्भूतोऽपि गमनं त्रिप्रकारं स गच्छति ॥24॥ गमनं सदसद्भूतस्त्रिप्रकारं न गच्छति । तत्र गम्यत इति गमनमिहोच्यते । तत्र सद्भूतो गन्ता यो गमिक्रियायुक्त: | असद्भूतो गन्ता यो गमिक्रियारहित: | सदसद्भूतो य उभयपक्षीयरूप: | एव गमनमपि त्रिप्रकारं गमिक्रियासंबन्धेन वेदितव्यम् । तत्र सद्भूतो गन्ता सद्भूतमसद्भूतं सदसद्भूतं त्रिप्रकारं गमनं न गच्छति । एतच्च कर्मकारकपरीक्षायामाख्यास्यते । एवमसद्भूतोऽपि गन्ता त्रिप्रकारं गमनं न गच्छति । सदसद्भूतोऽपीति तत्रैव प्रतिपादयिष्यति । यतश्चैवं गन्तृगन्तव्यगमनानि विचार्यमाणानि न सन्ति, तस्माद्गतिश्च गन्ता च गन्तव्यं च न विद्यते ॥25॥ यथोक्तमार्याक्षयमतिनिर्देशसूत्रे- अगतिरिति भदन्त शारद्वतीपुत्र संकर्षणपदमेतत् । गतिरिति भदन्त शारद्वतीपुत्र निष्कर्षणपदमेतत् । यत्र न संकर्षणपदं न निष्कर्षणपदं तदार्याणां पदम् । अपदयोगेन अनागतिरगतिश्चार्याणां गतिरिति ॥ @046 यदि बीजमेवाङ्कुरे संक्रमति, बीजमेव तत्स्यान्न यदङ्कुर: शाश्वतदोषप्रसङ्गश्च । अथाङ्कुरोऽन्यत आगच्छति, अहेतुकदोषप्रसङ्ग: स्यात् । न चाहेतुकस्योत्पत्ति: स्वरविषाणस्येव ॥ अत एवाह भगवान्- बीजस्य सतो यथाङ्कुरो न च यो बीजु स चैव अङ्कुरो । न च अन्यु ततो न चैव तदेवमनुच्छेद अशाश्वत धर्मता ॥ इति ॥ मुद्रात्प्रतिमुद्र दृश्यते मुद्रसंक्रान्ति न चोपलभ्यते । न च तत्र न चैव सान्यतो एवं संस्कारनुच्छेदशाश्वता: ॥ इति च ॥ [ललितविस्तर-13.102,104] तथा- आदर्शपृष्ठे तथ तैलफात्रे निरीक्षते नारिमुखं अलंकृतम् । सो तत्र रागं जनयित्व बालो{1. ##Mss.## bAlA ##for## बालो.} प्रधावितो कामि गवेषमाणो ॥ मुखस्य संक्रान्ति तदा न विद्यते बीम्बे मुखं नैव कदाचि लभ्यते । मूढो{2. ##T## मूढा यथैते जनयन्ति रागं ##for## मूढो यथा सो जनयेत रागं.} यथा सो जनयेत रागं तथोपमान् जानथ सर्वधर्मान् ॥ [समाधिराजसूत्र-9.9.10] तथा [आर्यसमाधिराजसूत्रेऽपि] तहि कालि सो दशबलो अनघो जिनु भाषते इमु समाधिवरम् । सुपिनोपमा भवगती सकला न हि कश्चि जायति न चो म्रियते ॥ न च सत्त्वु लभ्यति न जीवु नरो इमि धर्म फेनकदलीसदृशा: | मायोपमा गगनविद्युसमा दकचन्द्रसंनिभ मरीचिसमा: ॥ न च अस्मि लोकि मृतु कश्चि नरो परलोक संक्रमति गच्छति वा । न च कर्म नश्यति कदाचि कृतं phalu{3. ##Mss.## phala devi; ##T## फलविपाक ##for## फलु देति.} देति कृष्ण शुभ संसरतो ॥ @047 गतागतपरोक्षा द्वितीयं प्रकरणम् । न च शाश्वतं न च उच्छेद पुनो{1. ##T ओम्.## पुनो.} न च कर्मंसंचयु न चापि स्थिति: | न च सोऽपि कृत्य पुनरास्पृशति न च अन्यु कृत्व पुन वेदयते ॥ न च संक्रमो न च पुनागमनं न च सर्वमस्ति न च नास्ति पुन: | न च दृष्ट{2. ##P## दृष्टिस्थान^ ##for## दृष्ट स्थान^.} स्थानगतिशुद्धिरिहो{3. ##P## iha ##for## iho ##or## ihA ##of Mss.##} na ca sattvacAra{4. ##Mss.## coru; ##T## na सत्त्वविचार प्रशान्तिगति:.} सुपशान्तगति ॥ सुपिनोपमं हि त्रिभवं वशिकं लघु{5. ##T## लधु भङ्गुरमनित्यं मायसमं ##for the line.##} bhagnamanityena मायसमम् । न च आगतं न च इहोपगतं शून्यानिमित्त सद संततियो ॥ अनुत्पाद शान्त अनिमित्तपदं सुगतान गोचर जिनान गुणा । बल धारणी दशबलान बलं बुद्धान इयं वृषभिता परमा ॥ वरशुक्लधर्मगुणसंनिचयो गुणज्ञानधस्#रणिबलं परमम् । ऋद्धीविकुर्वणविधि: परमो वरपञ्चभिज्ञाप्रतिलाभनय: {6. ##The variants in the printed text fo## samAdhirAja ##are not noted.##} || [समाधिराजसूत्र-29.13-16] इति विस्तर: ॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ गतागतपरीक्षा नाम द्वितीयं प्रकरणम् ॥ @048 3 चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम् । अत्राह-यद्यपि गतिश्च गन्ता च गन्तव्यं च न विद्यते, तथापि प्रवचनसिद्ध्य- पेक्षया द्रष्टृद्रष्टव्यदर्शनादीनामस्तित्वमास्थेयम् । तथा चाभिधर्मे उच्यते । दर्शनं श्रवणं घ्राणं रसनं स्पर्शनं मन: | इन्द्रियाणि षडेतेषां द्रष्टव्यादीनि गोचर: ॥1॥ तस्मात्सन्ति दर्शनादीनि स्वभावत इति । उच्यते । न सन्ति । इह हि पश्यतीति {1. ##T## इह चक्षुर्दर्शनात् पश्यतीति ##for## इह…पश्यतीति.} दर्शनं चक्षु:, तस्य च रूपं विषयत्वेनोपदिश्यते ॥1॥ यथा दर्षनं रूपं न पश्यति तथा प्रतिपादयन्नाह- स्वमात्मानं{2. ##M स्स्.## स्व आत्मानं...tattemeva na pazyati ##for the first half; Rajendra Lal Mitra reads## tattvameva ##for## tattameva.} दर्शनं हि तत्तमेव न पश्यति । न पश्यति यदात्मानं कथं द्रक्ष्यतो तत्परान् ॥2॥ तत्र तदेव दर्शनं स्वात्मानं न पश्यति स्वात्मनि क्रियाविरोधात् । ततश्च स्वात्मादर्शनाच्छ्रोत्राल्दिवन्नीलादिकं न पश्यति । तस्मान्नास्ति दर्शनम् ॥5॥ यद्यपि स्वात्मानं न पश्यति, तथाप्यग्निवत् परान् द्रक्ष्यति । तथा हि अग्नि: पराग्मानमेव दहति न स्वात्मानम्, एवं दर्शनं परानेव द्रक्ष्यति न स्वात्मानमिति । एतदप्ययुक्तम् । न पर्याप्तोऽग्निदृष्टान्तो दर्शनस्य प्रसिद्धये । योऽयमग्निदृष्टान्तो दर्शनस्य प्रसिद्धये भवतोपन्यस्त:, सन् अ पर्याप्तो नालं न समर्थो न युज्यत इत्यर्थ: | यस्मात्- सदर्शन: स प्रयुक्तो गम्यमानगतागतै: ॥3॥ सह दर्शनेन वर्तत इति सदर्शन: | yo;yamagnidRSTAnto दर्शनप्रसिद्धये भवतो- पन्यस्त:, सोऽपि सह दर्शनेन दार्ष्टान्तिकार्थेन प्रत्युक्तो दूषित: | केन पुनरित्याह- गम्यमानगतागतै: | यथा गतं न गम्यते नागतं न गम्यमानम् एवमग्निनापि दग्धं न दह्यते नादग्धं दह्यत इत्यादिना समं वाच्यम् । यथा च न गतं नागतं न गम्यमानं गम्यते, एवम्- @049 चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम् । na{1. ##This stanza is not to be confounded as a Karika of our text, as it is not rendered in T in the Mula-Madhyamaka.##} दृष्टं दृश्यते तावददृष्टं नैव दृश्यते । दृष्टादृष्टविनिर्मुक्तं दृश्यमानं न दृश्यते ॥ इत्यादि वाच्यम् ॥3॥ यथा च गन्ता न गच्छति तावदित्याद्युक्तम्, एवं na{2. ##Mss.## na दग्धं दह्यते तावत्..एवं न दर्शनं पश्यते तावत् ##for## न दग्धा...पश्यति तावत् ##which reading is confirmed by T.##} दग्धा दहति तावदित्यादि वाच्यम् । एवं न द्रष्टा पश्यति तावदित्यादिना अग्निदृष्टान्तेन सह गम्यमानगतागतैर्य- स्मात्समं दूषणम्, अतोऽग्निवद् दर्शनसिद्धिरिति न युज्यते । ततश्च सिद्धमेतत्-स्वात्म- वद् दर्शनं परानपि न पश्यतीति ॥3॥ यदैवं तदा- नापश्यमानं भवति यदा किंचन दर्शनम् । दर्शनं पश्यतीत्येवं कथमेतत्तु युज्यते ॥4॥ यदा चैवमपश्यन्न किंचिद्दर्शनं भवति, तदानीमपश्यतो दर्शनात्वायोगात् स्तम्भा- दिवत् पश्यतीति दर्शनमिति व्यपदेशो न युज्यते । यद्यपि दर्शनशब्दादनन्तरं श्लोक- बन्धानुरोधेन दर्शनं पश्यतीति पाठ:, तथापि व्याख्यानकाले पश्यतीति दर्शनमित्येवं कथमेतत्तु युज्यते इति पठितव्यम् ॥4॥ किं चान्यत्-इह पश्यतीति दर्शनमित्युच्यमाने दर्शनक्रियया दर्शनस्वभावस्य वा चक्षुष: संबन्ध: परिकल्प्येत, अदर्शनस्वभावस्य वा ? उभयथा च न युज्यते इत्याह- पश्यति दर्शनं नैव नैव पश्यत्यदर्शनम् ॥ दर्शनस्वभावस्य तावद् दृशिक्रियायुक्तस्य भूय: पश्यतीत्यादिना संबन्धो नोप- पद्यते दृशिक्रियाद्वयप्रसङ्गात् दर्शनद्वयप्रसङ्गाच्च ॥ अदर्शनमपि न पश्यति दर्शनक्रिया- रहितत्वादङ्गुल्यग्रवदित्यभिप्राय: | यदा पश्यति दर्शनं नैव नैव पश्यत्यदर्शनम् । तदा दर्शनं पश्यतीत्येवं कथमेतत्तु युज्यते ॥ इत्यनेनैव संबन्ध: ॥ ये तु मन्यन्ते-निर्व्यापारं हीदं धर्ममात्रमृत्पद्यमानमुत्पद्यते इति, नैव किंचित् कश्चिद्विषयं पश्यति क्रियाया अभावात्, तस्माद्दर्शनं न पश्यतीति सिद्धमेतत्प्रसाध्यत @050 इति । अत्रोच्यते । यदि क्रिया व्यवहाराङ्गभूता न स्यात्, तदा धर्ममात्रमपि न स्यात्, क्रियाविरहितत्वात् खपुष्पवदिति कुत: क्रियारहितं धर्ममात्रं भविष्यति ? तस्माद्यदि व्यवहारसत्यं धर्ममात्रवत्, क्रियाप्यभ्युपगम्यताम् । अथ तत्त्वचिन्ता, तदा क्रियावद् धर्ममात्रमपि नास्तीति भवताभ्युपगम्यताम् । यथोक्तं शतके- क्रियावान् शाश्वतो नास्ति नास्ति सर्वगते क्रिया । निष्क्रियो नास्तिना{1. ##P## नास्तितातुल्यो ##on the strength of T. though there is no need for emendation.##} tulyo नैरात्म्यं किं n अते प्रियम् ॥ इति । (चतु:शतक-10.17) तस्मान्नायं विधिर्बाधक: परस्य, नाप्यस्माकं सिद्धसाधनदोष: ॥ अत्राह-नैव हि पश्यतीति दर्शनमिति कर्तृसाधनमभ्युपगम्यते, किं तर्हि पश्य- त्यनेनेति दर्शनमिति करणसाधनम्, ततश्च उक्तदोषाप्रसङ्ग: | यश्चानेन दर्शनेन करण- भूतेन पश्यति, स द्रष्टा, एष च विद्यते विज्ञानमात्मा वा, कर्तृसद्भावाच्च दर्शनमपि सिद्धमिति । उच्यते- व्याख्यातो दर्शनेनैव द्रष्टा चाप्युपगम्यताम् ॥5॥ यथा स्वमात्मानं दर्शनं हीत्यादिना दूषणमुक्तम्, एवं द्रष्टुरपि दर्शनवद्दूषणं वेदितव्यम् । तयथा- स्वमात्मानं नैव द्रष्टा दर्शनेन विपश्यति । न पश्यति यदात्मानं कथं द्रक्ष्यति तत्परान् ॥ इत्यादि वाच्यम् । तस्माद्दर्शनवद् द्रष्टापि नास्तीति सिद्धम् ॥5॥ अत्राह-विद्यत एव द्रष्टा तत्कर्मकरणसद्भावात् । इह यन्नास्ति इति, न तस्य कर्मकरणे विद्येते तद्यथा वन्ध्यासूनो: | अस्ति च द्रष्टु: करणं दर्शनं द्रष्टव्यं च कर्म । तस्माच्छेत्तृवद्विद्यमानकर्मकरणो विद्यत एव द्रष्टेति । उच्यते । नैव हि द्रष्टव्यदर्शने विद्येते, तत्कुतो द्रष्टा स्यात् ? द्रष्टृसापेक्षे हि द्रष्टव्यदर्शने । स च निरूत्त्यमाण:- तिरस्कृत्य द्रष्टा नास्त्यतिरस्कृत्य च दर्शनम् । इह द्रष्टा नाम यदि कश्चित्स्यात्, स दर्शनसापेक्षो वा स्यान्निरपेक्षो वा । तत्र यदि दर्शनसापेक्षोऽतिरस्कृत्य दर्शनमिष्यते, तदा सिद्धस्य वा दर्शनापेक्षा स्यादसिद्धस्य वा । तत्र सिद्धो द्रष्टा न हि दर्शनमपेक्षते । किं सिद्धस्य सतो द्रष्टु: पुनर्दर्शनापेक्षा कुर्यात् ? न हि सिद्धं पुनरपि साध्यति इति । अथासिद्धोऽपेक्षेत, असिद्धत्वाद्वन्ध्यासुत- वद्दर्शनं नापेक्षते । एवं तावदतिरस्कृत्य दर्शनमपेक्ष्य द्रष्टा नास्ति । तिरस्कृत्यापि, दर्शननिरपेक्षत्वात् इत्युक्तं प्राक् । तदेवं तिरस्कृत्यातिरस्कृत्य वा दर्शनं यदा द्रष्टा नास्ति, तदा- @i बौद्देह-संस्कृत-ग्रन्थावली -10 ##Buddhist Sanskrit Texts-No. 10## @ii madhyamakazAstra ##OF## nAgArjuna ##WITH THE COMMENTARY:## prasannapadA ##BY CANDRAKIRTI First # Edition Edited by Dr. P. L. VAIDYA Second Edition Edited by Dr. SHRIDHAR TRIPATHI Published by THE MITHILA INSTITUTE OF POST-GRADUATE STUDIES AND RESEARCH IN SANSKRIT LEARNING DARBHANGA 1987 @iii नागार्जुनीयं मध्यमकशास्त्रम् । आचार्यचन्द्रकीर्तिविरचितया प्रसन्नपदाख्यव्याख्यया संवलितम् । वैद्योपाह्वश्रीपरशुरामशर्मणा काल्रिकासू वी-ग्रन्थादिसूची-टिप्पण्यादिभि: संस्कृतम् । द्वितीयसंस्करणम्न् D.cA^ श्रीधरत्रिपाठिना सम्पादितम् । दरभङ्गास्थ- मिथिलाविद्यापीठेन पर्काशितम् । शकाब्द: 1909 संवत् 2044 ऐशवीयाब्द: 1987 @iv ##Copies of this volume con be and from your usual Bookseller or from The Director, Mithila Institute, Dardhanga, on pre-payment of Rs. 49.00 either in cash, Postal Order or M. O. printed by R. S. Pandya at the Tara printing Works, Varanasi and Publisged by Dr. S Tripathi, Director, MITHILA INSTITUTE, Dardhanga, Bihar. @v The Government of Bihar established the Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning at Dardhanga in 1951 with the object, inter alia, to promote advanced studies and research in Swanskrit Learning to bring together the traditional pundits with their profound learning and the modern scholars with their technique of research and investigation, and to publish work of perma- nent value to schoklars. This institute is one of the five others planned by this Government as a token of then homage to the tradition of learning and scholarship for which ancient Bihar was noted. Apart from the Mithila Institute, four others have been established and have been doing useful work during the last eighteen of nineteen years-Nalanda Institute of Research and Post-Graduate studies in Buddhist Learning and Pali at Nalanda, K. P. jaisawal Research Institute at Patna, the Bihar Rashtra Bhasha Parishad for Research and Advanced Studies in Hindi at Patna, and the Vaishali Institute for Post-Graduate ment of the Mithila Institute the State TGovernment received a generous donation from Maharajadhiraja of Darbhanda for construction of the building on a plot of land also donated by him. 2. As part of this programme of rehabilitating and reorientating ancient learning nad scholarship, the editing and publication of this volume have been undertaken with the co-operation of scholars in Bihar nad outside. The Government of Bihar hope to continue to sponsor such projects and trust that this bumble service to the World of scholarship nad learning would bear fruit in the fullness of time. ## @vi [bland] @vii anukramaNikA ##Introduction in English and Hindi ix Abbreviations … xli 1 प्रत्ययपरीक्षा …. 1 2 गतागतपरीक्षा …. 37 3 चक्षुरादीन्द्रियपरीक्षा …. 48 4 स्कन्धपरीक्षा …. 53 5 धातुपरीक्षा …. 57 6 रागरक्तपरीक्षा …. 62 7 संस्कृतपरीक्षा …. 66 8 कर्मकारकपरीक्षा …. 84 9 पूर्वपरीक्षा …. 91 10 अग्नीन्धनपरीक्षा …. 97 11 पूर्वापरकोटिपरीक्षा …. 107 12 दु:खपरोक्षा …. 112 13 संस्कारपरीक्षा …. 117 14 संसर्गपरीक्षा …. 123 15 स्वभावपरीक्षा …. 128 16 बन्धमोक्षपरीक्षा …. 138 17 कर्मफलपरीक्षा …. 148 18 आत्मपरीक्षा …. 163 19 कालपरीक्षा …. 183 20 सामग्रीपरीक्षा …. 188 21 संभवविभवपरीक्षा …. 199 22 तथागतपरीक्षा …. 210 23 विपर्यासपरीक्षा …. 221 24 आर्यसत्यपरीक्षा …. 234 @viii 25 निर्वाणपरीक्षा …. 255 26 द्वादशाङ्गपरीक्षा …. 267 27 दृष्टिपरीक्षा …. 280 प्रथमं परिशिष्टम्-कारिकासूची …. 293 द्वितीयं परिषिष्टम्-उद्धृतपद्यांशसूची …. 299 तृतीयं परिशिष्टम्-उद्धृतगद्यांशसूची …. 304 चतुर्थं परिशिष्टम्-ग्रन्थ-ग्रन्थकृन्नामसूची …. 306 पञ्चमं परिशिष्टम्-विग्रहव्यावर्तनी सटीका …. 309 षष्ठं परिशिष्टम्-रत्नावली .... 330 Critical Notes …. 349## @ix zUnyavAda ##By Dr. S. Batgchi CHRONOLOGICAL BACKGROUND Though## nAgArjuna ##is probably the first systematizer of## zUnyavAda ##which we call the## mAdhyamikadarzana, ##it is perfectly legitimate to presume that this doctrine was current among the## mahAyAna ##Buddhists for a long time berore his advent. In the Buddhist Agamas, viz. the## prajJApAramitA, ##the## laGkAvatArasUtra ##and others, the doctrine of## zUnyatA ##has been broached and treated of in a laconic and desultory manner. But the## Agama ##is written in a diffuse style of the## puraNas ##in which philosophical matters are entangled with religious dogmas. It is difficult to draw a definite conclusion as to whether it is the doctrine of## zUnyavAda ##of## vijJAnavAda ##that is preached in these works. It is an intriguing matter that both the exponents of## vijJAnavAda ##and## zUnyavAda ##have drawn upon these source books in confirmation of their philosophical con- clusions. The## laGkAvAtara ##contains long passages which lend countenance to the idealistic view that consciousness is the ultimate reality. On the other hand there are passages in it which have definite ling with## zUnyavAda ##Absolute Negativism. These## Agamas ##play the same role as the## upaniSads ##in the evolution of the schools of the## vedAnta ##philosophy with their uncompromising rivalry. It is## Also ##presumable that## nAgArjuna ##may have had predecessors who tried to systematize the tenets of## zUnyavAda ##in the style of professional philosophers.## zUnyavAda has been discussed and criticized in the## nyAyasUtra ##of## akSapAda ##and it is quite natural to assume that the doctrine criticized was sponsored by## nAgArjuna ##for the first time.## nAgArjuna has also quoted from the## nyAyasUtra. ##In the## @x vigrahavyAvartanI ##he has criticized the## nyAya ##theory. In the state of our present knowledge which is confined to the available works of## nAgArjuna ##and the## nyAyasUtra, it is not far from risk to assing priority or posteriority to these two authors. It is definite that the## mahAyAna ##schools of## yogAcAra-vijJAnavAda ##and## zUnyavAda ##were linked into shape in the early Christian era, if not before, The word## zUnyatA ##or## zUnya ##is also found in the## pAli nikAyas, ##though its connotation is a matter of dispute. We must wait for further light which may be derived from fresh discovery of old texts. The chances, however, are very remote. We have to remain content with this atmosphere of chronolo- gical uncertainty and to be on the safe side, it is expedient to keep our judgement in reserve.## mAdhyamika ##PHILOSOPHY OF## nAgArjuna ##Let us now consider the## mAdhyamikakArikA ##of## nAgtArjuna ##It is a pity that the auto-commentary of ## nAgArjuna ##called## akutobhayA ##on his## kArikA ##and the com- mentaries of## buddhapAlita ##and## bhAvaviveka ##are lost in original. They are preserved in Tibetan translation, The## mAdhyamika ##school was latterly divided into## svAtantrika ##sub-school sponsored by## bhAvaviveka ##or Bhavya nad the## prAsaGgika ##school of## buddhapAlita ##and## चन्द्रकीर्ति. ##A fragment of## भावविवेक’ ##s## तर्कज्वाला ##has been discovered and also edited with an English annotation by Dr. V. V. Gokhale of Delhi University. From the portions published, it is not easy to deduce the philosophical position of## bhAvaviveka. ##It appeasr from the article of Professory. Kajiyama, published in the Research Publication Vol. 1 of Nava-Nalanda-Mahavihara that the difference between the two## mAdhyamika ##schools is more logical that meta- physical. The critical problem concerning the## mAdhyamika ##school is the determination of the nature and content of## zUnyatA. Dr. Satkari Mookerjee, the greatest living authority on Indian philosophy has made this pertinent observation## candrakIrti, the commentator of## nAgArjuna, @xi whose original work in## sanskrIt ##has come down to us, does not seem to leave loophole to foist a positivistic inter- pretation upon the concept of## zUnyatA, {1. ##Introduction to The Absolutist’ s## Standpoint ##In Logic, P. 3.} the issue in a nutshell is whether## zUnyatA ##means absolute unqualified negation or affirmation of a positive reality. Dr. Suzuki, Prof. Stcherbatsky, and Prof. T. R. V. Murti are of oplnion that## zUnyatA ##is not a pure voidity. The## yogAcAra ##philosophers such as## asaGga ##and Vasubandhu on the contrary have criticized the doctrine of Absolute Negation and assert the reality of transcendental conscious- ness bereft of subject-object polarization. They call it non- dual consciousness ## (advava-jJAna). ##It is extremely unsafe to voice the bypothesis that## nAgArjuna ##was a Negativist or Positivist. It is however clear that## zunyatA is not regarded by## nAgArjuna ##as of the nature of consciousness. It is definite that the latter orthodox exponents of the## mAdhyamika ##doctrine, viz## candrakIrti ##and## prajJAkaramati-##the commentator on the## bodhicaryAvatAra ##(Chapter 1) are vehemently opposed to concept of pure contentless consciousness.## candrakIrti’ ##s## prasannapadA ##was discovered and edited byProfessor De la Vallee Poussin. He thoroughly exploited the Tibetan translation and for the first time presented a materially correct text. The edition of the## mAdhyamikArikA ##with## candrakIrti’ ##s commentary by the late Saratchandra Shastri was full of corruptions. The present text has been prepared by Dr. P. L. Vaidya, the former Director of the Mithila Research Institute on the basis of Poussin’ s edition.## nAgArjuna’ ##s##kArikAs ##have been elaborately explained by## candrakIrti and his commentary is intelligible even to a person possessing a modicum of knowledge of## mahArAna ##Buddhism. It is obviously needless to point out that his exposition is to be understood as that of the## prAsaGgika @xii school and its unequivocal mode of expression seals the path for palming off a positivistic construction on the text. The matters of historical interest have been touched upon by Dr. P. L. Vaidya in his Introduction and it is in the same position of uncertainty as the chronology of older writers. What is of central importance to a student of Indian Philosophy is the logical assessment of the philoso- phical position of## nAgArjuna. ##If ## candrakIrti ##be a faithful exponent, it may be asserted more of less categorically that## zUnyatA ##is not a positive concept. Dr. Vaidya has alluded to the similarity of## zUnyatA ##and## mAyAvAda, ## I am not so catetgorically sure as Dr. Vaidya seems to be that## zaGkara’ ##s## mAyAvAda ##is derived from## nAgArjuna’ ##s conception of## zUnyatA. ##Rival philosophers have censured## zaGkara ##by the designation of crypto-Buddhist. The relative positions of philosophers are to be determined with a detached mind free from all preconceptions.## zrIharSa ##and his commentator## AnandapUrNa ##have raised the issue of lender and borrower. {1. khNDanakhaNDakhAdya, ##P.## 125. zaGkarAcArya ##has deduced his## mAyAvAda ##from the Verdic sources. It is quite presumable that he may have exploited the arguments of the Buddhist. But## zaGkara’ ##s repugnance to the Buddhist doctrine is conspicuous and unambiguous. He has criticized the central doctrine of negativism in his commentary on the## bhagavadgitA. zaGkara’ ##s philosophy is not capable of being equated with## mAyAvAda ##or## zUnyavAda. He believes in one eternal monolithic existence-cum-con- sciousness-cum-bliss which is the nature of Brahman. The two systems are diametrically opposed. ##nAgArjuna ##does not believe in a positive reality which is not subject to birth, decay and death.## {2. भावस् तावन् नीअवाणं जरामरणलक्षणम् । प्रसज्येतास्ति भावो ही न जरामरणं विना ##//MS. 25.4.} Negation is also a galse fiction. According to him negation is another entity.## candrakIrti ##has made it abundantly clear that absolute negation with regerence to the background of a positive entity is unthinkable. It is @xiii only a name and a name and a word without a meaning.## zaGkarAcArya ##on the other hand distinguishes the phenome- nal world from a fiction and Absolute Reality. The world of plurality, both mental nad physical is logically indeter- minable. He admits empirical and pragmatic validity but denies it the nature of absolute Reality. Reality is always Absolute and## zUnyatA ##is also Absolute.## nAgArjuna ##repu- diates that it is reality## (bhAva) ##and also that it is negative. But the negative according to## nAgArjuna is always another positive real. Negation is relative and this leads him to deny that## zUnyatA ##ia pure negation. Because that would invest it with a positive character. We leave apart the interpretation of modern philoso- phers. It will remain moot question. But it ahould be remembered that## candrakIrti #3denies the doctrine of triple reality## (trisvabhAva). ##In the## MadhyAntavibhAga, AsaGga, ##the putative author of it, criticizes the concept of## zUnyatA as pure voidity. He posits the Ultimate Reality as consciousness. In the## mahAyAnasUtrAlam*kAra ##there are texts which unequivocally positan Ultimate Reality of the nature of pure consciousness at the back of phenomenal universe, and this reality is monistic in character nad metaphysically indistinguishable from the Brahman of the## उपनिषद्स्. दिग्नाग, धर्मकीर्ति, सान्तरक्षित ##and their later followers are found to assert categorically that consciousness is momentary There are good reasons to believe that## dignAga ##and his school deny the## Alaya-consciousness. zaGkarAcArya has criticized in his commentary on the## brahmasUtra ##the philosophical theory advocated by this school.## dignAga’ ##s popularity and power- ful dialectic threw the old## yogAcAra ##school of## maitreyanAtha ##and## asaGga ##into utter oblivion. We do not consider that the characterization of## zUnyatA ##as a relative validity by Dr. P. L. Vaidya is a happy appraisal. Relative validity is only a euphemuism for philoso- @xiv phical invalidity. Whatever is found to be relative is dismissed by## nAgArjuna ##as unreal appearance. Before concluding our brief survey, it may not be out of place to reproduce the philosophical appraisal of## zUnyavAda ##as distinct from## brahmavAda ##by## zrIharSa ##in his## khaNDanakhaNDakhAdya. zrIharSa ##observes that the doctrine of## aniravacanIyatA, i. e., logical indeterminancy {1. We have borrowed this expression from Dr. Mookerjee’s mono- graph entitled The Absolutist’s Styandpoint In Logic, p. 138.} is not to be confounded with the Buddhist doctrine of## zUnyatA. ##The Buddhist regarda everything relative of absolute as logically indeterminabole, whereas the## vedAntists ##believe that Brahman is capable of being characterized as the transcendental reality and everything else in indeterminate. {2. EvaM च सती# सौगतब्रह्मवादिनोर् अयं विशेषो ##यद्## आदिमह्सर्वम् एवानिर्वचनीयं वर्णवति. ##टद्## उक्तं भगवता लङ्का- वतारे : बुद्ध्या विविच्यमानानां स्वभावो नावभार्यते । ##आतो## निरभिलप्यास्ते ##निस्## स्वभावाश्च देशित: ॥ ##इति.## विज्ञानव्यतितिक्तं ##पुनर्## इदं विषयं सदसद्भ्यां विलक्षणं ब्रह्मवादिन: सण्गिरन्ते. तथा ##हि ने’## दं ##सद् भयितुम् अर्हति,## वक्ष्यमाण- दूषण-ग्रस्तत्5वात्, ना’ ##प्य् असद् एवा# तथा सति लौकिकविचारकाणां, सर्वव्यवहारव्याहत्यापत्तें. खण्डनकण्डखाद्य, ##P. 125…. Vastutas तू# वयं प्रपञ्चसत्त्वव्य्वस्थापनवुइनिवृत्ता: स्वत: सिद्धे चिदार्मनि ब्रह्मतत्त्वे केवले केवले फरम् अवलम्ब्य चरितार्था: sukham Asmahe. ##Ibid. P. 131.Indeterminancy and metaphysical unreality are synonymous terms. We again reiterate the historical fact that## sUnyavAda ##has been criticised by all schools of philosophers as the doctrine of pure Negativism. In this respect the Buddhist school other than## zUnyavAda, ##the jains, and all the Brahmanical schools are unambiguously unanimous. A positivistic interpretation, even if legitimate, would make## nAgArjuna ##immune from the attack of his critics. We do not mean to prejudge the issue and leave it to genuine atudents of of## mahAyAna ##Buhdhism to draw their conclusions. @xv INTRODUCTION 1 THE EDITION This edition of the## madhyamakazAstra ##of## nAgArjuna with the commentary called## prasannapadA ##by## candrakIrti ##is mainly based on the one edited by Louis de la Vallee Poussin and published in the BIBLIOTHECA BUDDHICA, VoI IV, St. Petersburg, Rusia, in 1912(referred to as B in the margin). There was an earlier edition of this work, published by BUDDHIST TEXT SOCIEIY, Calcutta, in 1897 and edited by## zaraccandra zAstrI. ##This Calcutta edition is full of mistakes, and its value is no more than a manuscript in print. It was used by Poussin for what it was worth, but he also used two Mss., one from Paris and the ither from Cambridge. Further, he checked his Text of## kArikAs ##as well as of## candrakIrti’ ##s commentary with the help of Tibetan Translations. He added a number of useful indices and exhaustive foot-notes, textual and exegetical. Out of his notes, textual ones are retained with some modi- fications by me at the foot of the page below the text, while I have made as much use as possible of his exegetical notes in my CRITICAL NOTES printed at the end of the Volume. Since Poussin’s edition was out in 1912, many Buddhist works in original Sanskrit have been printed in Europe, India, America and japan, and I have added references to them in the body of my text as well as in Critical Notes. Pousin’s edition is long out of print. I had the good fortune of studying this very work at his feet in 1921 22, and hence I thought it my duty to bring out a new edition with a number of additions and alterations. I have made use of additional material published since then, and therefore I hope this edition will be more useful than the former to our Indian scholars. The foot-notes of Poussin containing Tibetan translation of## kArikAs ##and of extracts of the commentary have been omitted from this @xvi edition as they are no longer useful to Sanskrit scholars. I do not, however, underrate the value of Poussin’s edition, and of extracts from Libetan given by him, but once the purpose of checking the accuracy of Sanskrit text is achieved, the value of Tibetan translations to Sanskrit## paNDits becomes secondary. 2. PHILOSOPHICAL SYSTEMS UNDER## mahAyAna ##There are two important philosophical schools of the## mahAyAna ##Buddhism, viz., the## mAdhayamika ##School founded by## nAgArjuna ##and his followers,## buddhapAlita, bhAvaviveka, candrakIrti ##and## zAntideva, ##and the## yogAcAra ##School founded by## maitreyanAtha ##and his followers, AsaGga, Vasubandhu, Sthiramati, Vimuktisena, Haribhadra etc. Both these schools take## prajJApAramitA ##literature and othr## mahAyAna sUtras ##as their sacred sources.## AcAryas ##of both these schools seem to have written commentaries on texts like## aSTasAhasrikA ##with interpretations which would support the specisl doctrines of their respective schools as## zaMkara, rAmAnuja ##etc. interpreted## upaniSada ##and the## bAdarAyaNasU- tras differently to support Advaita,## viziSTAdvaita ##etc. We have not yet discovered in original Sanskrit any such commentary on## prajJApAramitA ##from the school of## nAgArjuna, ##but we propose to give in the present series of Buddhist Sanskrit Texts Haribhadra’s commentary called## Aloka ##on## aSTasAhsrikA ##which may be regarded as a specimen of## yogAcAra ##interpretation of the## prajJApAramitA ##literature. It may be said here that corresponding to## nAgArjuna’ ##s## kArikAs ##of the## मध्यमकशास्त्र, ##we हवे## अभिसमयालं- कारकारिकास् ##from## मैत्रेयनाथ ##to explain the## yogAcAra ##stand. There is one more school of the## mahAyAna ##Buddhistas which cannot be accurately salled a philosophical school. It is a school of Logicians headed by## dignAga. ##The writers like## dignAga ##and## dharmakIrti ##apecialised in logic; they, however, could not escape the infiuences of the two schools mentioned above, and a majority of them show a strong @xii inclination towards the## yogAcAra ##system as the## mAdhyamika school did not give much scope for logical treatment of their metaphysics. It will be shown later that the## prAsaGgika ##branch of the## mAdhyamikas ##did not give much room to logical treatment as## nAgArjuna’ ##s## vigrahavyAvartanI ##amply demonstrates.## dignAga, ##who wrote a short philosophical treatise in about 57 stanzas called## prajJApAramitApiNdArtha, seems clearly to follow the## yogAcAra ##view as also## bharmakIrti. 3. ##ORIGIN AND TEACHING OF THE## MA#DHYAMIKA ##SCHOOL OF BUDDHISTS The religion founded by the Buddha got divided onto various schools of thought and customs within a few centuries after his## nirvANa. ##The two earliest of these schools were the## sthaviravAdins ##and## mahAsaMghikas. ##Their differences were due to certain rules of conduct or interpre- tation of Buddha’s teaching. The fissiparous tendency did not stop there, and there soon appeared a number of them drawing their names either from a locale, of mode of living, of adherence to a particular book of tenet. Many of these schools had their own sacred canon, complete or partial, which was written in a variety of dialects such as## pAli, ##Sanskrit, Prakrit of even## apabhraMza ##Some of these canons have come down to us in these languages, at least in fragments, but many appear to have been lost in their original form. This variety of dialects was but natural; for Buddha was a native of Kapilavastu, and must have preached in his mother-tongue or in a language which was capable of being understood by natives of## mithiolA, ##Magadha,## kAzI ##and Kosala in which countries he spent his life as a religious teacher. His sermons were rendered by his pupils in their own native tongue, from which they were given different standard forms of a language such as## pAli, ##Sanskrit, Prakrit and## apabhraMza, ##Of these,## tipiTaka ##in## pAli ##seems to be a compact canon, but that was not the case eith other canons. Improvements in linguistic forms as also in @xviii doctrinal tenets must have been introduced from time to time, and Buddhist literature which is found in dialects of Northern and North-easterb regions remained scattered. Side by side, there were some changes in ideals and ideolo- gies of the original form of the religion due to influences of adherents and their pre-occupations. All this resulted in forming a new and vast mass of literature commonly known as## sUtras ##and written in a language which shows an admix- ture of Sanskrit and popular of Prakrit forms and idioms. These## sUtras ##had a vast voklume, and there were treces of lack of cohesion in their teaching. Among these works, there is a class of literature called## vaipulyasUtras ##numbering nine and various recensions of the## prajJApAramitA. ##There there is a class of literature called## vaipulyasUtras ##numbering nine and various recensions of the## prajJApAramitA. ##There is also a very large number of## sUtras ##known under the class of## mahAyAnasUtras ##dating from about the 2 nd of even 3 rd century B. C.## nAgArjuna ##*(2 nd century A. D.) in his## sUtra- sumuccaya ##draws upon nearly seventy such titles. A large number of them seems to have been lost in their original Sanskrit form, but they are preserved in their Tibetan and/or Chinese translations. Buddhism in this new form also showed fissiparous tendencies and it was felt necessary to maintain their strength and unity. To evolve a uniform philosophical system from out this vast li8terature embodying apparently conflicting views leading to chaos, was a task in the post- Christian age before scholars like## अश्वघोष, नागार्जुन, मैत्रेयनाथ, असङ्ग, ##Vasubandhu and## dignaga. ##It is the effort of these scholars which is responsible for bringing into existence two famous philosophical schools of## mahA- yAna ##Buddhism, viz., the## mAdhyamika School and the## yogAcArA# School. Among these scholars,## nAgArjuna ##picked up, to name his school, one of the most striking tenets of Buddhism, viz.,## madhyamA ##or## madhyamA ##pratipad, the middle Path, preached in his first sermon by Buddha, and which consequently, no follower of Buddha could renounce. He named his system @xix ##मध्यमका# (मध्यमैव मध्यमकम्, संज्ञायां kan-pA. 5.3.87) or## Madhya- makazAstra, ##and his followers came to be known as## माध्यमिक (मध्यमकमधीत्यते विदन्ति वा-तद्धीते tadveda-pA. 4.2.59). ##Under this title he codified the the contents of his vast mass of confli- cting## sUtras ##so as to vield a philosophically uniform teaching, and embodied it in over 400## kArikAs ##in## anuSTubhmetre divided into 27 chapters, In one of these## kArikAs, ##he explicitly refers to the## kAtyAnAvavAdasUtra, ##which, by-the- bye, is accepted as authority by all Buddhist scholars holding different shades of views :## कात्यायनाववादे च अस्ति नास्तीति चोभ्यम् । प्रतिषिद्धं भगवता भावाभावविभाविना ॥ [ma. zA. 15.7] ##On this## candrakIrti ##remarks :## इदं च सूत्रं सर्वनिकायेषु पठ्यते (ma. zA. 15.7) ##The statement of asti and## nAsti, ##two conflicting, contra- dictory and extreme categories which have been denied by Buddha, recommends or suggests the way out of these, which the founder called## madhyamA (madhyamayA dharmaM dezayati). ##Expan- ding the voncepts of asti nad## nAsti bhAvainto, saMsAra ##and## nirvANa, ##he evolves a solution negating these extremes, and thus founding the Middle Path.## nAgArjuna, following this line of thought, classifies the contents of the## sUtras ##into two classes of tenets, one recommending a view which is ultimately to be abandoned, nad the other as final and absoluter; the one practical,## vyAvahArika, ##and the other as absolute, final or## pAramArthikA. ##That this is the ultimate objective of the syatem of## nAgArjuna ##is clear from the following## कारिका: द्वेसत्ये समुपाश्रीत्य बुद्धानां धर्मदेशाना । लोकसंवृतिसत्यं च सत्यं च परमार्थत: ॥ {म. शा. 24.8]## चन्द्रकीर्ति, at the end of his commentary on Madhya-maka zAstra confirms the above view when he saya:- समाप्त चेदं मध्यमकशास्त्रं सकललौ kikalokottaraspraqvacananItaneyArthavyAkhyAnanaipuNvizAradam | @xx ##The system of## nAgArjuna ##thus classifies all discourses ##of Buddha into## nitArtha, ##i. e., absolute of final, nad## neyArtha, ##i. e,## vyAvahArika ##or practical, and arrives at the conclusion that although from the point of lower philoso- phical plane all notions of concepts of worldly existence stand valid, from the point of view of higher of absolute philosophical plane, these notions have but a relative validity, and therefore one should reject both existence and non-existence and follow a middle path of relative validity.## nAgArjuna ##says;- ## अस्तीति शाश्वतग्राहो नास्तीत्युच्छेददर्शनम् । तस्मादस्तित्वनास्तित्वे नाश्रीयेत विचक्षण: ॥ [ma. zA. 15.10] ##The main authority for this view, of course, is the passage in the## kAtyAyanAvavAdasUtra ##admitted as authority by all Buddhists. The passage runs :-## यद्भूयसा कात्यायन अयं लोकोऽस्तितां वा अभिनिविष्टो नास्तितां च । तेन न परिमुच्यते । …… अस्तीति काश्यप अयमेकोऽन्त: | नास्तीति काश्यप अयमेकोऽन्त: | यदेनयो- रन्तयोर्मध्यम्, तदरूप्यम्, अनिदर्शनम्, अप्रतिष्ठम्, अनाभासम्, अनिकेतम्, अविज्ञप्तिकम् । इयमुच्यते काश्यप मध्यमा प्रतिपत्, भूतानां भूतप्रत्यवेक्षा । ##( MS p. 132-33). The right view of the world thus runs through the two extremes. Therefore, when A# mAthyamika ##is categorically asked to state his view-point, he would declare the eight Nos :## anirodhamanutpAdamanucchedamazAzvatam | anekArthamanAnArthamanAgamamanirgamam || [ma. zA. 1-1] ##leading ultimately to the doctrine of## pratItyasamutpAda, ##of relative of dependent origination, which is the first revela- tion of Buddha on attainment of enlightenment. So the## mAdhyamikas ##maintain that they alone represent correctly the doctrine as propounded by the Buddha.## candrakIrti- ##vehemently refutes the charge that## mAdhyamika ##is no better than A# nAstika, ##in this way :- @xxi atraike paricodayanti-नास्तिकाविशिष्टा माध्यमिका:, यस्मात् कुशलाकुशलं कर्म कर्तारं च फलं च सर्वं च लोकं भावस्वभावशून्यमिति ब्रुवते । नास्तिका अपि हि एकत्रास्तीति ब्रुवते । तस्मान्नास्तिकाविशिष्टा माध्यमिका इति । नैवम् । कुत: ? प्रतीत्यसमुत्पादवादिनो हि माध्यमिका: हेतुप्रत्ययान् प्राप्य प्रतीत्य समुत्पन्नमेतत् सर्वमेव इहापरलोकं नि:स्वभावं वर्णयन्ति । यथास्वरूपवस्#दिनो नैव नास्तिका: प्रतीत्यसमुत्पन्नत्वाद् भावस्वभावशून्यत्वेन न परलोकाद्यभावं प्रतिपन्ना:, किं तर्हि ऐहलौकिकं वस्तुजातमुपलम्य स्वभावत: तस्य परलोकादि- हागमनम् इहलोकाच्च परलोकगमनमपश्यन्त: इहलोकोपलब्धपदार्थसदृशपदार्थान्तरापवादं कुर्वन्ति । तथापि वस्तुस्वरूपेण अविद्यमानस्यैव तेन् आस्तित्वं प्रतिपन्ना:, इत्यमुना तावद्दर्शनेन साम्यमस्तीति चेत्, न हि । कुत: ? संवृत्या माध्यमिकै: अस्तित्वेनाभ्युपगमान्न तुल्यता । वस्तुतस्तुल्यतेति चेत्, यद्यपि वस्तुतोऽसिद्धिस्तुल्या, तथापि प्रतिपत्तृभेदादतुल्यता । यथा हि कृतचौर्यं पुरुषमेक: सम्यगपरिज्ञायैव तदमित्रप्रेतित: तं मिथ्या व्याचष्टे-चौर्यमनेन कृतमिति, अपरस्तु साक्षाद् दृष्ट्वा दूषयति, तत्र यद्यपि वस्तुतो नास्ति भेद:, तथापि परिज्ञातृभेदादेकस्तत्र मृषावादीत्युच्यते, अपरस्तु सत्यवादीति, एकश्च अयशसा च अपुण्येन च सम्यक् परीक्ष्यमाणो युज्यते नापर:, एवमिहापि यथावद्विदितवस्तुस्वरूपाणां माध्यमिकानां ब्रुवतामवगद्धतां च वस्तुस्वरूपाभेदेऽपि yathAvadaviditaqvastusvarUpairnAstikai: सह ज्ञानाभिधानयोर्नास्ति साम्यम् । यथैव हि उपेक्षासामान्येऽपि अप्रतिसंख्याय प्रतिसंख्याय उपेक्षकयोरिका पृथग्जनार्हतो: जात्यन्ध- चक्षुष्मतोष्च विषमप्रपातप्रदेशक्निश्चितसामान्येऽपि यथास्ति महान् विशेष:, तथा नास्तिकानां माध्यमिकानां च विशेषो भविष्यतीति पूर्वाचार्या: ॥ ##(p. 1760).## नागार्जुन ## does not refer in his## kArikAs ##to any## sUtra ##by name other than the## kAryAyanAvavAda; ##but## candrakIrti ##in his commentary refers to a large number of them, and draws on them profusely in support of each and every tenet of the School. The method of dialectics to regute the views of the opponent adopted by## nAgArjuna ##and his followers like## buddhapAlita ##and## candrakIrti ##is known as the## prasaGga, ##i. e., reducing the opponent to an absurd position contra- dictory to his accepted views;## bhAvaviveka ##of BhavyA, though belonging to## nAgArjuna; s school, follows an independent of rational method called Svatantra,## candra- kIrti, ##however, holds the view that A# mAdhyamika ##as such should not adopt that method :-## na ca माध्यमिकस्य सत: स्वतन्त्रमनुमानं कर्तुं युक्तम्, पक्षान्तराभ्युपगमाभावात् । ##He further says that## nAgArjuna himself adopted the## prasaGga ##method in his work## vigrahavyAvartanI ## as well as in @xxii his## kArikAs ##(see pp. 6-9). It is on account of this difference in the method of apperoach thst the## mAdhyamika ##School stands divided onto two branches, viz.,## prAsaNgika ##and## svAtantrika ##schools,## nAgArjuna, buddhapAlita ##and## candrakIrti belonging to the former, and Bhavya or## bhAvaviveka to the latter.## candrakIrti ##explains the advantages of this## prAsaGgika ##method as follows :## yo hi यमर्थं प्रतिजानीते, तेन स्वनिश्चयवद् अन्येषां निश्चयोत्पादनेच्छया यया उपपत्त्या असावर्थोऽधिगत:, सैवोपपत्ति: परस्मै उपदेष्टव्या । तस्मादेष तावन्न्याय:, यत् परेणैव svAbhyupagatapratijJAtArthasAdfhanamupAdeyam, न चानेन परं प्रति । हेतुदृष्टान्तासंभवात् प्रतिज्ञानुसारत- यैव केवलं स्वप्रतिज्ञातार्थसाधनमुपादत्ते इति निरुपपत्तिकपक्षाभ्युपगमात् स्वात्मानमेवायं केवलं विसंवादयन् न शक्योति परेषां निश्चयमाधातुमिति । इदमेवास्य स्पष्टतरं दूषणं यदुत स्वप्रति- ज्ञातार्थसाधनासामर्थ्यमिति । किमत्र अनुमानबाधोद्भावनया प्रयोजनम् ? ##(p. 7).## नागार्जुन ##in his## vigrahavyAvartanI ##(St. 29) states the same view more succinctly :- yadi काचन प्रतिज्ञा स्यान्मे तत एव मे भवेद्दोष: | नास्ति च मम प्रतिज्ञा तस्यान्नैवास्ति मे दोष: ॥ ##It should not, however, be supposed that the## prasaGgika ##school is blind to the interests of its followers. It descends to the earthly plane to explain its stand as is done in chapter 24. where the absolute and practical standpoints are explained. The school also refutes the charge of its being no better than## nAstika ##as stated above. The main objective of the school is to explain away the apparent contradfictions in the## sUtras ##as recommending practical and absolute stands by dividing their contents into## nItArtha ##and## neyArtha, ##as## zaMkarAcArya ##later did with reference to such contradictory statements found in the## upaniSads. ##In other words,## nAgArjuna ##did exactly for the conflicting statements in Buddhist## sUtras ##what## zuMkarAcArya ##later did for the## upaniSads. ##I would go a step further and say that## nAgArjuna showed the way to## zaMkarAcArya ##in this respect. There is another doctrinal point in the## mAdhyamika system which later was developed by## zam*karAcArya. ##in his famous## mAyAvAda. It is the introduction of the element of## @xxiii mAyA ##to explain away conflicting views. The## mAdhyamikas ##have but negative statements to make, corresponding to## upaniSadic neti neti. ##The highest principle of the## mAdhyamikas corresponding to## upaniSadic ##Brahman is the doctrine of## pratItyasamutpAda, ##which at one place is described in the following terms :-## ya इमं प्रतीत्यसमुत्पादमेवं यथाभूतं कम्यक्प्रज्ञया सततसमितमजीवं निर्जीवं यथावद- विपरीतमजातमभूतमसंस्कृतमप्रतिपाद्यमनावरणं शिवमभयमनाहार्यमव्यममव्युपशमस्वभावं पश्यति असतस्तुच्छतो रिक्ततोऽसारतो गण्डत: शल्यतोऽधतोऽनित्यतो दु:खत: शून्यतो ‘नात्मत:, न सप् ऊर्वान्तं प्रतिसरति....अपरान्तं vA punarna pratisarati | ##(MS. p. 291) Or, in the words of## नागार्जुन :- अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम् । निर्विकल्पमनानार्थमेतत्तत्त्वस्य लक्षणम् ॥ [ma. zA. 18.9] ##The illustrations which the## mAdhyamikas ##used were also subsequently used by zaMkarAcArya. ##For ijnstance,## nAgArjuna ##says :## यथा माया यथा स्वप्नो गन्धर्वनगरं यथा । यथोत्पादस्तथा स्थानं तथा भङ्ग उदीरित: ॥ [म. शा. 7.34] आर्यदेव, नागार्जुन’ ##s pupil, adds a few more :-## alAtacakranirmANasvapnamAyAmbucandrakai: | dhUrmikAnta:pratizrutkAmarocyabhrai: samo bhava: || [catu: zataka-13.25] ##There are a few others found in older literature as, for instance, in the## लङ्कावतारसूत्र :## आक्स्#शं शशसृङ्गं च वन्ध्याया: पुत्र एव च । असन्तश्चाभिलप्यन्ते तथा भावेषु कल्पना ॥ [लङ्का-2.166; 10.453] ##and a few others like## तुरगशृङ्ग रासभशृङ्ग ##ओर्## मण्डूकजटाशिरोमणि ##also occur here and there; but the following passage taken from## aSTasAhasrikA prajJApAramitA ##(Cal. ed. p. 39; B S T. ed. p. 20) sums up best the stand of the## माध्यमिकस् : अथ खलु देवपुत्र आयुष्मन्तं सुभूतिमेतदवोचन्-सम्यक्संबुद्धोऽपि मायोपम: स्वप्नोपम इति, सन्यक्संबुद्धत्वमपि मायोपमं स्वप्नोपममिति आर्यसुभूते वदसि ? सुभूतिराह-निर्वाणमपि देवपुत्रा मायोपमं स्वप्नोपममिति वदामि किं पुनरन्यं धर्मम् ? देवपुत्रा आहु:-निर्वाणमपि आर्यसुभूते मायोपमं स्वप्नोपममिति वदसि ? औभूतिराह-यद्यपि देवपुत्रा निर्वाणादपि अन्य: @xxiv कश्चिद्धर्मो विशिष्टतर: स्यात्, तमप्यहं मायोपमं स्वप्नोपममिति वदेयम् । इति हि माया च निर्वाणं च अद्वयमेतदद्वैधीकारमिति । ##(MS p. 220). The above extract clearly shows the part which the doctrine of## mAyA ##plays in the## mAdhyamika ##system. It is for the historian of the आद्वैता# वेदान्त ##of## शंकराचार्य ##to say to what extent the latter is influenced by the tenets of this school. I do not desire to close this brief review of## mAdhyamika system without reference to the doctrine of## zUnyatA. ##This doctrine of## zUnyatA, ##Void, is a very subtle doctrine, and is often misunderstood. Without rightly understanding it, there is no emancipation from## saMsArA. ##This emancipa- ] tion results from annihilation of karma, act, and## kleza, passion, which, in their turn, have their origin in vikalpas, doubts of inaccurate apprehension of the nature of things, which, in their turn, spring from prapanca. All these are dissolved on realization of this doctrine of## शून्यता :-## कर्मक्लेशक्षयान्मोक्ष: कर्मक्लेशा विकल्पत: | ते प्रपञ्चात्प्रपञ्चस्तु शून्यतायां nirudhyate ॥ [ma. zA. 18.5] ##This## sUnyatA ##means the## pratItyasamutpAda, ##or condi- tional existence of all things in nature :-## ya: प्रतीत्यसमुत्पाद: शून्यतां तां प्रचक्ष्महे । सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा ॥ [ma. zA. 24.1] ##leading ultimately to the Middle path. This middle path advises us to avoid extremes of existence and non-existence, because what has a conditional existence, cannot be equated with this or that :-## प्रतीत्य यद्यद्भूवति न हि तावत्तवेद तत् । न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शास्वतम् । [ma. zA. 18.10] In other words, all objects that we perceive are## zUnya, void, because they do not possess any element of sing or characteristic of a notion, and yet they are accepted by all as self-illumineed ;## @xxv शून्या: सर्वधर्मा नि:स्वभावयोगेन । निर्निमित्ता: सर्वधर्मा निर्निमित्तमुपादाय । अप्रणि- हिता: सर्वधर्मा अप्रणिधानयोगेन । प्रकृतिप्रभास्वरा: सर्वधर्मा: प्रज्ञापारमितापरिशुद्ध्या ॥ (p. 217) ##At the same time, we should not too much cling to this## zUnyatA as the path of emancipation of salvation. It should be utilized for the purpose of driving away all con- cepts; if we cling, we are doomed, and incurable :-## शून्यता सर्वदृष्टीनां प्रोक्ता नि:स्दरण जिनै: | येषां तु शून्यता दृष्टिस्तानसाध्यान् बभाषिरे ॥ [ma. zA. 13.8] ##Not only this, but if this doctrine of## zUnyatA ##is miscon- ceived, it ruins the man as an ill-caught snake of improperly acquired and handled mageclore killsA# साधक:-## विनाशयति दुर्दृष्टा शून्यता मन्ममेधसम । सर्पो यथा दुर्गृहितो विद्या वा दुष्प्रसाधिता ॥ [ma. zA. 24.11] ##It is said that Buddha, on attainment of enlightenment hesitated for a time to communicate to the world the way of salvation he and just discovered, for fear its not being rightly understood (MS. 24.12).## nAgArjuna, ##in his## catu:stave, while praising Buddha, has observed :-## सर्वसंकल्पहानाय शून्यतामृतदेशना । यश्च तस्यामपि ग्रहस्त्वयासाववसादित: ॥ ##The subtleness of this doctrine and consequent inability of men of common understanding, even belonging to the faith of Buddha, has been very cleverly brought home to us by## candrakIrti in the following passage :-## अत्राहु:-अहो बत हता प्रत्याशा अस्माक्म्, ये हि नाम वयं स्वविकल्पविकल्पिताति- कठिनकुदर्शनमालुता लताजालावबद्धेषु निर्वाणपुरगाम्यविपरीतमार्गगमनपरिभ्रष्टेषु अनतिक्रान्त- संसाराटवीकान्तारदुर्गेषु कणभक्षाक्षपाददिगम्बरजैमिनिनैयायिकप्रभृतिषु तीर्थकरेषु अविपरीत- स्वर्गापवर्गमार्गोपदेशभिमानिषु स्पृहां परित्यज्य निरवशेषान्यतीर्थमतान्धकारोपघातकं स्वगापवएर्गनुगाम्यविपरीतमार्गसंप्रकाशकं सस्द्धर्मदेशनातिपटुतरकिरणव्याप्ताशेषाशामुखं विविध- विनेयजनमतिकमलकुङ्मलविवोधनतत्परं यथावदवस्थितपदार्थतत्त्वार्थभाजनानाममलैकचक्षुर्भूतं सकलजगच्छरण्यभूतमद्वितीयं दशबलवैशारद्यावेणिकबुद्धधर्मामलमण्डलं महायानमहालयसारथिवरं सप्तबोध्यङ्गोप्त्तुङ्गतुरङ्गपदातियोजितं सकलत्रिभुवनजनजातिजरामरणसंसारकान्तारसरिच्छोषण- तत्परं चतुरसममारारातिसमरशरसंपातविजयिनं सकलजगदसद्ग्राह- हुग्रहविग्रहोद्ग्रहनिरासिनं @xxvi तथागतसवितारमज्ञानघनगहनान्धकारनिराकरणाय मोक्षार्थिनोऽनुत्तरसम्यक्संबोध्यर्थिन: शरणं प्रतिपन्ना: | तस्य च त्वया एवं शून्यमुपादानमुपादानमुपादाता च सर्वश: | प्रज्ञप्यते च शून्येन कथं शून्यस्तथागत: ॥ इत्यादिना स्वभावतोऽसत्त्वं ब्रुवता भवता हता अस्माकं मोक्षप्रत्याशा अनुत्तरसम्यक्सं- बोध्यागमाभिलाष: | तदलं भवता तथागतमहादित्यप्रच्छादकेन आकालिकघनघनावलिविसरणेन जगदन्धकारोपमेनेति । उच्यते । अस्माकमेव हता प्रत्याशा भवद्विधेष्वबुद्धजनेषु, ये हि नाम भवन्त: मोक्षकामतया अन्यतीर्थ्यंमतानि परित्यज्य भगवन्तं तथागतमपि अविपरीतशास्तारं प्रतिपद्य परमगम्भीरमनुत्तरं सर्वतीर्थ्यवादासाश्रारणं नैरात्म्यसिंहनादमसहमाना: कुरङ्गमा इव स्वाधिमुक्तिदरिद्रतया विविघकुदृष्टिव्यालमालाकुलं विपर्यस्तजनानुयातं तमेव महाहोरसंसारा- टवीकान्त रचारकानुगमार्गमवगाहन्ते । …न च वयं सर्वथैव निष्प्रपञ्चानां तथागतानां नास्तित्वं ब्रू:म: | …येन त्वभिप्रायण शून्यत्वादिकमुपदिश्यते स आत्मपरीक्षातो बोद्धव्य: | ##(p. 215-17) 4. नागार्जुन ##and his works## nAgArjuna ##is rightly regarded as the founder of the## mAdhyamika ##School of Buddhists, and must be distinguished from another## nAgArjuna ##whose contribution is mainly, if not solely, to the field of Tantra including Vaidyaka (Chemistry and Metals).## mahAvyutpatti, ##177. 1-2, cleaily mentions## nAgAr5juna ##and## nAgAhvAya ##as two distinct## AcAryas of Buddhism, at the head of 36 other## AcAryas, many of whom have left their works to us.## nAgArjuga ##is also regarded by Hiuen Tsang as one of the four suns that illumined the world, the three others being## azvaghoSa, Aryadeva ##and## kumAralAta. ##The Chinese tradition makes him a contemporary of king## kaniSka. rAjataraGgiNI (11 th century A. D.) states (s. 168-77) him to be a contemporary of## huSka, juSka, ##and## कनिष्क :- अथाभवन् स्वनामाङ्कपुरत्रयविधानिय: | हुष्कजुष्ककनिष्काख्यास्त्रयस्तत्रैव पार्थिवा: ॥ प्राज्ये राज्यक्षणे तेषां प्राय: कश्मीरमण्डलम् । भोज्यमास्ते स्म बौद्धानां प्रव्रज्योर्जिततेजसाम् ॥ बोधिसत्त्वश्च देशेऽस्मिन्नेको भूमीश्वरोऽभवत् । स च नागार्जुन: श्रीमान् षडर्हद्वनसंश्रयी ॥ @xxvii तस्मिन्नवसरे बौद्धा देशे प्रबलतां ययु: | नागार्जुनेन सुधिया बोधिसत्त्वेन पालिता: ॥ ##For details of the## mAdhyamika ##school and its followers, the reader is referred to my work `Etudes sur## Aryadeva ##et son## catu:zataka’, ##Paris. 1923. Tradition also, almost uniformly. makes him a contemporary of## kaniSka, ##who seems to be friendly to## nAgArjuna, ##and a letter called## suhRllekha ##addresased by## nAgArjuna ##to him also exists in Tibetan translation. It is, therefore, safe to assume that## nAgArjuna ##lived in the latter half of the second century A. D. (about 170-200 A. D.). According to the biography of## nAgArjuna, ##translated into Chinese by## kumArajIva ##(circa 405 A. D.) he was born in a Brahmin family in southern India, studied the Vedas, and became well-versed in other Brahmanical lores. He was also known as a mighty magician.## bANa ##records a reference to## nAgArjuna ##havihng received a necklace of pearls from A# nAgA ##king. Tibetan chronicles almost invariably refer to him as a mighty magician. He had a pretty long life of 400 years ! All this looks like a legend, and to build up history from such records is very difficult.## laGkAvatArasUtra, ##a work belonging to the Nine Dharmas or## Agamas ##of Nepal, says (10. 164-166) :-## निर्वृते सुगते पश्चात्कालोऽतीतो भविष्यति । महामते निबोध त्वं यो नेत्रीं घारयिष्यति ॥ दक्षिणापथवेदल्यां भिक्षु: श्रीमान् महायशा: | नागाह्वय: स नाम्ना तु सदसत्पक्षदारक: ॥ पर्काश्य लोके मद्यानं महायानमनुत्तरम् । आसाद्य भूमिं मुदितां यास्यतेऽसौ सुखावतीम् ॥ ##One important thing to be noted about the above- quoted stanzas is that they are found in 10 th and last chapter of the work. This last chapter generally puts chapter of the work. This last chapter generally puts together the stanzas occurring in the first nine chapters of the## sUtra, ##but precisely these stanzas are not found in the first nine chapters, and therefore, their antiquity and @xxviii genuineness bexome questionable. In any case,## nAgArjuna ##is associated in them with## kakSinApatha. ##The term## vedali ##is of uncertain significance; it has been confounded with Vidardha; and so## nAgArjuna ##is made a resident of native of Vidardha. I thind we should rather go further south to find out his native land, and it may not be far from wrong to take his association with## nAgArjunikoNdA ##where Buddhist antiquities are recently discovered. Arter his conversion to Buddhism, he went to the North upto## kazmIra ##and made a name there. It is said that he spent his last days on## zrIzaila ##in modern## Andhra ##Stare.## candrakIrti ##in his## bhASya ##on#3 madhymakAvatAra ##records a tradition that## nAgArjuna ##was an incarnation of## Ananda, ##the famous attendant of Buddha. Leaving aside its value as a piece of history, we may take it that## nAgArjuna ##was held to be as faithful an interpreter of chronicler of Buddha’ s teaching as## Ananda ##was. Says Candraktrti :-## atha तावत् कथं तस्यार्यनागार्जुनस्य अविपरीतागमनिर्णय: स्यादिति ? आगमात्.. आर्यद्वादशहस्रमहामेघेऽप्युक्तम्- लिच्छविकुमारोऽयं सर्वसत्त्वानां दर्शने नन्दक इत्यानन्द: निर्वाणाच्चतु:शतेषु वर्षेषु व्यतीतेषु नागाह्वयो भिक्षुर्भूत्वा मद्देशनां विस्तरेण पर्काश्य अनुपूर्वेण सुविशुद्धप्रभाभूमिनाम- कलोकधातौ तथागतोऽर्हन् सम्यक्संबुद्धौ ज्ञानाकरप्रभाभिघो भविष्यति । ##There is a very large number of works, no less than 122, ascribed to him in Tanjur and Kanjur (see Tohoku Catalogue). Leaving apart works on Tantra of VaidyakA# (AcAryanAgArjunabhASita-avabheSajakalpa ##Tohoku No. 4308), most of which seem to have been composed by another and positively later## nAgArjuna, ##we feel certain that philosopher## nAgArguna ##composed the following works :## (1) prajJA ##or## kArikAs ##of the## madhyamakazAstra ##and its commentary called## akutobhayA; (2) vigrahavyAvartanI ##and its commentary;## (3) yuktiSaSTikA; (4) zanyatAsaptati ##and its commentary;## @xxix (5) mahAvAnavimzikA; (6) akSarazataka ##and its commentary;## (7) pratityasamutpAdahRdaya and its commentary; (8) catu:stave; (9) prajJApAramitAstava ##(found at the beginning of## aSTasAhasrikA); (10) bhAvanAkrama; (11) sUtrasamUccaya ##of anthology of## महायान सूत्रस्; (12) स्न्हृल्लेख ##ओर्## आर्य नागार्जुन ##BodhisattvA# सुहृल्लेख; (13) भावसम्क्रान्ति; (14) रन्तावलि; ##and## (15) viadalyaprakaraNa. ##The work under the## dharmasaMgraha, ##which is a colleetion of Buddhist Technical Terms and edited in Anecdota Oxoniensia, Vol. 1, part V, is attributed to## nAgArjuna ##in the colophon, but it does not seem to be a genuine work of this philosopher, and may be by his later namesake, most probably A# hInayAnist. ##Some of the works above mentioned are available in the original Sanskrit, but many are still known only from their Tibetan of Chinese translations.## tArAnAtha ##(Geschichte, P. 71) says that adherents of## hInayAna ##ascribe the authorship of the## zatasAhasrikA prajJApAramitA ##to## nAgArjuna, ##but this does not seem likely. the## prajJApAramitA ##Literature, at least some works like## paJcaviMzati ##and## aSTasAhasrikA ##were already in existence. The ascription may be due to the confusion between## prajJA ##which figures as an alternative title of## madhyamakazAstra kArikA ##in Tibetan tradition and## prajJApAramitA ##In fact,## nAgArjuna ##has codified the contents of## prajJApAramitA literature and other## mahAyAnasUtras ##in his## kArikAs, ##as## bAdarAyaNa ##codified the teaching of the## upaniSads ##in his## zarIrakasUtras. @xxx ##Of the 122 works found in Tohoku Catalogue under## nAgArjuna ##or Klusgrub or ##nAgArjunagarbha, ##the most important and genuine works of the philosopher have been mentioned in the above list. Other works are minor and belong more of less to the class of Tantras.## 5. nAgArjuna’ ##S FOLLOWERS## Aryadeva ##or Deva is mentioned as his direct pupil, who is the author of## cotu:zataka, hastavAlaprakaraNa ##and a few minor works. Among his successors and commenta- tors, we may mention## buddhapAlita, ##Bhavya or## bhAvaviveka ##and## candrakIrti. ##of## budhapAlita we have only his commen- tary on## madhyamakazAstra ##found in Tibetan. Bhavya or## bhAvaviveka ##seems to be more prolific than## buddhapAlita. ##He wrote, in addition to the commentary on## madhyama- kazAstra, ##called## prajJApradIpa, ##and some handbooks on the## mAdhyamika system, viz,## (1) madhyamakaratnapradIpa (2) madhyamaka-hRdayakArikA ##with its commentary called## tarkajvAlA ##and## (3) madhyamakArthasaMgraha, ##all of them available in Tibtan Translation ; (4) karatalaratna is known only from Chinese translation (Nanjio No. 1237, recently restored into Sanskrit by Prof. N. आइयस्वमी# शास्त्री ; (5) निकायभेदवि-भङ्गव्याख्या ##describeng 18 schools of Buddhism, and## (6) tallvAmRtAvatAra ##referred to twice in (7) above.## tArAnAtha (xxvi) ##and following him Schiefner (p. 74) mention that## devazarmA wrote a commentary on## madhya- mAkazAstra ##called## sitAbhyudaya ##to refute the views of## candrakIrti. The Sanskrit original is not available, nor there is any trace of it in Tanjur of Kanjur. But of all commentaries on the## madhyamakazAstra ##the most important one is the## prasannapadA ##of## candrakIrti. ##He was the follower of the## prasaGgika ##school of the## mAdhya- mikas and claims to have interpreted the## kArikAs ##truly to bring out the views held by## nAgArjuna. ##He has referred to the commentaries of both## buddhapAlita ##and Bhavya, and @xxxi refuted the views of Bhavya at places. His vommentary is truly## prasannapadA, ##and in point of view of elegance of style, is a forerunner of## zaMkarAcArya’s bhASya ##on the## brahmasUtras. ##I have given above some extracts from his commentary, which will convince the reader of his remark- able qualities of argument. He cites in support of his views numerous extracts from## mahAyAnasUtras. ##Like Bhavya, he also wrote a few handbooks on the## mAdhyamika ##system, viz.,## (1) madhyamakAvatAra, ##a work in six chapters in verse with his own## bhASya ##on it ;## (2) madhyamakaprajJAvatAra; (3) pancaskandhaprakaraNa, ##besides commentaries on## nAgArjuna’ ##s## yuktiSaSTikA ##and## zUnyatAsaptati as also on## Arya- deva’ ##s## catu:zataka. ##Except his## prasannapadA ##and fragments of his commentary on## catu:zataka, ##all other works are preserved only in Tibetan translations.## zAntideva, ##the author of## ##zikSAsamucaya ##and## bodhica- ryAvatAra ##and## prajJAkaramati ##are the only two noteworthy writers of the## mAdhyamika ##school after## candrakIrti. ##Poona, 1 st Junuary, 1959] P. L. Vaidya @xxxii @xlviii [hindi] @xlix ##PREFACE TO THE SECOND EDITION I have great pleasure in presenting the second edition of the## madhyamakazAstra ##of## nAgArjuna ##with the commentary called## prasannapadA ##by## candrakIrti. mAdhyamika ##and## yogAcAra ##are two important schools of the## mahAyAna ##Buddhism of which the## mAdhyamika ##school was founded by## nAgArjuna ##and his followers. The commentator of this work## candrakIrti ##was also ine of his followers. For some of its special features,## madhyamakazAstra ##has earned a very wide reputation in India and abroad. On account of certain attractive philosophical approaches of Buddhism, this this work has successfully placed itself in the row of very standard Buddhist texts. The book has exhausted in a short period. It shows the ever-increasing demand of the work. It would not be out of place to mention that this book has been carefully edited by the well-known scholar Dr. P. L. Vaidya and an elaborate introductory note of## zUnyavAda ##has been prepared by Dr. S Bagchi, one of the doyens of tradi- tional and modern learning. Since nothing new has vome in light after the publica- tion of this text, the second edition is being published with no change. Evertyhing has been kept intact. I hope, the publication of the second edition will be widely welcomed in the same spirit. SHRIDHAR TRIPATHI @l [blank] @li ##ABBREVIATIONS AK## (a^ ka^)-अवदान-कल्पलता ##of# क्षेमेन्द्र, ##Bibllotheca Indica edition; our edition in BST Nos. 22-23. AS## (a^ za^)-avadAna-zataka ##by J. S. Speyer, Bibliotheca Buddhica edition; our edition in BST No. 19.## अष्ट (अष्ट^)-अष्टसाहस्रिका प्रज्ञापारमिता, ##ed. by Rajendralal Mitra. BC-Buddhacarita of## azvaghoSa, ##edns. by Cowell and Johnstone. BCA-## bodhicaryAvatAra ##of## शान्तिदेव, ##with## पञ्जिका ##of## प्रज्ञाकरमति, ##ed. by Poussin; bare text in Zapiski. BCP-## bodhicaryAvatArapaJjikA ##of## prajJAkaramati, ##ed. by Poussin. CP-## cariyApiTaka, ##PTS edition; also by B. C. Law. CS-## catu:siava ##of## nAgArjuna ##(I. nirupama, II.## lokAtita, ##III. Acintya, and IV.## paramArtha). ##DA## (divyA^) civyAvadAna, ##our edition in BST No. 20 ; also Cowell and Neil’s edition. DBh## (द^ भू^)-दशभूमिकसूत्र ##ed. by Rahder. GM- Gilhit Mss., ed. by N. Dutt. GV## (tgaNDa^-gaNDavyUhasUtra, ##ed. by Suzuki and Idzumi, Kyoto, JapAn, 1949. j (jA^)-jAtaka, ##ed. by Fausbol.## jm (jA^ mA^)-jAtakamAlA ##of## Arya zUra, ##ed. by H. Kern, HOS.; our edition in BST No. 21.## kv (kAraNDa^)-kAraNDavyUha, ##BTS edition.## (laGkA^)-laGkAvatArasUtra, ##ed. by B. Nanjio, Kyoto, Japan, 1923; reprint 1956.## Lv (lalita^)- ##lalitavistra, our edition in BST No. 1.## ma (ma^ zA^)-madhyamakazArtra ##of## nAgArjuna, ##our edition in BST No. 10.## mv (ma^ vR^)- ##madhyamakavrti called## prasannapadA ##of## candrakIrti, ##our edition in BST No. 10. म्वस्तू# (म^ व^)-महावस्तु, ##ed. by E. Senart. mvy## (ma^ vyu^)-mahAvyupatti ##ed. by I. P. Minayeff, Bibliotheca Buddhica. @lii rp## (rASTra ^)-rAStrapAlapariprcchA, ##ed. by L Feer, Bibliotheca Buddhica.## ss (शिक्षा^)-शिक्षासमुच्चय ##of## शान्तिदेव, ec. by Bendall in Bibliotheca Buddhica; our edition in BST No. 11. sA# (sUtrA^)-sUtrAlaMkAra ##of## asaNga, ##ec. by S. Levi. sn-saundarananda of## azvaghoSa, ##edns. by H. P. Shastri and Johnstone. sr## (samAdhi^)-samAdhirAjasUtra, ed. by N. Dutt, in GM; our edition in BST No. 2. sdp## (saddharma^)-saddharmapuNDarikAsUtra, ##ed. by N. Dutt; also by Kern and Nanjio. sp## (suvarNa^)-suvarNaprabhAsasUtra, ##ed. by B. Nanjio and H. Idzumi, Kyoto, Japan, 1931; also by J. Nobel. sv## (sukhA^)-sukhAvatIvyuha, ##ed. by Max Muller. T-Tibetan translation. T-(followed by number)-Tohoku Catalogue. tc## (तथा^)-तथागतगुह्वसूत्र ##ओर्## गुह्यसमाज, GoS edn. ts## (तथा^)-तत्त्वसंग्रह ##of## शान्तरक्षित, ##GOS, ed. TTP-Taisho## tripiTaka, ##Tokyo, 1924-1934. VCH## (vaja^)-vajracchedikA, ##ed. by Max Muller. (N. B.-Most of the works mentioned above are planned to be included in the BUDDHIST SANSKRIT TEXTS Series. The list will be found at the and of the Volume). @051 चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम् । द्रष्टव्यं दर्शनं चैव द्रष्टर्यसति ते कुत: ॥6॥ द्रष्टर्यसति निर्हेतुके द्रष्टव्यदर्शने न संभवत: इति कुतस्तत्सद्भावाद् द्रष्टा प्रसेत्स्यति ? अत्राह-विद्येते एव द्रष्टव्यदर्षने, तत्कार्यसद्भावात् । तत्र- प्रतीत्य मातापितरौ यथोक्त: पुत्रसंभव: | चक्षूरूपे प्रतीत्यैवमुक्तो विज्ञानसंभव: ॥7॥ इति द्रष्टव्यं दर्शनं च प्रतीत्य विज्ञानमुत्पद्यते । त्रयाणां संनिपातात्सास्रवास्पर्श:, स्पर्शसहजा वेदना, तत्प्रत्यया तृष्णेति । एवं चत्वार्यपि भवाङ्गानि dRaSTavyadarzanahetukAni विद्यन्ते । तस्मात्कार्यसद्भावाद् द्रष्टव्यदर्शने विद्येते इति ॥7॥ उच्यते-स्यातामेते, यदि विज्ञानादिचतुष्टयमेव स्यात् । यस्मात्- द्रष्टव्यदर्शनाभावाद्विज्ञानादिचतुष्टयम् । नास्तीति इह द्रष्टुरभावाद् द्रष्टव्यदर्शने अपि न स्त इत्युक्तम् । अत: कुतो विज्ञानादि- चतुष्टयं विज्ञानस्पर्शवेदनातृष्णाख्यम् ? तस्मान्न सन्ति विज्ञानादीनि ॥ अत्राह-सन्त्येवैतानि तत्कार्यसद्भावात् । इह तृष्णाप्रत्ययमुपादानमित्यादिना उपादानभवजातिजरामरणादिकं विज्ञानादिचतुष्टयादुत्पद्यते, तस्मात्सन्ति विज्ञानादीनि तत्कार्यसद्भावात् । उच्यते । स्युरुपादानादीनि यदि विज्ञानादिचतुष्टयमेव स्यात् । यदा तु द्रष्टव्यदर्शनाभावाद्विज्ञानादिचतुष्टयं नैवास्ति, तदा- उपादानादीनि भविष्यन्ति पुन: कथम् ॥8॥ न सन्त्युपादानादीनीत्यर्थ: ॥8॥ इदानीं दर्शनवच्छेषायतनव्याख्यानातिदेशार्थमाह- व्याख्यातं श्रवणं घ्राणं रसनं स्पर्शनं मन: | दर्शनेनैव जानीयाच्छ्रोतृश्रोतव्यकादि च ॥9॥ इति ॥ उक्तं हि भगवता- न चक्षु: प्रेक्षते रूपं मनो धर्मान्न वेत्ति च । एतत्त परमं सत्यं यत्र लोको न गाहते ॥ सामग्र्या दर्शनं यत्र प्रकाशयति नायक: | प्राहोपचारभुमिं तां परमार्थस्य बुद्धिमान् ॥ इति ॥ @052 तथा- चक्षुश्च प्रतीत्य रूपत:{1. ##T## रूपं च ##for## रूपत:.} चक्षुविज्ञानमिहोपजायते । नो चक्षुषि रूप निश्रितं रूपसंक्रान्ति न चैव चक्षुषि ॥ {2. ##Mss.## नैरात्म्यस्वभावाश्र धर्म ये धर्म एतेषु रात्मेति. ##Our text is based on T.##} nairAtmya’zubhAzca धर्मिमे तेष्वात्मेति शुभाश्च कल्पिता: | विपरीतमसद्विकल्पितं चक्षुविज्ञान ततोऽपि जायते ॥ विज्ञाननिरोधसंभवं{3. ##T## ^संभवात् ##for## ^संभवं.} विज्ञान उपादवयं विपश्यति । न कहिंचि गतं न चागतं शून्य मायोपम योगि पश्यति ॥ [ललितविस्तर-13.105-107] तथाचार्योपालिपृच्छायाम्- sarva sayogi{4. ##Mss.## ^saMyoge ##for## ^saMyogi. ##Our text is based on this very quotation in XIV.##} tu pazyati cakSustatra {5. T seems to read :## यान्यपि रूपाणि चक्षुष :## यान्यपि रूपाणि चक्षुषा दृश्यन्ते, रात्रौ प्रत्ययानामभावे न दृश्यन्ते.} न पश्यति प्रत्ययहीनम् । नैव च चक्षु प्रपश्यति रूपं तेन सयोगवियोगविकल्प: ॥ आलोकसमाश्रीत पश्यति चक्षू रूप मनोरमचित्रविशिष्टम् । येन च योगसमाश्रितचक्षुस्तेन न पश्यति चक्षु कदाचि ॥ योऽपि च श्रूयति शब्दु मनोज्ञ: सोऽपि च नान्तरि जातु प्रविष्ट: | संक्रमणं न च लभ्यति तस्य कल्पवशात्तु {6. ##T## शब्दानामुत्पाद: ##for## समुच्छ्रितु शब्द:.} समुच्छ्रितु शब्द: ॥ इति ॥ तथा- न नृत्यमपि वाद्यरूतं न ग्राह्यं ] स्वप्नोपमा हि रतयोऽबुधमोहनाश्च{7. ##T## मोहनस्य रतेश्च हेतु: ##for## रतयोऽबुधमोहनाश्च.} | संकल्पलालस गता अबुधाऽस्त्र नाशं किं क्लेशदास इव बालजनो भवामि ॥ इति ॥ इत्याचार्यचन्द्रकिर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ चक्षुरादीन्द्रियपरीक्षा नाम तृतीयं प्रकरणम् ॥ @053 4 स्कन्धपरीक्षा चतुर्थं प्रकरणम् । अत्राह-यद्येवं चक्षुरादीनीन्द्रियाणि न सन्ति, न स्कन्धा:, अप्रतिषेधात् । तदन्तर्गतानि चेन्द्रियाणि, अतस्तान्यपि भविष्यन्तीति । उच्यते । स्युरेव, यदि स्कन्धा: स्यु: | तत्र रूपस्कन्धमधिकृत्याह- रूपकारणनिर्मुक्तं न रूपमुपलभ्यते । रूपेणापि न निर्मुक्तं दृश्यते रूपकारणम् ॥1॥ तत्र रूपं भौतिकम् । तस्य कारणं चत्वारि महाभूतानि । तद्व्यतिरिक्तं पृथग्भूतं रूपं रूपशब्दगन्धरसस्प्रष्टव्याख्यं नोपलभ्यते घटादिव पट: | रूपेणापि न निर्मुक्तं रूपात्पृथग्भूतं रूपकारणमुपलभ्यते ॥1॥ तदेतत्प्रतिज्ञाद्वयं प्रसाधयितुकाम आह- रूपकारणनिर्मुक्ते रूते रूपं प्रसज्यते । अहेतुकं, न चास्त्यर्थ: कश्चिदाहेतुक: क्वचित् ॥2॥ यथा घटादर्थान्तरभूत: पटो न घटहेतुक:, एवं रूपकारणचतुर्महाभूतव्यतिरिक्तं भौतिकं रूपमिष्यमाणं न भूतहेतुकं स्यात् । न चास्त्यर्थ: कश्चिदाहेतुक: क्वचित् । तस्मादहेतुकत्वदोषप्रसङ्गान्न रूपकारणनिर्मुक्तं रूपमभ्युपेतव्यमिति ॥2॥ इदानीं रूपेणापि विनिर्मुक्तं यथा रूपकारणं नास्ति, तथा प्रतिपादयन्नाह- रूपेण तु विनिर्मुक्तं यदि स्याद्रूपकारणम् । यदि कार्यरूपविनिर्मुक्तं रूपकारणं स्यात्, तदा, यथा घटात्कुण्डं पृथक्सिद्धं घटहेतुकं न भवति, एवं कार्यात्पृथग्भूतं कारणमिष्यमाणम्- अकार्यकं कारणं स्यात् निर्हेतुकं स्यात् । कारणस्य हि कारणत्वे कार्यप्रवृत्तिर्हेतु:, कार्यनिरपेक्षाच्च कारणात् पृथक्सिद्धा नास्ति कार्यप्रवृत्ति: | यच्चाकार्यकं कारणं तन्निर्हेतुकत्वान्नरोरगतुरगविषाण- वन्नास्त्येवेत्याह- नास्त्यकार्यं च कारणम् ॥3॥ अथ चेदं रूपस्य कारणमिष्यमाणं सति वा रूपे कारणत्वेनेष्यतेऽसति वा ? उभयथा च नोपपद्यत इत्याह- @054 रूपे सत्येव रूपस्य कारणं नोपपद्यते । रूपेऽसत्येव रूपस्य कारणं नोपपद्यते ॥4॥ सति वा संविद्यमाने रूपे किं रूपकारणेन प्रयोजनम् ? असति असंविद्यमाने रूपे किं रूपकारणेन प्रयोजनम्, कस्य वा तत्कारणं परिकल्प्यते ? तस्मादसत्यपि रूपे रूपकारणं नोपपद्यते ॥4॥ अथ स्यात्-यद्यपि एवं रूपकारणं न संभवति, तथापि कार्यं रूपं संविद्यते, तत्सद्भावात् कारणमपि भविष्यतीति । स्यादेवम्, यदि कार्यं रूपं स्यात् । न त्वस्ति । यस्मात्- निष्कारणं{1. ##T. suggests## निष्कारणानि रूपाणि ##for## निष्कारणं पुना रूपं.} पुना रूपं नैव नैवोपपद्यते । रूपकारणं यथा नास्ति तथोक्तम् । असति कारणे कुतो निर्हेतुकं कार्यं रूपं भवेत् ? नैव नैवेत्यनेन सावधारणेन प्रतिषेधद्वयेन अहेतुकत्वादस्यात्यनिष्टतां दर्शयति । यतश्चैवं रूपं सर्वथा विचार्यमाणं न संभवति, तस्मात् तत्त्वदर्श्सी योगी रूपगतान् कांश्चिन्न विकल्पान् विकल्पयेत् ॥5॥ sapratighApratighasanidarzanAnidarsw*अनातीतानागतनीलपीतादिविकल्पान् रूपालम्ब- नान्न कांश्चित्परिकल्पयितुमर्हती#त्यर्थ: ॥5॥ अपि च । इदं रूपकारणमिष्यमाणं सदृशं कार्यं निष्पादयेदसदृशं वा ? उभयथा च नोपपद्यते इत्याह- न कारणस्य सदृशं कार्यमित्युपपद्यते । न कारणस्यासदृशं कार्यमित्युपपद्यते ॥6॥ तत्र रूपकारणं कठिनद्रवोष्णतरलस्वभावम् । भौतिकं तु चक्षुराध्यात्मिकं पञ्च- चक्षुर्विज्ञानाद्यश्रयकरूपप्रसादात्मकम् । बाह्यं तु रूपाद्यायतनादिकं चक्षुर्विज्ञानादिग्राह्य- लक्षणं न महाभूतस्वभावमिति । अतो भिन्नलक्षणत्वान्निर्वाणवत्कार्यकारणयो: सादृश्य- मेव नास्तीति न कारणस्य सदृशं कार्यमित्युपपद्यते । न चापि सदृशानां शालिबीजादीनां परस्परकार्यकारणभावो दृष्ट:, इत्यत: न कारणस्य सदृशं कार्यमित्युपपद्यते । @055 स्कन्धपरीक्षा चतुर्थं प्रकरणम् । तथापि न कारणस्यासदृशं कार्यमित्युपपद्यते । भिन्नलक्षणत्वान्निर्वाणवदेवेत्यभिप्राय: ॥6॥ यथा चेदं रूपं विचार्यमाणं सर्वथा नोपपद्यते, एवं वेदनादयोऽपि इत्यतिदि- शन्नाह- वेदनाचित्तसंज्ञानां संस्काराणां च सर्वश: | सर्वेषामेव भावानां रूपेणैव सम: कर्म: ॥7॥ वेदनादिकमपि सर्वं रूपविचारेणैव समं योज्यम् । यथैव ह्येकस्य धर्मस्य शून्यता प्रतिपादयितुमिष्टा सर्वं रूपविचारेणैव समं योज्यम् । यथैव ह्येकस्य धर्मस्य शून्यता प्रतिपादयितुमिष्टा माध्यमिकेन, तथैव सर्वधर्माणामपीति ॥7॥ अत:- विग्रहे य: परीहारं कृते शून्यतया वदेत् । सर्वं तस्यापरिहृतं समं साध्येन जायते ॥8॥ तत्र परपक्षदूषणं विग्रह: | शून्यतया करणभूतया रूपं नि:स्वभावमित्येवं सस्व- भाववादे प्रतिषिद्धे, यति पर: परिहारं ब्रूयात्-वेदनादयस्तावत्सन्ति, तद्वद्रूपमप्य- स्तीति, तदेतत्सर्वं तस्यापरिहृतं भवति । यस्माद्वेदनादीनामपि सद्भाव: साध्येन रूप- सद्भावेन समो वेदितव्य: | यथा रूपं स्वकारणातत्त्वान्यत्वेन विचार्यमाणमसत्, एवं स्पर्षप्रत्यया वेदना, विज्ञानसहजा संज्ञा, अविद्याप्रत्यया: संस्कारा:, संस्कारप्रत्ययं च विज्ञानं स्वकारणात्स्पर्शादे: तत्त्वान्यत्वादिना विचार्यमाणं नास्तीति सर्वमेतत्साध्यसमं भवति । यथा वेदनादय: साध्यसमा:, एवं लक्ष्यलक्षणकार्यकार्यकारणावयव्यवयवादयोऽपि सर्व एव पदार्था: रूपेण साध्येन समा इति कुत: परस्य परीहार: संभवेत् ? सर्वं वचनमस्य साध्यसमं भवतीति सर्वत्र शास्त्रे परीहारेण साध्यसमत्वं माध्यमिकेना- ग्राहणीयमित्याचार्य: शिक्षयति ॥8॥ यथा च परपक्षदूषणे विहितोऽयं विधि:, एवं व्याख्यानकालेऽपीत्याह- व्याख्याने य उपालम्भं कृते शून्यतया वदेत् ॥ सर्वं तस्यानुपालब्धं समं साध्येन जायते ॥9॥ व्याख्यानकालेऽपो य: शिष्यदेशीयश्चोद्यमुपालम्भं कुर्यात्, तस्यापि तच्चोद्य- मुपालम्भाख्यं पूर्ववत्साध्यसमं वेदितव्यम् । यथोक्तम्- भावस्यैकस्य यो द्रष्टा द्रष्टा सर्वस्य स स्मृत: | एकस्य शून्यता यैव सैव सर्वस्य शून्यता ॥ इति ॥ [चतु:शतक ?] @056 आर्यगगनगञ्जसमाधिषुत्रेऽपि- एकेन धर्मेण तु सर्वधर्मान् अनुगच्छते मायमरीचिसादृशान् । अग्राह्यतुच्छानलिकानशाश्वतान् सो बोधिमण्डं नचिरेण गच्छति ॥ इति ॥ समाधिराजसूत्रेऽपि- यथ त्रात तयात्मसंज्ञ{1. ##Mss.## त्वया आत्मसंज्ञा ##for## तयत्मसंज्ञ; ##Text## यथा ज्ञात्वात्मसंद्ज्ञा:.} तथैव सर्वत्र पेषिता बुद्धि: | सर्वे च तत्स्वभावा धर्म विशुद्धा गगनकल्पा: ॥ [समाधिराजसूत्र-12.7] एकेन सर्वं जानाति सर्वमेकेन पश्यति । कियद्वहु पि भावेत्वा{2. ##Mss.## भावयित्वा न तस्योपपद्यते दम: ##for## भावेत्वा..mada:. ##Our text isw supported by T. text## बहुं पि भाषित्वा,} न तस्योत्पद्यते मद: ॥ इति । [समाधिराजसूत्र-11.4] इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ स्कन्धपरीक्षा नाम चतुर्थं प्रकरणम् ॥ @057 5 धातुपरीक्षा पञ्चमं प्रकरणम् । अत्राह-धातव: सन्ति प्रतिषेधाभावात् । उक्तं च भगवता-षड्धातुरयं महाराज पुरुषपुद्गल इत्यादि । ततश्च प्रवचनपाठाद्धातुवत्स्कन्धायतनान्येव सन्तीति । उच्यते । स्यु: स्कन्धायतनानि यदि धातव एव स्यु: | कथमित्याह- नाकाशं विद्यते किंचित्पूर्वमाकाशलक्षणात् । अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात् ॥1॥ तत्र षड् धातव उक्ता: पृथिव्यप्तेजोवाय्वाकाशविज्ञानाख्या: | तत्राकाशमधि- कृत्योच्यते दूषणं स्वरूपनिरूपणात् । इहाकास्यानावरणं लक्षणमुच्यते । यद् यस्मात्पूर्वमाकाशमनावरणलक्षणाल्लक्ष्यं स्यात्, तत्र लक्षणप्रवर्तनादनावरणलक्षणात्पूर्वं नाकाशं लक्ष्यरूपमिति । यदा चैवम्- नाकाशं विद्यते किं चित्पूर्वमाकाशलक्षणात् । अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात् ॥ तथाहि अलक्षणं प्रवर्तताम् । तदभावे स्वपुष्पवन्नास्त्याकाशमित्याह- अलक्षणो न कश्चिच्च भाव: संविद्यते क्वचित् । इति । अत्राह-लक्षणप्रवृत्तिर्लक्ष्ये भवेत्, तत्सद्भावाल्लक्ष्युमप्यस्तीति । एतदपि नास्ति । यस्मात्- असत्यलक्षणे भावे क्रमतां कुह लक्षणम् ॥2॥ लक्षणात्पूर्वमलक्षणो भावो नास्तीत्युक्तम् । ततश्च असति असंविद्यमाने अलक्षणे लक्षणरहिते भावे कुह इदानीं लक्षणं प्रवर्ततामिति नास्ति लक्षणप्रवृत्ति: ॥2॥ अपि च । इदं लक्षणं प्रवर्तमानं सलक्षणे वा प्रवर्तेत अलक्षणे वा ? उभयथा च नोपपद्यत इत्याह- नालक्षणे लक्षणस्य प्रवृत्तिर्न सलक्षणे । सलक्षणालक्षणाभ्यां नाप्यन्यत्र प्रवर्तते ॥3॥ तत्र अलक्षणे खरविषाणवन्न लक्षणप्रवृत्ति: | सलज्क्षणेऽपि भावे न लक्षणप्रवृत्ति- रुपपद्यते प्रयोजनाभावात् । किं हि लक्षणवत: प्रसिद्धस्य भावस्य पुनर्लक्षणकृत्यं स्यात् ? इत्यनवस्था अतिप्रसङ्गश्चैवं{1. ##T## एवमनवस्थाप्रसङ्गोऽपि स्यात् ##for## अति…स्यात्.} स्यात् । न ह्यसौ कदाचिन्न सलक्षण: स्यादिति सदैव @058 लक्षणप्रवृत्ति: प्रसज्येत । न चैतदिष्टम् । तस्मात्सलक्षणेऽपि भावे न लक्षणप्रवृत्तिरु- पपद्यते प्रयोजनाभावात् । तत्रैवं स्यात्-सलक्षणालक्षणाभ्यामन्यत्र प्रवर्तिष्यत इति । उच्यते- सलक्षणालक्षणाभ्यां नाप्यन्यत्र प्रवर्तते । किं कारणम् ? असद्भावात् । यदि सलक्षणो नालक्षण:, अथालक्षणो न सलक्षण । अत: सलक्षणश्च अलक्षणश्चेति विप्रतिषिद्धमेतत् । न च विप्रतिषिद्धं संभवति । तस्माद- संभवादेव सलक्षणे चालक्षणे च लक्षणप्रवृत्तिर्नोपपद्यते इति ॥3॥ अथापि स्यात्-यद्यपि न लक्षणप्रवृत्ति:, यथापि लक्ष्यमस्तीति । एतदपि नास्ति । यस्मात्- लक्षणासंप्रवृत्तौ च न लक्ष्यमुपपद्यते । यदा लक्षणपरवृत्तिरेव नास्ति तदा कथं लक्ष्यं स्यात् ? नैव संभवतीत्यभिप्राय: | अत्राह-लक्षणप्रवृत्तिस्त्वया निषिद्धा न तु लक्षणम्, ततश्च विद्यते लक्ष्यम्, लक्षणसद्भावात् । उच्यते- लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसंभव: ॥4॥ लक्षणासंप्रवृत्तौ च न लक्ष्यमुपपद्यते इति प्रतिपादितम् । तदा लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसंभव: | निराश्रयत्वात् ॥4॥ यदा चैवं लक्षणं नास्ति, तदा लक्षणसद्भावाद्विद्यते लक्ष्यमिति यदुक्तं तन्न । यतश्चैतदेवम्- तस्मान्म्न विद्यते लक्ष्यं लक्षणं नैव विद्यते । इति निगमनम् ॥ अत्राह-यद्यपि लक्ष्यलक्षणे न स्त:, तथा (प्या) काशमस्ति, भावरूपं च भवदा- काशं लक्ष्यं लक्षणं वा स्यात् । तस्माल्लक्ष्यलक्षणे अपि ष्ट इति । एतदप्ययुक्तमित्याह- लक्ष्यलक्षणनिर्मुक्तो नैव भावोऽपि विद्यते ॥5॥ लक्ष्यलक्षणे यथा न स्त:, तथोक्तं प्राक् । यदा अनयोरभाव:, तदा लक्ष्यलक्षण- रहितत्वादाकाशकुसुमवन्नास्त्याकाशम् ॥5॥ यद्याकाशं भावो न भवति, अभावस्तर्हि अस्तु ? एतदपि नास्ति । यस्मात्- अविद्यमाने भावे च कस्याभावो भविष्यति । यदा आकाशं भावो न भवति, तदा भावस्यासत्त्वे कस्याभाव: कल्प्यताम् ? वक्ष्यति हि- @059 @059 धातुपरीक्षा पञ्चमं प्रकरणम् । भावस्य चेदप्रसिद्धिरभावो नैव सिध्यति । भावस्य ह्यन्यथाभावमभावं ब्रुवते जना: ॥ इति । [म^ शा^-15.5] तस्याद् भावाभावादभावोऽप्याकाशं न संभवति । रूपाभावश्चाकाशमिति व्यवस्थाप्यते । यद्यपि रूपं स्यात्तदा रूपाभाव आकाशमित्य् स्यात् । यदा च यथोक्तेन न्यायेन रूपमेव नास्ति, तदा कस्याभाव आकाशं स्यात् ? अत्राह-विद्येते एव भावाब्झावौ, तत्परीक्षकसद्भावात् । अस्ति च भवान् भावाभावयो: परीक्षक:, य एवाह- अविद्यमाने भावे च कस्याभावो भविष्यति । इति । तस्माद् भवतो भावाभावपरीक्षकस्य सद्भावात् परीक्ष्यावपि भावाभावौ विद्यते इति । उच्यते । एतदप्ययुक्तम् । यस्मात्- भावाभावविधर्मा च भावाभावमवैति{1. ##Mss.## bhAvAbhAvAcca vetti ka: (?); ##T confirms our reading.##} ka: ||6|| स्यातां भावाभावौ यदि, तदा तयो: परीक्षको भावो वा स्यादभावो वा । यदि भाव इष्यते, तस्य लक्ष्यलक्षणनिर्मुक्तो नैव भावोऽपि विद्यते । इत्युक्तं दूषणम् । अथ अभाव:, अविद्यमाने भावे च कस्याभावो भविष्यति । इत्यत्रोक्तमेतद्दूषणम् । न च भावाभावविसदृशधर्मा कश्चित् तृतीय: पदार्थोऽस्ति, योऽनयोरवगमक इति नास्ति भावाभावयो: परीक्षक: | अत एवोक्तं भगवता- भावानभावानिति य: प्रजानाति स सर्वभावेषु न जातु सज्जते । य: सर्वभावेषु न जातु सज्जते । य: सर्वभावेषु न जातु सज्जते स आनिमित्तं भजते समाधिम् ॥ इति । [समाधिराजसूत्र-38-11] यथा- yo’pi{2. ##T seems to tead## ye’pi ##and## te’pi ##for## yo’pi ##and## so’pi.} ca cintayi zUnyakadharmAn so’pi{2. ##T seems to read## ye’pi ##and## te’pi ##for## yo’pi ##and## so’pi.}कुमार्गपपन्नकु बाल: | अक्षर कीर्तिति शून्यक धर्मा: ते च अनक्षर अक्षर उक्ता: ॥ @060 शान्त पशान्त य चिन्तयि धर्मान् so’pi ca cinta{1. ##P## citta ##against Mss, which seem to read## cintu ##or## citta.} na जातु न भूत: | चित्तविक्तर्कण सर्वि पपञ्चा: सूक्ष्म अचिन्तिय बुध्यथ धर्मान् ॥ इति विस्तर: ॥6॥ इदानीं प्रतिपादितमर्थं नियमयन्नाह- तस्मान्नै भावो बाभावो न लक्ष्यं नापि लक्षणम् । आकाशम् इति । यथा चाकाशम्, एवम्- आकाशसमा धातव: पञ्च ये परे ॥7॥ गृथिव्यादिधावतो ये पञ्च परेऽवशिष्यन्ते, तेऽपि आकास्8अवद्, भावाभावलक्ष्यलक्षण- परिकल्पस्वरूपरहित: परिज्ञेया इत्यर्थ: ॥7॥ तदेवं पदार्थानां स्वभावे व्यवस्थिते अविद्यतिमिरोपहतमतिनयनतया अनादि- संसाराभ्यस्ततया भावाभावादिविपरीतदर्शना निर्वाणानुगाम्यविपरीतनै:स्वभाव्य- दर्शनसन्मार्गपरिभ्रष्टा: अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्धय: | भावानां तेन् अ पश्यन्ति द्रष्टव्योपशमं शिवम् ॥8॥ द्रष्टव्योपशमं शिवलक्षणं सर्वकल्पनाजालरहितं ज्ञानज्ञेयनिवृत्तिस्वभावं शिवं परमार्थस्वभावम् । परमार्थमजरममरप्रपञ्चं निर्वाणं शून्यतास्वभावं तेन् अ पश्यन्ति मन्दबुद्धितया अस्तित्वं नास्तित्वं चाभिनिविष्टा: सन्त इति \ यथोक्तमार्यरत्नावल्याम्- नास्तिको दुर्गतिं याति सुगतिं यात्यनास्तिक: | आर्यसमाधिराजे चोक्तं भगवता- अस्तीति नास्तीति उभेऽपि अन्ता शुद्धी अशुद्धीति इमेऽपि अन्ता । तस्मादुभे अन्त विवर्जयित्वा मध्येऽपि स्थानं न करोति पण्डित: ॥ @061 धातुपरीक्षा पञ्चमं प्रकरणम् । अस्तीति नास्तीति विवाद एष: शुद्धी अशुद्धीति अयं विवाद: | विवादप्राप्त्या{1. ##Mss.## विवादप्राप्ता ##for## ^प्राप्त्य; text## विवादप्राप्तान.} न दुखं प्रशाम्यते{2. ##C## निरुध्यते; प्रशाम्यति ##for## प्रशाम्यते.} अविवादप्राप्त्या{3. ##Mss.## अविवादप्राप्ता ##for## ^प्राप्त्या; ##text## अविवादप्राप्तान.} च दुखं निरुध्यते{4. ##C## स्मृतेरुपस्थानकथं कथेत्वा ##for the line.##} || iti | [समाधिराजसूत्र-9. 26-28] तस्मादसंभव एव यत्सांसारिकेण मार्गेण निर्वाणमधिगम्यत इति ॥8॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ धातुपरीक्षा नाम पञ्चमं प्रकरणम् ॥ @062 6 रागरक्तपरीक्षा षष्ठं प्रकरणम् । अत्राह-विद्यन्त एवस्कन्धायतनधातव: | कुत: ? तदाश्रयसंक्लेशोपलब्धे: | इह यन्नास्ति, न तदाश्रयसंक्लेशोपलब्धिरस्ति वन्ध्यादुहितुरिव वन्थ्यासूनो: | सन्ति च रागादय: क्लेशा: संक्लेशनिबन्धनम् । यथोक्तं भगवता-बालो भिक्षवे अश्रुतवान् पृथिग्जन: प्रज्ञप्तिमनुपतित: चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयान्यभिनिविशते । सोऽभिनिविष्ट: सन् रागमुत्पादयति । रक्त: सन् रागजं द्वेषजं मोहज कर्माभिसंस्करोति कायेन वाचा मनसेति विस्तर: | उच्यते । स्यु: स्कन्धायतनधातवो यदि रागादय एव क्लेशा: syu: {2. ##After## syu: ##T adds## na tu santi.} | इहायं राग: परिकल्प्यमानो बालपृथग्जनै: सति रक्ते नरे{3. ##T ओम्.## नरे.} परिक्स्ल्प्येत अस्ति वा ? उभयथा च न युज्यत इत्याह- रागाद्यदि भवेत्पूर्वं रक्तो रागतिरस्कृत: | तं प्रतीत्य भवेद्रागो रक्ते रागो भवेत्सति ॥1॥ तत्र राग: सक्तिरध्यवसानं सङ्गोऽभिनिवेश इति पर्याया: | रक्तो रागाश्रय: | स यदि रक्तो रागात्पूर्वं रागतिरस्कृतो रागरहिर्तो भवेत्, तदा तं रागतिरस्कृतं रक्तं प्रतीत्य रागो भवेत् । एवं सति रागो भवेदिति युक्तम् । नब् त्वेवं संभवति, यद्राग- रहितो रक्त: स्यात् । अर्हतामपि रागप्रसङ्गात् ॥1॥ यद्येवं सति रक्ते न राग:, अस्ति तर्हि रक्ते रागोऽस्तु । एतदप्ययुक्तमित्याह- रक्तेऽसति पुना राग: कुत एव भविष्यति । यदा सति रक्ते रागो नास्ति, तदा कथमसति रक्ते निराश्रयो राग: सेत्स्यति ? न हि असति फले तत्पक्वता संभवतीति ॥ अत्राह-यद्यपि त्वया रागो निषिद्ध:, तथापि रक्तोऽस्ति, अप्रतिषेधात् । न च रागमन्तरेण रक्तो युक्त:, तस्मादयमप्यस्तीति । उच्यते । स्याद्रागो यदि रक्त: स्यात् {4. ##After## स्यात्. ##T अद्द्स्## न त्वस्ति.} | यस्मादयं रक्त इष्यमाण: सति वा रागे परिकल्प्येत, असति वा ? उभयथा च नोपपद्यते इत्याह- सति वासति वा रागे रक्तेऽप्येष सम: कर्म: ॥2॥ तत्रा यदि सति रागे रक्त: परिकल्प्येत, तत्रापि एष एव रागानुपपत्तिक्रमोऽनन्त- रोक्तो रक्तेऽपि तुल्य: | {1. ##T ओम्.## क्लेशा:.} @063 रागरक्तपरीक्षा षष्ठं प्रकरणम् । रक्ताद्यदि भवेत्पूर्वं रागो रक्ततिरस्कृत: | इत्यादि । अथासति रागे रक्त इष्यते, एतदप्ययुक्तम् । यस्मात्- रागेऽसति पुना रक्त: कुत एव भविष्यति । इति । तस्माद्रक्तोऽपि नास्ति । रागरक्ताभावाच्च स्कन्धादयोऽपि न सन्तीति ॥2॥ अत्राह-नैव हि रागरक्तयो: पौर्वापर्येण संभवो यत इदं दूषणं स्यात्, किं तर्हि रागरक्तयो: सहैवोद्भव: | चित्तसहभूतेन रागेण हि चित्तं रज्यते, तच्च रक्तमिति । अतो विद्येते एव रागरक्ताविति । उच्यते । एवमपि- सहैव पुनरुद्भूतिर्न युक्ता रागरक्तयो: | सहोत्पादोऽपि न युक्तो रागरक्तयो: यस्मात्- भवेतां रागरक्तौ हि निरपेक्षौ परस्परम् ॥3॥ सहभावात् सव्येतरगोविषाणवदित्यभिप्राय: ॥3॥ अपि च । अनयो रागरक्तयो: सहभाव: एकत्वे परिकल्प्येत पृथक्त्वे वा ? तत्र यदि एकत्वे, तन्न युज्यते । यस्मात् नैकत्वे सहभावोऽस्ति कस्मात्पुनर्नास्तीत्याह- न तेनैव हि तत्सह । न हि रागस्वात्मा रागादव्यतिरिक्तो रागेण सहेति व्यपदिश्यते ॥ इदानीं पृथक्त्वेऽपि सहभावाभावमाह- पृथक्त्वे सहभावोऽथ कुत एव भविष्यति ॥4॥ न हि पृथग्भूतयोरालोकान्धकारयो: संसारनिर्वाणयोर्वा सहभावो दृष्ट इति ॥4॥ किं चान्यत्- एकत्वे सहभावश्चेत्स्यात्सहायं विनापि स: | पृथक्त्वे सहभावश्चेत्स्यात्सहायं विनापि स: ॥5॥ यदि एकत्वे सहभाव: स्यात्, तदा यत्र यत्रैकत्वं तत्र तत्र सहभाव इत्येकस्यापि सहभाव: स्यात् । पृथक्त्वेऽपि सहभावे इष्यमाणे यत्र यत्र पृथक्त्वं तत्र तत्र सहभाव इति अश्वाल्दिव्यतिरिक्तस्य पृथगवस्थितस्य गो: असहायस्य सहभाव: स्यात् ॥5॥ किं च- पृथक्त्वे सहभावश्च यदि किं रागरक्तयो: | सिद्ध: पृथक्पृथग्भाव: सहभावो{1. ##Mss##} sahabhAvastatastayo: ##for## sahabhAvo yatastayo: ##which is confirmed by T and Com.##} yatastayo: ||6|| @064 पृथक्त्वे सहभावश्च रागंरक्तयो: परिकल्प्यते । किमनयो: सिद्ध: पृथक्पृथग्भाव: ? किं रागनिरपेक्षो रक्त: सिद्धो यतस्तयो: सहभाव: स्यात् ? पृथक्पृथक्सिद्धयोरेव हि गवाश्वयो: sahabhAfvo दृष्ट: | न त्वेवं रागरक्तौ दृथक्पृथक्सिद्धाविति नास्त्यनयो: सहभाव: ॥6॥ अथवा । पृथक्पृथगसिद्धयोर्न सहभाव इति कृत्वा- सिद्ध: पृथक्पृथग्भावो यदि वा रागरक्तयो: | परिकल्पयते भवता, किमिदानीं सहभावेनाकिंचित्करेण परिकल्पितेनेत्याह- सहभावं किमर्थं तु परिकल्पयसे तयो: ॥7॥ रागरक्तयो: सिद्ध्यर्थं सहभाव: परिकल्प्यते । स च पृथक्पृथगसिद्धयोर्नास्तीति पृथक्पृथक् सिद्धिरभ्युपगम्यते त्वया । नन्वेवं सति सिद्धत्वात्किमनयो: सहभावेन कृत्यम् ? अथ- पृथङ् न सिध्यतीत्येवं सहभावं विकाङ्क्षसि । पृथक्पृथग् रागरक्तयो: सिद्धिर्नास्तीति कृत्वा यद्यनयो: सहभावमिच्छसि, स च पृथक्पृथगसिद्धयोर्नास्तीति- सहभावप्रसिद्ध्यर्थं पृथक्त्वं भूय इच्छसि ॥8॥ नन्वेवं सति इतरेतराश्रयायां सिद्धौ स्थितायां कस्येदानीं सिद्धौ सत्यां कस्य सिद्धिरस्तु ? ॥8॥ यावता- पृथग्भावप्रसिद्धेश्च सहभावो न सिध्यति । कतमस्मिन् पृथग्भावे सहभावं सतीच्छसि ॥9॥ नास्त्येव स पृथग्भाव: सहभावानपेक्षो यस्मिन् पृथग्भावे सति सहभावसिद्धि: स्यादित्यसंभावयन्नाह{1. ##T## असंभाव्य ##for## असंभावयन्.}- कतमस्मिन्पृथग्भावे सहभावं सतीच्छसि ॥9॥ तदेवं यथोदितविचारपरामर्शेन रागरक्तयोरसिद्धिं निगमयन्नाह- एवं रक्तेन रागस्य सिद्धिर्न सह नासह । इति । यथा च रागरक्तयोर्न पौर्वापर्येण सिद्धि: नापि सहभावेन, एवं सर्वभावानाम- पीत्यतिदिशन्नाह- रागवत्सर्वधर्माणां सिद्धिर्न सह नासह ॥10॥ @065 रागरक्तपीक्षा षष्ठं प्रकरणम् । इति द्वेषद्विष्त्5amohamUDha.c#दोनां {1. ##T## रागरक्तयो: सिद्धिर्योज्यते ##for## रागरक्तवदसिद्धिर्योज्यते.} रागरक्तवदसिद्धिर्योज्यते ॥10॥ अत एवोक्तं भगवता- यो रज्येत यत्र वा रज्येत येन वा रज्येत, यो दुष्येत यत्र वा दुष्येत येन वा दुष्येत, यो मुह्येत यत्र वा मुह्येत येन वा मुह्येत, स तं धर्म न समनुपश्यति तं धर्म नोपलभते । स तं धर्मसमनुपश्यान्ननुपलभमानोऽरक्तोऽदुष्टोऽमूढोऽविपर्यस्तचित्त: समा- हित इत्युच्यते । तीर्ण: पारग इत्युच्यते । क्षेमप्राप्त इत्युच्यते । अभयप्राप्त इत्युच्यते । यावत् क्षीणास्रव इत्युच्यते । नि:क्लेशो वशीभूत: सुविमुक्तचित्त: सुविमुक्तप्रज्ञ आजानेयो महाभाग: कृतकृत्य: कृतकरणीय: अपहतभारोऽनुप्राप्तस्वकार्थ: परिक्षीणभवसंयोजन: सम्यगाज्ञासुविमुक्तचित्त: सर्वचेतोवशितापरमपारमिप्राप्त: श्रमण इत्युच्यते । इति विस्तर: ॥ [समाधिराजसूत्र2. ##Our passage is abridged.##} -9] तथा- ये रागदोषमदमोहसभाव ज्ञात्वा संकल्पहेतुजनितं वितथप्रवृत्तम् । न विकल्पयन्ति न विरागमपीह तेषाम् [आशु] सर्वभवभावविभावितानाम् ॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ रागरक्तपरीक्षा नाम षष्ठं प्रकरणम् ॥ @066 7 संस्कृतपरीक्षा सप्तमं प्रकरणम् । अत्राह-विद्यन्त एव संस्कृतस्वभावा:, स्कन्धायतनधातव: उत्पादादिसंस्कृत- लक्षणसद्भावात् । उक्तं हि भगवता-त्रीणीमानि संस्कृत{1. ##T ओम्.## संस्कृत^.}लक्षणानि । संस्कृतस्य भिक्षव: उत्पादोऽपि प्रज्ञायते, व्ययोऽपि, स्थित्यन्यथात्वमपीति । न च अविद्यमानस्य खरविषाण- स्येव जात्यादिलक्षणमस्ति । तस्मात्संस्कृतलक्षणोपदेशाद्विद्यन्त एव स्कन्धायतनधातव: इति । उच्यते । स्यु: स्कन्धायतनधातव: संस्कृतस्वभावास्तावकेन मतेन, यदि जात्यादि- लक्षणमेव भवेत् । इहायमुत्पाद: संस्कृतलक्षणत्वेनेष्यमाण: संस्कृतो वा तल्लक्षणत्वेनेष्यते, असंस्कृतो वा ? तत्र- यदि संस्कृत उत्पादस्तत्र युक्ता त्रिलक्षणी । त्रयाणां लक्षणानां समाहारस्त्रिलक्षणी । इयं च उत्पादस्थितिभङ्गसमाहार- स्वभावसर्वसंस्कृताव्यभिचारिणीति कृत्वा यदि उत्पाद: संस्कृत इति परिकल्प्यते, तदा उत्पादेऽपि त्रिलक्षणी प्रसज्यते । ततश्च रूपादिवल्लक्ष्यत्व{2. ##Mss.## लक्ष्यते उत्पादस्य ##for## लक्ष्यत्वमुत्पादस्य ##which is confirmed by T.##}मुत्पादस्य स्यात्, न संस्कृत- लक्षणत्वम् । अथोत्पादेऽपि त्रिलक्षणी नेष्यते, तदा त्रिलक्षणीरहितत्वादाकाशवत् संस्कृतलक्षणत्वमस्यावहीयते इत्याह- अथासंस्कृत उत्पाद: कथं संस्कृतलक्षणम् ॥1॥ इति । नैतत्संस्कृतलक्षणमित्यभिप्राय: ॥1॥ अपि च । इमे उत्पादादय: संस्कृतस्य लक्षणत्वेन परिकल्प्यमाना व्यवस्ता वा पृथग्वा लक्षणत्वेन परिकल्प्येरन्, समस्ता वा सहभूता वा ? उभयथा च न युज्यत इत्याह- उत्पादाद्यास्त्रयो व्यस्ता नालं लक्षणकर्मणि । संस्कृतस्य समस्ता: स्युरेकत्र कथमेकदा ॥ तत्र व्यस्ता लक्षणकर्मणि न युज्यन्ते । यदि उत्पादकाले स्थितिभङ्गौ न स्यातां तदा स्थितिभङ्गरहितस्य आकाशस्येव संस्कृतलक्षणत्वेनानुपपद्य एवोत्पाद: | अथ स्थितिकाले उत्पादभङ्गौ न स्त:, तदा तद्रिहितस्य स्थिति: स्यात् । उत्पादभङ्गरहितश्च पदार्थो नास्त्येवेति न अस्याविद्यमानस्य खपुष्पवत् स्थितिर्युज्यते । किं च । स्थिति- @067 युक्तस्य पश्चादनित्यतयापि योगो न स्यात्, तद्विरोधिधर्माक्रान्तत्वात् । अथ स्यात्- पूर्वं शाश्वतो भूत्वा पश्चादशाश्वत इति, न चैकपदार्थ: शाश्वतश्चाशाश्वतश्च युक्त इति नोत्पादभङ्गरहितस्य स्थिति: | तथा यदि भङ्गकाले स्थित्युत्पादौ न स्याताम्, एव- मप्यनुत्पन्नस्य स्थितिरहितस्य खपुष्पस्य विनाशोऽपि नास्तीति । एवं तावदुत्पादादयो व्यस्ता नालं लक्षणकर्मणि नालं न पर्याप्ता इत्यर्थ: ॥ इदानीं समस्ता अपि न युज्यन्त इत्याह- समस्ता: स्युरेकत्र कथमेदका । एकत्र पदार्थे, एकस्मिन् काले, परस्परविरुद्धत्वाद्रागवैराग्यवत्, आलोकान्धकार- वद्वा न युज्यन्त इत्यभिप्राय: | यस्मिन्नेव क्षणे पदार्थो जायते, तस्मिन्नेव तिष्ठति विनश्यति चेति क: सचेता: प्रतिपद्येत ? तस्मात्समस्तानामपि उत्पादादीनां संस्कृतस्य लक्षणकर्मणि नास्ति सामर्थ्यम् ॥2॥ अथ यदुक्तं `यदि संस्कृत उत्पाद:’ [7.1] इत्यादि, तेन यदि उत्पादादीनां त्रिलक्षणी प्राप्ता प्रसक्ता, तत: को दोष: ? अथासंस्कृत:, एवमप्यदोष इति । उच्यते- उत्पादस्थितिभङ्गानामन्यत्संस्कृतलक्षणम् अस्ति चेदनवस्थैवा नास्ति चेत्ते न संस्कृता: ॥3॥ ननु च पक्षद्वयेऽपि विहित दोष:, तत्र किं पुनरुक्ताभिधानेनेति । सत्यमुक्तो दोष:, स खलु नाचार्येण, किं तर्हि वृत्तिकारेण । अथ पूर्वप्रतिज्ञातमेव दूषणान्तरा- भिधानेन स्पष्टीकरणार्थं पुनराचार्योऽभिहितवान् । यदि उत्पादस्थितिभङ्गानामन्य- दुत्पादादिकं संस्कृतलक्षणमिष्यते, तदा तेषामप्यन्यत्, तेषामप्यन्यत्, इत्यपर्यवसानदोष: स्यात् स्ति च अपर्यवसानदोषे, किं पूर्वं स्याद् यत् उत्तरकालमपरं भवेदिति व्यवस्था- भावादसंभव एव उत्पादादीनामित्यभिप्राय: | अथवा, पूर्वं मुख्यत्वादुत्पादस्यैव दूषण- मुक्तम्, अधुना तु सामान्येनेति । नास्ति चेत्ते न संस्कृता इति गतार्थमेतत् ॥3॥ अत्राहु: सांमितीया:-सन्ति चोत्पादादीनामुत्पादादय:, न च अनवस्थाप्रसङ्ग:, लक्षणानुलक्षणानां परस्परनिष्पादकत्वात् । यस्मादिह संस्कृतधर्म: कुशल: क्लिष्टो वा उत्पद्यमान: आत्मना पञ्चदश: उत्पद्यते{1. ##P## उत्पद्यन्ते ##for## उत्पद्यते.} | स धर्मस्तस्य चोत्पाद: समन्वागम: स्थितिर्जरा अनित्यता । यद्यसौ धर्म क्लिष्टो भवति, तस्य मिथ्याविमुक्ति: | अथ शुभ:, तस्य सम्यग्विमुक्ति: | यदि नैर्याणिको भवति, तस्य नैर्याणिकता । अथ अनैर्याणिक:, तस्य अनैर्याणिकता । इत्येष परिवार: | इदानीमुत्पादस्यापर उत्पाद: यावदनैर्याणिकता- नैर्याणिकतेत्येष परिवारस्य परिवार: | तत्र योऽयं मौल उत्पाद: स आत्मानं विहायं {2. ##Mss.## विहरस्योन्यान् ##for## विहाय अन्यान् ##which is confirmed by T.##} @068 अन्यांश्चतुर्दश धर्मान् जनयति । उत्पादोत्पादसंज्ञकस्तु अनुलक्षणभूत उत्पादो मौल- मेवोत्पादं जनयति । एवं यावदनैर्याणिकता चतुर्दश धर्मान् न निर्याणयति, न तन्निर्वाणं प्रापयतीत्यर्थ: | अनैर्याणिकतानैर्याणिकता tu na{1. ##Mss. and P## prApayati anairyANikatAmanairyANikatAmeveti. ##Our text is supported by T.##} निर्याणयति । तदेवमुत्पादाल्दीनामन- वस्थां परिहरन्नाह- उत्पादोत्पाद उत्पादो मूलोत्पादस्य केवलम् । उत्पादोत्पादमुत्पादो मोलो जनयते पुन: ॥4॥ द्विविधो ह्युत्पाद: | एको मौल उत्पाद:, अपरश्च उत्पादोत्पादसंज्ञक:, उत्पाद- स्योत्पाद इति कृत्वा । तत्र योऽयमुत्पादोत्पादसंज्ञक उत्पाद:, स मूलोत्पादस्य केवल- मुत्पादक: | तं चेदानीमुत्पादोत्पादाख्यमुत्पादं मौल उत्पादो जनयति । तदेवं परस्पर- निर्वर्तनादस्ति च त्रिलक्षणी उत्पादादीनाम्, न चानवस्थाप्रसङ्ग इति ॥4॥ अत्रोच्यते- उत्पादोत्पाद उत्पादो मूलोत्पादस्य ते यदि । मौलेनाजनितस्तं ते स कथं जनयिष्यति ॥5॥ यदि तव उत्पादस्योत्पादो मूलोत्पादस्य जनक इति मतम्, स कथमिदानीं मौलेनोत्पादेनानुत्पादित: सन् उत्पादोत्पादो मौलं जनयिष्यति ? ॥5॥ अथ मन्यसे-उत्पादित एव मौलेनोत्पादेन उत्पादोत्पादो मौलं जनयिष्यति, एतदप्यसदित्याह- स ते मौलेन जनितोर् मौलं जनयते यदि । मौल: स तेनाजनितस्तमुत्पादयते कथम् ॥6॥ स उत्पादोत्पादसंज्ञक उत्पादो मौलेन जनितोर् यदि मौलं जनयति, स मौल उत्पादोत्पादेनाजनितोऽविद्यमान: कथमुत्पादोत्पादं जनयिष्यति ? तस्मान्मौलेन जनित: सन् उत्पादोत्पादो मौलं जनयतीति न युज्यते । ततश्च परस्परनिर्वर्त्यनिर्वर्तकत्वाभावात्स एव अनवस्थाप्रसङ्ग इति नास्त्युत्पाद: ॥6॥ अत्राह-उत्पाद्यमान एव मूलोत्पाद उत्पादोत्पादमुत्पादयति, स एवोत्पादोत्पादो मूलोत्पादं जनयिष्यतीति । उच्यते- अयमुत्पद्यमानस्ते काममुत्पादयेदिमम् । यदीममुत्पादयितुमजात: शक्नुयादयम् ॥7॥ @069 संस्कृतपरीक्षा सप्तमं प्रकरणम् । काममयं मूलोत्पाद उत्पद्यमान उत्पादयेदुत्पादम्, यद्ययमेव अजात: शक्नुयाद- परमजातमुत्पादयितुम् । उत्पद्यमानो हि नाम अनागत: | स च अजात: कथमुत्पा- यदिष्यती ति युक्तमेवैतदित्यभिप्राय: | एवमुत्पादोत्पादेऽपि वाच्यम् ॥7॥ अत्राह-नैव हि उत्पादस्यापर{1. ##Mss.## उत्पादस्याय च ##for## उत्पादस्यापर ##which is conflrmed by T.##} उत्पादोऽस्ति यतोऽनवस्थाप्रसङ्ग: स्यात् । किं तर्हि- प्रदीप: स्वपरात्मानौ संप्रकाशयिता{2. ##Mss.## संप्रकशयितु ##for## संप्रकाशयिता.} यथा । उत्पाद: स्वपरात्मानावुभावुत्पादयेत्तथा ॥8॥ यथा प्रदीप: प्रकाशस्वभावत्वादात्मानं प्रकाशयति घटादींश्च, एवमुत्पादोऽप्युत्पाद- स्वभावत्वादात्मानमुत्पादयिष्यति परं चेति ॥8॥ उच्यते । स्यादेतदेवं यदि प्रदीप: स्वपरात्मानौ संप्रकाशयेत् । न चैवम् । यस्मात्- प्रदोपे नान्धकारोऽस्ति यत्र चासौ प्रतिष्ठित: | किं प्रकाशयति दीप: प्रकाशो हि तमोवध: ॥9॥ इह प्रकाशो नाम तमस्य (सो ?) वध: | तमश्च प्रदीपस्वात्मनि तावन्न संभवति, विरोधात्, यत्तमो निध्नत: स्वात्मप्रकाशत्वं स्यात् । न चापि प्रदीपो यत्र देशे तिष्ठति तत्र तमोऽस्ति यत्तमो निध्नत: प्रदीपस्य परप्रकाशकत्वं स्यात् । अतोऽपि नास्ति प्रदीपस्य स्वपरात्मप्रकाशकत्वम् । यदा चैवम्, तदा प्रदीपवदुत्पादस्य स्वपरात्मोत्पाद- कत्वं न संभविष्यति, इति अयुक्तमेतत् ॥9॥ अत्राह-येदेतदुक्तं प्रदीपे नान्धकारोऽस्तीति, एतदसत्यन्धकारधाते युक्तमेव वक्तुम् । यस्मात्तु उत्पद्यमानेनैव प्रदीपेन तमो निहतम्, तत्र प्रदीपे नान्धकारोऽस्ति, यत्र च प्रदीपोऽस्ति, तत्राप्यन्धकारो नास्तीति युज्यते । यदि प्रदीपेन नान्धकारघात: कृत:, तदा अनुत्पन्ने इव प्रदीपे उत्पन्नेऽपि घटादयो नोपलभ्येरन्, अन्धकारघाता- भावात्प्रागवस्थामिव । तस्मादस्त्येव अन्धकारघातलक्षणं प्रकाशनं प्रदीपस्य । तच्चानेन उत्पद्यमानेन प्रदीपेन कृतमिति । उच्यते- कथमुत्पद्यमानेन प्रदीपेन तमो हतम् । नोत्पद्यमानो हि तम: प्रदीप: प्राप्नुते यदा ॥10॥ इह आलोकान्धकारयोर्यौगपद्याभावात् प्राप्तेरभाव: | यदा चैवं प्राप्तेरभाव:, तदा कथं केन प्रकारेणेदानीमुत्पद्यमानेन प्रदीपेन तमो हतमिति युक्तं परिकल्पयितुम् ? @070 यस्माच्च एवमुत्पद्यमान: प्रदीप: तमो न प्राप्नोति, तस्मान्नैव अप्राप्तत्वात्प्रदीप: किंचि- दपि प्रकाशयतीत्यवसीयताम् ॥10॥ अथ मन्यसे-यथा अप्राप्तामेव अविद्यां ज्ञानं निहन्ति, अप्राप्तमेव रूपं चक्षु: पश्यति, अप्राप्तमेव अय: अयस्कान्तो मणिराकर्षति, एवमेव अप्र3प्तमेवान्धकारं प्रदीपो निहनिष्यतीति । एतदप्यसारमित्याह- अप्राप्यैव प्रदीपेन यदि वा निहतं तम: | इहस्थ: सर्वलोकस्थं स तमो निहनिष्यति ॥11॥ यदि अप्राप्यैव प्रदीपेन तमो निहतम्, एवं सति, इहस्थ एव प्रदीप: सर्वलोकस्थं तमो निहनिष्यति, अप्राप्तत्वात्समीपस्थमिवेत्यभिप्राय: | एतेन न्यायेन ज्ञानेन अविद्या- घात:, चक्षुषा रूपदर्शनम्, अयस्कान्तमणिना अय आकर्षणमिव इत्येवमादिकं साध्यसमं ज्ञेयम् ॥ अथ अप्राप्तावपि सत्यामयस्कान्तमणिप्रभृतीनां योग्यदेशावास्थानामेव स्वकार्यज्कृत्त्वं देभविष्यतीति चेत्, तदपि न युक्तम् । अप्राप्तौ हि सत्यां विप्रकृष्टदेशान्तरावस्थित- vada{1. ##Mss. seem to om.## vat, ##but it is confirmed by T.##} व्यवहितशान्तरावस्थितवच्च अप्राप्तवाद् योग्यदेशावस्थितानामपि योग्यदेशावस्थि- तत्वं न युक्तमिति कुतो योग्यदेशावस्थितानां{2. ##T## ^वस्थितद्वारेण ##for## वस्थितानां.} स्वकार्यकृत्त्वं प्रसेत्स्यति ? दृष्टमेतल्लोकत इति चेन्नैतदेवम् । यथा हि भवान् परिकल्पयति न तथा लोके दृष्टम् । यस्मात् न लोक: प्राप्त्यप्राप्तिचिन्ता{3. ##Mss.## प्राप्त: प्राप्तये चिन्तां ##for## प्राप्त्यप्राप्तिचिन्ताम्.}मेवमादौ विषयेऽवतार्य प्रदीपादीनां प्रकाश- कत्वादिकं कल्पयति । यथादितं तु विचारमनवतार्य प्रदीपेन तमो हतम्, चक्षुषा रूपदर्शनम्, अयस्कान्तमणिना अय आकर्षणम् इत्यादि इच्छति । पश्यतु वा लोक एवम् । तत्त्वविचारकाले तु लोकस्याप्रामाण्यान्न तेन बाधा शक्यते कर्तुम् । एवं तावदप्राप्य प्रकाशनमयुक्तम् । प्राप्तावपि विषयादिग्रहणमयुक्तमेव । प्राप्तिर्हि एकत्वे सति भवति । यदा चैकत्वं तदा स्वरूपवद्द{4. ##Paris Mss. seems to om.## vat.}र्शनाकर्षणादिकं नास्ति ॥ यद्यपि चेयं प्राप्त्यप्राप्त्यादिचिन्ता लौकिकव्यवहारे नावतरतीति निरुपपत्ति- कत्वेन मृषार्थत्वादस्य, तथापि तत्त्वविचारोऽवतार्या, मा भूत्परमार्थतोऽपि निरुपपत्तिक- पक्षाभ्युपगम इत्यलं प्रसङ्गेन ॥11॥ यदि च स्वपरात्मानौ प्रदीप: प्रकाशयतीति परिकल्प्यते त्वया, तमसोऽपि तर्हि प्रतिपक्षभूतस्य स्वपरात्मनो: प्रच्छादनं प्रकल्प्यतामित्याह- @071 प्रदीप: स्वपरात्मानौ संप्रकाशयते यदि । तमोऽपि स्वपरात्मानौ छादयिष्यत्यसंशयम् ॥12॥ प्रतिद्वद्वित्वात्प्रदीपवत् तमोऽपि स्वपरात्मगतं व्यापारं करिष्यति, ततश्च परवदात्मानमपि च्छादयिष्यति । यदि च आत्मानं छादयेत्तम:, तस्यैवानुपलब्धि: स्यात्, घटादिवत्तमसा प्रच्छादितत्वात् । अत एवोक्तमार्योपालिपृच्छायाम्- इह सासनि सूरमणीये प्रव्रजथा{1. ##प्रव्रयथा ##for## प्रव्रजथा ##elsewhere.## } गृहिलिङ्ग जहित्वा । phalavantu{2. ##Mss.## balavantu; ##T. supports our rcading.##} भविष्यथ श्रेष्ठा{3. सेट्ठा ##for## श्रेष्ठा ##for metrical reasons.##} एषु निदेशितु कारुणिकेन ॥ प्रव्रजित्वा गृहिलिङ्ग जहित्वा {4. ##Mss.## satyaphalasya ##for## sarvaphalasya; ##our reading is supported by T.##} sarvaphalasya भविष्यति प्राप्ति: | पुन धर्मसभाव तुलित्वा सर्वफलान फलान च प्राप्ति: ॥ अलभन्त फलं तथा प्राप्तिं आश्चरियं पुन जायति तेषाम् । {5. ##T## हा बत ##for## अहोऽति^.} अहोऽतिकारुणिको नरसिंहो सुष्ठुपदेशित युक्ति जिनेन ॥ इति ॥ तथार्यरत्नकूटसूत्रे- यथा हि दीपो लयने{6. ##T ओम्.## लयने.} चिरस्य कृतो हि गेहे पुरुषेण केनचित् । तत्रान्धकारस्य न भोति एवं चिरस्थितो नाहमितो गमिष्ये ॥ तमोन्धकारस्य न शक्तिरस्ति कृते प्रदीपे न विगच्छनाय । प्रतीत्य दीपं च विनश्यते तम{7. ##P## तमो भयं ##against Mss.##} उभयं पि शून्यं न च किं च मन्यति ॥ @072 ज्ञानं तथा आर्य प्रतीत्य नास्रवं अज्ञान क्लेशोपचितं विगच्छति । संपर्क तेषां न कदाचि विद्यते ज्ञानस्य क्लेशस्य च नित्यकालम् ॥ ज्ञानं न कल्पेति अज्ञानु नो भवेत् ज्ञानं प्रतीत्यैव विनश्यते तमो । भयं पि अग्राह्य खपुष्पसंनिभं ज्ञानं तथाज्ञानु भयं पि शून्यम् ॥ इति ॥ 12 ॥ किं चान्यत्-इहायमुत्पादो यद्यात्मानमुत्पादयेत्, स उत्पन्नो वा स्वात्मान- मुत्पादयेत्, अनुत्पन्नो वा ? उभयथा च नोपपद्यते इत्याह- अनुत्पन्नोऽयमुत्पाद: स्वात्मानं जनयेत्कथम् । अथोत्पन्नौ जनयते जाते किं जन्यते पुन: ॥13॥ यदि अनुत्पन्न उत्पाद: स्वात्मानमुत्पादयेत्, {1. ##Mss. seem to read sometime## maNDUka. ##compare## kUrmaroma ##with## मण्डूकजटा.} मण्डूकजटाशिरोमणिरप्यात्मान- मुत्पादयेत् । अथ उत्पन्न उत्पादयेत्, किमुत्पन्नस्यापरेणोत्पादेन प्रयोजनमिति । एवं तावदुत्पाद आत्मानं नोत्पादयति ॥13॥ इदानीं परमपि यथा नोत्पादयति तथा प्रतिपादयन्नाह- नोत्पद्यमानं नोत्पन्नं नानुत्पन्नं कथंचन । उत्पद्यते तथाख्यातं गम्यमानगतागतै: ॥14॥ यदि हि किंचिदुत्पद्येत तदुत्पाद उत्पादयेत् । न तु किंचिदुत्पद्यतेऽध्वत्रयेऽप्यु- त्पादासंभवात् । एतच्च गम्यमानगतागतै: प्रागेवोक्तम् । तत्रा यथा गतंन गम्यते, अतीत- वर्तमानयोर्विरोधात् । नाप्यगतं गम्यते, अनागतवर्तमानयोर्विरोधात् । नापि गम्यमानं गम्यते, गतागतव्यतिरिक्तगम्यमानानुपलम्भादित्युक्तम् । एवमुत्पद्यमानो भावो नोत्पद्यते, उत्पन्नानुत्पन्नव्यतिरेकेणोत्पद्यमानाभावात् । उत्पन्नोऽपि नोत्पद्यते, अतीतवर्तमानयो- र्विरोधात् । उत्पन्न इत्युपरतोत्पत्तिक्रिय उच्यते, उत्पद्यत इति वर्तमानक्रियाविष्ट: | ततश्च उत्पन्न उत्पद्यते इत्युच्यमाने अतीतवर्तमानयोरेककालता स्यात् अनुत्पन्नोऽपि नोत्पद्यते, अनागतवर्तमानयोर्विरोधात् । तस्मादुत्पाद: परमुत्पादयतीति न युक्तम् ॥14॥ अत्राह-उत्पद्यमानमेवोत्पद्यते नोत्पन्नं नाप्यनुत्पन्नमिति । अथ मन्यसे- उत्पन्नानुत्पन्नव्यतिरेकेण उत्पद्यमानासंभवान्नोत्पद्यमाननुत्पद्यत इति, एतच्च नास्ति, @073 यस्मादिह उत्पत्तिक्रियायुक्तमुत्पद्यमानमिति व्यपदिश्यते । तस्मादुत्पत्तौ सत्यामुत्पत्तिं प्रतीत्य उत्पद्यमानसिद्धे: उत्पद्यमानमेवोत्पद्यते, तच्चोत्पद्यमानमुत्पाद उत्पादयतीति । उच्यते- उत्पद्यमानमुत्पत्ताविदं न क्रमते यदा । कथमुत्द्यमानं तु प्रतीत्योत्पत्तिमुच्यते ॥15॥ यदुक्तम्-उत्पत्तिं प्रतीत्य उत्पद्यमानं भवति, तच्चोत्पद्यत इति । ननु विशेषत एतद्वक्तव्यं स्यात्-अस्योत्पत्तिं प्रतीत्य इदं नामोत्पद्यमानं भवतीति । न चैवमुच्यते । न हि तदुत्पद्यमानं विशेषतो निर्धारतितुं शक्यते इदं तदुत्पद्यमस्#नमिति, अनुत्पन्नत्वात्त- न्निमित्तग्रहणत: | ततश्च उत्पद्यमानासंभवादुत्पत्तिक्रियापि नास्तीति । कथमसत्या- मुत्पत्तौ तां प्रतीत्य उत्पद्यमानं स्यात् ? तस्मादुत्पद्यमानमुत्पद्यते, तच्च उत्पाद उत्पाद- यतीत्ययुक्तम् ॥15॥ अत्राह-अहो बत अहमतीव भवतो दृष्टादृष्टपदार्थनिरपेक्षादत्यन्तनास्तिका- द्विभेमि, यो हि नाम भवांस्तथागतप्रवचनव्याख्यानव्याजेन दूषणमात्रकौशलमेवात्मन: प्रकटयन् परमर्षिगदितमिदंप्रत्ययताप्रतीत्यसमुत्पादलक्षणं परमार्थसत्यं तथागतानां निहन्ति । इअह भगवता तथागतेन प्रकृतीश्वरस्वभावकालाणु{1. ##T## ^अणुनारायणादि^ ##for## अणुनारायणजैमिनिकणादकपिलादि^.} नारायणजैमिनिकणाद- कपिलादितीर्थकरकर्तृवादनिरासेन सर्वभावानां तत्त्वमादर्शितम्, यदुत अस्मिन् सति इदं भवति, अस्योत्पादादिदमुत्पद्यते, यदुत अविद्याप्रात्यया: संस्कारा: इत्याद्यविपरीतं प्रतीत्यसमुत्पादं प्रकटयता । तस्य च त्वया नोत्पद्यमानं नोत्पन्न नानुत्पन्नमित्यादिना दूषणं विदधता तथागतजनन्या: प्रतीत्यसमुत्पत्तिमातुर्वध एवाचरित इत्यलं{2. ##T## अलं त्वया सार्ध विवादेन ##for## अलं भवता सर्वनास्तिकेन त्वया.##} भवता सर्वनास्तिकेन त्वयेति । उच्यते । नाहं सकलदशबलजननीं प्रतीत्यसमुत्पत्तिमातरं निहन्मि । भवानेव तु परमगम्भीरप्रतीत्यसमुत्पादाधिमुक्तिविरहाद्विपरीतं तदर्थमवधार्य अस्माकमेव अधिलयं{3. ##Mss.## adhiraye ##or## अधिरेपं ##for## अधिलयं.} करोति । ननु च इदं प्रतीत्येदं भवतीत्येवमभिधानेन भगवता तथागतेन नि:स्वभावत्वमेव सर्वधर्मान्णां स्पष्टमावेदितम् । यस्मात्- प्रतीत्य यद्यद्भवति तत्तच्छान्तं स्वभावत: | यो हि पदार्थो विद्यमान: स सस्वब्न्हाव: स्वेनात्मना स्वं स्वभावमनपायिनं बिभर्ति । स संविद्यमानत्वान्नैवान्यत्किंचिदपेक्षते, नाप्युत्पद्यते, इति कृत्वा सस्वभाव- भावाभ्युपगमे सति कुत: प्रतीत्यसमुत्पाद इति भवतैव सस्वभावतां भावानामभ्युप- @074 गच्छता सर्वथा प्रतीत्यसमुत्पाद एव बाधितो भवति । ततश्च परम{1. ##T ओम्.## परम^.} धर्मबुद्धदर्शनमपि बाधितं भवति-य: प्रतीत्यसमुत्पादं पश्यति स धर्मं पश्यति, यो धर्म पश्यति स बुद्धं पश्यतीत्यागमात् । मया तु यत्प्रतीत्य बीजाख्यं कारणं यद्भवत्यङ्कुराख्यं कार्यम्, तच्च उभयमपि शान्तं स्वभावविरहितं प्रतीत्यसमुत्पन्नं प्रतिपादयता सर्वथा भगवतां तथा- गतानां प्रतीत्यसमुत्पत्तिमाता द्योतिता भवति । यत एवम्- तस्मादुत्पद्यमानं च शान्तमुर्त्पत्तिरेव च ॥16॥ इति स्फुटमवसीयताम् ॥16॥ अत्राह-यदुक्तम्- उत्पद्यमानमुत्पत्ताविदं न क्रमते यदा । कथमुत्पद्यमानं तु प्रतीत्योत्पत्तिमुच्यते ॥ इति, तदयुक्तम् । यस्मादिदमुत्पद्यमानमित्येव संभवति । यथा हि घटोत्पत्तिं प्रतीत्य- घट उत्पद्यमानो भवति, तं च्व उत्पद्यमानमुत्पाद उत्पाद्यतीत्युच्यते । एतदप्ययुक्तम् । यस्मात्- यदि कश्चिदनुत्पन्नो भाव: संविद्यते क्वचित् । उत्पद्यते स किं तस्मुन् भाव उत्पद्यतेऽसति ॥17॥ यदि कश्चिदनुत्पन्न: उत्पादात्पूर्वं घटो नाम क्वचित्संविद्येत, स उत्पत्तिक्रियां प्रतीत्योत्पाद्येत । न चैवं कश्चिदुत्पादात्पूर्वं क्वचिदिस्ति । तस्मिन्नसति घटे किमुत्पद्यते ? अथ स्यात्-यदुत्पादात्पूर्वं घटो नास्ति, तथापि उत्पन्न: सन् घटसंज्ञां प्रति- लप्स्यते, तद्भाविन्या संज्ञया न दोष इति । एतदप्ययुक्तम् । यदि हि उत्पत्तिक्रिया प्रवर्तेत, तदा वर्तमानीभूतो भावो घटाख्यां प्रतिलभेत । यदा तु अनागतभावासंबन्धेन क्रियाया अप्रवृत्ति:, तदा कुतो वर्तमानता ? अथ अघटाश्रयेण{2. घटाश्रयेण ##for## अघटाश्रयेण ##which is confirmed by T.##} क्रिया प्रारभ्येत, तद्वक्त- व्यम्-योऽसौ अघट:, स किं भवतुमर्हति पट:, उत नैव किंचित् ? यदि पट उत्पद्य- मान: स कथमुत्पन्न: सन् घटो भविष्यतीति । अथ नैवं किंचित्5, कथं तदाश्रया क्रिया क्रिया प्रवर्तते ? कथं वा स उत्पन्न: सन् घटो भवेत् ? इति सर्वथा भावितत्वकल्पनाप्य- युक्ता । तस्मादुत्पद्यमानमप्युत्पादो नोत्पादयतीति सिद्धम् ॥17॥ अपि च । एवं न युज्यमान3यामप्युत्पाद्यमानस्योत्पत्तौ भवतो मतमभ्युपेत्योच्यते- उत्पद्यमानमुत्पादो यदि चोत्पादायत्ययम् । उत्पादयेत्तमुत्पादमुत्पाद: कतम: पुन: ॥18॥ @075 यद्यपि उत्पद्यमानं पदार्थमुत्पाद उत्पादयेएभवन्मतेन, इदं तु वक्तव्यम्- तमिदा#नीमुत्पाद: कतमोऽपर: उत्पादमुत्पादयिष्यतीति ॥18॥ अथ स्यात्-उत्पादस्यापर उत्पाद: उत्पादक: परिकल्प्येत, तदा अनवस्था- दोषप्रसङ्ग इत्याह- अन्य उत्पादत्येनं यदुत्पादोऽनवस्थिति: | एतच्चोक्तम् । अथ नास्यापर उत्पाद इष्यते, नन्वेवं सति विना उत्पादेन उत्पाद उत्पद्यते इत्येवं प्राप्नोति । ततश्च उत्पादोत्पाद्यानामपि पदार्थानां विनौवोत्पादेन उत्पत्ति- रस्तु ह्हाक्त्वादुत्पादवदिति प्रतिपादयन्नाह- अथानुत्पाद उत्पन्न: सर्वमुत्पद्यते तथा ॥19॥ इति ॥19॥ अपि च । उत्पाद आत्मानं परांश्चोत्पादयतीत्यत्र पक्षे दुषणमेव न वक्तव्यमधु- नास्माभि: | यस्मादत्र पक्षे दुषणम्- सतश्चस्त् आवदुत्पत्तिरसतश्च न युज्यते । न सतश्चासतश्चेति पूर्वमेवोपपादितम् ॥20॥ नैवासतो नैव सत: प्रत्ययोऽर्थस्य युज्यते । न सन्नासन्न सदसन् धर्मो निर्वर्तते यदा{1. ##Mss.## sadA ##for## यदा,} | इत्यादिना उत्पादो निषिद्ध एवं पूर्वम् । ततश्चैवमुत्पादे निषिद्धे उत्पद्यमान- मुत्पाद उत्पादयति, स्वपरात्मानौ वा उत्पादयतीत्यस्या: कल्पनाया नास्त्येवावतार इति कुत एतत्प्रसेत्स्यति-उत्पाद उत्पद्यते, उत्पद्यमानमुत्पद्यते, स्वपरात्मानौ चित्पादयतीति ॥20॥ किं चान्यत्-इहायमुत्पाद: परिकल्पयमान: निरुधयमानस्य अनित्यतानुगतस्य वर्तमानस्य वा भावस्य परिकल्प्यते, अनिरुध्यमानस्य वा अतीतानागतस्यानित्यता- विरहितस्य ? उभयथा च नोपपद्यते इत्याह- निरुध्यमानस्योत्पत्तिर्न भावस्योपपद्यते । यश्चानिरुध्यमानस्तु स भावो नोपपद्यते ॥21॥ तत्र निरुध्यमानस्य वर्तमाज्ञस्य विद्यमानत्वादुत्पादो नोपपद्यते । अनिरुध्यमान- स्यापि विनाशरहितस्य अतीतानागतस्य भावलक्षणस्य खपुष्पस्येव नास्त्युत्पाद इति ॥21॥ @076 एवं भावानामुत्पादाभावं प्रतिपाद्य अत:परं स्थितिर्विचार्यते ॥ अत्राह-विद्यत एव भावानामुत्पाद:, तद्भावभाविधर्मसद्भावात् । नानुत्पन्नस्य स्थिति: संभवतीत्युत्पादभावेन स्थितेर्भावात् । स्थितिरुत्पादभावभाविनी भवति । तस्मादुत्पादोऽप्यस्ति,{1. ##Mss.## उत्पादोऽप्यस्थितभाव6 ##for## उत्पादोऽप्यस्ति, तद्भाव^. ##T, seems to add after## asti, tasmin sati sato dharmasya sattvAt ##as an explanation of## तद्भावभाविधर्मसद्भावात्.} तद्भावभाविधर्मसद्भावात् । इह यन्म्नास्ति, न तद्भावभाविधर्म- सद्भाव:, तद्यथा गगनकुसुमसौरभ्यस्येति । उत्यते । स्यादुत्पाद:, यदि तद्भावभाविनी स्थितिरेव स्यात् । न त्वस्ति । तदेवम्- न स्थितभावस्तिस्ठत्यस्थितभावो न तिष्त्5हति । न तिष्ठति तिष्ठमान: कोऽनुत्पन्नश्च तिष्ठति ॥22॥ तत्र स्थितं न तिष्ठति तत्र स्थितिक्रियानिरोधात् । अस्थितभावोऽपि न तिष्ठति स्थितिरहितत्वात् । तिष्ठमानमपि न तिष्ठति स्थितिद्वयप्रसङ्गात्, स्थितास्थितव्यति- रिक्तसंतिष्ठमानाभावाच्च । अपि च । कोऽनुत्पन्नश्च तिष्ठति । इहोत्पादप्रतिषेधात्कोऽसावनुत्पन्न: पदार्थो यस्तिष्ठेदिति सर्वथा नास्ति स्थिति: ॥22॥ अपि च । इयं स्थितिर्निरुध्यमानस्य भावास्य, स्यादनिरुध्यमानस्य वा ? उभयथा च न युज्यते इति प्रतिपादयन्नाह- स्थितिर्निरुध्यमानस्य न भावस्योपपद्यते । यश्चानिरुध्यमानस्तु स भावो नोपपद्यते ॥23॥ निरुध्यमानस्य निरोधाभिमुखस्य तावद्भावस्य विरोधिनी स्थितिर्न संभवति । यश्चाप्यनिरुध्यमान: स भाव एव न भवति, कुतस्तस्य स्थितिर्भविष्यति ॥23॥ अपि च । जरसा मरणेन च सर्व एव भावा: क्षणमपि न त्यज्यन्ते । यदा चैतदेवम्, तदा जरामरणविरोधिन्या: स्थितेर्भावेषु प्रवृत्त्यवकाश एव नास्तीति प्रति- पादयन्नाह- जरामरणधर्मेषु सर्वभावेषु सर्वदा । निष्ठन्ति कतमे भावा ये जरामरणं विना ॥24॥ के हि नाम जरामरणरहिता भावा येषां स्थिति: स्यात् ? तस्मान्नास्त्येव स्थितिरित्यभिप्राय: ॥24॥ @077 यदि च, अस्या: स्थितेरन्या वा स्थिति: स्थित्यर्थं परिकल्प्येत, स्वयं वा स्वात्मानं स्थापयेत् । उभयथा च न युज्यते इत्याह- स्थित्यान्यया स्थिते: स्थानं तयैव च न युज्यते । उत्पादस्य यथोत्पादो नात्मना न परात्मना ॥25॥ `अनुत्पन्नोऽयमुत्पाद: स्वात्मानं जनयेत्कथम् |’ (7.13) इत्यादिना यथा उत्पाद आत्मानं न जनयति इत्युक्तम्, एवं स्थितिरपि नात्मानं स्थापयतीति वक्तव्यम् । अथिता स्थितिरेषा चेत्स्वात्मानं स्थापयेत्कथम् । स्थिता चेत्स्थापयत्वेषा स्थितायां स्थाप्यतेऽथ किम् ॥ इति योज्यम् । यथा च- अन्य उत्पादयत्येनं यद्युत्पादोऽनवस्थिति: | इत्युत्पादे व्याख्यातम्, एवं स्थितावपि व्याख्येयम्- अथान्या स्थापयत्येनां स्थितिर्यद्यनवस्थिति: | इति । एवं स्थितिरपि न युक्ता । अत एवोक्तं भगवता- अस्थिता हि इमे धर्मा: स्थितिश्चैषां न विद्यते । अस्थिति: स्थितिशब्देन स्वभावेन न विद्यते ॥ न स्थितिर्नापि चो जातिर्लोकनाथेन देशिता । लोकनाथं विदित्वैवं समाधिं तेन जानथा ॥ इति ॥ उक्तं ca {1. ##T seems to read## आर्यसंगीतिगाथासु ##for## आर्यसचर्य^.} आर्यसचर्यगाथासु- आकाशनिश्रित समारुत आपखन्धो तन्निश्रिता इय मही पृथिवी जगच्च । सत्त्वान कर्म उपभोगनिदानमेवं आकाशथानु कृत चित्तम एतमर्थम् ॥ यावत्- स्थानम्मयानु अयु थानु जेनेन उक्तो ॥ इति विस्तर: ॥25॥ अत्राह-विद्येते एव स्थित्युत्पादौ तत्सहचारिधर्मसद्भावात् । इह उत्पाद- स्थितिलक्षणसहचारिणी संस्कृतानामनित्यतास्ति । तस्मात्स्थित्युत्पादावपि स्त: इति । @078 उच्यते । स्यात स्थित्युत्पादौ, यदि अनित्यतैव स्यात् । न त्वस्ति । कथमिति ? यस्मात्- निरुध्यते नानिरुद्धं न निरुद्धं nirudhyate । {1. ##The portion form## तथापि ##उप् तो## परस्परविरोधाच्च ##is missing in Mss. It is restored from T.##} तथापि निरुध्यमानं किमजातं निरुध्यते ॥26॥ यदि अनित्यतेति काचित्स्यात् सा निरुद्धस्य भावस्य अनिरुद्धस्य वा निरुध्य- मानस्य वास्यात् । तत्र निरुद्धं निरुध्यते इति न युक्तम्, अतीतवर्तमानयोर्विरोधात् । अनिरुद्धमपि न युक्तम्, निरोधविरहितत्वात्, यदनिरुद्धमेव तत्कथं निरुध्यत इति परस्परविरोधाच्च । तथापि निरुध्यमानं न निरुध्यते इत्यनेन संबन्ध । निरुध्यमानमपि न निरुध्यते निरुध्यमानाभावात्, निरोधद्वयप्रसङ्गाच्च । ततश्चैवं त्रिष्वपि कालेषु निरोधासंभव:, तस्मान्नास्त्येव निरोध इति कुतस्तत्सहचारिस्थित्युत्पादसंभव: स्यात् ? अपि च । प्रागुत्पादप्रतिषेधादसंभव एव नोरिधस्येत्याह- किमजातं निरुध्यते । इति ॥26॥ अपि च । अयं निरोध: स्थितस्य वा भावस्य स्यादस्थितस्य वा ? उभयथा च न युज्यते इत्याह- स्थितस्य तावद्भावस्य निरोधो नोपपद्यते । स्थितस्य निरोधविरुद्धस्य नास्ति नोरोध: | नास्तितस्यापि भावस्य नोरोध उपपद्यते ॥27॥ अस्थितस्य अभावस्य अविद्यमानस्य निरोधो नास्ति, इति सर्वथा नास्ति निरोध: ॥27॥ किं चान्यत् । यदि इह निरोध: स्यात्, स तयैवावस्थया तस्या एवावस्थाया: स्यादन्यया वा अन्यस्या अवस्थाया: स्यात् । सर्वथा च नोपपद्यते इति प्रतिपादयन्नाह- तयैवावस्थयावस्था न हि सैव निरुध्यते । अन्ययावस्थयावस्था न चान्यैव निरुध्यते ॥28॥ तयैव तावत्क्षीरावस्थया सैव क्षीरावस्था न निरुध्यते, स्वात्मनि क्रियाविरोधात् । नाप्यन्यया दध्यवस्थया क्षीरावस्था निरुध्यते । यदि हि क्षोरदध्यवस्थयोर्यौगपद्यं स्यात्, स्यात्तयोर्विनाश्यविनाशकभाव: | न तु दध्यवस्थायां क्षीरावस्था अस्ति । यदा @079 च नास्ति, तदा कामसतीं विनाशयेत् ? यदि विनाशयेत्, खरविषाणतीक्ष्णतामपि विनाशयेत् । तस्मादन्ययाप्यवस्थया नैवान्यावस्था निरुध्यते ॥28॥ अत्राह-यद्यपि तयैवावस्थया सैवावस्था, अन्यया वा अवस्थया अन्यावस्था न निरुध्यते, तथापि क्षीरावस्थायास्तावन्निरोधोऽस्ति, ततश्च उत्पादोऽपि स्यादिति । उच्यते । अहो बत अतिजडतामात्मनो भवान् प्रकटयति । ननु च पूर्वोक्तेन न्यान यदैवं सर्वधर्माणामुत्पादो नोपपद्यते । इत्युक्तम्, तदैवं सर्वधर्माणां निरोधो नोपपद्यते ॥29॥ इति स्फुटतरमेव प्रतिपादितं भवति ॥29॥ अपि च । निरोधो नाम यदि कश्चित् स्यात् स सतो वा भावस्य स्यादसतो वा । तत्र- सतश्च तावद्भावस्य निरोधो नोपपद्यते । स्वभावादप्रच्युतस्य भावस्य निरोधो न युक्त: | यस्मात्- एकत्वेन हि भावश्च नाभावश्चोपपद्यते ॥30॥ निरोधो हि नाम अभाव: | स यस्य भवति, स नैव भवति । ततश्च सतो भावस्य नोरोध इति ब्रूवता भावाभावयोरेकाधिकरणता अभ्युपगता भवति । एकत्वे सति उभयं न युज्यते । यदि तदानीं भाव: स्यात्, तदा नोरोधेनाभावेनाशाद्भावव्यपदेशोऽयुक्त: {1. ##Mss.## आवेशोद्भावव्यपदेशो युक्त: ##for## आवेशाद्भावव्यपदेशोऽयुक्त: ##which is confirmed by T.##} | atha अभाव:, सोऽप्यस्य न युज्यते, अभावविरोधिना भावरूपेणावियोगात् । तस्मादेकत्वे सति भावाभावयो: स पदार्थों नैव भावो नाप्यभाव इति युज्यते । अथवा, परस्पर- विरुद्धत्वादालोकान्धकारवदेकत्वे सति न हि भावश्च नाभावश्चोपपद्यते । एवं तावत्सतो भावस्य निरोधो नयुक्त: ॥30॥ इदानीम्- असतोऽपि न भावस्य निरोध उपपद्यते । अविद्यमानस्याभावस्य न विनाशोऽस्ति वन्ध्यातनयस्येव, अविद्यमानत्वात् । अत एवाह- न द्वितीयस्य श्रिरसच्छेदनं विद्यते यथा ॥31॥ @080 प्रसिद्धासत्त्वस्यैव नाराणां{1. ##T seems to om.## नराणां.} द्वितीयस्य शरसो दृष्टान्तत्वेनोपादानान्निर्देशा{2. ##Mss. and P read## dRSTAntatvenopAdAnAtparipUrNatAnirdeza: seti nopAttam. ##Our text is confirjmed by T.##} पूर्णत्वान्नास्तीति नोपात्तम् । तदेवमसतो भावस्य निरोधो न संभवति, सतोऽपि न । यश्चोभयथापि न संभवति, स केनात्मना स्थित: ? नास्त्येव निरोध इति प्रतीयताम् ॥31॥ किं चान्यत् । यदि निरोधो नाम भावानां निरोधक इति कल्प्यते, तस्येदानीं किमन्यो निरोध इष्यते, उत न ? यदि इष्यते तन्न युज्यते। न स्वात्मना निरोधोऽस्ति निरोधो न परात्मना । कथं पुनर्नास्तीति प्रतिपादयन्नाह- उत्पादस्य यथोत्पादो नात्मना न परात्मना ॥32॥ तत्र यथा- अनुत्पन्नोऽयमुत्पाद: स्वात्मानं जनयेत्कथम् । इत्यादिना उत्पाद: स्वात्मानं नोत्पादयति, एवं निरोधोऽपि स्वात्मानं न निरोधयति । कथमिति ? उच्यते- अनिरुद्धो निरोधोऽयं स्वात्मानं नाशयेत्कथम् । अथ नष्टो नाशयति नष्टे किं नाश्यते puna: ॥ {3. ##This stanza and the following,-corresponding to 7.13 and 7.19 do not figure as part of the text of Madhyamakakarika in T.##} iti सममुत्पादेन वक्तव्यम् । एवं च स्वात्मना न निरोधोऽस्ति । निरोध इदानीं परात्मनापि नास्ति । कथम् ? तत्र यथा उत्पादे गदितम्-`अन्य उत्पादयत्येनम्’ 
(7.19) इत्यादि, एवं निरोधेऽपि वक्तव्यम्- अन्यो विनाशयत्येनं नाशो यद्यनवस्थिति: | अथाविनाशो नष्टोऽयं सर्वं नश्यतु ते तथा ॥ इति । तदेवं परात्मनापि निरोधो न संभवतीति नास्ति निरोधस्य निरोध: ॥ अथ मन्यसे-नास्त्येव निरोधस्य निरोध इति, तदयुक्तम् । यदि हि निरोधस्य निरोधो न स्यात, तदा निराधरहितत्वात्संस्कृतलक्षणमवहीयते । तदेवं यदि विनाशस्य विनाश: परिकल्प्यते, तथापि न युक्तो विनाश: | अथ न परिकल्प्यते, तथापि न युक्त @081 इति । कथं त्विदानीं विनाशो योक्ष्यते parasya{1. ##Mss.## parasparam ##for## parasya ##which is confirmed by T.##} ? yatha स्यात्-तथापि एवमेव विचारे सति विनाशो भवतोऽपि न युज्यते, तत: य उभयोर्दोष:, न तेनैकश्चोद्यो भवतीति । उच्यते । नैवेदं चोद्यं ममापतति । किं कारणम्{2. ##T seems to om.## किं कारणम्.} ? ये स्वात्मना नि:स्वभावा भावा:, ते च नि:स्वभावा एव सन्तो बालानामिदंसत्याभिनिवेशिनां व्यवहारपथमुपयान्ति अविचारप्रसिद्धेनैव न्यायेनेति तेषु नास्ति यथोदितविचारावतारोऽस्माकम् । मायास्वप्न- गन्धर्वनगरादिवत्तु लैकिका: पदार्था निरुपपत्तिका एव सन्त: सर्वलोकस्याविद्यातिमिरो- pahatamatinayanasya{3. ##Mss.## ^malinacetasa: ##for## ^matinayanasya ##which is vonfirmed by T.##} प्रसिद्धिमुपगता इति परस्परापेक्षयैव केवलं प्रसिद्धिमुपगता बालैर- भ्युपगम्यन्ते । यथोक्तं शतके- अलातचक्रनिर्माणस्वप्नमायाम्बुचन्द्रकै: | धूमिम्कान्त:प्रतिश्रुत्कामरीच्यभ्रइ: समो भव: ॥ (चतु:शतक-13.25) तस्मात्सति उत्पादे उत्पाद्यम्, सति उत्पाद्ये उत्पाद: | सति निरोधे निरोध्यम्, सति निरोध्ये निरोध:, इत्येवं लैकिकस्य व्यवहारस्याभ्युपगमात्कुतोऽस्मत्पक्षे सम- प्रसङ्गिता भवितुमर्हति ? यस्तु विनाशस्य अहेतुकत्वमभ्युपेत्य क्षणिकतां संस्कारणामाह, तस्य निर्हेतु- कत्वात् खपुष्पवद्विनाशाभावात् कुत: क्षणिकत्वं भावानां सेत्स्यति, कुतो विनाशरहितानां संस्कृतत्वमपीति सर्वमेव असमञ्जसं तस्य जायते । जातिप्रत्ययं जरामरणं संस्कृत- लक्षणानां च संस्कारस्कन्धान्तर्भावं वर्णयता भगवता ननु सहेतुकत्वं स्पष्टमादर्शितं विनाशस्य । जातिमात्रापेक्षत्वाच्चास्य क्षणभङ्गोऽपि सुखासाध्य इति सर्वं सुस्थं जायते ॥ अथ स्यात्-विनाशो हि नाम अभाव:, यश्च अभाव:, किं तस्य हेतुना कर्तव्यम् ? अतो ni;rhetuko विनाश इति । ननु च भावेऽपि हेत्वभावप्रसङ्गो भवति । भावो हि नाम विद्यमान:, यश्च विद्यमान: tasya{4. ## T and P## tasyaiva किं ##for## तस्य च किं.} च किं हेतुना प्रयोजनम् ? न हि जातं पुनरपि जन्यते । तस्मात्सर्वत्रैव हेत्वभावप्रसङ्गादयुक्तमेतत् ॥ अपि च । यथा उत्पाद: सहेतुक: पूर्वमभावात्पश्चाच्व्च भावात्, एवं विनाशो’- पीष्यताम् । विनाशो हि न सर्वदा भवति, उत्पादात्पूर्वमभावात्पश्चाच्च भावात् । यच्चोच्यते-यश्चाभाव: तस्य किं हेतुना कर्तव्यमिति, तदयुक्तम् । यस्मान्न वयं विना- शस्य हेतुना किंचित्क्रियमाणमिच्छाम:, किं तर्हि विनाश एव क्रियते इति वर्णयाम: | नन्वेवं सति क्रियमाणत्वाद्विनाशोऽपि भाव: प्राप्नोतीति चेत्, इस्यत एवैतत् । विनाशो @082 {1. ##Mss. om.## sAsnAdikaM ##which is found in T.##} hi स्वरूपापेक्षया भाव: rUpAdidharmanivfRttisvabhAvatvAttu न भाव: | अपि च । मरण- मपि द्विविधकार्यप्रत्युपस्थापनं संस्कारविध्वंसनं च करोति । अपरिज्ञानानुपच्छेदं (?) चेत्यागमात् कथं न सहेतुको विनाश: ? अपि च । कल्पिताभावलक्षणायाश्च शून्यताया: परेण भावरूपतामभ्युपगच्छता कथमभावस्य भावत्वं नाभ्युपगतं भवति ? भावात्वाच्च कथमसंस्कृतत्वं शून्यताया: स्यात् ? अत: सर्वमभ्युपेतं विहीयते भवता । अत एव वक्ष्यति- भवेदभावो भावश्च निर्वाणमुभयं कथम् । न संस्कृतं हि निर्वाणं भावाभावौ च सस्कृतौ ॥ [म^ शा^-25.13] इप्यलं प्रसङ्गेन । प्रकृतमेव व्याख्यास्याम: ॥32॥ अत्राह-यदि उत्पादस्थितिभङ्गा: संस्कृतस्य निशिद्धा:, तथापि संस्कृतमस्ति विशेषलक्षणयुक्तम् । तथाहि काठिन्यादिकं सास्नादिकं {1. ##Mss. om.## sAsnAdikaM ##which is found in T.##} ca tasya विशेषलक्षणमुप- दिश्यते । तस्मात्संस्कृतस्य सद्भावात्तल्ल्षणमप्यस्तीति । उच्यते । स्यादेवं यदि संस्कृतमेव वस्तु स्यात् । कुत: ? यस्मात्- उत्पादस्थितिभङ्गानामसिद्धेर्नास्ति संस्कृतम् । यदा यथोक्तेन न्यायेन उत्पादस्थितिभङ्गा एव निषिद्धा:, तदा कुत: संस्कृत वस्तु तद्विशेषलक्षणमप्यस्तीति ॥ अत्राह-विद्यत एव संस्र्क्%तम्, तत्प्रतिपक्षासंस्कृतसद्भावात् । उच्यते । स्यादेत- देवम्, यदि असंस्कृतमेव स्यात् । यस्मात्- संस्कृतस्याप्रसिद्धौ च कथं सेत्स्यत्यसंस्कृतम् ॥33॥ अत्रैके आक्लाशाप्रतिसंख्यानिरोधनिर्वाणान्यसंस्कृतानीति कल्पयन्ति । अपरे शून्यतां तथतालक्षणामसंस्कृतां परिकल्पयन्ति । तदेतत्सर्वं संस्कृतस्याप्रसिद्धौ सत्यां नास्त्येवेति स्पष्टमादर्शितम् ॥33॥ अत्राह-यदि उत्पादस्थितिभङ्गा न सन्तीत्यवधारितम्, यत्तर्हि इदमनावरण- ज्ञानिना मुनिना- “संस्कृतस्य भिक्षव: उत्पादोऽपि प्रज्ञायते, व्ययोऽपि स्थित्यन्यथात्वमपि” [= अङ्गुत्तर-1; मज्ज्ञिम] @083 इत्युदाहृतम्, तत्कथं वेदितव्यमिति ? उच्यते- यथा माया यथा स्वप्नो गन्धर्वनगरं यथा । तथोत्पादस्तथा स्थानं तथा भङ्ग: उदाहृतम् ॥34॥ यथा मायादय: स्वभावेनानुत्पन्ना अविद्यमाना मायादिशब्दवाच्या मायादि- विज्ञानगम्याश्च लोकस्य, एवमेतेऽपि लोकप्रसिद्धिमात्रेण उत्पादादय: स्वभावेन अविद्य- माना अपि भगवता तथाविधविनेयजनानुग्रहचिकीर्षुणा निर्दिष्टा इति । अत एवोक्तम्- त्वक्स्नायुमांसास्थिसमुध्रये च उत्पाद्य संज्ञां मम पत्निरेषा । मूढा हि बाला जनयन्ति रागं स्त्रियो न जानन्ति यथैव मायाम् ॥ यथा कुमारी सुपिने#न्तरस्मिं सा पुत्र जातं च मृतं च पश्यति । जातेऽतितुष्टा मृति दौर्मनस्थिता तथोपमान् जानथ सर्वधर्मान् ॥ [समाधिराजसूत्र-9.17] यथैव गन्धर्वपुरं मरीचिका यथैव माया सुपिनं यथैव । स्वभावशून्या तु निमित्तभावना तथोपमान् जानथ सर्वधर्मान् ॥ [समाधिराजसूत्र-9.11] संस्कृतासंस्कृतधर्मविविक्ता{1. ##P## saMskRna’saMskRtasarvaviviktA ##for the line,##} नास्ति विकल्पन तेषामृषीणाम् । सर्वगतीषु असंस्कृतप्राप्ता दृष्टिगतेहि सदैव विविक्ता ॥ नित्यमरक्त अदुष्ट अमूढा: तस्य सभावसमाहितचित्ता । एष समाधिबली बलवन्तो यो इमु जानति शून्यकधर्मान् ॥ इति ॥ 34॥ [समाधिराजसूत्र-37.27-28] इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपादायां मध्यमकवृत्तौ संस्कृतपरीक्षा नाम सप्तमं प्रकरणम् ॥ @084 {1. ##Mss.## घटा: ##for## घट:.} 8 कर्मकारकपरीक्षा अष्टमं प्रकरणम् । अत्राह-विद्यन्त एव संस्कृतस्वभावतो विज्ञानादय: संस्कृता धर्मा:, तद्धेतुक- कर्मकारकसद्भावात् । उक्तं हि भगवता- अविद्यानुगतोऽयं भिक्षव: पुरुषपुद्गल: पुण्यानपि संस्कारानब्झिसंस्करोति, अपुण्यानापि, आनिञ्ज्यानपि संस्कारानब्न्हिसंस्करोति । इत्यादिना कर्मणां कारको व्यपदिष्ट:, तत्कर्मफलं च विज्ञानादिकमुपदिष्टम् । यस्य च कारकोऽस्ति, तदस्ति, तद्यथा घट:{1. ##Mss.## घटा: ##for## घट:,} | यन्नास्ति, न तस्य कारक:, तद्यथा कूर्मरोमप्रावारस्येति । उच्यते । स्याद्विज्ञानादिकं संस्कृतं यदि तस्य निष्पादककर्म- कारकौ स्याताम् । न तु स्त: | यस्मात्- सद्भूत: कारक: कर्म सद्भूतं न करोत्ययम् । कारको नाप्यसद्भूत: कर्मासद्भूतमीहते ॥1॥ तत्र करोतीति कारक: कर्ता । कुर्वाणस्यैव किंचित् कारकव्यपदेशो नाकुर्वा- णस्य । तच्च करणं सद्भूतस्य वा कुर्तु: परिकल्प्येत, असद्भूतस्य वा, सदसद्भूतस्य वा ? क्रियते इति कर्म कर्तुरीप्सिततमम् [पा^ 1.4.49] तदपि त्रिविधम्, सद्भूतमसद्भूतं सदसद्भूतं च । तत्र सद्भूत: कारक: क्रियायुक्त: सद्भूतं क्रियायुक्तं कर्म न करोतीत्येका प्रतिज्ञा । इदानीमसद्भूतोऽपि क्रियाकारकरहितोऽसद्भूतं क्रियारहितं कर्म न करोतीत्यपरा प्रतिज्ञा ॥1॥ तत्राद्यां प्रसाधयितुमाह- सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् । क्रियानिबन्धनत्वात्कारकव्यपदेशस्य, करोति क्रियायुक्त एव कश्चित्सद्भूत: कारकव्यपदेशं लभते, ततश्च तस्यैवंविधस्य क्रुयाहेतुकलब्धकारकव्यपदेशस्य अपरा क्रिया नास्ति यया कर्म कुर्यात् । क्रियाभावाच्च यदा कारक: कर्म न करोति, तदा कारकनिरपेक्षमकर्तृकं कर्म स्यात् । न चाक्र्तृकं कर्म संभवति वन्ध्यासूनोरिव घट- करणमिति । एवं तावत् सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् । इति दोषप्रसङ्गात् सद्भूत: कारक: कर्म न करोति । 
@085 इदानीं सद्भूतमपि कर्म कारको न करोतीति प्रतिपादयन्नाह- सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मक: ॥2॥ सद्भूतं नाम कर्म क्रियायुक्तम् । तस्येदानीं क्रियानिबन्धनलब्धकर्मव्यपदेशस्य अपरा क्रुया नास्ति यया कर्म क्रियेतेति । एवं तावत्सद्भूतस्य कर्मण: क्रिया नास्ति । यदा नास्ति परा क्रिया, तदा कारकस्तत्सद्भूतं कर्म नैव करोति । यदा च न करोति कर्मणो द्वितीयक्रियाभावात्, तदा अकर्मक एव अविद्यमानैकर्मक एव तस्य कर्मण: कारक: स्यात् । न चैतद्युक्तम् । न हि अकृतान्तर्यकर्मण: आनन्तर्यकर्मकारकत्त्वं दृष्टमिति ॥2॥ एवं सद्भूत: कारक: सद्भूतं कर्म न करोति इति संसाध्य इदानीं यथा असद्- भूतमपि कर्म असद्भूत: कारज्को न करोति तथा प्रतिपादयन्नाह- करोति यद्यसद्भूतोऽसद्भूतं कर्म कारक: | अहेतुकं भवेत्कर्म कर्ता चाहेतुको भवेत् ॥3॥ असद्भूत: कारको य: क्रियारहित: | क्रिया च कारकव्यपदेशे हेतुरिति क्रिया- रहित: कारकोऽपि निर्हेतुक: स्यात् । कर्माप्यसद्भूतं निर्हेतुइकं स्यात् ॥3॥ सति च अहेतुकवादाभ्पुपगमे कार्यं च कारणं च सर्वमपोदितं स्यादित्याह- हेतावसति कार्यं च कारणं च न विद्यते । सत्येव हि हेतोरभ्युपगमे हेतुना यन्निष्पाद्यते तत् कार्यम्, तस्य च योन् इष्पा- दक:, तत्कारणमिति युज्यते । तद्यथा घटस्य मृद्{1. ##Mss.## मृदा ##for## मृद्.} हेतु:, घट: कार्यम्, तस्य च चक्रा- दय: सहकारिकारणम् । अहेतुकवादाभ्युपगमे तु हेत्वनपेक्षत्वान्मण्डूकजटाशिरोमणि{2. ##T## आकाशपुष्प^ ##for## मण्डूकजटाशिरोमणि^.} घटवन्न स्यादयं घट । असंति{3. ##Mss.## gati ##for## asati.} घटे कुतस्तत्कारणमिति । एवम्- हेतावसति कार्यं च कारणं च न विद्यते । ततश्च- तदभावे क्रिया कर्ता करणं च न विद्यते ॥4॥ तदभावे कार्यकारणाभावे, किं कुर्वाणस्य क्रिया संभवेत्, कस्यां वा क्रियायां कुम्भकारस्य स्वातन्त्र्यात्कर्तृत्वं स्यात् ? न चापि मृदां तादात्म्यप्रवृत्त्या साधकतमत्वेन करणत्वं युज्यत इति । एवं तावत्- तदभावे क्रिया कर्ता करणं न च विद्यते ॥ ततश्च- धर्माधर्मौ न विद्येते क्रियादीनामसंभवे । @086 इह यदा देवदत्त: प्राणातिपातविरतिक्रियास्वातन्त्र्यात्कर्ता सन् स्वतन्त्रकार्येण करणभूतेन प्राणातिपातविरतिक्रियां करोति, तदास्य धर्म उपजायते । एवं दशस्वपि कुशलेषु कर्मपथेषु कुशलक्रियानिष्पाद्येषु रत्नत्रयमातापितृतदन्यपूज्यपूजादिलक्षणेषु च कुशलधर्मप्रारम्भेषु योज्यम् । एवमधर्मेऽपि प्राणातिपातादिलक्षणे कुशलविपर्ययेण क्रुया- कर्तृकरणानामभावे सति कर्मणामभावप्रसङ्ग उद्भावनीय: ॥ यदा चैवं धर्माधर्मौ न संभवत:, तदा तत्फलमपि नास्त्येवेति प्रतिपादयन्नाह- धर्म चासत्यधर्मे च फलं तज्जं न विद्यते ॥5॥ धर्माधर्मजनितमिष्टानिष्टफलं सुगतिदुर्गत्योर्धर्माधर्मयोरभावे सति न स्यात् ॥5॥ ततश्च- फलेऽसति न मोक्षाय न स्वर्गायोपपद्यते । मार्गं यदि हि फलमिष्टानिष्टं {1. ##T ओम्.## इष्टानिष्टं.} स्यात्, स्याल्लौकिकस्य मार्गस्य ध्यानारूप्यसमाधि- समापत्तिलक्षणं स्वर्ग:, तदानीं तदर्थं लौकिकमार्गभावना ज्यायसी स्यात्, कुगति- गमनकर्मपथविरतिसाफलयं{2. ##T ओम्.## कुगतिगमनकर्मपथविगतिसाफल्यं च स्यात्. } च स्यात् । यदि च मोक्षलक्षणं निर्वाणं फलं स्यात्, तदर्थं लोकोत्तरार्याष्टाङ्गमार्गभावनासाफल्यं {3. ##T ओम्.## ^साफल्यं.} स्यात् । यदा तु फलं नास्ति, तदा- फलेऽसति न मोक्षाय न स्वर्गायोपपद्यते । मार्ग: | किं च । एवं फलाभावे सति- सर्वक्रियाणां च नैरर्थक्यं प्रसज्यते ॥6॥ या अपि ह्येता: कृष्लिवाणिज्यवल(भृति ?)गतादिका: क्रिया: फलार्थं प्रारम्भयन्ते, ता अपि सर्वा: फलाभावे सति नोपपद्यन्त इति । एवं सर्वक्रियाणां नैरर्थक्यं प्रसज्यते भवताम् । न चासां नैरर्थक्यम् । तस्मान्निरवशेषदोषषिषवृक्षा{4. ##T ओम्.## ^विषवृक्ष^} करभूतोऽयं स्वर्गापवर्गा- पवादी{5. ##Mss.## sanmArgApavargAvAdI ##for## svargApavargA- pavAdI ##which is conflirmed by T.##} नरकादिमहापायप्रपातवर्तनहेतु: {6. ##T ओम्.## ^वर्तन^.} दृष्टादृष्त्5अहेतुपदार्थविरोधीति कृत्वा, सद्धि: असद्भूत: कारकोऽसद्भूतं कर्म करोतीति पक्षो निकृष्ट एवेति त्याज्य: ॥6॥ तदेवं प्रतिज्ञाद्वयं संसाध्य इदानीमुभयरूप: कारक:, उभयरूपमि कर्म न करोतीत्याह- कारक: सदसद्भूत: sadasatkurute na{7. ##Mss.## na hi ##for## na tat.} tat | @087 tatra यदेतदसद्भूतं कर्म क्रियायुक्तमक्रियायुक्तं च, तत् सदसद्भूत: कारको न करोतीति । यस्मात्- परस्परविरुद्धं हि सच्चासच्चैकत: कुत: ॥7॥ एक: पदार्थ: एकस्मिन् काले क्रियायुक्तश्चाक्रियायुक्तश्चेतिन् अ युज्यत एवैतत् । ततश्च सदसद्भूतोऽपि कारक: सदसद्भूतं कर्म न करोति, अविद्यमानत्वादित्य- भिप्राय: ॥7॥ एवं समे पक्षे दूषणमुद्भाव्य विषयमपक्षस्यापि निराचिकोर्षया आह- सता च क्रियते नासन्नासता क्रियते च सत् । कर्त्रा सता सद्भूतेन तावत्कर्त्रा क्रियायुक्तेन असद्भूतमसदक्रियायुक्तं कर्म न क्रियते । यस्मात्- सर्वे प्रसज्यन्ते दोषास्तत्र त एव हि ॥8॥ सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् । [8.2] इत्येवं तावत् सद्भूत: कर्म न करोति, नाप्यसद्भूतं कर्म क्रियते । असद्भूतं हि कर्म अहेतुकं भवेत् । ततश्च- हेतावसति कार्यं च कारणं च न विद्यते । [8.4] इत्यादिना सर्वं दूषणमापद्यते । तस्मात्पूर्वोक्तैरेव हेतुभिर्दूषितत्वादस्य विषम- पक्षस्य न पुनर्हेतोरुपादानमनुष्ठीयते । यथा चैतत् सता कर्त्रा असत्कर्म न क्रियते इति प्रतिपादितम्, एवमसता कर्त्रा अक्रियायुक्तेन सत्कर्म न क्रियते इति व्याख्येयमुक्तपथा- नुसारेण ॥8॥ एवं तावद्विषमपक्षे एकैकपदपरामर्षेन दूषणमभिधाय इदानीमेकैकस्य पदस्य पदद्वयपरामर्षेन दूषणाभिधानमाह- नासद्भूतं न सद्भूत: सदसद्भूतमेव वा । करोति कारक: कर्म पूर्वोक्तैरेव हेतुभि: ॥9॥ स कारक: सद्भूत: असद्भूतं कर्म सदसद्भूतमेव वा न करोतीति । कथमित्याह-पूर्वोक्तैरेव हेतुभिरिति । तत्र `सद्भूतस्य क्रिया नास्ति’ इत्यादिना सद्भूत: कारको न करोति । असद्भूतमपि कर्म न क्रुयते `अहेतुकं भवेत्कर्म’ हेतावसति कार्यं च’ इत्यादिना विहितदोषात् । सदसद्भूतमपि कर्म न क्रियते- परस्परविरुद्धं हि सच्चासच्चैकत: कुत: [8.7] इति वचनान् । एवं तावत्सद्भूत: कारकोऽसद्भूतं सदसद्भूतं च कर्म न करोति ॥9॥ @088 इदानीमसद्भूतोऽपि कारक: सद्भुतं कर्म सदसद्भूतं च कर्म न करोतीत्याह- नासद्भूतोऽपि सद्भूतं सदसद्भूतमेव वा । करोति कारक: कर्म पूर्वोक्तैरेव हेतुभि ॥10॥ असद्भूत: कारको निर्हेतुको भवेत् । `हेतावसति कार्यं च’ इत्यादिना उक्त- दोषदसद्भूत: कारको न करोति । सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मक: | [8.2] इति प्रसङ्गात् सद्भूतं कर्म न क्रियते । सदसद्भूतमपि कर्म न क्रियते, परस्परविरुद्धं हि सच्चासच्चैकत: कुत: | [8.7] इति वचनात् ॥ 10 ॥ इदानीं सदसद्भूतोऽपि कारक: एकैक एवोभयरूप: सन् यथा सद्भूतमसद्भूतं च भिन्नसंकेतं कर्म न करोति तथा प्रतिपादयन्नाह- करोति सदसद्भूतो न सन्नासच्च कारक: | कर्म तत्तु विजानीयात्पूर्वोक्तैरेव हेतुभि: ॥11॥ परस्परविरुद्धं हि सच्चासच्चैकत: कुत: | 8.7] इति वचनात्सदसद्भूत: कारको न करोति । सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मक: | [8.2] इति प्रसङ्गात्सद्भूतं कर्म न क्रियते । असद्भूतमपि कर्म अहेतुकं `हेतावसति कार्यं च’ इत्यादिनोक्तदोषान्न क्रियते । यतश्चैवं समपक्षेषु विषमपक्षेषु न कर्तु: कर्मणश्च सर्वथा सिद्धिरयुक्ता, तस्माद्यदुक्तं विद्यन्त एव विज्ञानादय: संस्कृता धर्मा: संस्कृतस्वभावा: तद्धेतुककर्मकारकसद्भावादिति, तदयुक्तम् ॥ अत्राह-किमवधारितमेतद्भवता न सन्ति भावा इति ? न हि । भवतस्तु saswvabhAvavAdina: स्वभावस्य भावानां वैधुर्यात्सर्वभावापवाद: संभाव्यते । वयं तु प्रतीत्योत्पन्नत्वात्सर्वभावानां स्वभावमेवनोपलभामहे, तत्कस्यापवादं करिष्याम: ? यथोक्तमार्यरत्नावल्याम्- मरीचि{1. ##Mss.## परिचिन्तोयं ##for## मरीचिं तोयं ##which is confirmed by T.##} toyamityetaditi मत्वागतोऽत्र सन् । यदि नास्तीति तत्तोयं गृह्णीयान्मूढ एव स: ॥ मरीचिप्रतिमं लोकमेवमस्तीति गृह्णत: | नास्तीति चापि मोहोऽयं सति मोहे न मुच्यते ॥ अज्ञानकल्पितं पूर्वं पश्चात्तत्त्वार्थनिर्णये । यदा न लभते भावमेवाभावस्तदा कुह ॥ इति ॥ 11 ॥ @089 तदेवं नि:स्वभावानां सर्वभावानां कुतो यथोक्तप्रकारसिद्धि: ? तस्माल्लौकिकं विपर्यासमभ्युपेत्य सांवृतानां पदार्थानां मरीचिकाजलकल्पानामिदंप्रत्ययतामात्राभ्युपग- मेनैव प्रसिद्धिर्नान्येनेत्याह- प्रतीत्य कारक: कर्म तै प्रतीत्य च कारकम् । कर्म प्रवर्तते, नान्यत्पश्याम: सिद्धिकारणम् ॥12॥ इह अकुर्वाणस्य कर्मनिरपेक्षस्य कारकत्वाभावात् कर्मापेक्ष्य कारकस्य कारकत्वं भवति । कारकेण {1. ##Mss.## kAraNena ##for## kArakeNa which is confirmed by T.##} चाक्रियमाणस्य कस्यचित्कर्मत्वाभावात् क्रियमांअस्यैव कर्मव्यपदे- शात्, तं कारकं प्रतीत्य कर्म प्रवर्तते इत्येवं कर्मकारकयो: परस्परापेक्षिकीं सिद्धिं मुक्त्वा नान्यत्सिद्धिकारणं पश्याम: ॥12॥ यथा च कर्मकारकयो: परस्परापेक्षीकी सिद्धि:, एवमन्येषामपि भावाना- मित्यतिदिषन्नाह- एवं विद्यादुपादानं {2. ##Mss.## विद्यानुपादानं ##for## विद्यादुपादानं.} व्युत्सर्गादिति कर्मण: | कर्तुश्च एवमित्यनेन अनन्तरां कर्मकारकप्रज्ञप्तिं दर्शयति । उपात्तिरूपादानम् । अनेन चोपात्तिक्रियामाह । सा च स्वसाधनं कर्तारमुपादातारं कर्म चोपादानं संनिधापयति । तयोश्च उपादेयोपादात्रो: परस्परापेक्षयो: कर्मकारकवदेव सिद्धिर्न स्वाभाविकी । कस्मात्पुन: स्वाभाविकी न भवति इत्याह-व्युत्सर्गादिति कर्मण:, कुर्तुश्चेति । इति शब्दो हेतुपरामर्शी । व्युत्सर्गो व्युदास: | ततश्च अयमर्थ उपपद्यते-यैरेव हेतुभि: कर्मणश्च व्युत्सर्गोऽस्माभिरुक्त:, तैरेव हेतुभि: उपादाता उपादेयं च प्रतिषिद्ध वेदितव्यम् । न च kevalqamanayoranyonyApekSikI सिद्धि: कर्तुश्च कर्मणश्च प्रतिषेधेनावसेया, अपि च कर्मकर्तृभ्यां शेषान् भावान् विभावयेत् ॥13॥ प्रज्ञ इति वाक्यशेष: | कर्मकारकोपादेयोपादातृव्यतिरिक्ता येऽन्ये भावा जन्य- जनकगन्तृगमनद्रष्टव्यदर्शनलक्ष्यलक्षणोत्पाद्योत्पादका:, तथा{3. ##Mss.## atha ##for## tathA ##which is confirmed by T.##} अवयवावयविगुणगुणिप्रमाण- प्रमेयादयो निरवशेषा भावा:, तेषां कर्तृकर्मविचारेण स्वभावतोऽस्तित्वं प्रतिषिध्य परस्परापेक्षिकीमेव सिद्धिं प्राज्ञो निर्मुमुक्षुर्जातिजरामरणादिबन्धनेभ्यो मोक्षाय विभावयेत् ॥ एषां च विस्तरेण विचारो मध्यमकवतारादिभ्योऽवसेय: ॥ ननु च शेषान् भावान् विभावयेदित्यनेनैव उपादानोपादात्रोरधिगतत्वादुपादा- नोपादानं पुनरयुक्तम् । सत्यमेतत् । तथापि तत्त्वविचारे प्राधान्यज्ञापनार्थमुपादानोपादा- @090 त्रोर्भेदेनोपादानम्, तथा हि उत्तरेषु प्रकरणेषु भूयसा अनयोरेव विचारो भविष्यतीति । अत एवोक्तं भगवता आर्योपालिपरिपृच्छायाम्- {1. ##This very citation occurs in chapter I on page 20.##} bhaya darzita नैरयिकं मे सत्त्वसहस्र सवेजित नैके । न च विद्यति कश्चिह सत्त्व यो च्युतु गच्छति घोरमपायम् ॥ न च कारकु कारणं सन्ति येहि कृता असितोमरशस्त्रा: | कल्पवशेन तु पश्यति तत्र कायि पतन्ति अपायित शास्त्रा: ॥ चित्रमनोरम सज्जितपुष्पा: स्वर्णविम्,आन जलन्ति मनोज्ञा: | तेष्वपि कारकु नास्तिह कश्चि तेऽपि च स्थापित कल्पवशेन ॥ कल्पवशेन विकल्पितु लोक: संज्ञगहेण विकल्पितु बाल: | सो च गहो अगहो असभूतो मायमरीचिसमा हि विकल्पा : ॥ इति ॥ 13 ॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ कर्मकारकपरीक्षा नाम अष्टमं प्रकरणम् ॥ @091 9 पूर्वपरीक्षा नवमं प्रकरणम् । अत्राह-यदुक्तम्-`एवं विद्यादुपादानं व्युत्सर्गादिति कर्मण: | कर्तुश्च’ [8.13] इति, तदयुक्तम् । यस्मात्- दर्शनश्रवणादीनि वेदनादीनि चाप्यथ । भवन्ति यस्य प्रागेभ्य: सोऽस्तीत्येके वदन्त्युत ॥1॥ यस्य उपादातु: दर्शनश्रवणघ्राणरसनाल्दीनि वेदनास्पर्शमनस्कारादीनि च भवन्ति, स उपादाता पूर्वमेभ्य उपादानेभ्योऽस्तीति सांमितीया वदन्ति ॥1॥ किं कारणम् ? यस्मात्- कथं ह्यविद्यमानस्य दर्शनादि भविष्यति । भावस्य तस्मात्प्रागेभ्य: सोऽस्ति भावो व्यवस्थित: ॥2॥ इह विद्यमान एव देवदत्तो धनोपादानं कुरुते नाविद्यमानो वन्ध्यातनय: | एवं यदि तावत्पुद्गलो दर्शनादिभ्य: पूर्वं व्यवस्थितो न स्यात्, नासौ दर्शनादिकस्योपादानम- कसित्यत् । तस्मादस्ति असौ धनात्प्रागेव स्थितदेवदत्तवत् दर्शनादिभ्य: पूर्वं पुद्गलो योऽस्य उपादानं करिष्यतीति ॥2॥ उच्यते- दर्शनश्रवणादिभ्यो वेदनादिभ्य एव च । य: प्राग्व्यवस्थितो भाव: केन प्रज्ञप्यतेऽथ स: ॥3॥ यौऽसौ पुग्दलो दर्शनादिभ्य: पूर्वमस्तीति व्यवस्थाप्यते, स केन प्रज्ञप्यताम् ? पुद्गलप्रज्ञप्तेर्हि दर्शनादिकं कारणम् । स यदि तेभ्य: प्राग्व्यवस्थितोऽस्तीति कल्प्यते, तदा दर्स्8अननिरपेक्ष: स्याद् घटादिव पट: | यश्च स्वकारणनिरपेक्ष: स निर्हेतुको धनादि- निरपेक्ष: धनिकवन्नास्तीत्यभिप्राय: ॥3॥ किं चान्यत्- विनापि दर्शनादीनि यदि चासौ व्यवस्थित: | अमून्यपि भविष्यन्ति विना तेन न संशय: ॥4॥ यदि मन्यसे-दर्स्8अनादिभ्य: पूर्वं पुद्गलो नामास्ति, स दर्शनादिकमुपादान- मुपादत्ते इति । नन्वेवं सति निरस्तसंशयममुन्यपि दर्शनादीनि विना पुद्गलेन भविष्यन्ति । तथाहि देवदत्तो धनसंबन्धात्पूर्वं धनव्यतिरिक्तो व्यवस्तित: सन् अर्थान्तर- @092 भूतमेव पृथक्सिद्धं धनमुपादत्ते । एवमुपादातुरपि स्वात्मव्यतिरेकेणार्थान्तरभूतं दर्शनादिकमुपादानं स्यात् ॥4॥ न तु संभवतीत्याह- अज्यते केनचित्कश्चित् किंचित्केनचिदज्यते । कुत: किंचिद्विना कश्चित् किंचित्कंचिद्विना कुत: ॥5॥ इह बीजाख्येन कारणेन किज्ंचित्कार्यमभिव्यज्यतेऽङ्कुराख्यम्, तेन च कार्येण किंचित् कारणमभिव्यज्यते बीजाख्यम्-अस्येदं कारणमिदमस्य कार्यमिति । एवं यदि केनचिद्दर्शनादिकेनोपादानेन कश्चिदात्मस्वभाबोऽभिव्यज्यते अस्यायमुपादातेति, केनचि- च्चात्मना किंचिदुपादानं दर्शनादिकमभिव्यज्यते इदमस्योपादानमित्, तदानीं स्यात्पर- स्परापेक्षयोरुपादानोपादात्रो: सिद्धि: | यदा तु उपादातारं विना पृथक् सिद्धं सर्शना- दिकमभ्युपगम्यते, तदा तन्निराश्रयमसदेव । तस्मान्नास्त्युभयोरपि सिद्धि:, इति न युक्तमेतत्-दर्शनादिभ्य: पृथत्गवस्थित उपादातेति ॥5॥ अत्राह- यदुक्तं दर्शनश्रवणादिभ्य इत्यादि, अत्रोच्यते । यदि सर्वेभ्यो दर्शना- दिभ्य: प्रागवस्थित इत्यभ्युपगतं स्यात्, स्यादेष दोष: | यदा तु- सर्वेभ्यो दर्शनादिभ्य: कश्चित्पूर्वो न विद्यते । किं तर्हि एकैकस्मात्पूर्वो विद्यते । यदा चैवम्, तदा- अज्यते दर्स्8अनादीनामन्येन पुनरन्यदा ॥6॥ यदा दर्शनेन द्रष्टेत्यभिव्यज्यते, न तदा श्रवणादीन्युपादाय प्रज्ञप्यते, ततश्च दोषानवसर इति ॥6॥ उच्यते । एतदपि न युक्तं दर्शनादिरहितस्य निरुपादानस्य निर्हेतुकस्य निरञ्ज- नस्यास्तित्वासंभवात् । सर्वेभ्यो दर्शनादिभ्यो यदि पूर्वो न विद्यते । इति परिकल्पयते, एवमपि- एकैकस्मात्कथं पूर्वो दर्शनादे: स विद्यते ॥7॥ यो हि सर्वेभ्य: पूर्वो न भवति, स एकैकस्मादपि न भवति । तद्यथा सर्वेभ्यो वृक्षेभ्य: प्रात्ग् वनं नास्ति, तदा एकैकस्मादपि नास्ति । सर्वासां च सिकतानां तैल- जननाभावे सति एकैइकस्या अपि सिकतायास्तैलं नास्ति । अपि च । यो ह्येकैकस्मात्पूर्वो {1. ##Mss.## दरनादोनामप्येव पुनरन्यदा ##for## दर्शनादीना...रन्यदा ##which is confirmed by T.##} @093 bhavati, nanu sa sarvebhyo’pi पूर्व एवेत्यभ्युपगतं भवति । एकैकव्यतिरेकेण सर्वस्याभावात् । तस्मान्न युक्तमेकैकस्मात्पूर्वो विद्यत इति ॥7॥ इतश्च न युक्तम्-यस्मात्- द्रष्टा स एव स श्रोता स एव यदि वेदक: | तदा- एकैकस्माद्भवेत्पूर्वं न च युक्तं वक्तुं स एवद्रष्टा स एव श्रोतिति । यदि स्यात्, तदा दर्शनक्रिया- रहितस्यापि श्रोतुर्द्रष्टुत्वं स्यात्, श्रवणक्रियारहितस्यापि द्र्ष्टु: श्रोतृत्वं स्यात् । न चैवं दृष्टं यद्दर्शनक्रियारहितोऽपि द्रष्टा स्यात्, श्रवणक्रियारहितश्च श्रोतेति । अत एवाह- एवं चैतन्न युज्यते ॥8॥ इति । प्रतिक्रियं च कारकभेदात्कुत एतदेवं भविष्यतीति प्रतिपादयन्नाह-एवं चईतन्न युज्यत इति ॥ आचार्यबुद्धपालितस्तु व्याचष्टे-एकत्वे हि आत्मन: इन्द्रियान्तरगमनप्रसङ्ग: पुरुषस्य स्यात्, वातायनान्तरोपगमनवदिति । अस्य आचार्यभावविवेको दूषणमाह- सवंगतस्यात्मनो नेन्द्रियान्तरगमनमस्तीत्ययुक्त: प्रसङ्गदोष इति । तेदेतदयुक्तं स्वयूथ्य- परिकल्पितओपुद्गलवादनिरासस्य प्रस्तुतत्वात्, तस्य च सर्वगतत्वाप्रतिज्ञानात् । तस्माद् युक्त एव प्रसङ्ग दोष: ॥8॥ अथापि यथोक्तदोषपरिजिहीर्षया- द्रष्टान्य एव श्रोतान्यो वेदकोऽन्य: पुनर्यदि । परिकल्प्यते, तदपि न युक्तम् । एवं हीष्यमाणे- सति स्याद् द्रष्टरि श्रोता बहुत्वं चात्मनां भवेत् ॥9॥ तद्यथा गोरन्योऽश्व: न हि गवि सति न भवति यौगपद्येन, एवं यदि द्रष्टुरन्य: श्रोता स्यात्, स द्रष्टर्यपि सति स्याद्यौगपद्येन । न चैवमिष्यते इति नास्त्यन्यत्वम् । अपि च । एवं सति बहव एवात्मान: प्राप्नुवन्ति द्र्ष्टश्रोतृवेदकादीनां पृथक् पृथक् सिद्धयुपगमात् । तस्मादेकैकस्मादपि दर्शनादे: पूर्वं नास्ति पुद्गलो नाम कश्चित् ॥9॥ अत्राह-विद्यत एव पूर्वं स सर्वेभ्यो दर्शनादिभ्य आत्मा । अथ मतम्- यद्यस्ति, केन प्रज्ञप्यते स इति यदुच्यते, इह दर्शनादिभ्य: पूर्वं नामरूपस्थायां चत्वारि महाभूतानि सन्ति यत: कर्मान्नामरूपप्रत्ययं षडयतनमिति दर्शनश्रवणादीन्युत्पद्यन्ते । तस्माद्दर्शनादिभ्य: पूर्वं चतुर्महाभूतोपादानमेवास्तीति । एवमपि- @094 दर्शनश्रवणादीनि वेदनादीनि चाप्यथ । भवन्ति येभ्यस्तेष्वेष भूतेष्वपि न विद्यते ॥10॥ योभ्यो महाभूतेभ्यो दर्शनादिकमुत्पद्यते, तेष्वपि महाभूतो[आदाननिमित्तकोऽस्येष न युज्यते पूर्वणैव हेतुनेत्यभिप्राय: | तत्र यथा पूर्वमुक्तम्- कुत: किंचिद्विना कश्चित्किंचित्कंचिद्विना कुत: | इति, इहापि तथैव वक्तव्यम् । महाभूतोपादानाद्यश्चात्मा पूर्वं सिद्ध: स्यात्, स महा- भूतान्युपादाय स्यात् । न चैवम्, निर्हेतुकत्वात् । यश्च नास्ति, स कथं मभाभूतान्यु- पादास्यति ? इति दर्स्8अनोपादानवद्भूतोपादानेऽपि दुषणमुक्तमेवेति न पुनरुच्यते ॥10॥ अत्राह-यद्यप्येवमात्मा प्रतिषिद्ध:, तथापि दर्शनादिकमस्ति, अप्रतिषेधात् । न च अनात्मस्वभावानां{1. ##Mss.## अनात्मास्बभावानां ##for## अनात्मस्वभावानां.} घटादीनां दर्शनादिसंबन्धोऽस्ति । तस्मात्संबन्धी विद्यत एवात्मेति । उच्यते । स्यादात्मा यदि दर्शनादीन्येव स्यु: | न तु सन्ति । यस्य दर्शना- दीन्युपादानं स यदा नास्तीति प्रतिपादितम्, तदा तस्मिन्नात्मनि उपादातरि असति, कुतो दर्शनादीनामुपादानभूतानामस्तित्वमित्याह- दर्शनश्रवणादीनि वेदनाल्दीनि चाप्यथ । न विद्यते चेद्यस्य सन् अ विद्यन्त इमान्यपि ॥11॥ यस्य दर्शनादीनि परिकल्प्यन्ते स यदा नास्तीत्युक्तम्, ननु तदैव दर्शनादिकमपि नास्तीति स्पष्टमादर्शितस्ं भवति । ततश्च दर्शनाद्यभावान्नास्त्येवात्मेति ॥11॥ अत्राह-किं खलु भवतो निश्चितमेतन्नास्त्येवात्मेति ? kena etaduktam{2. ##Mss.## etadyuktamk ##for## etaduktam,} ? nanu ca अनन्तरमेवोक्तं दर्शनाद्यभावादात्मापि नास्तीति । उक्तमेतदेस्माभि: | न तु अस्यार्थो भवता सम्यत्ग्निश्चित: | यतो भावरूप आत्मेति परिकल्पित:, स{3.} स्वभावतो न विद्यते, तस्य च मया स्वभावाभिनिवेशनिवर्तकमेव वचनमुक्तमसद्विपर्यासप्रतिपक्षेण, न तु अस्य अभाव: परिकल्पित: | द्वयं ह्येतत् परित्य्#ज्यं यश्च भावेष्वभिनिवेश:, यश्च अभावेषु अभिनिवेश इति । यथोक्तमार्यदेवेन- यस्तवात्मा ममानात्मा तेनात्मानियमान्न स: | नन्वनित्येषु भावेषु कल्पना नाम जायते ॥ [चतु:शतक-10.3] इति ॥ 11 ॥ @095 एतदेव प्रतिपादयन्नाह- प्राक च यो दर्शनादिभ्य: सांप्रतं चोर्ध्वमेव च । न विद्यतेऽस्ति नास्तीर्ति निवृत्तास्तत्र कल्पना: ॥12॥ प्राक् तावद्दर्शनादिभ्य आत्मा नास्ति, तत्र हि तस्यास्तित्वाभावात् । दर्शनादि- सहभूतोऽपि नास्ति, पृत्य्हक्पृथगसिद्धयो: सहभावादर्शनात् शशशृङ्गयोरिव । आत्मो- पादानयोश्च परस्परनिरपेक्षयो: पृथक्पृथगसिद्धत्वात् सांप्रतमपि नास्ति । ऊर्ध्वमपि । यदि हि पूर्व दर्शनादीनि स्यु:, उत्तरकालमात्मा स्यात्, तदानीमूर्ध्वं संभवेत् । न चैवम्, अकर्तृकस्य कर्मणोऽसिद्धत्वात्, | यश्चैवमात्मा दर्शनादिभ्य: प्राक् पश्चाद् युगपच्च परीक्ष्य- माणो नास्ति, तस्य इदानीमनुपलब्धस्वभावस्य अस्तित्वं नास्तित्वं वा क: परिकल्प- येत्प्राज्ञ: ? तस्मात्कर्मकारकवदेव उपादानोपादान्नो: परस्परापेक्षा सिद्धिर्न स्वाभावि- कीति स्थितम् ॥ अत एवोक्तं भगवता आर्यसमाधिराजभट्टारके- तहि कालि सो दशबलो अनघो जिनु भाषते इमु समाधिवरम् । सुपिनोपमा भगवती सकला न हि कश्चि जायति न चो म्रियते ॥ न च सत्त्वु लभ्यति न जीवु नरो इमि धर्म फेनकदलीसदृशा: | मायोपमा गगनविद्युसमा कदचन्द्रसंनिभ मरीचिसमा: ॥ न च अस्मि लोकि मृतु कश्चि नरो परलोक संक्रमति गच्छति वा । न च कर्म नश्यति कदाचि कृतं फलु देति कृष्णस्8उभ संसरतो ॥ न चशाश्वतं न च उच्छेद पुनो न च कल्र्मसंचयु न चापि स्थिति: | न च सोऽपि कृत्व पुनरास्पृशति न च अन्यु कृत्व पुन वेदयते ॥ @096 न च संक्रमो न च पुनागमनं न च सर्वमस्ति न च नास्ति पुन: | न च दृष्टिस्थानगंतिशुद्धिरिह न च सत्त्वचारसुपशान्तगति ॥ अनुत्पाद शान्त अनिमित्तपदं सुगतान गोचर जिनान गुणा । बल धारणी दशबलान बलं बुद्धानियं वृषभिता परमा ॥ [समाधिराजसूत्र-29.13.-18] इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ पूर्वपरीक्षा नाम नवमं प्रकरणम् ॥ @097 @097 10 अग्नीन्धनपरीक्षा दशमं प्रकरणम् । अत्राह-यदिदमुक्तं तस्मात्कर्मकारकवदेव उपादानोपादात्रोरपि न स्वाभाविकी सिद्धिरिति, तदयुक्तम्, सापेक्षाणामपि पदार्थानां सस्वाभाव्यदर्शनात् । तथा हि अग्नि- रिन्धनमपेक्ष्य भवति । न च नि:स्वभावोऽग्नि:, तस्य औष्ण्यदाहकत्वादिस्वभावकार्योप- लाम्भात्{1. ##P## उष्ण^ ##for## औष्ण्य^; ##Mss.## तस्यास्तु दाहकत्वादिस्वभाव^: ##T## दाहकत्वस्वभाव^.} | एवमग्निमपेक्ष्य इन्धनं भवति । न च तन्ह्नि:स्वभावम्, बाह्यमहाभूतचतुष्टय- स्वभावत्वात् । एवमुपादानसापेक्षोऽप्युपादाता स्वभावतो भविष्यति, उपादातृसापेक्षं योपादानमित्यग्नीन्धनवदेतौ भविष्यत उपादानोपादाताराविति । उच्यते । स्यादेत- देवम्, यदि अग्नीन्धने एव स्याताम्, न तु स्त: | कथम् ? इह यदि अग्नीन्धने स्याताम्, नियतं ते एकत्वेन वा स्यातामन्यत्वेन वा ? उभयथा तु न युज्यत इत्याह- यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणो: | अन्यश्चेदिन्धनादग्निरिन्धनादप्यृये bhavet ॥1॥ tatra idhyate yat tadindhanam, {2. ##Mss.## तदानीम् ##for## तदिन्धनम्.} दाह्यं काष्ठादिकसंभूतम् । तस्य दग्धा कर्ता अग्नि: | तत्र यदि तावद् यदिन्धनं स एवाग्निरिति परिकल्प्यते, तदा कर्तृकर्मणोरेकत्वं स्यात् । न चैवं दृष्टम्, घटकुम्भकारयोश्छेत्तृच्छेत्तव्ययोश्चैकत्वप्रसङ्गात्, तस्य चानभ्युप- ममात् । अथ अन्यत्वम्, एवमपि यदि इन्धनादन्योऽग्नि: स्यात्, तदा इन्धननिरपेक्ष- स्याग्नेरुपलब्धि: स्यात् । न हि घटादन्य: पटस्तन्निरपेक्षो न दृष्ट: | न चैवमिन्धन- निरपेक्षोऽग्निरिति न युक्तमेतत् ॥1॥ अपि च । यदि इन्धनादन्योऽग्नि: स्यात्, तदानीम्- नित्यप्रदीप्त एव स्यादप्रतीपनहेतुक: | पुनरारम्भवैयर्थ्यमेवं {3. ##Mss.## तदालम्बनवैयथ्य ##for## पुनरारम्भवैयर्थ्यम्.} चाकर्मक: सति ॥2॥ इन्धनात्पृथग्भूतोऽग्निरिष्यमाणो नित्यप्रदीप्त एव स्यात्, अप्रदीपनहेतुकश्च स्यात्, पुनरारम्भयइयर्थ्यं च स्यात्, एवं च सति अकर्मक एव स्यात् ॥2॥ अमुमेवार्थं प्रतिपादयितुकाम आह- परत्र निरपेक्षत्वादप्रदीपनहेतुक: | पुनरारम्भवैयर्थ्यं नित्यदीप्त: प्रसज्यते ॥3॥ @098 इति । तत्र प्रदीप्यते तदिति प्रदीपनमिन्धनम् । प्रदीपनं हेतुरसयेति प्रदीपनहेतुक:, न प्रदीपनहेतुक: अप्रदीपनहेतुक: | यदि प्रदीपनादन्योऽग्नि: स्यात्, तदा इन्धननिरपेक्ष: स्यात् । यो हि yasmAdfanya:, स तन्निरपेक्षो दृष्ट:, घटादिव{1. ##T## घटपटवत् ##for## घटादिव पट:} पट: | ततश्च परत्र निरपेक्षत्वादप्रदीपनहेतुक: स्यात्, प्रदीपनसापेक्षस्य हि अग्ने: तदभावे स्यान्निर्वाणम् । यदा तु प्रदीपननिरपेक्ष:, तदा निर्वाणप्रत्ययवैकल्यान्नित्यप्रदीप्त एव भवेत् । नित्यप्रदीप्ते चाग्नौ सति अग्नेपरिनिर्वाणार्थं चास्य उपादानसंधुक्षणाल्दिकं व्यर्थमेव स्यात् । एवं च सति अकर्मकोऽग्नि: कर्ता स्यात् । न च अविद्यमानकर्मकस्य कर्तृत्वं वन्ध्यासुतस्येव {2. ##Mss.## ^sutasya ca ##for## ^sutasyeva.} | तस्मादिन्धनादग्नेरन्यत्च्वमिति न युज्यते ॥3॥ अत्राह-यदेतदुक्तम्- अन्यश्चेदिन्धनादग्निरिन्धनादप्यृते भवेत् । इति, तदयुक्तम् । इहान्यत्वेऽपि सति अग्नीन्धनयोर्न विनैव इन्धनेन अग्नेरस्तित्वम् । यस्माज्ज्वालापरिगतोऽर्थो{3. ##Mss.## ^parigalito ##for## ^parigato. ##Our text is confirmed by T and similar passages below.##} दाह्यत्वलक्षण: इन्धनम् । तदाश्रयेण च अग्निरुपलभ्यते न पृथक् । यदा चैतदेवम्, अग्निसंबन्धादेवेन्धनव्यपदेशो भवति, इन्धनाश्रयेण चाग्निरुप- लभ्यते न पृथक् , तदा अन्यश्चेदिन्धनादग्निरित्यादिदोषप्रसङ्गस्य नास्त्येवावसर इति । अस्य पस्क्%अस्याप्ययुक्ततामुद्भावयन्नाह- तत्रैतस्मादिध्यमानमिन्धनं भवतीति चेत् । केनेध्यतामिन्धनं तत्तावन्मात्रमिदं यद ॥4॥ यदि मन्यसे ज्वालापरिगतोऽर्थो दाह्यलक्षण: इन्धनम्, तदाश्रयश्चाग्निरिति, एवमपि परिकल्प्यमाने इन्धनमग्निर्दहतीति नोपपद्यते । यस्मात् केनेध्यतामुन्धनं तत्तावन्मात्रमिदं यदा । इहेन्धनमग्निर्दहतीति परिकल्पयमाने jva3लापरिगतं दाह्यमिन्धनमिति, न चैतद्व्यतिरेकेणापरमग्निं पश्यामो येनेन्धनं दह्येत । यस्मादेतावन्मात्रमिदमुपलभ्यते यदुत ज्वालापरिगतं दाह्यमात्रम् । यदा च्वैतद्व्यतिरिक्तो नास्त्यग्नि:, तदा केन तदिन्धनं दाह्यताम् ? तवन्मात्रमिदं यदा, इध्यमानमात्रमिदं यदेत्यर्थ: | तस्मान्नाग्निरिन्धनं दहति तद्व्यतिरिक्ताग्न्यभावात् । यदा चैवम्, तदा कुत: कस्यचिज्ज्वाल
#parigatiriti {4. ##Mss.## ^parigata iti ##for## ^parigatiriti.} sa eva doSo na vepate{5. ##Note an unusual use of## na vepate ##for## na gacchati ##or## tadavastha: eva.} ||4|| @099 api ca | अन्यत्वाभ्युपगमेऽग्नीन्धनयोरिध्यमानव्यपदेशाभावात्कुत इध्यमान- मिन्धनम्, कुतो वा इन्धनमग्निर्धक्ष्यतीति प्रतिपादयन्नाह- अन्यो न प्राप्स्यतेऽप्राप्तो न धक्ष्यत्वदहन् पुन: | न विर्वास्यत्यनिर्वाण: स्थास्यते वा स्वलिङ्गवान् ॥5॥ यदि इन्धनादन्योऽग्नि: स्यात्, सोऽन्यत्वादन्धकारमिवेन्धनं न प्राप्नुयात् । न च धक्ष्यति अप्राप्तत्वाद्विप्रकृष्टदेशावस्थितमेवेत्यभिप्राय: | एवं च इध्यमानमिन्धनं भवतीति नोपपन्नमेव । ततश्च अग्नेर्निर्वाण न स्यात् । अनिर्वाणश्च स्वलिङ्गवानेव स्थास्यति, प्रदीप्त इत्यर्थ: | वाशब्दोऽवधारणे द्रष्टव्यो विकल्पार्थो वा । स्वलिङ्गवानेन अग्नि: स्थास्यति, यदि वा नास्त्यन्यत्वमग्नेरिन्धनादिति । समुच्चये वा । अन्यो न प्राप्स्यति न धक्ष्यति न च निर्वास्यति स्वलिङ्गवांश्च स्थास्यति । तस्मादयुक्तमिन्धना- दत्यत्वमग्ने: ॥5॥ अत्राह-अयुक्तमग्नीन्धनयोरन्यत्वम्, यस्मान्न प्राप्स्यतेऽप्राप्तो न धक्ष्यत्यदहन् पुनरित्यादि, तदयुक्तम्। दृष्टा हि अन्यत्वे स्त्रीपुरुषयो: प्राप्ति:, एवमग्नीन्धनयोरपि भविष्यतीति । उच्यते- अन्य एवेन्धनादग्निरिन्धनं प्राप्नुयाद्यदि । स्त्री संप्राप्नोति पुरुषम्क्% पुरुषश्च स्त्रियं यथा ॥6॥ स्यादेतदेवम्, यदि स्त्रीपुरुषवत्परस्परानपेक्षा अग्नीन्धनयो: सिद्धि: स्यात् ॥6॥ न त्वस्तीत्याह- अन्य एवेन्धनादग्निरिन्धनं काममाप्नुयात् । अग्नीन्धने यदि स्यातामन्योन्येन तिरस्कृते ॥7॥ न त्वेवं संभवति यदिन्धननिरपेक्षोऽग्नि: स्यात्, अग्निनिरपेक्षं चेन्धनमिति । तस्माद् दृष्टान्तवैयर्थ्यम् । अन्योन्यापेक्षाधीनजन्मनां{1. ##Mss. corrupt :## अन्योन्यापेक्षायोर्न जन्मना. ##T## अन्यत्वे सत्यपि परस्परापेक्%आधीना जाता ये प्रापका: सिद्धस्तेषामेव,} सत्यन्यत्वे येषां प्राप्ति: सिद्धा, तेषामेव दृष्टान्तत्वेनोपादानं न्याय्यं स्यात् । ते च न संभवन्तीति न युक्तमेतदन्यत्वे सति प्राप्तिरस्तीति ॥7॥ अत्राह-यद्यपि अग्नीन्धनयो: स्त्रीपुरुषवत्परस्परनिरपेक्षा {2. ##Mss.## परस्परापेक्षा ##for## परस्परनिरपेक्षा.} सिद्धिर्नास्ति, तथापि परस्परापेक्षा तावदस्ति । ततश्च अस्त्येवाग्नीन्धनयो: स्वरूपसिद्धि: परस्परसापेक्षत्वात् । न हि अविद्यमानयोर्वन्ध्यापुत्रदुहित्रो: परस्परापेक्षता दृष्टेति । उच्यते । एवमपि- @100 यदीन्धनमपेक्ष्याग्निरपेक्ष्याग्निं यदीन्धनम् । कतरत्पूर्वनिष्पन्नं यदपेक्ष्याग्निरिन्धनम् ॥8॥ अस्येन्धनस्य अयमग्निर्दाहक: कर्ता, इत्येवं यदि इन्धनमपेक्ष्याग्निर्व्यवस्थाप्यते, अस्याग्नेरिदमिन्धनं कर्मत्येवमग्निमपेक्ष्य यदीन्धनम्, तत् कतरदनयो: पूर्वनिष्पन्नम् ? किमिन्धनं यदपेक्ष्याग्नि: स्यात्, उत अग्निर्यमपेक्ष्येन्धनं स्यात् ? तत्र यदि इन्धनं पूर्वनिष्पन्नमिति कल्प्यते, तदयुक्तम्, अग्निनिरपेक्षस्य अनिध्यमानस्येन्धनत्वाभावात्, तृणादे: सर्वस्य चैव इन्धनत्वप्रसङ्गात् । अथ पूर्वमग्नि: पश्चादिन्धनमिति, तदप्ययुक्तम्, इन्धनात्पूर्वसिद्धस्याग्नेरसंभवात्, निर्हेतुकत्वप्रसङ्गात्, पश्चाच्चापेक्षया निष्प्रयोजनत्वात् । तस्मान्नास्ति अत्र किंचित्पूर्वसिद्धं यदपेक्षय इतरस्य सिद्धि: स्यात् ॥8॥ अथापि मन्यसे-पूर्वमिन्धनं पश्चादग्निरिति, एवमपि यदीन्धनमपेक्ष्याग्निग्ने: सिद्धस्य साधनम् । भविष्यति । यदि इन्धनमपेक्ष्याग्निर्भविष्यतीति परिकल्प्यते, एवं तर्हि सिद्धस्य सतोऽग्ने: पुनरपि साधनं स्यात् । विद्यमानस्यैव पदार्थस्य सिद्धरूपस्यापेक्षा युज्यते । न हि अविद्यामानो देवदत्तो गृहे कंचिदपेक्षते । एवं यदि अग्निर्विद्यमानो न स्यात्, नासा- विन्धनमपेक्षते । तस्मादस्तित्वमत्ग्नेरभ्युपेयम् । तदा च किमस्य इन्धनस्यापेक्ष्या पुन: कर्तव्यम् ? न हि सिद्धोऽग्नि: पुनरिन्धनेन कर्तव्यो यदर्थमिन्धनापेक्षासाफल्यं स्यात् । तस्मादिन्धनमपेक्ष्याग्निर्भवतीति न युक्तम् । अपि च । यदि इन्धनमपेक्ष्याग्निर्भवतीति परिकल्प्यते- एवं सतीन्धनं चापि भविष्यति निरग्निकम् ॥9॥ यदि इन्धनमसिद्धं स्यात्, नैव तदग्निना अपेक्ष्येत, असिद्धस्यापेक्षायोगात् । तस्मान्निरग्निकस्येन्धनस्य सिद्धरभ्युपेया, न चैवमेतदिति न युक्तमेतदिति ॥9॥ अथ मतम्-यौगपद्येनैव इन्धनसिद्ध्या अग्निसिद्धि:, अग्निसिद्ध्या अग्निसिद्धि:, अग्निसिद्ध्या च इन्धन- सिद्धि: | ततश्च एकस्यापि पूर्वसिद्ध्यनभ्युपगमात्, तत्र यदुक्तम्- कतरत्पूर्वनिष्पन्नं यदपेक्ष्याग्निरिन्धनम् । इति, तदयुक्तमिति । उच्यते । एवमपीष्यमाणे उभयस्यापि नास्ति सिद्धि: | यस्मात्- योऽपेक्ष्य सिध्यते भावस्तमेवापेक्ष्य सिध्यति । यदि योऽपेक्षितव्य: स सिध्यतां कमपेक्ष्य क: ॥10॥ तत्र यदि य: अग्न्याख्यो भाव: यमुन्धनाख्यं भावमपेक्ष्य सिध्यति, इन्धनाख्यश्च भाव: योऽग्निना आत्मसिद्ध्यर्थमपेक्षितव्य:, स यदि तमेव अग्न्याख्यं पदार्थमपेक्ष्य सिध्यति, कथ्यतामिदानीं सिध्यतां कमपेक्ष्य क: इति । यदा च अग्न्यभावे सति दर्शनश्रवणादीनि वेदनादीनि चाप्यथ । भवन्ति येभ्यस्तेष्वेष भूतेष्वपि न विद्यते ॥10॥ योभ्यो महाभूतेभ्यो दर्शनादिकमुत्पद्यते, तेष्वपि महाभूतो[आदाननिमित्तकोऽस्येष न युज्यते पूर्वणैव हेतुनेत्यभिप्राय: | तत्र यथा पूर्वमुक्तम्- कुत: किंचिद्विना कश्चित्किंचित्कंचिद्विना कुत: | इति, इहापि तथैव वक्तव्यम् । महाभूतोपादानाद्यश्चात्मा पूर्वं सिद्ध: स्यात्, स महा- भूतान्युपादाय स्यात् । न चैवम्, निर्हेतुकत्वात् । यश्च नास्ति, स कथं मभाभूतान्यु- पादास्यति ? इति दर्स्8अनोपादानवद्भूतोपादानेऽपि दुषणमुक्तमेवेति न पुनरुच्यते ॥10॥ अत्राह-यद्यप्येवमात्मा प्रतिषिद्ध:, तथापि दर्शनादिकमस्ति, अप्रतिषेधात् । न च अनात्मस्वभावानां{1. ##Mss.## अनात्मास्बभावानां ##for## अनात्मस्वभावानां.} घटादीनां दर्शनादिसंबन्धोऽस्ति । तस्मात्संबन्धी विद्यत एवात्मेति । उच्यते । स्यादात्मा यदि दर्शनादीन्येव स्यु: | न तु सन्ति । यस्य दर्शना- दीन्युपादानं स यदा नास्तीति प्रतिपादितम्, तदा तस्मिन्नात्मनि उपादातरि असति, कुतो दर्शनादीनामुपादानभूतानामस्तित्वमित्याह- दर्शनश्रवणादीनि वेदनाल्दीनि चाप्यथ । न विद्यते चेद्यस्य सन् अ विद्यन्त इमान्यपि ॥11॥ यस्य दर्शनादीनि परिकल्प्यन्ते स यदा नास्तीत्युक्तम्, ननु तदैव दर्शनादिकमपि नास्तीति स्पष्टमादर्शितस्ं भवति । ततश्च दर्शनाद्यभावान्नास्त्येवात्मेति ॥11॥ अत्राह-किं खलु भवतो निश्चितमेतन्नास्त्येवात्मेति ? kena etaduktam{2. ##Mss.## etadyuktamk ##for## etaduktam,} ? nanu ca अनन्तरमेवोक्तं दर्शनाद्यभावादात्मापि नास्तीति । उक्तमेतदेस्माभि: | न तु अस्यार्थो भवता सम्यत्ग्निश्चित: | यतो भावरूप आत्मेति परिकल्पित:, स{3.} स्वभावतो न विद्यते, तस्य च मया स्वभावाभिनिवेशनिवर्तकमेव वचनमुक्तमसद्विपर्यासप्रतिपक्षेण, न तु अस्य अभाव: परिकल्पित: | द्वयं ह्येतत् परित्य्#ज्यं यश्च भावेष्वभिनिवेश:, यश्च अभावेषु अभिनिवेश इति । यथोक्तमार्यदेवेन- यस्तवात्मा ममानात्मा तेनात्मानियमान्न स: | नन्वनित्येषु भावेषु कल्पना नाम जायते ॥ [चतु:शतक-10.3] इति ॥ 11 ॥ @101 इन्धनस्य सिद्धिरेव नास्ति, तदा अकारणस्येन्धनस्याभावात् कुतस्तद्धेतुकोऽग्नि: पसेत्स्यति ? एवं य इन्धनाख्यो भाव: यमग्न्याख्यं भावमपेक्ष्य सिध्यति, अग्न्याख्यश्च भाषो य: इन्धनाख्येन आत्मसिद्ध्यर्थमपेक्षितव्य:, स यदि तमेवेन्धनाख्यं भावमपेक्ष्य सिध्यति, कथ्यतां किमिदानीं सिध्यतां कमपेक्ष्य क: इति । यदा हि इन्धनाभावे सति अग्ने: सिद्धिर्नास्ति, तदा निष्कारणस्याग्नेरभावात् कुतस्तद्धेतुकमिन्धनम् ? ॥10॥ इतश्च अग्नीन्धनयो: परस्परापेक्षयापि सिद्धिरसती, सिद्धासिद्धयोरपेक्षा- भावादिति प्रतिपादयन्नाह- योऽपेक्ष्य सिध्यते भाव; सोऽसिद्धोऽपेक्षते कथम् । अथाप्यपेक्षते सिद्धस्त्वपेक्षास्य न युज्यते ॥11॥ यो हि अग्न्याख्यो भाव: इन्धनाख्यं भावमपेक्ष्य सिद्ध्यति, स: असिद्धो वा इन्धनमपेक्षते सिद्धो वा ? यदि असिद्ध:, तदा असिद्धत्वात् खरविषाणवन्नैन्धनमपेक्षेत । अथ सिद्ध:, सिद्धत्वात् किमस्येन्धनापेक्षया ? न हि सिद्धं पुनरपि साध्यते वैयर्थ्यात् । एवमिन्धनेऽपि वाच्यम् । तस्मान्नाग्नीन्धनयओ: परस्परापेक्षया यौगपद्येन वा सिद्धिरिति ॥11॥ यतश्चैवम्, तस्मात्- अपेक्ष्येन्धनमग्निर्न अथ स्यात्-अनपेक्ष्याग्निस्तर्हि भविष्यतीति । एतदपि न युक्तमित्याह- नानापेक्ष्याग्निरिन्धनम् । अन्यत्वप्रतिषेधादहेतुकत्वप्रसङ्गाच्च । यथा च अग्निरपेक्ष्य वा अनपेक्ष्य वा इन्धनं न संभवति, एवमुन्धनमपीत्याह- अपेक्ष्येन्धनमग्निं न नानपेक्ष्याग्निमिन्धनम् ॥12॥ एतच्च अनन्तरमेव गतार्थत्वान्न पुनरुच्यते ॥12॥ अत्राह-किमनया अस्माकमतिसूक्ष्मेक्षिकया प्रयोजनम्, ये वयं ब्रूम:- यस्मादग्निना इध्यमानमिन्धनं प्रत्यक्षत उपलभ्यते, तस्मात्ते एव अग्नीन्धने इति । उच्यते । स्यादेतदेवम्, यदि अग्निरिन्धनं दहेत् {1 ##After## दहेत् ##T अद्द्स्## न तु दहति, तथा,} | यदि इन्धनेऽग्नि: संभवेत्, स इन्धनं दहेत् । न तु संभवतीत्याह- आगच्छत्यन्यतो नाग्निरिन्धनेऽग्निर्न विद्यते । इन्धनव्यतिरिक्तात्तावत्कुतश्चिदन्यतोऽग्नेरागमनं नास्ति, तस्य अदृष्टत्वात् । निरिन्धनस्य चाहेतुकस्याग्नेरागमनाभावात्, सेन्धनस्य चागमने प्रयोजनाभावात्, @102 तत्रापि चेन्धने तुल्यपर्यनुयोगात्, अनवस्थाप्रसङ्गाच्च आगच्छत्यन्यतो नाग्नि: | तथा इन्धनेऽप्यग्निर्न संभवति तत्रानुपलभ्यमानत्वात् ॥ अथ स्यात्-विद्यमानस्यापि मूलोदकादिवदभिव्यञ्जकप्रत्ययवैकल्यात्पूर्वमनुप- लभ्यमानत्वम्, अरणिनिधर्षणादभिव्यञ्जकप्रत्ययसंभवात्तु पश्चादुपलब्धिरिति । इदमेव तावत्संप्रधार्यते-किं पुनर्मूलोदकादीनामभिव्यञ्जकै: प्रत्ययै: क्रियत इति । तत्र स्वरूपं तावन्न क्रियते विद्यमानत्वात् । अभिव्यक्ति: क्रियत इति चेत्, केयम- भिव्यक्तिर्नाम ? प्रकाशतेति चेत्, एवं तर्हि सैव क्रियते पूर्वमविद्यमानत्वादस्या: | सत्कार्यवादत्यागश्चैवं जायते अभिव्यक्ते: पूर्वमविद्यमानत्वात्पश्चाच्च भावात् । स्वरूपस्य चोत्पत्तिप्रत्ययनिरपेक्%अत्वात्खपुष्पवदभिव्यक्तिप्रत्ययसापेक्षतापि न स्यात् । अपि च । इयमभिव्यक्तिरभिव्यक्तस्य वा भावस्य परिकल्प्येत अनभिव्यक्तस्य वा ? तत्र तावद् यदभिव्यक्तं तन्नाभिव्यज्यते, तस्याभिव्यक्रिवैयर्थ्यात् अनिष्टदोषप्रसङ्गाच्च । अनभि- व्यक्तमपि नाभिव्यज्यते खपुष्पवदनभिव्यक्तत्वात्{1. ##Mss.#3 ^वदभिव्यक्तत्वात् ##for## ^वदनभिव्यक्तत्वात्.} | इत्येवमभिव्यक्तिर्न संभवति ॥ अथापि स्यात्-विद्यमानस्यैव प्रत्ययै: स्थौल्यं क्रुयते इति, एवमपि यदेव स्थौल्यं पूर्वं नास्तीति तदेव क्रियत इति कुत: स्थौल्यापादनमभिव्यक्ति: ? सौक्ष्म्यस्य{2. ##Mss.## sthaulyasya. ##Our text is based on T.##} ca निर्हेतुकस्यासंभवात् कस्य स्थूलतापादनादभिव्यक्ति: स्यादिति । तदेवं सर्वथा इन्धने अग्नेर्न संभव इति इन्धनेऽग्निर्नविद्यते । न चाविद्यमानाग्निना इन्धनस्य दहनमुपजायते इत्यसत्यमेवैतदुपलभते भवान् ॥ अपि च । यथा पूर्वं गतागतगम्यमानानां दूषणमुक्तम्- अत्रेन्धने शेषमुक्तं गम्यमानगतागतै: ॥13॥ अग्निना इन्धनं दह्यमानमुपलभ्यते इत्यत्र इन्धनप्रस्तावे शेषं दूषणं गम्यमान- गतागतदूषणेन वेदितव्यम्, उक्तपाठविपर्ययेण- दग्धं न दह्यते तावददग्धं नैव दह्यते । दग्धादग्धविनिर्मुक्तं दह्यमानं न दह्यते ॥ इत्यादिना । यत एवम्, अतो नास्त्यग्निना इन्धनस्य दहनमिति वेदितव्यम् ॥13॥ इदानीं यथोपपादितमर्थं निगमयन्नाह- इन्धनं पुनरग्निर्न नाग्निरन्यत्र चेन्धनात् । नाग्निरिन्धनवान्नाग्नाविन्धनानि न तेषु स: ॥14॥ तत्र यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणो: | @103 भवेत्, इत्यनेन अग्नीन्धनयोरेकत्वप्रतिषेधात् इन्धनं पुनरग्निर्न, अन्यश्चेदिन्धनादग्निरिन्धनादप्यृते भवेत् । इत्यादिना अन्यत्वस्य प्रतिषेधात् नाग्निरन्यत्र चेन्धनात् । तत्त्वान्यत्वोभयपक्षप्रतिषेधादेव तद्वत्पक्षाधाराधेयपक्षाणामप्यर्थत: प्रतिसिद्धत्वात्तानपि{1. ##Mss.## tAmapi gamayan. ##Our reading is confirmed by T.##} निगमयन्नाह- नाग्निरिन्धनवान्नाग्नाल्विन्धनानि न तेषु स: | इति । तत्राग्निरिन्धनवान्न भवति । इन्धनमस्यास्मिन् वा विद्यत इति व्यतिरेकेण वा व्युत्पादेन अव्यतिरेकेण वा । तत्र व्यतिरेकेण-तद्यथा गोमान् देवदत्त: | अव्यति- रकेण-बुद्धिमान् देवदत्तो रूपवानित्यादि । अग्नीन्धनयोश्च पक्षद्वयस्यापि प्रतिषिद्ध- त्वादिन्धनवानग्निरिति प्रतिषेधो विहित. | अन्यच्च । कुण्डं दध्न आधारतां प्रतिपद्यते । न चेन्धनादन्यत्वमग्नेरस्तीति नाग्नाविन्धनानीति युज्यते । नापि इन्धनेऽस्त्यग्नि:, अन्यत्वप्रतिषेधादिति । एवमाधाराधेयताप्रतिषेधोऽप्यर्थत उपपादित एव ॥14॥ यथा चाग्नि: पञ्चधा विचार्यमाणो न संभवति, एवमात्मापि, इत्यतिदिशन्नाह- अग्नीन्धनाभ्यां व्याख्यात आत्मोपादानयो: क्रम: | सर्वो निरवशेषेण तत्र उपादीयते इत्युपादानं{2. ##Mss.## ityupAdAnam | yazcopAdAnaskandhAMstAnupAdAya. ##Our reading is based on T.##} पञ्चोपादानस्कन्धा: | यस्तानुपादाय प्रज्ञप्यते, स उपादाता ग्रहीता निष्पादक आत्मेत्युच्यते । अहंकारविषयत्वादाहित{3. ##Mss.## Adita ##for## Ahit,} उत्पादितोऽहं- मनोऽस्मिन्निति । तदस्यात्मन उपादानस्य च य: कर्म: सिद्धि:, स सर्वोऽग्नीन्धनाभ्यां यप्यातोऽवगन्तव्यो निरवशेषेण ॥ क: पुन: सर्वस्य निरवशेषस्य च भेद: ? सर्वग्रहणेनैव पञ्च पक्षा: समनन्तर- प्रकान्ता अभिसबध्यन्ते । सर्वे एते पञ्चापि पक्षा: अग्नीन्धनवदात्मोपादानयोरप्य- विकला ढौकनीया: | यश्चैषां प्रतिपादने उपपत्तिक्रम: प्रागुपवर्णित:, तेन निरवशेषेण वा तोपादानयो: प्रतिषेधो वेदितव्य: | इत्यनेन सर्वात्मना प्रतिषेधसाम्यमग्नीन्धनाभ्या मत्मोपादानयोर्वेदितव्यमित्युपदर्शनार्थं सर्वो निरवशेषेणेत्याह । तत्र यदेवोपादानं स एव आत्मा, इत्येवं कर्तृकर्मणोरेकत्वप्रसङ्गान्न युज्यते । नाप्यन्यदुपादानमन्य उपादाता, स्कन्धव्यतिरेकेणाप्यात्मोपलब्धिप्रसङ्गात्, परत्र निरपेक्षत्वादित्यादिप्रसङ्गाच्च । एकत्वा- @104 न्यत्वप्रतिषेधाच्छ स्कन्धवानप्यात्मा न भवति । अन्यत्वाभावाच्च नात्मनि स्कन्धा न स्कन्धेष्वात्मा । यत एवं पञ्चसु प्रकारेषु आत्मनो न सत्त्वम्, तस्मात्कर्मकारकवदेव आत्ग्मोपादानयो: परस्परापेक्षिकी सिद्धिरिति स्थितम् ॥ यश्चायमात्मोपादानयो: कर्म:, स नानयोरेव, किं तर्हि- सार्धं घटपटादिभि: ॥15॥ निरवशेषै: पदार्थै: सर्वथा व्याख्यातो वेदितव्य: | घटादयो हि कार्यकारणभूत अवयवावयविभूता लक्षणलक्ष्यभूता गुणगुणिभूता वा स्यु: | तत्र मृद्दण्डचक्रसूत्रसलिल- कुलालकरव्यायामादयो घटस्य कारणभूता:, घट: कार्यभूत: | कप्पालादयो नीलादयो वा अवयवभूता:, घटोऽवयवी । पृथिबुद्ध्नलम्बौष्ठदीर्घग्रीवत्वादीनि लक्षणानि, घटो लक्ष्य: | श्यामत्वादयो गुणा:, घटो गुणी । इत्येवं व्यवस्थाप्य अग्नीन्धनवत् क्रमो योज्य: | एषां च घटादीनामात्मोपादानयोश्च मध्यमकावतारप्रकरणाद् व्याख्यानमवसेयम् ॥15॥ तदेवं कर्मकारकवदात्मोपादानयोर्घटादीनां च परस्परापेक्षिक्यां सिद्धौ व्यव- स्थितायां तथागतवचनाविपरीतार्थावबोधाभिमानितया तीर्थ्यमतोपकल्पितपदार्थव्यवस्थां सौगतप्रवचनार्थत्वेनोपनीय अतिमूढतया- आत्मनश्च सतत्त्वं ये भावानां च पृथक्पृथक् । निर्दिशन्ति न तान्मन्ये शासनस्यार्थकोविदान् ॥16॥ तत्र सह तेन वर्तत इति सतत्, सततो भाव: सतत्त्वम्, अपृथक्त्वम्, अनन्यत्वम्, एकत्वमित्यर्थ: | तदेतत्{1. ##T## तदत्र ##for## तदेतत्.} सतत्त्वं ये वर्णयन्ति, न तानाचार्य: शासनार्थपण्डितान् मन्यते । तद्यथा-आत्मा उपादानेन प्रज्ञप्यते येन, सहैव तेनोपादानेन संभवति । सन् अ पृथक् । अव्यतिरेकेणैव भवतीत्यर्थ: | एवं येन कारणेन मृदादिना घट: प्रज्ञाप्यते, तदव्यतिरेकेणैव स भवति, न पृथक् । एवमात्मनो भावानां च सतत्त्वं ये वर्णयन्ति, न ते परमगम्भीरस्य प्रतीत्यसमुत्पादस्य शाश्वतोच्छेदरहितस्य उपादायप्रज्ञप्त्यभिधानस्य तत्त्वं पश्यन्ति । पृथक् पृथक् च ये निर्दिशन्ति, पृथगित्यात्मानम्, पृथगुपादानम्, पृथक् कार्यम्, पृथक् कारणम, इत्यादिना अन्यत्वं पश्यन्ति, अमूनपि न शासनस्यार्थकोविदा- नाचार्यो मन्यते । यथोक्तम्- एकत्वान्यत्वरहितं प्रतिश्रुत्कोपमं जगत् । संक्रान्तिमासाद्य {2. ##Mss. corrupt. Our reading is conjectural. T suggests## संक्रान्तिव्ययरहितम् ##for## ^व्ययविगतम्.} गतं बुद्धवांस्त्वमनिन्दित: ॥ [निरुपमस्तव-13] @105 एवं च अग्नीन्धनपरीक्षया अधिगतधर्मतत्त्वपरमस्य योगिन: कल्पेनाकाला- लिप्सितैरपि {1. ##T## युगान्तज्वालाभिर्वा ##for## अकालालिप्सितैरपि.} नैव वपुर्दह्यते रागद्वेषमोहहुताशनैरपि वा इति । यथोक्तं भगवता- यथ गगणु न जातु दग्धपूर्वं सुबहुभि कल्पशतैर्हि दह्यमानम् । गगनसम विजानमान धर्मान् {2. ##Mss.## te’pi ##for## so’pi. ##T## vacavana na dahyati jAtu so’gnimadhye ##for the line,##} so’pi na dahyati जातु साग्निमध्ये ॥ सर्वि हि ज्वलमाणि बुद्धक्षेत्रे प्रणिधि करोति समाधिये स्थिहित्वा । ज्वलत अयु प्रशाम्यतामशेष पृथिवि विनश्यिपि नैवस्यान्यथात्वम् ॥ तथा- अरनिं यथ चोत्तरारणिं हस्तव्यायामु त्रयेभि संगति: | इति प्रत्ययतोऽग्नि जायते जातु कृतु कार्य लघु निरुध्यते ॥ अथ पण्डितु कश्चि मार्गते कुत अयमागतु कुत्र याति वा । विदिशो दिश सर्वि मार्गतो नागतिर्नास्य गतिश्च लभ्यति ॥ स्कन्धायतनानि धातव: शून्य आध्यात्मिक शून्य बाहिरा: | सर्वात्मविविक्तनालया धर्म आकाशसभावलक्षणा: ॥ इमु ईदृश धर्मलक्षणा बुद्ध दीपंकरदर्शने त्वया । अनुबुद्ध यथ त्वयात्मना अथ बोधिहि सदेवमानुषान् ॥ @106 विपरीत अभूतकल्पितै रागदिषै: परिदह्यते जगत् । कृपमेघशमाम्भुशीतलां मुञ्च धाराममृतस्य नायक ॥ [ललितविस्तर-13.108, 115-119] इति विस्तर: ॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ अग्नीन्धनपरीक्षा नाम दशं प्रकरणम् ॥ @107 11 पूर्वापरकोटिपरीक्षा एकादशमं प्रकरणम् । अत्राह-विद्यत एव आत्मा, संसारसद्भावात् । यदि हि आत्मा न स्यात्, कस्य पञ्चगतिके{1. ##P## पाञ्च^ ##for## पञ्च^ ##against Mss.##} आजवंजवीभावेन जन्ममरणपरंपरया संसरणं स्यात् ? उक्तं हि भगवता- अनवराग्रो हि भिक्षवो जातिजरामरणसंसार इति । अविद्यानीवरणानां{2. ##P#3 ^निवरणानां ##for## ^नीवरणानां.} सत्वानां तृष्णायं योजनानां तृष्णागण्डुरबद्धानां संसरतां पूर्वा कोटिर्न प्रज्ञायत इति । यदा च भगवदुपदेशात्संसारोऽस्ति, तदा संसर्ताप्यस्ति । स च आत्मा उच्यत इति । उच्यते । स्यादात्मा, यदा संसार एव स्यात् । कथम् ? यस्मादस्य- पूर्वा प्रज्ञायते कोटिर्नेत्युवाच महामुनि: | संसारोऽनवरात्रो हि नास्यादिर्नापि पश्चिमम् ॥1॥ कोटिर्भागो देश इति पर्याया: | पूर्वा कोटि: पूर्वो देश इत्यर्थ: | यदि हि संसारो नाम कश्चित् स्यात्, नियतं तस्य पूर्वमपि स्यात्, पश्चिममपि, घटादीनामिव । उक्तं च भगवता-अनवराग्रो हि भिक्षवो जातिजरामरणसंसार इति । यदेव अवराग्रे{3. ##Mss. corrupt :## yadeva zata: ##for## anavarAgre na sta:, ##T sems to suggest :## यस्मादेवं संसारोऽनवराग्र उक्त:, तस्मात्संसार एव नास्ति-} न स्त:, संसारस्य अनवराग्रवचनात्, संसार एव नास्तीति ननु स्पष्टमादेशयामास भगवान् । तस्मान्नास्ति संसार:, पूर्वापरकोट्यनुपलम्भात्, अलातचक्रवत्, इति स्थितम् ॥ अत्रेदं विचार्यते-यदि पूर्वं चापरं च संसारस्य निषिद्धं भगवता, कथं पुनरिद- माह-तस्मात्तर्हि संसारक्षयाय प्रतिपत्स्यामह इत्येवं वो भिक्षव: शिक्षितव्यम्, इति ? उच्यते । अविद्यानीवरणानां सत्त्वानामित्यादिविशेषणोपादानात्तेषामेवायमनवरात्र: संसार इति प्रतीयते, न पुनरस्तत्त्वज्ञानानिलबलात् समुन्मूलिताविद्यानीवरणतरूणाम् । तेषां तु लोकोत्तरमार्गज्ञानाग्निना दग्धाशेशक्लेशवासनामूलनि:शेषपादपानां भवत्येव अन्त: इति विज्ञेयम् ॥ कथं पुनरादिरहितानामन्तोपदेश इति यावत् । दृष्टमेतद् बाह्येषु व्रीह्यादिषु प्राद्यभावेऽपि दहनादिसंपर्कादन्तसद्भाव: | यथोक्तमार्यदेवपादै:- यथा बीजस्य दृष्टोऽन्तो न चादिस्तस्य विद्यते । तथा कारणवैकल्याज्जन्मनोऽपि न संभव: ॥ इति । [चतु:शतक-8.25] @108 स च अन्तोपदेशो लौकिक एव व्यवहारे स्थित्वा संसारचारकावबद्धानामुत्साह- नार्थं सत्त्वानां देशितो लौकिकज्ञानापेक्षया । वस्तुकचिन्तायां{1. ##Mss.## avastuka^ ##for## vastuka^ ##which is based on T.##} tu संसार एव नास्ति, तत्कुतोऽस्य परिक्षया: ? प्रदीपावस्थायां रज्जूरगपरिक्षयवत्{2. ##T ओम्.## रज्जूरगपरिस्क्%अयवत्,} ॥ अत्राह-यद्येवं लौकिकज्ञानापेक्षया अन्तवद् आदिरपि किं नोच्यते ? उच्यते । अहेतुकदोषप्रसङ्गात् लौकिकज्ञानापेक्षयापि संसारस्यादेरभाव इत्युभयथाप्यादेरभाव एवेति विज्ञेयम् ॥1॥ अत्राह यद्यपि अवराग्रे न स्त: संसारस्य, तथापि मध्यमस्ति, अप्रतिषेधात् । ततश्च अस्ति संसारो मध्यसद्भावात् । इह यन्नास्ति, न तस्य मध्यमस्ति तद्यथा कूर्म- रोमप्रावरणस्येति । हास्य: खल्वसि । ननु च भो:, नैवाग्रं नावरं यस्य तस्य मध्यं कुतो भवेत् । अग्रमिति आदि:, पूर्वम्, प्रथमम् उच्यते । अवरमिति अवसानम्, अन्त:, व्यवच्छेद: उच्यते । यस्य संसारस्य आदिरन्तश्च प्रतिषिद्ध:, तस्य कुतो मध्यं भविष्यति ? ततश्च संज्ञामात्रकमेव विपर्यासपरवशमानसानां संसार: आदिमध्यावसानविरहित- त्वादाकाशवलदलातचक्रादिवदिति भाव: | संसाराभावाच्च नास्ति आत्मेति । यत एवं संसारस्यादिमध्यावसानानि न सन्ति, अत एव संसाराभावाज्जातिजरामरणादीनां पूर्वापरसहक्रमा अपि नैव सन्तीत्याह- तस्मान्नात्रोपद्यन्ते पूर्वापरसहक्रमा: ॥2॥ यथा च नोपपद्यन्ते तथा प्रतिपादयन्नाह- पूर्वं जातिर्यदि भवेज्जरामरणमुत्तरम् । निर्जरामरणा जातिर्भवेज्जायेत चामृत: ॥3॥ यदि पूर्वं जातिर्भवेत्, तदा मरणसहिता स्यात् । न च जरादिरहिता जातिर्युज्यते, असंस्कृतत्वप्रसङ्गात् । जरामरणरहितस्य भावस्य जातौ परिकल्प्यमानायामन्यत्र अमृतस्यैव देवदत्तस्य प्रथममिह जाति: परिकल्प्यमाना स्यात् । ततश्च आदिमान् संसार: स्यादहेतुकदोषश्च । अभूवमतीतमध्वानम्, इत्येवं पूर्वान्तकल्पना न च स्यात् । अभूत्वा च पूर्वं पश्चादिहोत्पाद: स्यात् ॥ अथ स्यात्-आम्रादीनां {3. ##Mss.## amra, asra, agra. ##P## amra ##for## Amra, ##which is based on T.##} यथा पूर्वं विनापि जरामरणसंबन्धात् प्रथममेव उत्पादो दृष्ट:, एवमात्मनोऽपीति । नैवम् । साध्यसमत्वात् । आम्रादीनामपि हि स्वबीज- निरोधे समुत्पाद्यमानत्वात् नान्यत्राविनष्टानामुत्पाद इति सममेतत् पूर्वेण ॥ @109 अथ स्यात्-अन्यदेव वृक्षाद्वीजम्, अतोऽन्यत्राविवाशपूर्वक एव वृक्तस्योत्पाद इति नैवम् । कार्यकारणयोरन्यत्वस्यासिद्धत्वात् । तथा च वक्ष्यति- प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् । न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥ [मध्यमकशास्त्र-18.10] न च बीजाद्वृक्षस्यान्यत्वम् । अत: साध्यसममेतत् । यतश्च अन्यत्रामृतस्य इहोत्पादो नास्ति, न पूर्वं जातिरभ्युपेया ॥3॥ अथ पूर्वं जरामरणम्, पश्चाज्जाति:, एवमपि- पश्चाज्जातिर्यदि भवेज्जरामरणमादित: | अहेतुकमजातस्य स्याज्जरामरणं कथम् ॥4॥ जातिप्रत्ययं जरामरणमिति वचनाज्जातिहेतुकं जरामरणमुक्तं भगवता । यदि एतत्पूर्वं स्यात्तदा निर्हेतुकं स्यात् । तस्मान्न yuktametat । yato’pyuktam- yatha{1. ##This quotation, taken from a Prom a Prakrit text, is not yet traced. The Mss. are corrupt for this stanza and also for the following. Even P gives incorrect readings. P## पेक्ष: ##for## उत्पेक्ष:.} उक्खित्ते लोढम्मि उक्खेवे अत्थि कारणं । पडने कारणं णत्थि अण्णं उक्खेवकारणा ॥ इति । यथाप्यत्रोत्क्षेप: पतनकारणं नान्यत्, एवमिहापि जातिमेव कारणत्वेन विना- शस्य वर्णयामो नान्यत्, इति नास्त्यहेतुकता विनास्8अस्य । जातिहेतुकत्वाच्चास्योद्ग- मनमेव विनाशस्य हेतुरिति कृत्वा एषापि गाथा सुनीता bhavati- evime{2. ##P reads## dhammA:, sakAraNA:, dhammAnA ##and## samudgatA: ##which go against Prakrit idiom.##} संखता धम्मा संभवन्ति सकारणा । स भाव एव धम्माणं यं विभोन्ति समुग्गता ॥ इति ॥4॥ इदानीं सहभावेनापि जातिजरामरणानामसद्भावं प्रतिपादयन्नाह- न जरामरणेनैव जातिश्च सह युज्यते । म्रियेत जायमानश्च स्याच्चाहेतुकतोभयो: ॥5॥ यदि सहभावो जातिजरामरणानां स्यात्, तदा जायमानस्य मरणं स्यात् । न चैतद्युक्तम् । न च परस्परविरुद्धत्वादालोकान्धकारवदेककालता युक्ता । न चैवं लोके @110 दृष्टं यज्जायमान एव म्रियते इति । अपि च । अहेतु कत्वं जात्यादीनां सहभावकल्पनायां स्यात् । न हि सहभूतयो: सव्येतरगोविषाणयोरन्योन्यहेतुकता दृष्टेति न युक्तमेतत् ॥5॥ तदेवम्- यत्र न प्रभवन्त्येते पूर्वापरसहक्रमा: | प्रपञ्चयन्ति तां जातिं तज्जरामरणं च किम् ॥6॥ यस्यां जातौ यत्र जरामरणे एते पूर्वापरसहक्रमा: न सन्ति, तां जातिमनुप- लभमाना आर्या: किं प्रपञ्चयन्ति ? किंशब्दोऽसंभवे । नैव प्रपञ्चयन्तीत्यर्थ: | अथवा । एवमविद्यमानेषु जात्यादिषु तां जातिमविद्यमानां बाला: किं प्रपञ्चयन्ति तच्च जरामरणं यन्न संविद्यते ? तस्मादवस्तुक एव बालानां प्रपञ्च इत्यभिप्राय: ॥6॥ यथा च संसारस्य पूर्वा कोटिर्नास्ति, एवमन्येषामपि भावानामित्याह- कार्यं च कारणं चैव लक्ष्यं लक्षणमेव च । वेदना वेदकश्चैव सन्त्यर्था ये च केचन ॥7॥ पूर्वा न विद्यते कोटि: संसारस्य न केवलम् । सर्वेषामपि भावानां पूर्वा कोटिर्न{1. ##P## कोटी न ##for## कोटिर्न.} विद्यते ॥8॥ तत्र यदि पूर्व कारणं पश्चात्कार्यं स्यात्, अकार्यकं कारणं निर्हेतुकं स्यात् । अथ पूर्वं कार्यं पश्चात्कारणम्, एवमपि कारणात्पूर्वं कार्यं निर्हेतुकमेव स्यात् । अथ युगपत्कार्यकारणे स्याताम्, एवमुभयमप्यहेतुक स्यात् । एवं लक्ष्यलक्षणे वेदनावेदकौ च योज्यौ । न च केवलं संसारस्य व्याख्यानेन कार्यकारणादिकं व्याख्यातं वेदितव्यम्, अपि च येऽप्यन्ये पदार्था ज्ञानज्ञेयप्रमाणप्रमेयसाधनासाध्यवयवावयविगुणगुण्यादय:, तेषामपि पूर्वा कोटिर्न विद्यत इति योज्यम् ॥ अत एव आर्यरत्नमेघसूत्रे आर्यसर्व- नीवरणविष्कम्भिणा महाबोधिसत्त्वेन भगवान् स्तुत:- आदिशान्ता ह्यनुत्पन्ना: प्रकृत्यैव च निर्वृता: | धर्मास्ते विवृता नाथ धर्मचक्रप्रवर्तने ॥ इति ॥ तथा- आल्दित शून्य अनागत धर्मा no gata{2. ##Mss.## nAgata ##for## no gata ##which reading is confirmed by T.##} asthita स्थानविविक्ता: | नित्यमसारक मायसभावा: शुद्ध विशुद्ध नभोपम सर्वि ॥ @111 यं च पभाषति dharma jinasya{1. ##Mss.## janasyo ##for## jinasya ##which is confirmed by T.##} तं च न पश्यति सोऽक्षयताय । आदिनिरात्म निसत्त्विमि धर्मा- स्तांश्च च पभाषति नो च क्षपेति {2. ##Mss.## क्षयेति ##for## क्षपेति.} | कल्पित वुच्चति कल्पितमात्रं अन्तु न लभ्यति संसारमाणे । कोटि अलक्षण या पुरि आसी- देति अनागति प्रत्ययताये ॥ कर्म क्रिया च प्रवर्तति एवं हीन{3. ##T## मध्यम^ ##for## हीन^.} उत्कृष्टतया समुदेन्ति । जड्डक{4. ##Mss.## jaDuka ##for## jaDuka; ##Text :## vivikta ##against## jAtaku, jaddaka, jantuka ##in Mss.##} dharma सदा प्रकृतोये शून्य निरात्म विजानाथ सर्वान् ॥ [समाधिराज सूत्र-37.18,24,32-33] इत्यादि ॥7-8॥ ] इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ पूर्वापरकोटिपरीक्षा नामैकादशमं प्रकरणम् ॥ @112 12 दु:खपरीक्षा द्वादशमं प्रकरणम् । अत्राह-विद्यत एव आत्मा, तत्संबन्धिदु:खसद्भावात् । इह पञ्चोपादानस्कन्धा दु:खमित्युच्यते, तच्च अस्ति, तेन च दु:खेन कस्यचिद्भवितव्यं न निराश्रयेणेति, अतो विद्यत एव दु:खस्याश्रय:, स चात्मेति । उच्यते । स्यादात्मा यदि दु:खभेव स्यात् । तद्धि भवेत् स्वयं कृतं वा परकृतं वा उभयकृतं वा हेतुरहितं वा । सर्वथा च इष्यमाणं तत्कार्यमेव नास्तीति प्रतिपादयन्नाह- स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम् । दु:खमित्येक च्छन्ति तच्च कार्यं न युज्यते ॥1॥ तत्रैके वादिन: स्वयं कृतं दु:खमिति प्रतिपन्ना: | अपरे पुन: परकृतम्, अन्ये च उभयकृतम् । केचिदहेतुसमुत्पन्नमेव दु:खमिति प्रतिपन्ना: सर्वथा च तद्दु:खमिष्यमाणं कार्यं कर्तव्यं न युज्यते, तदेतत्प्रतिज्ञामात्रकमिति ॥1॥ तत्प्रतिपादयन्नाह- स्वयं कृतं यदि भवेत्प्रतीत्य न ततो भवेत् । स्कन्धानुइमानमो {1. ##P suggests## स्कन्धानमूनमी स्कन्धा: ##for## स्कन्धानिमानमी स्कन्धा:.} स्कन्धा: संभवन्ति प्रतीत्य हि ॥2॥ यस्मादिमान् {2. ##T presentws here a passage which our Mss. do not give; that passage however seems to be necessary to explain the first line of the## kArikA. ##Here is P’s rendering to T in Sanskrit;## tatra svayamiti स्वात्मना इत्यर्थ: | यदि स्वयं दु:खं कृतं भवेत्, तेनैव दु:खस्वरूपेण तदव दु:खस्वरूपं स्यात् । तस्मात्प्रतीत्यसमुत्पन्नं न स्यात् इत्यर्थ: | स्वरूपसद्भावात् । अभावादेव स्वरूपं न कारकमस्ति तत्प्रतीत्यसमुत्पन्नमेव । तद्यथा-स्कन्धानमूनिमे स्कन्धा: संभवन्ति प्रतीत्य हि । यस्मान्मरणकालिकानमून्.} मरणान्तिकान् स्कन्धान् प्रतीत्य इमे औपपत्त्यांशिका: स्कन्धा उत्पद्यन्ते, तस्मात्स्वयं कृतं दु:खमिति नोपपद्यते ॥2॥ इदानीं परकृतमपि दु:खं यथा न संभवति, तथा प्रतिपादयन्नाह- यद्यमीभ्य इमेऽन्ये स्युरेभ्यो वामी परे यदि । भवेत्परकृतं दु:खं परैरेभिरमी कृता: ॥3॥ @113 यदा अमीभ्यो मरणान्तिकेभ्य: स्कन्धेभ्य: इमे औपपत्त्यांशिका: स्कन्धा अन्ये स्यु:, एभ्यो वा औपपत्त्यांशिकेभ्य: अमी मरणान्तिका: स्कन्धा: परे स्यु:, स्यात्तदानीं परकृतं दु:खम् । न चैषामन्यत्वं दृष्टं हेतुफलसंबन्धावस्थानात् {1. ##T## संबन्धस्थानाभावात्.} | वक्ष्यति हि- प्रतीत्य यद्यद्भवति न हि तावत्तदेत तत् । न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥ इति । [मध्यमकशास्त्र-18.10] अत: परकृतमपि दु:खं न संभवति । यदि हि अन्यत्वं स्यात्, तदा सति अन्यत्वे एतै: परभूतै: स्कन्धैरमी {2. ##T## इमे ##for## अमी.} परभूता: कृता इति युक्तं वक्तुं स्यात् । न चैतदेवम् । इति परकृतमपि दु:खं न संभवति ॥3॥ अथ स्यात्-न ब्रूमो यस्माद्दु:खेनैव दु:खं कृतम्, अत: स्वयं कृतमिति । किं तर्हि स्वपुद्गलेन यस्मात्स्वयमेव कृतम्, नापरेण कृत्वा दत्तम्, इत्यत: स्वयं कृतं दु:खमिति ब्रूम: | उच्यते- स्वपुद्गलकृतं दु:खं यदि दु:खं पुनर्विना । स्वपुद्गल: स कतमो येन दु:खं स्वयं कृतम् ॥4॥ यदेतन्मनुष्यदु:खं पञ्चोपादानस्कन्धलक्षणं स्वयं पुद्गलेन कृतमिति परिकल्पयते, कल्प्यतामसौ पुद्गलो येन तद्दु:खं स्वयं कृतम् । यदि तावद्येन दु:खेन स्वपुद्गल: प्रज्ञप्यते, तदेव दु:खं तेन कृतमिति, sa bhedena {3. ##Mss.## hedena ##or## dehena ##for## bhedena.} कथ्यतामिदं तद्दु:खमयमस्य कर्तेति । अथापि मनुष्यदु:खोपादानेन पुद्गलेन तदेव दु:खं कृतं स्यात्, न तर्हि स्वपुद्गलकृतं तत्, परपुद्गलकृतमेव स्यात् । अथोपादानभेदेऽपि पुद्गलाभेद उइष्यते, एतच्च नास्ति, उपादानव्यतिरिक्तस्य भिन्नस्य पुद्गलस्य दर्शयितुमशक्यत्वात् । एवं तावत् स्वपुद्गल- कृतं दु:खं न भवति ॥4॥ अत्राह क एवमाह स्वपुद्गलकृतं दु:खमिति ? किं रर्हि परपुद्गलजं दु:खम् । अन्य एव देवदु:खान्मनुष्यपुद्गल:, मनुष्यपुद्गलश्च देवदु:खं कृत्वा यस्माद्देवपुद्गलाय ददाति, तेन च देवदु:खेन देवपुद्गल: प्रज्ञप्यते, तस्मात्तस्य तद्दु:खं पर- पुद्गलजमेव भवति । उच्यते- परपुद्गलजं दु:खं यदि यस्मै प्रदीपते । परेण कृत्वा तद्दु:खं{4. ##Mss.## yaddu:खं ##for## तद्दु:खं. ##Our reading is based on T and Com.##} sa du:khena विना कुत: ॥5॥ @114 यदि देवदु:खं मनुष्यपुद्गलकृतम्, तेन च मनुष्यपुद्गलेन तद्दु:खं कृत्वा परस्मै देवपुद्गलाय प्रदीयत इति स देवपुद्गलो देवदु:खविनिर्मुक्त: कुतो यस्मै प्रदीयेतेति । एवं तावदपरपुद्गलजस्य दु:खस्य प्रतिग्र3हक एव नास्ति ॥5॥ इदानीं यश्च ददाति, असावपि नास्तीत्याह- परपुद्गलजं दु:खं यदि क: परपुद्गल: | विना दु:खेन य: कृत्वा परस्मै प्रहिणोति तत् ॥6॥ येनोपादानेन स मनुष्यपुद्गल: प्रज्ञप्यते, स मनुष्योपादानव्यतिरिक्त: कतमो यो देवपुद्गलाय देवदु:खं कृत्वा प्रहेष्यति ? तस्मात्परपुद्गलजमपि दु:खं न संभवति ॥6॥ ततश्च- स्वयंकृतस्याप्रसिद्धेर्दु:खं परकृतं कुत: | परो हि दु:खं यत्कुर्यात्तत्तस्य स्यात्स्वयं कृतम् ॥7॥ यदि देवपुद्गलदु:खं मनुष्यपुद्गलेन कृतत्वात्परकृतं भवति, ननु, मनुष्यपुद्गलस्य स्वयंकृतमेव तद्भवति । एतच्च नास्तीत्युक्तम् । तत: स्वयंकृतस्याप्रसिद्धेर्यदा मनुष्य- पुद्गलेन स्वयं तद्दु:खं न कृतम्, तदा कुत: परपुद्गलस्य देवाख्यस्य तद्दु:खं परकृतं भविष्यतीति । अतोऽपि परकृतं दु:खं न संभवति ॥7॥ इदानीं प्रकरणान्तरेणापि पक्षद्वयासंभवं प्रतिपादयन्नाह- न तावत्स्वकृतं दु:खं न हि तेनैव तत्कृतम् । परो नात्मकृतश्चेत्स्याद्दु:क्खं परकृतं कथम् ॥8॥ इतश्च स्वपराभ्यां दु:खस्य करणं न युज्यते, यस्मान्न तावत्स्वकृतं दु:खम् । किं कारणम् ? यस्मान्न तेनैव हि तत् कृतम्, स्वात्मनि वृत्तिविरोधात्, अत: स्वकृतं नास्ति । न परकृतमपि, यस्माद्योऽसौ पर: करोतीति परिकल्प्यते, स एव तावन्नात्मना कृतो नात्मना निष्पन्न:, तस्यापि हेत्वन्तरापेक्षणात् । यश्च स्वात्मना n अनिष्पन्न:, स कथमविद्यमानस्वभाव: सन् परं करिष्यतीति न युक्तमेतत् ॥8॥ इदानीमुभयकृतमपि दु:खमसदित्याह- स्यादुभाभ्यां कृतं दु:खं स्यादेकैककृतं यदि । यदि हि एकैकेन दु:खस्य करणं स्यात्, स्यात्तदानीमुभाभ्यां कृतं दु:खम् । न चैकैककृतं तत्, उक्तदोषात् । न चैकैकेन प्राणातिपात्ते कृते द्वाभ्याम्ज्% कृत इति व्यप- देशो दृष्ट: ॥ इदानीं निर्हेतुकमपि दु:खं यथा नास्ति, तथा प्रतिपादयन्नाह- पराकारास्वयंकारं दु:खमहेतुकं कुत: ॥9॥ @115 परेण अकारो {1. ##T ओम्.## अकारो.} अकरणं यस्येति पराकारम् । न स्वयंकारोऽस्येत्यस्वयंकारम् । यदि दु:खं स्वयंकृतं नास्ति, परकृतमपि नास्ति यथोक्तेन न्यायेन, तदिदानीं कुत एव निर्हेतुकं भविष्यति खपुष्पसौगन्ध्यवत् ? दु:खाभावात्कुतस्तस्याश्रयभूत आत्मा ॥9॥ यथा च चतुर्धा विचार्यामाणं दु:खमसत्, एवं बाह्या अपि बीजाङ्कुरघटपटादयो भावा वेदितव्या:, इति प्रतिपादयन्नाह- न केवलं हि दु:खस्य चातुर्विध्यं न विद्यते । सर्वेषां बाह्यानमपि{2. ##The Com. seems to read## सर्वेषां ##for## बाह्यानां.} भावानां चातुर्विध्यं न विद्यते ॥10॥ पूर्ववत्सर्वं समं योज्यम् । यदि खल्वेषां दु:खादीनां चातुर्विध्यासंभव:, तत्कतमेन तर्हि इदानीं प्रकारेण एषां सिद्धिरिति । उच्यते । स्वभावतो यदि एतानि दु:खादीनि स्यु:, नियतमेषां चतुर्णां प्रकाराणामन्यतमेन प्रकारेण सिद्धि: स्यात् । न त्वस्ति । तस्मात्स्वभावतो न सन्ति दु:खादीनीत्यवसीयते । अथ विपर्यासमात्रलब्धात्मसत्ताकाया दु:खादिसंवृते: प्रतीत्यसमुत्पादव्यवस्था मृग्यते, तदा कर्मकारकपरीक्षाप्रकरणविहित- विधिना यथोदितपक्षचतुष्टयतिरस्कारेण इद्रंप्रत्ययतामात्रार्थप्रतीत्यसमुत्पादसिद्ध्या सिद्धिरभ्युपेया । यथोक्तम्- स्वयंकृतं परकृतं द्वाभ्यां कृतमहेतुकम् । तार्किकैरिष्यते दु:खं त्वया तूक्तं प्रतीत्यजम् ॥ इति ॥ [लोकातीतस्तव-19] उक्तं{3. ##The Mss. reproduce here the four stanzas beginning with## bhaya darzita ##etc. from page 18, but Tom. them.##} ca bhagavatA AryopAlipRcchAyAm- ………………… tathA{4. ##T reads## भगवता चोक्तम् ##for## तथा.}- संवृति भाषितु धर्म जिनेन saMskRta’saMskRta पश्यथ एव । नास्तिह भूततु आत्म नरो वा एत्तकु लक्षण सर्वजगस्य ॥ कृष्णशुभं च न नश्यति कर्म आत्मन कृत्व च वेदयितव्यम् । नोऽपो तु संक्रम कर्मफलस्य नो च अहेतुक प्रत्यनुभोति ॥ @116 सर्वि भवा अलिके# वसिकाश्च रिक्तक तुच्छक फेनसमाश्च । मायमरीचिसमा सद शून्या देशितु संवृतु ते च विविक्ता: ॥ शैलगुहागिरिदुर्गनदीषु यद्व प्रतिश्रुक जायि प्रतीत्य । एविमु संस्कृत सर्वि विजान मायमरीचिसमं जगु सर्वम् ॥ [समाधिराजसूत्र-37.34-36,30] इत्यादि ॥10॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ दु:खपरीक्षा नाम द्वादशमं प्रकरणम् ॥ @117 13 संस्कारपरीक्षा त्रयोदशमं प्रकरणम् । यतश्चैवं समनन्तरातिक्रा#न्तप्रकरणविधिना स्वपरोभयकृतत्वमहेतुसमुत्पन्नत्वं च निरूप्यमाणं भावानामसत्, अन्यश्चोत्पादको विधिरसन्, उत्पन्नरूपत्वेन चैते भावा अविद्यातिमिरोपहतमतिनयनानां बालपृथग्जनानां ख्यान्ति, तस्मान्नि:स्वभावा एव सन्तो बालानां विसंवादका मायाकरितुरगादिवत् तदनभिज्ञानां न ल्तु विज्ञानाम् । अत एव सर्वधर्मस्वाभाव्यापरोक्षधीनयन: समुन्मुलिताशेषाविद्यावसन: चतुर्विपर्यासवि- पर्यस्तात्राणसत्त्वपरित्राणाय अविपरीतनै:स्वाभाव्योपदेशतत्परो बुद्धो जगद्विबोधको महाकारुणिक:- तन्मृषा मोषधर्म यद्भगवानित्यभाषत । सर्वे च मोसधर्माण: संस्कारास्तेन ते मृषा ॥1॥ सूत्रे उक्तम्-तन्मृषा मोषधर्म यदिदं संस्कृतम् । एतद्धि खलु भिक्षव: परमं सत्यं यदिदममोषधर्म निर्वाणम् । सर्वसंस्काराश्च मृषा मोषधर्माण: इति । तथा-नास्त्यत्र तथता {1. ##P## तथता वा ##for## तथता ##against Mss. and T.##} अवितथता वा । मोषधर्मकमप्येतत् । प्रलोपधर्मकमप्येतत्{2. ##T## विनाशधर्मकमेतत्; ##P## प्रलाप^ ##for## प्रलोप^.} इति । तदनेन न्यायेन यन्मोषधर्म तन्मृषेत्येवं यस्मादुक्तवांस्तथागतो भगवान्, सर्वे च मोषधर्माण: संस्कारा:, तस्मान्मोषधर्मकत्वेन ते संस्कारा मृषा भवन्ति चित्रकरयन्त्रदारिकावत्{3. ##I ओम्.## चित्रकरयन्त्रदारिकावत्, अक्षणोपेतयन्त्रमयवारणवञ्चितोदयनवत्सराजवत्.} लक्षणोपेतयन्त्रमयवारणवञ्चितोदयनवत्सराजवत् । तत्र विसंवादकं मोषधर्मकं वितथ- ख्यात्यालातचक्रवत् । अतो नि:स्वभावत्वेन मृषा सर्वसंस्कारा: मोषधर्मकत्वात् मरीचि- कादिजलवत् । यत्तु सत्यं न तन्मोषधर्मकम्, तद्यथा निर्वाणमेकम् {4. ##T ओम्.## एकम्.} | ततश्च विहितया उपपत्त्या अस्माच्चागमात् सिद्धं सर्वभावानां नै:स्वाभाव्यम् । शून्या: सर्वधर्मा नि:स्व- भावयोगेन इति च प्रज्ञापारमिता-अर्धशतिकापाठात् ॥1॥ अत्राह-यद्येवं मोषधर्मकत्वेन सर्वसंस्काराणां मृषात्वं प्रतिपादितं भवता; नन्वेवं सति न सन्ति सर्वे भावा इति सर्वपदार्थापवादिनी मिथ्यादृष्टिरेव स्यात् । उच्यते । सत्यं मोषधर्मका: सर्वसंस्कारा:, येऽद्यापि भवन्तं मुष्णान्ति । ननु च भो:, तन्मृषा मोषधर्म यद्यदि किं तत्र मुष्यते । यदा अस्माभि: तन्मृषा मोषधर्मकम् इत्युक्तम्, तदा किं तत्र मुष्यते ? किं तत्राभावो भवति ? कश्चिद्यदि पदार्थोऽभविष्यत्, स्यात्तस्यापवादादभावदर्शनान्मिथ्या- @118 दृष्टि: | यदा तु पदार्थमेव कंचिन्न पश्याम:, तदा किं तत्र मुष्यते ? नैव किंचिदभावो भवतीत्ययुक्तोऽयमुपालम्भो भवत: ॥ अत्राह-यदि अभावदर्शनमपि न प्रतिपाद्यते, किं पुनरनेनागमेन प्रतिक्पाद्यत इति ? उच्यते- एतत्तुक्तं भगवता शून्यतापरिदीपकम् ॥2॥ यदेतदुक्तं भगवता, तन्न भावानामभावपरिदीपकम्, किं तर्हि शून्यतापरिदीपकम् । स्वभावानुत्पादपरिदीपकमियर्थ: | यथोक्तमनवतप्रह्रदापसंक्रमणसूत्रे- य:प्रत्ययैर्जायति स ह्यजातो नो तस्य उत्पादु सभावतोऽस्ति । य: प्रत्ययाधीनु स शून्य उक्तो य: शून्यतां जानति सोऽप्रमत्त: ॥ इति ॥2॥ अत्राह-नायमागमो भावस्वभावानुत्पादं परिदीयति, किं तर्हि नि:स्वभावत्वम्, स्वभावस्यानवस्थायित्वम्, विनाशित्वम्, इति । कुत एतदिति चेत्, भावानां नि:स्वभावत्वमन्यथाभावदर्शनात् । विचार्यमाणानामन्यश्रत्वं{1. ##T ओम्.## विचार्यमाणानां.} विपरिणामदर्शनात् इत्यर्थ: | एतदुक्तं भवति-यदि भावानां स्वभावो {2. ##Mss.## ni:svabhAvo. ##Our reading is supported by T.##} na स्यात्, तादानीं नैवैषामन्यथात्वमुपलभ्येत । उपलभ्येत च परि- णाम: | तस्मात्स्वभावानवस्थायित्वमेव सूत्रार्थ इति विज्ञेयम् ॥ इतश्चैतदेवम् । यस्मात्- अस्वभावो{3. ##Mss.## wrongly ## nAsvabhAvazca bhAvo nAsti, ##Our text is supported by T and Com.##} भावो नास्ति भावानां शून्यता यत: ॥3॥ यो ह्यस्वभावो भाव:, स नास्ति । भावानां च शून्यता धर्म इष्यते । न च असति धर्मिणि तदाश्रीतो धर्म उपपद्यते । न हि असति वन्ध्यातनये तच्छ्यामतोपपद्यत इति । तस्मादस्त्येव भावानां स्वभाव इति ॥3॥ अपि च- कस्य स्यादन्यथाभाव: स्वभावश्चेन्न विद्यते । यदि भावानां स्वभावो न स्यात्, yo;yaM विपरिणामलक्षण: अन्यथाभाव:, स कस्य स्यादिति ? अत्रोच्यते । एवमपि परिकल्प्यमाने कस्य स्यादन्यथाभाव: स्वभावो यदि विद्यते ॥4॥ @119 इह यो धर्मो यं पदार्थं न व्यभिचरति, स तस्य स्वभाव इति व्यपदिश्यते, अपरप्रतिबद्धत्वात् । अग्नेरौष्ण्यं हि लोके तदव्यभिचारित्वात् स्वभाव इत्युच्यते । तदेव औष्ण्यमप्सूपलभ्यमानं परप्रत्ययसंभूत्रत्वात्कृत्रिमत्वान्न स्वभाव इति । यदा चैवमव्यभि- चारिणा स्वभावेन भविव्यम्, तदा अस्य अव्यभिधारित्वादन्यथाभाव: स्यादभाव: | न हि अग्नि: {1. ##P## अग्ने: ##for## अग्नि:.} शैत्यं प्रतिपस्यते । एवं भावानां सति स्वभावाभ्युपगमेऽन्यथात्वमेव न संभवेत् । उपलभ्यते चैषामन्यथात्वम् । अतो नास्ति स्वभाव: ॥4॥ अपि च । अयमन्यथाभावो भावानां नैव संभवति, यद्दर्शनात्सस्वभावता स्यात् । यथा च न संभवति, तथा प्रतिपादयन्नाह- तस्यैव नान्यथाभावो नाप्यन्यस्यैव युज्यते । युवा न जीर्यते यस्माद्यस्माज्जीर्णो न जीर्यते ॥5॥ तस्यैव तावत् प्राग्वत् प्रागवस्थायां वर्तमानस्य भावस्यान्यथात्वं नोपपद्यते । तथा हि यूनो युवावस्थायामेव वर्तमानस्य नास्ति अन्यथात्वम् । अथापि अवस्थान्तर- प्राप्तस्यैव अन्यथात्वं परिकल्प्यते, तदपि नोपपद्यते । अन्यथात्वं नाम जराया: पर्याय: | तद्यदि यूनो नेष्यते, अन्यस्यैव जीर्णस्य भवतीति, तदपि न युज्यते । यस्मान्न हि जीर्णस्य पुनर्जरया संबन्ध:, निष्प्रयोजनत्वात् । किं हि जीर्णस्य पुनर्जरया संबन्ध: कुर्यात् ? तदागमनान्तरेण {2. ##T## तदन्तरेण ##for## तदागमनान्तरेण.} जीर्णताभावाज्जीर्णो जीर्यत इति न युज्यते । अथ यून एवान्यथाभाव:, तदयुक्तम्, अप्राप्तजरावस्थास्य युवेति व्यपदेशात्, अवस्थाद्वयस्य च परस्परविरुद्धत्वात् ॥5॥ अपि च । तस्य चेदन्यथाभाव: क्षीरमेव भवेद्दधि । अथ स्यात्-क्षीरावस्थापरित्यागेन दध्यवस्था भवति, अत: न क्षीरमेव दधि भवतीति । उच्यते । यदि क्षीरं दधि भवतीति नेष्यते परस्परविरोधात्- क्षीरादन्यस्य{3. ##P## क्षीरादन्यस्य कस्यचिद् ##for## क्षीरादन्यस्य कस्याथ ##which is supported by Mss. and T.##} कस्याथ दधिभावो भविष्यति ॥6॥ किमुदकस्य दधिभावो भवतु ? तस्मादसंबद्धमेव तदन्यस्य दधिभावो भविष्य- तीति । तदेवमन्यथात्वासंभवात् कुतस्तद्दर्शनात् सस्वभावता भावानां प्रसेत्स्यतीति न युक्तमेतत् । यर्होक्तमार्यरत्नाकरमहायानसूत्रे- यो न पि जायति नो चुपपद्यी नो च्यवते न पि जीर्यति धर्म: | तं jinu darzayati{4. ##Mss.## dezayati ##for## दर्शयती.} नरसिंह तत्र {5. ##T## तत्र निवेशयि सत्त्वशतानि ##for the line.##} nidezayi sattva महर्षी ॥ @120 यस्य स्वभाव न विद्यति कश्चि नोऽपरभावतु केनचि लब्ध: | नान्तरतोनपि बाहिरतो वा लभ्यति तत्र विनेशयि नाल्थ: ॥ शान्त गती कथिता सुगतेन नो च गती upapadyati{1. ##P suggests## upalabhyati ##for#3 upapadyati.} काचि । तत्र च व्योहरसी गतिमुक्तो कुक्तकु मोचयसि बहुसत्त्वान् ॥ sarvi vadesi{2. ##Mss.## vadAmi ##for## vadesi.} nirAtmaka dharmAn sattvatu{3. ##Mss.## sarvatu ##but the sense and T suggest## sattvatu (सत्त्वग्राहात्).} ग्राहतु मोचसि लोकम् । मुक्त स्वयं गतितो गतिमुक्तो तेन सि पारगतो न च तीर्ण: ॥ पारगतोऽसि भवार्णवतीर्ण: पारगतो न च लभ्यति कश्चि । पारु न विद्यति नापि अपारु पारगतोऽस्मि वदेसि च वाक्यम् ॥ वाच न विद्यति यां च वदेसि यं पि वदेसी न विद्यत तं पि । यस्य वदेसि न विद्यति{4. ##T## लभ्यति ##for## विद्यति,} सोऽपि योऽपि विजानति सोऽपि असन्तो ॥ तत्र प्रणष्टु जगं इमु सर्वं वितथविकल्पनिवेशवशेन । शान्त विजानति yo naru{5. ##Mss.## ye na ca ##for## yo naru.} धर्मां- स्तेहि तथागतु दृष्ट स्वयंभू: ॥ शान्त प्रजानति धर्म प्रणीतान् प्रीति स विन्दति तोषति सत्त्वान् । सो भवती jinu jitvana{6. ##Mss.## jitva ca ##for## jitvana,} क्लेशान् आत्म………… ॥ @121 तेन विजानि बोधि जिनानां बुद्धिय बोधयते स जगं पि । इत्यादि ॥6॥ यच्चोक्तम्-अस्वभावो भावो नैवास्ति, शून्यता च भावानामिष्यते, तस्मादस्ति शून्यताश्रयो भावस्वभाव इति, एतदपि न युज्यते इत्याह- यद्यशून्यं भयेत्किंचित्स्याच्छून्यमिति किंचन । न किंचिदस्त्यशून्यं च कुत: शून्यं भविष्यति ॥7॥ यदि शून्यता नाम काचित् स्यात्, तदा तदाश्रयो भावस्वभाव: स्यात् । न त्वेवम् । इह हि शून्यता नामेति सर्वधर्माणां साम
#न्यलक्षणमित्यभ्युपगमात् अशून्य- धर्माभावादशून्यतैव नास्ति । यदा च अशून्या: पदार्था न सन्ति, अशून्यता च नास्ति, तदा प्रतिपक्षनिरपेक्षत्वाच्छून्यतापि खपुष्पमालावन्नास्तीत्यवसीयताम् । यदा च शून्यता नास्ति, तदा तदाश्रया अपि पदार्था न सन्तीति स्थितमविकलम् ॥7॥ अत्राह-त्रीणि विमोक्षमुखानि शून्यतानिमित्ताप्राणिहिताख्यानि विमुक्तये विनेयेभ्यो भगवता निर्दिष्टानि सर्वतीर्थिकसमयासाधारणानि{1. ##Mss. and P## sarvatIrthikamAramatAsAdhAraNani ##for## sarvatIrthisamayAdhAraNAni ##which is based on T,##} saugata eva pravacane samupalabhyante | येषामुपदेशार्थमेव बुद्धा भगवन्तोऽशेषतीर्थ्यवादमहामोहान्धकारानुगत- जगति जगदेकप्रदीपा नैरात्म्योपदेशाविच्छिन्नशिखा उत्पद्यन्तेर् । स भवांस्तथागतप्रव- चनव्याख्यानव्याजेन इदानीं तामेव शून्यतां प्रतिक्षेप्तुमारब्धवान्, इत्यलं भवता स्वर्गापवर्त्गमार्गसमुच्छेदकेनेति । उच्व्यते । अहो बत भवानत्युन्मुख इव अत्यन्तविपर्या- सान्निर्वाणपुरगामिनं शिवमृजं परमं पन्थानमवधूय भावाभिनिवेशव्याकुलितं संसार- कान्तारानुगमेव मार्गं मोक्षपुरंगामित्वेन समाश्रितो निर्मुमुक्षु: {2. ##T ओम्.## निर्मुमुक्षु: सन् संसाराटवीकान्तार:,} सन् संसाराटवीकान्तार: सद्भिरुपालभ्य एव सन् अभिमानाभिनिवेशग्रहपवरशतया तानेवोपालभते । ननु भो:, निरवशेषक्लेशव्याधिचिकित्सकैर्महावैद्यराजै:- शून्यता सर्वदृष्टीनां प्रोक्ता नि:सरणं जिनै: | येषां तु शून्यता दृष्टिस्तानसाध्यान् बभाषिरे ॥8॥ इह सर्वेषामेव दृष्टिकृतानां सर्वग्रहाभिनिवेशानां यन्नि:सरणमप्रवृत्ति: सा शून्यता । न च दृष्टिकृतानां निवृत्तिमात्रं भाव: | ये तु तस्यामपि शून्यतायां भावामि- निवेशिन:, तान् प्रति अवाचका वयमिति कुतोऽस्मदुपदेशात् सकलकल्पनाव्यावृत्त्या मोक्षो भविष्यति ? य: नकिंचिदपि ते पण्यं दास्यामीत्युक्त:, सच् एत् `देहि भोस्तदेव मह्यं नकिंचिन्नाम पण्यम्’, इति ब्रूयात्, स केनोपायेन शक्य: पण्याभावं ग्राहयितुम् ? एवं येषां शून्यतायामपि भावाभिनिवेश:, केनेदानीं स तेषां तस्यां भावाभिनिवेशो @122 निषिध्यतामिति ? अतोम् अहाभैषज्येऽपि दोषसंज्ञित्वात् परमचिकित्सकैर्महावैद्यैस्तथागतै: प्रत्याख्याता एव ते । यथोक्तं भगवता आर्यरत्नकूटसूत्रे- यन्न शून्यतया धर्मान् शून्यान् करोति, अपि तु धर्मा एव शून्या: | यन्नानिमित्तेन धर्माननिमित्तान् करोति, अपि तु धर्मा एवानिमित्ता: | यन्नाप्रणिहितेन धर्मानप्रणि- हितान् करोति, अपि तु धर्मा एवाप्रणिहिता: | यैवं प्रत्यवेक्षा, इयमुच्यते काश्यप मध्यमा प्रतिपद्धर्माणां भूतप्रत्यवेक्षा । ये हि काश्यप शून्यतोपलम्भेन शून्यतां प्रतिसरन्ति, तानहं नष्टप्रणेष्टानिति वदामि ॥ इति प्रवचनात् ॥ तथा- वरं खलु काश्यप सुमेरुमात्रा रुद्गलदृष्टिराश्रिता, न त्वेव अभावाभिनिवेशिकस्य शून्यतादृष्टि: | तत्कस्य हेतो: ? सर्वदृष्टिकृतानां हि काश्यप शून्यता नि:सरणम् । यस्य खलु पुन: शून्यतैव दृष्टि:, तमहमचिकित्स्यमिति वदामि । तद्यथा काश्यप ग्लान: पुरुष: स्यात् । तस्मै वैद्यो भैषज्यं दद्यात् । तस्य तद्भैषज्यं सर्वदोषानुच्चार्य स्वयं कोष्ठगतं न नि:सरेत् । तत्किं मन्यसे काश्यप अपि तु स पुरुषस्ततो ग्लान्यान्मुक्तो भवेत् ? नो हीदं भगवन् । गाढतरं तस्य पुरुषस्य ग्लान्यं भवेत्, यस्य तद्भैषज्यं सर्वदोषानुच्चार्य कोष्ठगतं न नि:सरेत् । भगवानाह-एवमेव काश्यप सर्वदृष्टिकृतानां शून्यता नि:सरणम् । यस्य खलु पुन: शून्यतैव दृष्टि:, तमहमचिकित्स्यमिति वदामि ॥ ॥ इति ॥ 8 ॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ संस्कारपरीक्षा नाम त्रयोदशमं प्रकरणम् ॥ @123 14 संसर्गपरीक्षा चतुर्दशमं प्रकरणम् । अत्राह-अस्त्येव भावस्वभाव:, तत्संगर्गोपदेशात् । इह यन्नास्ति, न तस्य संसर्ग:, तद्यथा वन्ध्यासुतदुहित्रो: | अस्ति च संस्काराणां संसर्गोपदेश: | चक्षु: प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम्, त्रयाणां संनिपात: स्पर्श:, स्पर्शसहजा वेदनेति विस्तर: | तथा संज्ञा च वेदना च संसृष्टावेतौ धर्मौ नासंसृष्टाविति संस्काराणां संसर्गोपदेश: | तदेवं संसर्गोपदेशाद्विद्यत एव भावस्वभाव इति । उच्यते । स्यादेतदेवम्, यदि संसर्ग eva bhavato {1. ##P. om.## bhavato ##againts Mss.##} bhavet, na tvasti, यस्मात्- द्रष्टव्यं दर्शनं द्रष्टा त्रीण्येतानि द्विशो द्विश: | सर्वशश्च न संसर्गमन्योन्येन व्रजन्त्युत ॥1॥ तत्र द्रष्टव्यं रूपम्, दर्शनं चक्षु:, द्रष्टा विज्ञानम् । एषां त्रयाणां द्विशो द्विश: संसर्गो नास्ति । चक्षुषो रूपस्य च, चक्षुषो विज्ञानस्य च, विज्ञानस्य रूपस्य च संसर्गो नास्ति । इत्येवं द्विशो द्विश: संसर्गो न भवति । सर्वशोऽपि त्रयाणामप्येषां युगपच्च संसर्गो नास्ति ॥1॥ यथा च द्रष्टव्यदर्शनद्रष्टृ#NAM द्विशो द्विश: सर्वशश्च संसर्गाभाव:, एवं रागश्च रक्तश्च रञ्जनीयं a{2. ##Mss.## रञ्जनीयश्च ##for## रञ्जनीयं च.} च दृश्यताम् । रागस्य रक्तस्य च संसर्वो नास्ति, रागस्य {3. ##Mss.## rAgasya raktasya raNjanIyasya ca, ##but it appears that we should and after :## राजस्य रञ्जनीयस्य च.} रञ्जनीयस्य च, त्रयाणामपि युगपत्संसर्गो नास्ति । यथा चैषाम्, एवम्- त्रैधेन शेषा: क्लेशाश्च शेषाण्यायतनानि च ॥2॥ अन्योन्येन संसर्गं न व्रजन्ति । त्रय: प्रकारास्त्रिधा< त्रिधाभावस्त्रैधम् । तेन त्रैधेन शेषा: क्लेशा द्वेषमोहादय:, ते एते द्वेषद्विष्टद्वेषणीयादिना त्रैधेन श्रोत्रश्रोतृश्रोतव्यादिना च ॥2॥ कस्मात्पुनरेतेषां संसर्गो नास्तीत्याह- अन्येनान्यस्य संसर्गस्तच्चान्यत्वं न विद्यते । द्रष्टव्यप्रभृतीनां यन्न संसर्गं व्रजन्त्यत: ॥3॥ यदित्ययं यस्मादर्थे । यदि द्रष्टव्यादीनां परस्परमन्यत्वं स्यात्, तदा क्षीरोदक- योरिव अन्येन अन्यस्य संसर्ग: स्यात् । तच्चान्यत्वं यस्मादेषां द्रष्टव्यप्रभृतीनां न संभवति, अतो नैते सम्#सर्गं व्रजन्ति ॥3॥ @124 अपि च । न च केवलमन्यत्वं द्रष्टव्यादेर्न विद्यते । कस्यचित्केनचित्सार्धं नान्यत्वमुपपद्यते ॥4॥ न च केवलं कार्यकारणभावस्थितानां द्रष्टव्यादीनामन्यत्वं न संभवति, घटपटा- दीनामपि पदार्थानां सर्वेषां नैव संभवतीत्यवसीयताम् ॥4॥ यथा चैषां द्रष्टव्यप्रभृतीनां परस्परतोऽन्यत्वमसत्, तथा प्रतिपादयन्नाह- अन्यदन्यत्प्रतीत्यान्यन्नान्यदन्यदृतेऽन्यत: | यत्प्रतीत्य च यत्तस्मात्तदन्यन्नोपपद्यते ॥5॥ इह यदेतद् घटाख्यं वस्तु पटादन्यदिति व्यपदिश्यते, तदेतदन्यदन्यत्प्रतीत्य अन्यद्भवति । अन्यवस्तुन: ऋते, ऋतेऽन्यत:, विना अन्यत्, अन्यदन्यन्न भवति । यच्च पटाख्यं वस्तु अन्यद् घटाख्यं वस्तु प्रतीत्य अन्यद्भवति, तस्मात्पटाख्याद्वस्तुन: तद् घटाख्यं वस्तु नान्यद्भवतीत्यवसीयताम् । यस्मात्, यत्प्रतीत्य यद्भवति, तस्मात्तदन्यन्न भवति, सापेक्षत्वाद् बीजाङ्कुरवत् ह्रस्वदीर्घवच्चेति । तथा च वक्ष्यति- प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् । न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥ [मध्यमकशास्त्र-18.10] इति ॥9॥ अत्राह-यदि घटादन्य: पट: स्यात्, तं च पृथग्ब्झूतं पटमपेक्षय अन्यो घट: स्यात्, तदा को दोष इति । उव्यते- यद्यन्यदन्यदन्यस्मादन्यस्मादप्यृते भवेत् । तदन्यदन्यदन्यस्मादृते नास्ति च नास्त्यत: ॥6॥ एकोऽत्र अन्यशब्द: उपदर्शने, अपरश्च अर्थान्तरपरामर्शी, अन्यश्च प्रसिद्धोच्चारणम्, इति अन्यशब्दत्रयोपादानम् । यदि हि एतद् घटाख्यं वस्तु पटदन्यस्मादन्यत् स्यात्, तद् घटाख्यं वस्तु अन्यस्मादपि पटाख्यादृते अन्यद्भवेत्, तदा च पटनिरपेक्षस्यैव एकैकस्य घटस्य अन्यत्वं भवेत् । यद्धि यस्मादन्यत्, तत्तेन विनापि सिद्ध्यति । तद्यथा । स एव घटो न स्वरूपनिष्पत्तावन्यं पटमपेक्षते । एवमन्यत्वमपि यदि घटस्य अन्यस्मात्प- टादृते भवेत्, तदानीं पटनिरपेक्षस्य घटस्य परत्वं स्यात् । न तु एकैकस्य पटनिरपेक्षस्य घटस्यान्यत्वं दृषटम् । तस्मादन्यद्भवतीति ब्रुवता यदपेक्ष्य यदन्यत्, ततस्तदन्यन्न भवतीति स्फुटमभ्युपेतं भवति ॥ अत्राह-यदि खलु अन्यत्वमेवं कुतश्चित्कस्यचिन्नास्ति, ननु इदमपि तदा न संभवति वक्तुम्-यस्मादन्यत्प्रतीत्य अन्यदन्यद्भवतीति, तस्मादेव तदन्यदन्यन्न @125 भवतीति । उच्यते । यत एव हि परस्परापेक्षिकी भावानामन्यत्वसिद्धि:, अत एव अन्यदित्युच्यते लौकिके व्यवहारा स्थित्वा । वस्तुतस्तु परीक्ष्यमाणमन्यत्वं न संभव- तीति ब्रूम: ॥ यदि तर्हि एवमप्यविद्यमानेऽप्यन्यत्वे लोकसंवृत्या पटादन्यो घट इति व्यपदिश्यति, अथ कस्माद् बीजाङ्कुरयोरपि एवमन्यत्वं न व्यपदिश्यते ? उच्यते । नैव हि लोको घटपटयोरिव बीजाङ्कुरयोरन्यत्वं प्रतिपद्यते, घटपटयोरिव जन्यजनकत्वाभावप्रसङ्गात्, यौगपद्यभावप्रसङ्गात् । अपि च । यस्माद्बीजमात्रमुप्त्वा बीजकार्यं वृक्षमुपदर्शयति पुमान् लोके-अयं वृक्षो मयोप्त इति, तस्माल्लोकेऽपि कार्यकारणभूतानां नास्त्येव परत्वमिति व्यवस्थाप्यते ॥6॥ अत्राह-यदि पदार्थान्तरे पदार्थान्तरसापेक्षा परबुद्धि: स्यात्, स्यादेष दोष:- तस्मात्तदन्यन्न भवतीति । न त्वेवं ब्रूम: | किं तर्हि इह अन्यत्वं नाम सामान्य- विशेषोऽस्ति, तद्यत्र समवेतम्, स पदार्थ: पदार्थान्तरनिरपेक्षयापि पर इत्युच्यते, तस्मा- दुक्तदोषानवसरोऽस्मत्पक्षे इति । उच्यते । स्यादेतदेवम्, यदि अन्यत्वमेव स्यात्, न त्वस्ति । इहेदमन्यत्वं कल्प्यमानमन्यस्मिन् वा कल्प्येत, अनन्यस्मिन् वा ? उभयथा च नोपपद्यत इति प्रतिपादयन्नाह- नान्यस्मिन् vidyate’nyatvfamananyasminna विद्यते । तत्र अन्यस्मिन्नन्यत्वमस्तीति कल्प्यते, किं तदानीमन्यत्वपरिकल्पनया ? अन्य- व्यपदेशसिद्ध्यर्थं हि भवता अन्यत्वं परिकल्प्यते । स च अन्यव्यपदेशो विनाप्यन्यत्वेन सिद्ध एव, यस्माल्लब्धान्यव्यपदेश एव पदार्थेऽन्यस्मिन् अन्यत्वं कल्पयते, इत्येवं ताव- दन्यस्मिन्नन्यत्वं न संभवति । इदानीमनन्यस्मिन्नपि अन्यत्वं नास्ति, यस्मादनन्य उच्यते एक:, तत्र च अन्यत्वविरुद्धमेकत्वमस्तीति । यत: विरोधादनन्यस्मिन्नपि अन्यत्वं न संभवति । यच्च इदानीं नान्यस्द्मिन्ननन्यस्मिन् विद्यते, तद्व्यतिरिक्तस्य पदार्थान्त- रस्यासंभवाद् एतद्व्यतिरिक्तेऽपि पदार्थे न संभवति, तन्नैवास्ति । यदा चैवमन्यत्वमेव नास्ति, तदा अन्यत्वसमवायनिबन्धन: अन्यबुद्धिध्वनिप्रवृत्तिहेतुरन्योऽपि पदार्थो नास्तीति सिद्धम् ॥ अत्राह-यद्यपि अन्यत्वं नास्ति, तथापि अन्यस्तावदस्ति । न च असति अन्यत्वे अन्यो भवितुमर्हति, अतोऽन्यत्वं भविष्यतीति । उच्यते- अविद्यमाने चान्यत्वे नास्त्यन्यद्वा तदेव वा ॥7॥ यदा अन्यत्वमेव नास्तीति प्राक् प्रतिपादितम्, तदा कुत: असति अन्यत्वे अन्यद्वा तदेव वा भविष्यति ? तदेवेति अनन्यत्वमित्यर्थ: | तस्मान्नास्ति अन्यद्वा तदेव वा ॥7॥ अत्राह-विद्यन्त एव दर्शनादय:, संसर्गसद्भावात् । इह दर्शनादीनां यद्यपि अन्यत्वं नास्तीति प्रतिपादितम्, तथापि त्रयाणां संनिपात: संगति: स्पर्श इति @126 संसर्गोऽस्ति । ततश्च संसर्गसद्भावाद् विद्यन्त एव दर्शनादय इति । उच्यते । स्युरेवम्, यदि तेषां संसर्ग एव स्यात् । न त्वस्ति । यथा च नास्ति, तथा प्रतिपादयन्नाह- न तेन तस्य संसर्गो नान्येनान्यस्य युज्यते । इह यदि दर्शनादीनां संसर्ग: स्यात्, स एकत्वेन वा परिकल्प्येत अन्यत्वेन वा ? तत्र एकत्वे नास्ति संसर्ग: | न हि एककं क्षीरमुदकनिरपेक्षमुदकेन संसृज्य इत्युच्यते । पृथक्त्वेऽपि संसर्गो नास्ति । न हि उदकात्पृथगवस्थितं क्षीरमुदकेन संसृज्यत इति कथ्यते । एव दर्शनादीनां यदि एकत्वे सति संसर्ग: परिकल्प्यते, सोऽनुपपन्न: | एकक- स्यापि चक्षुष: संसृष्टिप्रसङ्गात् । अथ पृथक्त्वम्, एवमप्यनुपपन्न: | एककस्यापि चक्षुषो रूपादिभ्य: पृथग्भूतस्य संसृष्टिप्रसङ्गात् । असति संसर्गे नास्ति दर्शनादिकमिति सिद्धम् ॥ अत्राह-यद्यपि संसर्गो नास्ति, तथापि संसृज्यमानं संसृष्टं संस्रष्टा चास्ति, तदप्रतिषेधात् । न च संसर्गमन्तरेण संसृज्यमानं संसृष्टं संस्रष्टा च संभवति । तस्मात्संसर्गोऽपि भविष्यतीति । उच्यते । एतदपि न युक्तम् । यस्माद्यदा संसर्ग एव नास्तीति प्रतिपादितम्, असति च संसर्गे तदा कुत: संसृज्यमानादिकम् ? तत्र वर्तमानसंसर्गक्रियासाधनकर्मभूतं संसृज्यमानम्, संसृष्टं निष्पन्नसंगर्गक्रियम्, संस्रष्टा कर्ता क्रियानिष्पत्तौ स्वातन्त्र्येणावस्थित: | तदत्र सम्*सर्गाभावादेव संसृज्यमानादिकम- पश्यंस्तत्प्रतिषेधं निगमयन्नाह- संसृज्यमानं संसृष्टं संस्रष्टा च न विद्यते ॥8॥ इति यथोक्तं भगवता [उपालिपरिपृच्छायाम्] सर्वसयोगि तु पश्यति चक्षु- स्तत्र न पश्यति प्रत्ययहीनम् । [नैव च] चक्षु पपश्यति [रूपं] तेन सयोगवियोगविकल्प: ॥ आलोकसमाश्रित पश्यति चक्षु रूप मनोरम चित्रविचित्रम् । येन च योगसमाश्रित चक्षु- स्तेन न पश्यति चक्षु कदाचि ॥ ते परिनिर्वृत लौकिक शूरा येहि स्वभावत ज्ञातिमि धर्मा: | कामगुणैर्हि चरन्ति असङ्गा: सङ्ग विवर्जिय सत्त्व विनेन्ति ॥ @127 नो पि च सत्त्व न जीविह कश्चि सत्त्वहितं च करोन्ति जिनेन्द्रा: | ……{1. ##Mss. damaged.##} …. sattvu na asti karonti ca artham || सङ्गुन् अ विद्यति अत्र कदाचि …………. ……………….. तस्य न विद्यति वेदन लोके ॥ तथा- भावितु मार्ग पवर्तितु ज्ञान शून्यक धर्म निरात्मक सर्वि । येन विभावित भोन्तिमि धर्मा- स्तस्य भवेत्प्रतिभानमनन्तम् ॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ संसर्गपरीक्षा नाम चतुर्दशमं प्रकरणम् ॥ @128 15 अवभावपरीक्षा पञ्चदशमं प्रकरणम् । अत्राह-विद्यत एव भावानां स्वभाव:, तन्निष्पादकहेतुप्रत्ययोपादानात् । इह यन्नास्ति न तस्य निष्पादकहेतुप्रत्ययोपादानमस्ति यथा खपुष्पस्य । उपादीयन्ते च बीजाविद्यादयो हेतुप्रत्यया अङ्कुरसंस्कारादीनां निष्पादका:, इत्यतो विद्यत एव भावस्वभाव इति । उच्यते । यदि भावानां संस्काराङ्कुरादीनां स्वभावोऽस्ति, किमिदानीं विद्यमानानां हेतुप्रत्ययै: प्रयोजनम् ? यथा वर्तमानीभूतानां संस्काराङ्कुरादीनां भूयोनिष्पत्तये अविद्याबीजादीनामुपादानं क्रियते, एवमन्यदपि तदुत्पत्तये न’{1. ##T.## नोपादानीकर्तव्यं ##for## न कर्तव्यं.} कर्तव्यं स्यात्, तत्स्वभावस्य विद्यमानत्वादिति प्रतिपादयन्नाह- न संभव: स्वभावस्य युक्त: प्रत्ययहेतुभि: | अथ स्यात्-नैवोत्पादात्पूर्वं कस्यचिद्भावस्य स्वभावोऽस्ति यतोऽस्य विद्यमान- त्वादुत्पत्तिवैयर्थ्यं स्यात्, किं तर्हि उत्पादात्पूर्वमविद्यमानस्यैव स्वभावस्य हेतुप्रत्ययान् प्रतीत्य पश्चादुत्पादो भवतीति । एवमपीष्यमाणे- हेतुप्रत्ययसंभूत: स्वभाव: कृतको भवेत् ॥1॥ अथ स्यात्-इष्यत एव हेतुप्रत्ययसंभूतत्वात्स्वभावस्य कृतकत्वम्, तस्माकृत- कस्यैव स्वभावस्याभ्युपगमात् कृतकत्वप्रसङ्गो नास्माकं बाधक इति, एतदपि न युक्तमित्याह- स्वभाव: कृतको नाम भविष्यति पुन: कथम् । कृतकश्चेति स्वभावश्चेति परस्परविरुद्धत्वादसंगतार्थमेतत् । इह हि स्वो भाव: स्वभाव इति व्युत्पत्ते:, य: कृतक: पदार्थ:, स लोके नैव स्वभाव इति व्यपदिश्यते, तद्यथा अपामौष्ण्यं धातुपिशाचप्रत्ययनिष्पादित: {2. ##T does not confirm the reading## dhAtupizAca^. ##P’ s note misses the point as the extraordinary powers of some metal in bringing about a change in inferior stones to superior stones is indicated by the term## पिशाच ##हेरे.##} कर्केटनादीनां पद्मरागादिभावश्च । यस्तु अकृतक: स स्वभाव:, तद्यथा अग्नेरौष्ण्यं जातानां पद्मरागाल्दिस्वभावश्च । स हि तेषां पदार्थान्तरसंपर्काजनितत्वात्स्वभाव इत्युच्यते । तदेवमकृतक: स्वभाव इति लोकव्यवहारे व्यवस्थिते वयमिदानीं ब्रुम:-यदेतदौष्ण्यं तदप्यग्ने: स्वभावो न भवतीति @129 गृह्यतां कृतकत्वात्, इह मणीन्धनादित्यसमागमादरणिनिर्घर्षणादेश्च्व अग्नेर्हेतुप्रत्यय- सापेक्षतैव उपलभ्यते । न च अग्निव्यतिरिक्तमौष्ण्यं संभवति । तस्मादौष्ण्यमपि हेतुप्रत्ययजनितम्, ततश्च कृतकम्, कृतकत्वाच्चापामौष्ण्यवत् स्वभावो नैव भवतीति स्फुटमवसीयते ॥ ननु च गोपालाङ्गनाजनप्रसिद्धमेतद् अग्नेरौष्ण्यं स्वभाव इति । किं खलु अस्माभिरुक्तं न प्रसिद्धमिति ? एतत्तु एवं ब्रूम:-नायं स्वभावो भवितुमर्हति स्वभाव- लक्षणवियुक्तत्वात् । अविद्याविपर्यासानुगमात्तु लोको नि:स्वभावमेव भावजातं सस्वभाव- त्वेन प्रतिपन्न: | यथा हि तैमिरिका: तिमिरप्रत्ययादसन्तमेव केशादिस्वभावं सस्वभाव- त्वेनाभिनिविष्ट:, एवमविद्यातिमिरोपहतमतिनयनतया बाला नि:स्वभावं भावजातं सस्वभावत्वेनाभिनिविष्टा यथाभिनिवेशं लक्षणमाचक्षते अग्नेरौष्ण्यं स्वलक्षणम् । ततोऽन्यत्रानुपलम्भादसाधारणत्वेन स्वमेव लक्षणमिल्ति कृत्वा । बालजनप्रसिद्ध्यैव च भागवता तदेवैषां सांवृतं स्वरूपमभिधर्मे व्यवस्थापितम् । साधारणं त्वनित्यत्वादिकं सामान्यलक्षणमिति चोक्तम् । यदा तु विगताविद्यातिमिरावदातप्रज्ञाचक्षुषां दर्शनम- पेक्ष्यते, तदा वितिमिरै: तैमिरिकोपलब्धकेशादर्शनवत् बालजनमतिपरिकल्पितानुपलब्ध- स्वभावैरार्यै: पुर उच्यते परहितव्यापारै:, {1 ##T ओम्.## परहितव्यापारै:.} नायं स्वभावो भावानामिति । यथोक्तमार्य- लङ्कावतारसूत्रे- केशोण्डुकं यथा मिथ्या गृह्यते तैमिरिकैर्जनै: | तथा भावविकल्पोऽयं मिथ्या बालैर्विकल्प्यते ॥ न स्वभावो न विज्ञप्तिर्न च वस्तु न चालय: | बालैर्विकल्पिता ह्येते शवभूतै: कुतार्किकै: ॥ कै । [लङ्कावतारसूत्र-3.51; 10.79; 3.48; 10.9] तथा- स्वभावानुत्पत्तिं संधाय महामते मया सर्वधर्मा अनुत्पन्ना इत्युक्ता: ॥ इति विस्तर: ॥ अत्राह-यदि खलु इदमग्न्यादेरौष्ण्यादिकं हेतुप्रत्ययसंभूतत्वेन कृतकत्वान्नि:- स्वभावमित्युच्यते, किमिदानीं तत्स्वभावस्य लक्षणं कश्चासौ स्वभाव इति वक्तव्यम् । उच्यते- अकृत्रिम: स्वभावो हि निरपेक्ष: परत्र च ॥2॥ इह स्वो भाव: स्वभाव इति यस्य पदार्थस्य यदात्मीयं रूपं तत्तस्य स्वभाव इति व्यपदिश्यते । किं च कस्यात्मीयं यद्यस्याकृत्रिमम्, यत्तु कृत्रिमं न तत्तस्यात्मीयं @130 तद्यथा अपामौष्ण्यम् । यच्च यस्यायत्तं तदपि तदात्मीयं तद्यथा स्वे भृत्या:, स्वानि धनानि । यत्तु यस्य परायत्तं न तत्तस्यात्मीयं तद्यथा तावत्कालिकायाचितकमस्वतन्त्रम् । यतश्चैवं कृत्रिमस्य परसापेक्%अस्य च स्वभावत्वं नेष्टम्, अत एव औष्ण्यमग्नेर्हेतुत्प्रत्यय- प्रतिबद्धत्वात्पूर्वमभूत्वा पश्चादुत्पादेन कृतकत्वान्न स्वभाव इति युज्यते । यतश्चैतदेवम्, अतो यदेवाग्ने: कालत्रयेऽप्यव्यभिचारि निजं रूपमकृत्रिमम्, पूर्वमभूत्वा पश्चाद्यन्न भवति, यच्च हेतुप्रत्ययसापेक्षं न भवति अपामौष्ण्यवत् पारावारवत् दीर्घह्रस्ववद्वा, तत् स्वभाव इति व्यपदिश्यते । किं खलु अग्ने: तदित्थं स्वरूपमस्ति ? न{1. ##CT ओम्.## न तदस्ति.} तदस्ति, न चापि नास्ति स्वरूपत: | यद्यपि एवम्, तथापि श्रोतृणामुत्त्रासपरिवर्जनार्थं संवृत्या तदस्तीति ब्रूम: | यथोक्तं भगवता- अनक्षरस्य धर्मस्य श्रुति: का देशना च का । श्रूयते देश्यते चापि समारोपादनक्षर: ॥ इति । इहापि च वक्ष्यति- शून्यमिति न वक्तव्यमशून्यमिति वा भवेत् । उभयं नोभयं चेति प्रज्ञप्त्यर्थं तु कथ्यते ॥ [मध्यमकशास्त्र-22.11] यदि खलु तदध्यारोपा द्भवद्भिरस्तीत्युच्यते, कीदृशं तत् ? या सा धर्माणां धर्मता नाम, सैव तत्स्वरूपम् । अथ केयं धर्माणां धर्मता ? धर्माणां स्वभाव: | कोऽय स्वभाव: ? प्रकृति: | का चेयं प्रकृति: ? येयं शून्यता । केयं शून्यता ? नै:स्वभाव्यम् । किमिदं नै:स्वाभाव्यम् ? तथता । केयं तथता ? तथाभावोऽविकारित्वं सदैव स्थायिता । सर्वथानुत्पाद{2. ##Mss. and P## sarvadA ##for## sarvathA ##which is confirmed by T.##} eva ह्यग्न्यादीनां परनिरपेक्षत्वादकृत्रिमत्वात्स्वभाव इत्युच्यते ॥ एतदुक्तं भवति-अविद्यातिमिरप्रभावोपलब्धं भावजातं येनात्मना विगता- विद्यातिमिराणामार्याणामदर्शनयोगेन विषयत्वमुपयाति, तदेव स्वरूपमेषां स्वभाव इति व्यवस्थाप्यते । तस्य चेदं लक्षणम्- अकृत्रिम:स्वभावो हि निरपेक्ष: परत्र च । इति व्यवस्थापयांबभूवुराचार्या इति विज्ञेयम् । स चैष भावानामनुत्पादात्मक: स्वभाव: अकिंचित्त्वेन अभावमात्रत्वादस्वभाव एवेति कृत्वा नास्ति भावस्वभाव इति विज्ञेयम् । यथोक्तं भगवता- @131 भावानभावानिति य: प्रजानति स सर्वंभावेषु न जातु सज्जते । य: सर्वभावेषु न जातु सज्जते स आनिमित्तं स्पृशते समाधिम् ॥ इति ॥2॥ अत्राह-यद्यपि स्वभावो नास्ति भावानाम् तथापि परभावस्तावदस्ति, तद- प्रतिषेधात् सति च परभावे स्वभावोऽपि भविष्यति । स्वभावमन्तरेण परभावा- प्रसिद्धेरिति । उच्यते- कुत: स्वभावस्याभावे परभावो भविष्यति । स्वभाव: परभावस्य परभावो हि कथ्यते ॥3॥ इह स्वभाव एव हि लोके कश्चित्स्वभावान्तरापेक्षया पर इति व्यपदिश्यते । यदि हि अग्नेरौष्ण्यं स्वभाव: स्यात्, द्रवस्वभावसलिलसापेक्षया परभाव इति व्यप- दिश्येत । यदा तु मुमुक्षुभिर्विचार्यमाणस्य कस्यचित्स्वभाव एव नास्ति, तदा कुत: परत्वं स्यात् ? परभावाच्च स्वभावोऽपि नास्ति इति सिद्धम् ॥3॥ अत्राह-यद्यपि स्वभावपरभावौ न स्त: तथापि भावस्तावदस्ति, अप्रतिषेधात् । स च भावो भवन् स्वभावो वा भवेत्, परभावो वा । तस्मात्स्वभावपरभावावपि भविष्यत इति । उच्यते- स्वभावपरभावाभ्यामृते भाव: कुत: पुन: | स्वभावे परभावे वा सति भावो हि सिध्यति ॥4॥ भावो हि परिकल्प्यमान: स्वभावो वा भवेत्, परभावो वा । तौ च पूर्वोक्त- विधिना न स्त:, इति तयोरभावाद्भावोऽपि नास्तीत्यवधार्यताम् ॥4॥ अत्राह-यद्यपि भवता भाव: प्रतिषिद्ध:, तथाप्यभावोऽस्ति, प्रतिषेधाभावात् । ततश्च भावोऽपि भविष्यति प्रतिद्वन्द्विसद्भावात्, अभाववदिति । उच्यते । स्याद्भाव:, यदि अभाव एव स्यात् । न त्वस्तीत्याह- भावस्य चेदप्रसिद्धिरभावो नैव सिध्यति । भावस्य ह्यन्यथाभावमभावं ब्रुवते जना: ॥5॥ इह हि यदि भावो नाम कश्चिदभवुइष्यत्, स्यात्तस्यान्यथाभावादभाव: | घटा- दयो हि वर्तमानावस्थाया: प्रच्युता: सन्त: अन्यथाभावमापन्ना: अभावध्वनिवाच्या भवन्ति लोके । यदा त्वमी घटादयो भावरूपत्वेनैवासिद्धा;, तदा कुतोऽविद्यमानस्वभा- वानामन्यथात्वमिति अत: अभावोऽपि नास्ति ॥5॥ तदेवं सर्वथा स्वभावपरभावभावाभावेषु अनुपपद्यमानेषु अविद्यतिमिरोपहत- मतिनयनतया विपरीतम्- @132 स्वभावं परभावं च भावं चाभावमेव च । ये पश्यन्ति न पश्यन्ति ते तत्त्वं बुद्धशासने ॥6॥ ये हि तथागतप्रवचनाविपरीतव्याख्यानाभिमानितया पृथिव्या: काठिन्यं स्वभाव:, वेदनाया विषयानुभव:, विज्ञानस्य विषयप्रतिविज्ञप्ति: स्वभाव:, इत्येवं स्वभावं भावानां वर्णयन्ति, अन्यद्विज्ञानम्, अन्यद्रूपम्, अन्यैव च वेदना, इत्येवं परभावं वर्णयणि, वर्तमानावस्थं च विज्ञानादिकं भावत्वेन ये वर्णयन्ति, विज्ञानादिकमेव च अतीततामापन्नमभाव इति, n अते परमगम्भीरस्य प्रतीत्यसमुत्पादस्य तत्त्वं वर्णयन्ति । यस्माद्यथोदितोपपत्तिविरुद्धं स्वभावपरभावादीनामस्तित्वम्, न चोपपत्तिविरुद्धं पदार्थ- स्वभावमनुवर्णयन्ति तथागता: | स्वयमविपरीताशेषपदार्थतत्त्वसंबोधात् । अत एव बुद्धानामेव भगवतां वचनं प्रमाणमित्युपवर्णयन्ति विचक्षणा:, सोपपत्तिकत्वेनाविसंवाद- क्त्वात् । अत एव च आप्तेभ्य: प्रहीणाशेषदोषेभ्य आगतत्वात्, आगमयतीति समन्तात् तत्त्वं गमयतीति वा, आभिमुख्याद्गमनाद्वा तदाश्रयेण लोकस्य निर्वाणगमनात् संबुद्ध- वचनस्यैव आगमत्वं व्यवस्थाप्यते । तदन्यमतानां तु उपपत्तिवियुक्तत्वान्न प्रामाण्यम्, आगमाभासत्वं च व्यवस्थाप्यते ॥6॥ यस्माच्च एतानि स्वभावपरभावभावाभावदर्शनानि युक्तिविधुरत्वान्न तत्त्वानि, एत एव मुमुक्षूणां विनेयजानानाम्- कात्यायनाववादे चास्तीति नास्तीति चोभयम् । प्रतिषिद्धं भगवता भावाभावविभाविना ॥7॥ उक्तं हि भगवता आर्यकात्यायनाववादसूत्रे- यद्भूयसा कात्यायन अयं लोकोऽस्तितां वा अभिनिविष्टो नास्तितां च । तेन न परिमुच्यते । जातिजराव्याधिमरणशोकपरिदेवदु:खदौर्मनस्योपायासेभ्यो न परि- मुच्यते । पाञ्चगतिकात्संसारचारकागारबन्धनान्न परिमुच्यते । मातृमरणसंतापदु:खान्न परिमुच्यते । पितृमरणसंतापदु:खादिति विस्तर: ॥ इदं च सूत्रं सर्वनिकायेषु पठ्यते । तदस्मादागमात् यथोपवर्णितायाश्चोपपत्ते- र्नार्हति प्राज्ञ: स्वभावपरभावभावाभावदर्शनं तथागतवचनादत्यन्तविरुद्धमास्थातुम् । भगवता प्रतिषिद्धत्वात् । किंविशिष्टेन भत्गवता ? भावाभावविभाविना । भावाभावौ विभावयितुं शीलमस्येति भावाभावविभावी । यथावस्थितभावाभावाविपरीतस्वभाव- परिज्ञानाद् भावाभावविभावीति भगवानेवोच्यते । तेन भगवता भावाभावविभाविना यस्मादस्तित्वं च नास्तितत्वं च उभयमेतत् प्रतिषिद्धम्, तस्मान्न युक्तं भावाभावदर्शनं तत्त्वमित्यास्थातुम् ॥ @133 तथा- अस्तीति काश्यप अयमेकोऽन्त: | नास्तीति काश्यप अयमेकोऽन्त: | यदेन- योर्द्वयोरन्तयोर्मध्यम्, तदरूप्यमनिदर्शनमप्रतिष्ठमनाभासमनिकेतमविज्ञप्तिकम् । इयमुच्यते काश्यप मध्यमा प्रतिपद् भूतप्रत्यवेक्षा इति ॥ तथा- अस्तीति नास्तीति उभेऽपि अन्ता शुद्धी अशुद्धीति इमेऽपि अन्ता । तस्मादुभे अन्त विवर्जयित्वा मध्येऽपि स्थानं न करोति पण्डित: ॥ अस्तीति नास्तीति विवाद एष: शुद्धी अशुद्धीति अयं विवाद: | विवादप्राप्त्या न दु:खं प्रशाम्यति अविवादप्राप्त्या न दु:खं प्रशाम्यति अविवादप्राप्त्या च दु:खं निरुध्यते ॥ इति । [समाधिरागसूत्र-9.27-28] अत्राह-यदि पुनरेवमग्न्यादीनाज्ं स्वभावत एवास्तित्वं स्यात्, को दोष: स्यात् ? उक्तदोष:- हेतुप्रत्ययसंभूत: स्वभाव: कृतकोन् भवेत् । इत्यादिना ॥7॥ अपि च । यदि अयमेषामग्न्यादीनां स्वभाव: स्यात्, तस्य विद्यमानस्य सतो न स्यात् पुनरन्यथात्वमिति प्रतिपादयन्नाह- यद्यस्तित्वं प्रकृत्या स्यान्न भवेएदस्य नास्तिता । यदि अग्न्यादेर्भावस्य प्रकृत्या स्वभावतोऽस्तित्वम्, तदा अस्य स्वभावस्य प्रकृत्या विद्यमानस्य पुनरन्यथात्वं न स्यात् । यस्मात्- प्रकृतेरन्यथाभावो न हि जातूपपद्यते ॥8॥ यदि एषामत्ग्न्यादीनामियमेव प्रकृति: स्यात्, स्वभाव: स्यात्, तदा प्रकृतेर- विकारिणीत्वान्न कदाचित्पुनरन्यथाभाव उपपद्येत । न हि आकाशस्यानावरणत्वं कदाचिदप्यन्यथात्वं प्रतिपद्यते । एवमग्न्यादीनामपि प्रकृत्या विद्यमानानां पुनरन्यथात्वं न स्यात् । उपलभते च भवानेषामन्यथात्वप्रबन्धोपरमलक्षणं विनाशम् । तस्माद्वि- परिणामधर्मित्वादपामौष्ण्यवत् नायमेषां स्वभाव इति प्रतीय्यताम् ॥8॥ अत्राह-यदि प्रकृत्या विद्यमानस्यान्यथासंभवादन्यथात्वस्य च उपलभ्यमान- त्वात् प्रकृतिरेषां भावानां नास्तीत्युच्यते, ननु च एवमपि- @134 प्रकृतौ कस्य चासत्यामन्यथात्वं भविष्यति । कस्य इदानीं प्रकृत्या स्वरूपेणाविद्यमानस्य खपुष्पस्येव अन्यथात्वं भविष्यति ? तस्मादविद्यमानप्रकृतिकस्य {1. ##Mss.## tasmAdvidya^ ##for## tasmAdavidya^ ##which is based on T.} अन्यथात्वानुपलम्भात्, अन्यथात्वस्य च दर्शनात्, अस्त्येव स्वभाव इति । उच्यते । यदि तावकेन मतेन प्रकृत्या स्वभावेन असंविद्यमानस्य अन्यथात्वाभावाद् अन्यथात्वस्य च दर्शनात्प्रकृतिरित्युच्यते, एवमपि- प्रकृतौ कस्य च सत्यामन्यथात्वं भविष्यति ॥9॥ कस्येदानीं प्रकृत्या स्वभावेन विद्यमानस्य वर्तमानस्यैव अन्यथात्वं भविष्यति ? तस्मात् प्रकृत्या विद्यमानस्य अन्यथात्वं नास्तीति सर्वथा अन्यथात्वासंभव एव । ततश्च नास्ति प्रकृतिर्भावानामिति विज्ञेयम् ॥9॥ यच्चाप्युक्तम्-अन्यथात्वस्य दर्शनान्नास्ति प्रकृतिरिति, तदपि परप्रसिद्ध्या {2. ##P## परप्रसिद्धान्यथात्व^ ##for## परप्रसिद्ध्या अन्यथात्व^ ##against Mss.##} अन्यथात्वदर्शनमधिकृत्योक्तम्, न त्वस्माभि: कदाचिदपि कस्यचिदन्यथात्वमभ्युपेतम् । तदेवमत्यन्तत: प्रकृतावसंविद्यमानायां सर्वधर्मेषु असंविद्यमानेषु असंविद्यमानेषु तदन्यथात्वे च असंविद्यमाने यो हि इदानीमस्तित्वं नास्तीत्वं च भावानां परिकल्पयति, तस्य एवं परिकल्पयतो नियतमेव- अस्तीति शाश्वतग्राहो नास्तित्युच्छेददर्शनम् । प्रसज्यत इति वाक्यशेष: | तच्चैतत् शाश्वतोच्छेददर्शनं स्वर्गापवर्गमार्गान्तराय- करत्वाद् यस्मान्महानर्थकरम्, तस्मादस्तित्वनास्तित्वे नाश्रीयेत विचक्षण: ॥10॥ कस्मात्पुनर्भावाभावदर्शने सति शाश्वतोच्छेददर्शनप्रसङ्गो भवतीति । यस्मात्- अस्ति यद्धि स्वभावेन न तन्नास्तीति शाश्वतम् । नास्तीदानीमभूत्पूर्वमित्युच्छेद: प्रसज्यते ॥11॥ यत् स्वभावेन अस्तीत्युच्यते{3. ##Mss.## nAstIti ##for## अस्तीति.}, स्वभावस्यानपायित्वान्न तत् कदाचिदपि नास्तीति, एवं भावस्यास्तित्वाभ्युपगमे सति शाश्वतदर्शनमापद्यते । पूर्वं च वर्तमाना- वस्थायां भावस्वरूपमभ्युपेत्य इदानींतद्विनष्टत्वान्नास्तीति पश्चादभ्युपगच्छत: उच्धेददर्शनं प्रसज्यते । यस्य तुब् हावस्वभाव एव नोपपद्यते, न तस्य शाश्वतोच्छेददर्शन- प्रसङ्गा:, भावस्वभावानुपलम्भात् ॥ ननु च भावानां स्वभावो नास्तीत्यभ्युपगच्छतो मा भूद्भावदर्शनाभावाच्छा- श्वतदर्शनम्, उछेददर्शनं तु नियतं प्रसज्यते इति । नैवमभावदर्शनं bhavati । yo hi {4. ##Our reading is confirmed by T.##} @135 पूर्वं भावस्वभावमभ्युपेत्य पश्चात् तन्निवृत्तिमालम्बते, तस्य पूर्वोपलब्धस्वभावापादात् स्यादभावदर्शनम् । यस्तु तैमिरिकोपलब्धकेशेष्विव वितैमिरिको न किं cidupalabhate, sa{1. ##Mss. corrupt. Text based on T and is reconstructed.} नास्तीति ब्रुवन् किंचिन्नास्तीति ब्रूयात् प्रतिषेध्याभावात् । विपर्यस्तानां तु मिथ्याभिनिवेशनिवृत्त्यर्थमतैमिरिका इव वयं ब्रूम:-न सन्ति सर्वभावा: इति । न चैवं ब्रुवतामस्माकं परहितव्यापारपरायणानामुच्छेददर्शनप्रसङ्ग: | यथोक्तं सूत्र- यो हि भवगन् पूर्वं रागद्वेषमोहभावाभ्युपगमं कृत्वा पश्चान्न सन्ति रागद्वेषमोह- भावा इति ब्रवीति, स भगवन् वैन् आस्तिको भवति । इति विस्तर: ॥ यस्तु परतन्त्रचित्तचैत्तवस्तुमात्रमभ्युपेत्य तस्य परिकल्पितस्वभावाभावाद- स्तित्वदर्शनं परिहरति, संक्लेशव्यवदाननिबन्धनस्य च परतन्त्रवस्तुमात्रसद्भावा- न्नास्तित्वदर्शनं परिहरति, तस्य परिकल्पितस्याविद्यमानत्वात् परतन्त्रस्य च विद्यमानत्वाद् अस्तित्वनास्तित्वदर्शनद्वयस्यापि उपनिपातात् कुतोऽन्तद्वयपरिहार: ? हेतुप्तत्ययजनितस्य च सस्वभावेनायुक्तत्वप्रतिपा”दनादयुक्तमेवास्य व्याख्यानम् । तदेवं मध्यमकदर्शने एव अस्तित्वनास्तित्वद्वयदर्शनस्याप्रसङ्ग:, न विज्ञानवादिदर्शनादिष्विति विज्ञेयम् । अत एवोक्तमार्यरत्नावल्याम्- ससांख्यौलूक्यनिर्गृन्थपुद्गलस्कन्धवादिनम् । पृच्छ लोकं यदि वदत्यस्तिनास्तिव्यतिक्रमम् ॥ धर्मयौतकमित्यस्मादस्तिनास्तिव्यतिक्रमम् । विद्धि गम्भीरमित्युक्तं बुद्धानां शासनामृतम् ॥ इति ॥ तथाविधविनेयजनबोधानुरोधात्तु परमार्थदर्शनस्य उपायभूतत्वात् नेयार्थत्वेन भगवता महाकरुणापरतन्त्रतया विज्ञानादिवादो देशित: सांमितियपुद्गलवादवत्, न नीतार्थ: इति विज्ञेयम् ॥ यथोक्तमार्यसमाधिराजभट्टारके- nItArthasUtrAntafvizeSa जानति यथोपदिष्टा सुगतेन शून्यता । यस्मिन् पुन: पुद्गल सत्त्व पूरुषो नेयार्थतो जानति सर्वधर्मान् ॥ [समाधिराजसूत्र-7.5] एतच्च आर्याक्षयमतिनिर्देशादिषु विस्तरेण बोद्धव्यमिति । भावाभावदर्शनद्वय- प्रसङ्गो यावत् तावत्संसार इत्यवेत्य मुमुक्षुभिरेतद्दर्शनद्वयनिरासेन सद्भिर्मध्यमा प्रतिपद् भावनीया यथावदिति । एतच्चोक्तं भत्गवता- @136 भाव अभाव विभावयि ज्ञानं सर्वि अचिन्तिय सर्वि अभूतं । ये पुन चित्तवशानुग बाला: ते दुखिता भवकोटिशतेषु ॥ {1. ##T om. this stanza.} भावानभावानिति य: प्रजानती स सर्वभावेषु न जातु सज्जते । य: सर्वभावेषु न जातु सज्जते स आनिमित्तं स्पृशते समाधिम् । इति । [समाधिराजसूत्र-38.11] तथा- स्मराम्यहं पूर्वमतीत अध्वनि अचिन्तिये कल्पि नराणमुत्तम: | उत्पन्नु लोकार्थकरो महर्षी नामेन {2. नाम्ना ह्यसौ ##for## नामेन सो.} so’bhAfvasamudgato’bhUt || स जातमात्रो गगने स्थिहित्वा सर्वाण धर्माणभाव देशयि । तदानुरूपं कृत नामधेयं शब्देन सर्वं त्रिसहस्र विज्ञयी {3. ##T## कीर्तित ##for## विज्ञयी,} ॥ देवापि सर्वे प्रमुमोचु शब्दं अभावनामेति जिनो भविष्यति । यो जातमात्र: पद सप्त प्रक्रमन् अभाव धर्माण{4. ##BTS## धर्माण ब्रवीति नायक:,} समं प्रकाशयी ॥ बुद्धो यदा भेष्यति धर्मराज: सर्वाण धर्माण प्रकाशको मुनि: | तृणगुल्मवृक्षौषधिशईलपर्वते । अभाव धर्माण रवो भविष्यति ॥ @137 यावन्ति शब्दास्तहि लोकधातौ सर्वे ह्यभावा न हि कश्चि भाव: | तानन्ति खो तस्य तथागतस्य {1. ##T ओम्.## तथागतस्य.} खु निश्चरी लोकविनायकस्य ॥ इति । [समाधिराजसूत्र-8.1-5] {2. ##T ओम्. from## भवतीति ##उप् तो## पाठत्.} भवतीति भाव: सत्ता । न विद्यते सत्ता स्वभाव: सर्वभावानामित्यभावा: सर्वधर्मा:, शून्या: सर्वधर्मा नि:स्वभावयोगेनेति प्रज्ञापारमितापाठात् भावस्वभावस्या- नुपपत्ते: | {3. ##From## अभाव ##down to## svabhAvArtha:, ##the text is reconstructed from T.##} अभाव धर्माण रवो भविष्यति इत्यादिना सूत्रार्थोऽवगन्तव्य: ॥ यावन्ति शब्दास्तहि लोकधातौ सर्वे ह्यभावा न हि कश्चि भाव: | इत्यादि । भूत्वा अभावप्रतिषेधविवक्षितत्वाद् भावाभावार्थ एव स्वभावाभावार्थ: ॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ स्वभावपरीक्षा नाम पञ्चदशमं प्रकरणम् ॥ @138 16 बन्धमोक्षपरीक्षा षोडशमं प्रकरणम् । अत्राह-विद्यत एव भावानां स्वभाव:, संसारसद्भावात् । इह संसरणं संसृति: गतेर्गत्यन्तरगमनं संसार इत्युच्यते । यदि भावानां स्वभावो न स्यात्, कस्य गतेर्गत्य- न्तरगमनं संसार: स्यात् ? न हि अविद्यमानानां वन्ध्यासूनुसंस्कारणानां संसरणं सृड्टम् । तस्मात् संसारसद्भावात् विद्यत एव भावानां स्वभाव इति । उच्यते । स्याद्भावानां स्वभाव:, यदि संसार एव भवेत् । न त्वस्ति । इह यदि संसार: स्यात्, स नियतं संस्काराणां वा भवेत् सत्त्वस्य वा ? किं चात: ? उभयथा च दोष इत्याह- संस्कारा: संसरन्ति चेन्न नित्या: संसरन्ति ते । संसरन्ति च नानित्या: सत्त्वेऽप्येष सम: क्रम: ॥1॥ तत्र यदि संस्कारा: संसरन्तीति परिकल्प्यते, किं ते नित्या: संसरन्ति उत अनित्या: ? तत्र न नित्या: संसरन्ति निष्क्रयत्वात्, अनित्यानां च घटादीनां सक्रिय- त्वोपलम्भात् । अथ अनित्या:, ये हि अक्रिया:, ते उत्पादसमनन्तरमेव विनष्टा: | ये च विनष्टा:, कुतस्तेषामविद्यमानत्वाद्वन्ध्यासूनुसंस्काराणमिव क्वचिद् गमनम् ? इत्येवम- नित्यानामपि नास्ति संसार: ॥ अथापि स्यात्-अनित्या एव सन्तो हेतुफलसंबन्धपरंपरया अविच्छिन्नक्रमा: संतानेन च प्रवर्तमाना: संस्कारा: संसरन्तीति । एतदपि नोपपद्यते । कुत: ? यत् तावदुत्पद्यते कार्यम्, तस्य संसारो नास्ति, कुतश्चिदनागमनात् क्वचिचागमनात् । यच्च कारणं नष्टम्, तस्यापि संसारो नास्ति, कुतश्चिदनागमनात् क्वचिच्चागमनात् । संस्कार- मात्रव्यतिरेकेण अतीतानागतयोरसिद्धत्वात्, नष्टजातत्वेन अविद्यमानत्वात् {1. ##After## अविधमानत्वात् ##T अद्द्स्## च.} ॥ उनरस्मिन् क्षण उत्पन्ने पूर्व: संसरतीति चेत्, यदि पूर्वोत्तरयोरेकत्वं स्यात्, स्यादेतदेवम् । न तु एकत्वमस्ति कार्यकारणभावात्, चक्षूरुपचक्षुर्विज्ञानानां नास्ति च । किं च एकत्वे सति पूर्वोत्तरक्षणवाच्यतैव न स्यात् । न हि एको देवदत्त: एकदा पूर्व- श्चोत्तरश्चेति व्यपदिश्यते । एवमिहापि एकत्वात् पूर्वोत्तरक्षणव्यपदेश एव न स्यात् । अपि च । पूर्वक्षणो नष्ट इति न स्यादुत्तरक्षणवदव्यतिरिक्तत्वात् । उत्तरक्षण उत्पन्न इति न स्यात्, पूर्वक्षणवदव्यतिरिक्तत्वात् । अथ अन्यत्वे सति संसरणं स्यात्, एवं सति अर्हतामपि संसरणं स्यात् । अन्यस्य पृथग्जनस्य संसरोत्पत्तिसद्भावात् । निर्वृतश्च प्रदीप: प्रदीपान्तरे ज्वलतीति स्यात् । किं चान्यत् । नष्टाद्वा पूर्वक्षणादुत्तरस्य क्षणस्यो- @139 दय: स्यादनष्टान्नश्यमानाद्वा ? तत्र यदि नष्टादिष्यते, वह्निदग्धादपि बीजाङ्कुरोदय: स्यात्, ततश्च निर्हेतुक: स्यात् । अथ अनष्टात्, एवमपि अविकृतेऽपि बीजेऽङ्कुरोदय: स्यात्, कार्यकारणयोश्च यौगपद्यं स्यात्, नश्यमानादिति चेत् । नष्टानष्टव्यतिरेकेण नश्यमानाभावात्, नष्टानष्टयोश्चे विहितदोषत्वान्नश्यमानादपि नास्त्युत्पत्तिरिति, कुत: कार्यकारणव्यवस्था पूर्वोत्तरक्षणव्यवस्था वा भविष्यति ? यदा च पूर्वोत्तरक्षणव्यवस्था कार्यकारणव्यवस्था ca{1. ##Mss. om.## ca ##which is based on T.##} नास्ति, तदा संतानोऽपि नास्ति, तदभावान्नास्ति भवतां{2. ##T ओम्.## भवतां.} संसार इति अनित्यानामपि संस्काराणां नास्ति संसार इति ॥ अत्रैके वर्णयन्ति-सत्यं संस्कारा न संसरन्ति उत्पत्तिविधुरत्वात्, किं तर्हि सत्त्व: संसरतीति । उच्यते । सत्त्वेऽप्येष सम: क्रम: | सत्त्व: संसरतीत्युच्यमाने किमसौ नित्य: संसरति, उत अनित्य:, इति विचार्यमाणे य एव संस्काराणां संसरणानुपपत्ति- क्रम:, स समत्वात्सत्त्वेऽपि {3. ##T ओम्.## समत्वात्.} समो निपतिति । तस्मात्सत्त्वोऽपि न संसरति ॥1॥ अत्राह-नैव हि सत्त्वसंस्कारणां संसारानुपपत्तिक्रम: समो भवितुमर्हति, यस्मादिह संस्काराणां नित्यानित्यभूतानां संसरणं नास्तीत्युक्तम् । न चैवमात्मा नित्या- नित्यभूत: | तस्य हि स्कन्धेभ्यस्तत्त्वान्यत्वावक्तव्यतावत्{4. ##Mss. corrupt. Our text is based on T.##} नित्यत्वेनानित्यत्वेनाप्य- वक्तव्यता व्यवस्थाप्यते । तस्मादात्मैव संसरतीति न चोक्तदोषप्रसङ्ग इति । उचयते- पुद्गल: संसरति चेत्स्कन्धायतनधातुषु । पञ्चधा मृग्यमाणोऽसौ नास्ति क: संसरिष्यति ॥2॥ यदि पुद्गलो नाम कश्चित् स्यात्, स संसरेत् । न त्वस्ति । यस्मात् स्कन्धाय- तनधातुषु पञ्चधा मृग्यमाणो नास्ति । कथं कृत्वा ? इन्धनं पुनरग्निर्न नाग्निरन्यत्र चेन्धनात् । नाग्निरिन्धनवान्नाग्नाविन्धनानि न तेषु स: ॥ [मध्यमकशास्त्र-10.14] अग्नीन्धनाभ्यां व्याख्यात आत्मोपादानयो: क्रम: ॥ [मध्यमकशास्त्र-10.15] इत्येवं स्कन्धायतनधातुस्वभाव आत्मा न भवति । नापि तेभ्यो व्यतिरिक्त: | न स्कन्धा- यतनधातुमान् । न स्कन्धायतनधातुष्वात्मा । नात्मनि स्कन्धायतनधातव: | इत्येवं पञ्चधा मृग्यमाण आत्मा न संभवति पूर्वोदितेन न्यायेन । यश्चेदानीं स्कन्धायतनधातुष्वेवं विचार्यमाण: पञ्चधा न संभवति, स कथमविद्यमान: सन् संसरिष्यतीति ? एवमात्म- नोऽपि नास्ति संसार, वन्ध्यासुतस्येव अविद्यमानत्वात् ॥2॥ @140 अपि च । अयमात्मा- उपादानादुपादानं संसरन् विभवो भवेत् । विभवश्चानुपादान: क: स किं संसरिष्यति ॥3॥ भवतु काममात्मन: संसार:, यदि अनुपादानस्य सतोऽस्य संसारो युक्त: स्यात् । कथं पुनरस्य अनुपादानता प्रसज्यत इति प्रतिपादयन्नाह- उपादानादुपादानं संसरन् विभवो भवेत् इति । इह हि मनुष्योपादानाद्देवोपादानं गच्छन् परित्यज्य वा मनुष्योपादानं देवो- पादानं गच्छेदपरित्यज्य वा ? तावत्परित्यज्य गच्छतीत्युच्यते, तदा पूर्वोपादानस्य परित्य्#गादुत्तरस्य चानुपादानात्तदन्तराले विभव: स्यात् । विगतो भवो विभव: | भव: पञ्चोपादानास्कन्धा:, तद्रहित: स्यात् । यश्च विभवोऽनुपादान:, स स्कन्धरहितत्वात् प्रज्ञप्त्युपादानकारणरहितत्वान्निर्हेतुक: स्यात् । यश्चै अनुपादानो निरञ्जनोऽव्यक्तो निर्हेतुक:, क: स: ? न कश्चित् स: | नास्त्येव स इत्यर्थ: | तस्मिश्चासति तदभावादेव उपादानमपि निरुपादतृकं नास्तीति किं संसरिष्यति ? नास्त्येव तत्, यत्संसरिष्य- तीत्यर्थ: | अथ वा, किमित्येतत् संसरणक्रियाविशेषणम् । ततश्च अविद्यमानत्वात् नैव संसारणिक्रियां करिष्यति । एवं तावत्पूर्वोपादानपरित्यागेन संसारणमयुक्तम् । अथ अपरित्यागेन, तथापि नोपपद्यते । किं कारणम् ? पूर्वस्यापरित्यागादुत्तरस्य च ग्रहंआद् यस्मादेकस्यात्मनो द्व्यत्मकता स्यात् । न चैतदिष्यत इति । तस्मादपरित्यागेनापि संसरणं नास्ति ॥ अथ पूर्वोत्तरयोर्भवयोर्मध्ये आन्तराभविकस्कन्धसंभवात्. {1. ##Mss.## antarAbhavika^ ##for## आन्तरा^.}, तैश्च सोपादानत्वात् सोपादानं संसरतोऽपि न विभवताप्रसङ्ग इति । तदपि न युक्तम्, पूर्वभवपरित्यागा- परित्य्#गाभ्यामान्तराभविकस्कन्धसंसारेऽपि तुल्यप्रसङ्गत्वात् ॥ युगपत्त्यागोपादानाददोष इति चेत्, उच्यते । किमेकदेशेन पूर्वोपादानं त्यजते एकदेशेनान्तराभवोपादानं संचरति, अथ सर्वात्मना ? तत्र यदि अवयवेनेति परिकल्प्यते, तदा द्व्यात्मकताप्रसङ्गादित्युक्तदोष: | अथ सर्वात्मना, एवमपि स एव विभवताप्रसङ्ग आपद्यते । एतावांस्तु विशेष:, यदन्तराभवसंचारेऽतिसामीप्यात् सूक्ष्मं कालमनुपादान: स्यात् । न च सर्वात्मना एकस्य पदार्थस्य अभिन्नपदार्थस्य विषये युगपत् त्यागोपादाने दृष्टे । न हि एकस्य देवदत्तस्य सर्वात्मना गृहाद्गृहं संचरत: एकदा तयागोपादानक्रिये द्वे संभवत: | अथ एकेन पादेन एकस्य परित्य्#गादपरस्य चोपादानाद् युगपत्त्यागोपादाने परिकल्प्येते, ननु एवं सति पादद्वयवद् द्व्यात्मकता आत्मन: स्यात् । अंशेन पूर्वत्राव- स्थानादंशेन चोत्तरत्रावस्थानादनेकावयवता प्रसज्येत । तस्माद् यौगपद्येनापि त्यागो- @141 पादाने न संभवत: इत्यपरिहार एवायम्न् । तस्मादन्तराभवोपादानेऽपि{1. ##Mss.## antarAbhavaparyupAdAnasya ##for## antarAbhavopAdAne’pi ##which is based on T.##} sa eva दोष- प्रसङ्ग इति सर्वथा आत्मनोऽपि नास्ति संसार: ॥ यदा च संस्काराणामात्मनश्च संसारो नास्ति, तदा नास्त्येव संसार इति स्थितम् ॥3॥ अत्राह-विद्यत एव संसार:, प्रतिद्वन्द्विसद्भावात् । इह योन् आस्ति, न तस्य प्रतिद्वन्द्वी विद्यते, तद्यथा वन्ध्यासूनोरिति । अस्ति च संसारस्य प्रतिद्वन्द्वि निर्वाणम् । तस्मादस्ति संसार इति । उच्यते । स्यात्संसार:, यदि तत्प्रतिद्वन्द्वि निर्वाणं स्यात् । न त्वस्तीत्याह- संस्काराणां न निर्वाणं कथंचिदुपपद्यते । सत्त्वस्यापि न निर्वाणं कथंचिदुपपद्यते ॥4॥ यदि निर्वाणं नाम किंचित् स्यात्, तत् परिकल्प्यमानं संस्काराणां नित्यानां वा परिकल्प्यते अनित्यानां वा ? तत्र नित्यानामविकारिणां कुर्यात् ? अनित्या- नामपि असंविद्यमानानां किं निर्वाणं कुर्यादिति सर्वं पूर्वेण तुल्यम् । न कथचिदिति न केनापि प्रकारेणेत्यर्थ: ॥ अथ सत्त्वस्य निर्वाणं परिकल्प्यते, तदपि नित्यस्य वा अनित्यस्य वा पूर्ववन्नो- पपद्यते ॥ अथ नित्यानित्यत्वेनावाच्यस्य परिकल्पयते, नन्वेवं सति निर्वाणेऽप्यात्मास्तीत्य- भ्युपेतं भवति इव । अपि च । सोपादानस्यैवात्मन: अवाच्यता युज्यते । न च निर्वाणे उपादानमस्तीति कुतोऽस्य अवाच्यता ? भवतु वा तत्त्वान्यत्वावाच्यता आत्मन:, अपि तु किमसौ निर्वाणेऽस्ति उत नास्ति ? यदि अस्ति, तदा मोक्षेऽपि{2. ##Mss.## मोक्ष तस्य ##for## मोक्षेऽपि tasya. ##Our text is based on T.##} tasya सद्भा- वान्नित्यता स्यात् । अथ नास्ति, तदा अनित्य आत्मा स्यात् । ततश्च तत्त्वान्यत्वा- वाच्यतावन्नित्यानित्यत्वेनापि आत्मन: अवक्तव्यतेति न स्यात् । अथ निर्वाणेऽपि आत्मन: अस्तित्वनास्तित्वेनावाच्यतैव इष्यते, एवमपि किमसौ विज्ञेय:, अथ न ? यदि विज्ञेय:, न तर्हि निरुपादानोऽसावात्मा निर्वाणे विज्ञेयत्वात् संसार इव । अथ न विज्ञायते. तत्रासौ अविज्ञेयस्वरूपत्वात् खपुष्पवन्नास्त्येवेति कुतोऽस्य अवाच्यता ? तदेवं निर्वाणमपि नास्ति । तदभावान्नास्ति संसार इति । अत एवोक्तं भगवत्यामष्ट- साहस्रिकायाम्- निर्वाणमप्यायुष्मन् सुभ्यूते मायोपमं स्वप्नोपमम् । बुद्धधर्मा आयुष्मन् सुभूते मयोपमा: स्वप्नोपमा इत्यादि । सच् एत् कुलपुत्र निर्वाणादप्यधिअक्तरोऽन्यो धर्मोऽभवि- स्यत्, तमप्यहं मायोपमं स्वप्नोपममिति वदामि ॥ [अष्टसाहस्रिका-40] @142 तथा आर्यसमाधिराजभट्टारके- परमार्थस्य सुपिनेन समं निर्वाणं स्वप्नसमोतरति । मन एवमोतरति येन विदु मनसंवर: कथितु श्रेष्ठु अयम् ॥ [समाधिराजसूत्र-38.91] तथा- निरोधसत्यं सुपिनं यथैव स्वप्नस्वभावामथ निर्वृत्ति च । येनेह वाचोत्तरि बोधिसत्त्वो अयं खु सो वुच्चति वाचसंवर: ॥ [समाधिराजसूत्र-38.7] अत्राह-यद्यपि त्वया संसारनिर्वाणे प्रतिषिद्धे, तथापि बन्थमोक्षौ विद्येते । न चाविद्यमानस्य भावस्वभावस्य बन्धमोक्षौ संभवत: | तस्माद् बन्धमोक्षसद्भावाद् विद्यत एव भावानां स्वभाव इति । उच्यते । स्याद्भावानां स्वभाव:, यदि बन्धमोक्षावेव स्याताम् । न तु स्त: इत्याह- न बध्यन्ते न मुच्यन्ते उदयव्ययधर्मिण: | संस्कारा: पूर्ववत्सत्त्वो बध्यते न न मुच्यते ॥5॥ इह य इमे रागादय: क्लेशा: बद्धानामस्वतन्त्रीकरणे बन्धनमिति ब्यपदिश्यते, यैश्च बद्धा: पृथग्जना: त्रैधातुकं नातिक्रमन्तीति व्यवस्थाप्यते, तदेतद्रागादिकं बन्धनत्वेन परिकल्प्यमानमुदयव्ययधर्मिणां तावत् क्षणिकानां संस्काराणामुत्पादानन्तरध्वंसिनां नष्टानामसत्त्वान्न संभवति । रागादिबन्धनविच्छेदलक्षणोऽपि मोक्ष: अनित्यानां संस्कारा- णामविद्यमानत्वान्नैव संभवति । पूर्ववत् पूर्वोक्तविधिनेत्यर्थ: | यथा च पूर्वोक्तविधिना संस्काराणां बन्धमोक्षौ न संभवत:, एवं पूर्ववदेव सत्त्वोऽपि न बध्यते नापि मुच्यते, इत्येवं बन्धमोक्षावपि न स्त: ॥5॥ अत्राह-यद्यपि संस्काराणां सत्त्वस्य वा बन्धो नास्ति, तथापि रागादिकमुपा- दानाख्यं बन्धनभूतमस्ति, तत्सद्भावाद्बन्धोऽपि भविष्यतीति । उच्यते । स्यादुपादानम्, बन्धनं यदि कंचित्पादार्थं बध्नीयात्, न तु बध्नाति । यथा च न बध्नाति, तथा प्रति- पादयन्नाह- बन्धनं चेदुपादानं सोपादानो न बध्यते । बध्यते नानुपादान: किमवस्थोऽथ बध्यते ॥6॥ @143 तत्र विद्यमानोपादान: सोपादान:, सत् आवद्भावो न बध्यते । यो हि सोपादान:, स बद्ध एव । तस्य पुनरपि बन्धनयोग: किं कुर्यात् ? यश्चापि अनुपादान: बन्धनरहित:, असावपि बन्धनरहितत्वात् तथागतवन्न बध्यते । अनुपादान: बन्धनरहित: बध्यत इति परस्परविरुद्धत्वाच्चायुक्तमेतत् । यश्चैवं निरूप्यमाण:{1. ##Mss.## nirudhyamAna: ##for## nirUpyamANa: ##which is based on T.##} सोपादानो निरुपादानो वा न बध्यते, स इदानीं किमवस्थो बध्यताम् ? नास्त्येवासौ काचिदपरा अस्यावस्था, यस्यां बध्येतेत्यभिप्राय: | यदा चैवं निरूप्यमाणं बन्धनं न कंचिदपि बध्नाति, तदा कंचिदप्य- बध्नत उपादानस्य रागादे: कुतो बन्धनत्वमिति । तस्माद् बन्धनमपि नास्ति ॥6॥ अपि च । बध्नीयाद्बन्धनं कामं बन्ध्यात्पूर्वं भवेद्यदि । न चास्ति तत् इह बन्ध्यव्यतिरेकेण बन्धनं निगडादिकं पूर्वसिद्धं सत् बन्ध्यं देवदत्तं बध्नातीति दृष्टम् । एवं यदि बन्ध्येभ्य: संस्कारेभ्य: पुद्गलाद्वा बन्ध्यात्पूर्वं रागादिकं बन्धनं सिद्धं स्यात्, तेन पूर्वोसिद्धेन बन्धनं स्यात् संस्काराणां पुद्गलस्य वा । तच्चैतन्न संभवति निराश्रयस्य रागादिकस्य असिद्धत्वात् । पूर्वसिद्धस्य च बन्धनस्य पश्चाद् बन्ध्येन सह संबन्धस्य निष्प्रयोजनत्वात् । बन्ध्यस्य च बन्धनात्पृथक्सिद्धस्य पूर्वबन्धनापेक्षानिष्प्रयो- जनत्वाच्च नास्ति बन्ध्याद्वन्धनस्य पूर्वसिद्धि: | तस्मान्नैव बन्धनं कंचिदपि बन्धाति । न च कंचिदप्यबध्नतोन् बन्धनत्वं युक्तमिति नास्ति बन्धनम् । बन्धनाभावाच्च बन्ध्योऽपि नास्तीति सिद्धम् । यत्पुनरत्र शेषं दूषणं तत्- शेषमुक्तं गम्यमानगतागतै: ॥7॥ इति वेदितव्यम् । श्लोकपाठरपिवर्तनेन-- बद्धो न बध्यते तावदबद्धौ नैव बध्यते । बद्धावद्धविनिर्मुक्तो बध्यमानो न बध्यते ॥ इत्यादिना योज्यम् ॥7॥ अत्राह-यद्यपि भ्वता {2. ##Mss.## bhatgavatA ##for## bhavatA ##which is confirmed by T.##} बन्धनं प्रतिषिद्धम्, तथापि संसारचारकागारावबद्धा- नामत्राणानां सत्त्वानां महाकारुणिकैस्तथागतै: zIlasamAdhiRajJAtmakaskandhatrayopadezo यदर्थमुक्त:, सत् आवन्मोक्षोऽस्ति । न च अबद्धस्य पुंसो मोक्ष: | तस्माद् बन्धोऽप्यस्तीति । उच्यते । स्याद्बन्धो यदा मोक्ष एव स्यात् । इहायं मोक्ष: परिकल्प्यमान: बद्धस्य वा परिकल्प्येत अबद्धस्य वा ? किं चात: ? उभयथा च न युज्यत इत्याह- वद्धो न मुच्यते तावदबद्धो नैव मुच्यते । स्यातां बद्धे मुच्यमाने मुगपद्वन्धमोक्षणे ॥8॥ @144 तत्र बद्धस्य मोक्षो न संभवति बद्धत्वात् । अथ बद्धत्वात् । अथ बद्धस्य पश्चादुपायेन मोक्ष इति कृत्वा बद्ध एव मुच्यते इति स्यात्, न तर्हि बद्धो मुच्यत इति वक्तव्यज्म्, किं तर्हि मोक्ष्यत इति वर्तमानसामीप्यादेव मुच्यत इति चेत्, यदि कदाचिदपि मोक्ष: संभवेत्, तदा समीपे स्यात्, यदा तु कस्यांचिदप्यवस्थायां{1. ##Mss.## तस्यांचित् ##for## कस्यांचित्.} मोक्षे इष्यमाणे बद्धस्य मोक्षासंभवेन मोक्षाभाव: प्रतिपिपादयिषित:, तदा कुतो वर्तमानसमीपता ? एवं तावद् ब्रद्धो न मुच्यते इति स्थितम् ॥ इदानीमबद्धोऽपि न मुच्यते । स हि मुक्त एव । तस्य पुनरपि मोक्ष: किं कुर्यात् ? मुक्तानां चार्हतां पुनरपि मोक्षापेक्षत्वाद् बद्धतैव स्यात्, ततश्चार्हतोऽपि बन्ध: स्यात् ॥ अथ स्यात्-अबद्धस्य मोक्षासंभवाद् बद्ध एव मुच्यते इति, एवं सति बद्धे मुच्यमाने परिकल्प्यमाने बद्धत्वान्मुच्यमानत्वाच्च यौगपद्येन बन्धमोक्षणे स्याताम् । न च परस्परविरुद्धत्वादालोकान्धकारवदेकस्मिन् काले बन्धमोक्षणे उपपद्येते । यतश्चैवं बद्धाबद्धयोर्मोक्षासभव:, तस्मान्मोक्षोऽपि नास्ति, तदभावाच्च बन्धनमपि नास्तीति सिद्धम् ॥ अत्राह-यदि भवतैव संसारनिर्वाणे निषिद्धे, बन्धमोक्षो च प्रतिषिद्धौ, य एष संसारविनिर्मुमुक्षूणामविद्यासान्द्रान्धकारविविधकुदर्शनकठिनातिदीर्घलतासंछादितसत्पथ जात्यादिविविधापयन्तव्यसनानिष्टतरविपुलविपाकफलदानुशयविषवृक्षसंकुलं विंशति- शिखरसमुन्नततरातिपृथुसत्कायदृष्टिमहाशेलपरिवेष्टितसर्वदिङ्मुखं विषयसुखाशातिपि- च्छिलविपुलमहातटविवरवाहितृष्णानदीमहापरिखं संसारमहाटवीकान्तारं निस्तितीर्षूणां परमाश्वासकर: कुशलो महाधमच्छन्द:, कदा नु खल्वहमनुपादानो निर्वास्यामि, कदा नु मे निर्वाणं भविष्यतीति, ननु स व्यर्थक एव संजायते, यश्चाप्येवमुत्पादितकुशला- मलविपुलधर्मच्छन्दानां{2. ##T## ^कुशलधर्मच्छन्दानां ##for## ^कुशलामविपुलधर्मच्छन्दानां.} कल्याणमित्रसंसेवादानशीलश्रुतचिन्ताभावनादिक्रमो निर्वाण- प्राप्तये, ननु तस्यापि वैयर्थयं स्यादिति । उच्यते । यो ह्येवं नि:स्वभावेषु सर्वभावेषु विपर्यासमात्रानुगमात् तामेव सत्कायदृष्टिम् अहं ममेत्यहंकारममकारसमुदाचारपरि- ग्रहेणोत्पाद्य मन्यते- निर्वास्याम्यनुपादानो निर्वाणं मे भविष्यति । इति येषां ग्रहस्तेषामुपादानमहाग्रह: ॥9॥ अहममुपादान: सर्वोपादानरहितो निर्वास्यामि, मम चैवं प्रतिपन्नस्य निर्वाणं भविष्यतीति, एवं येषां मुमुक्षूणां ग्राहो भवति, ननु तदेव अहंकारममकाराख्यं सत्कायदृष्ट्युपादानमेषां महाग्रहो भवति, न चैवंविधमहाग्रहाभिनिविष्टआनां शान्ति: @145 संभाव्यते । निरवशेषग्त्रहप्रहाणेनैव मोक्षावाप्तये यावदहंममेति ग्राहाभिनिवेश:, यावच्च निर्वाणं नाम अस्तीति ग्राहाभिनिवेश: {1. ##Mss.## grAhobhiniveza: ##for## grAhAbhiniveza: ##which is cinfirmed by T.##}, यावच्च उपादानत्यागाभिनिवेश:, तावन्नियतमेव अनुपायेन निर्वाणं प्रार्थयतां सर्व एवारम्भा व्यर्था भवन्ति । तस्मान्मुमुक्षुणा सर्वमेतत् परित्य्#ज्यम् । यथोक्तं भगवता आर्यध्यायितमुष्टिसूत्रे{2. ##The citation from the## sUtra ##that follows is omitted in T.##}- atha khalu भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत्-चतुर्णामार्यसत्यानां यथाभूतार्थादर्शनाच्चतुर्भिर्विपर्यासैर्विपर्यस्तचित्ता: सत्त्वा: एवमिममभूतं संसारं नाति- क्रामन्ति । एवमुक्ते मञ्जुश्री: कुमारभूतओ भगवन्तमेतदवोचत्-देशयतु भगवान् कस्योपलम्भत: सत्त्वा: संसारं नातिक्रामन्ति । भगवानाह-आत्मात्मीयोपलम्भा- न्मञ्जुश्री: सत्त्वा: संसारं नातिक्रामन्ति । तत् कस्य हेतो: ? यो हि मञ्जुश्रीरात्मानं पर च समनुपश्यति, तस्य कर्माभिसंस्कारा {3. ##Mss.## कस्याभिसंस्कारा: ##for## कर्माभिसंस्कारा:.} भवन्ति । बालो मञ्जुश्रीरश्रुतवान् पृथग्जन: अन्यन्तापरिनिर्वृतान् सर्वधर्मानप्रजानान: आत्मानं परं च उपलभते । उपलभ्य अभिनिविशते । अभिनिविष्ट: सन् रज्यते दुष्यते मुह्यते । स रक्तो दुष्टो मूढ: सन् त्रिविधं कर्म अभिसंस्करोति कायेन वाचा मनसा । स: असत्समारोपेण विकल्पयति-अहं रक्त:, अहं द्विष्ट:, अहं मूढ: इति । तस्य तथागतशासने प्रव्रजितस्य एवं भवति-अहं शीलवान्, अहं ब्रह्मचारीति । अहं संसारं समतिक्रमिष्यामि । अहं निर्वाणमनुप्राप्स्यामि । अहं दु:खेभ्यो मोक्ष्यामि । स विकल्पयति-इमे कुशला धर्मा:, इमेऽकुशला धर्मा:, इमे धर्मा: प्रहातव्या:, इमे धर्मा: साक्षात्कर्तव्या:, दु:खं परिज्ञा- तव्यम्, समुदय: प्रहातव्य:, निरोध: साक्षात्कर्तव्य:, मार्गो भावयितव्य: | स विकल्पयति- अनित्या: सर्वसास्कारा:, आदीप्ता: सर्वसंस्कारा:, यन्न्वहं सर्वसंस्कारेभ्य: पलायेयम् । तस्य एवमवेक्षमाणस्य उत्पद्यते निर्वित्सहगतो मनसिकार:, अनिमित्तपुरोगत: | तस्येवं भवति-एषा सा दु:खपरिज्ञा येयमेषां धर्माणां परीज्ञा । तस्यैवं भवति-यन्न्वहं समुदयं प्रजहेयम् । स एभ्यो धर्मेभ्य आर्तीयते जेह्रीयते वितरति विजुगुप्सते उत्त्रस्यति संत्रस्यति संत्रासमापद्यते । तस्यैवं भवति-इयमेषां धर्माणां साक्षात्क्रिया । इदं समुदयप्रहाणं यदिदमेभ्यो धर्मेभ्योऽर्तीयना विजुगुप्तना । तस्यैवं भवति-निरोध: साक्षात्कर्तव्य: | समुदयं कल्पयित्वा निरोधं संजानाति । तस्यैवं भवति-एषा सा निरोधसाक्षात्क्रिया । तस्यैवं भवति-यन्नूनमहं मार्गं भावयेयम् । स एको रहोगत: तान् धर्मान् मनसि कुर्वन् शमथं प्रतिलभते । तस्य तेन निर्वित्सहगतेन मनसिकारेण शमथ उत्पद्यते । तस्य सर्वधर्मेषु चित्तं प्रतिलीयते {4. ##Mss.## na pralIyate ##for## pratilIyate ##which is confirmed by T.##} prativihati प्रत्युदावर्तते, तेभ्यश्चा- @146 र्तीयते, जेह्रीयते, अनभिनन्दनाचित्तमुत्पद्यत् । तस्यैवं भवति-मुक्तोऽस्मि सर्वदु:खेभ्य: | न मम भूय उत्तरिं किंचित्करणीयम् । अर्हन्नस्मि । इत्यात्मानं संजानाति । स मरणकाल- समये उत्पत्तिमात्मन: समनुपश्यति । तस्य काङ्क्षा च विचिकित्सा च भवति बुद्धबोधौ । स विचिकित्सापत्तित: कालगतो महनिरयेषु प्रपतति । तत्कस्य हेतो: ? यथापीदमनुत्पन्नान् सर्वधर्मान् विकल्पयित्वा तथागते विचिकित्सां विमतिं चोत्पादयति ॥ अथ खलु मञ्जुश्री: कुमारभुतो भगवन्तमेतदवोचत्-कथं पुनर्भगवंश्चत्वारि आर्यसत्यानि द्रष्टव्यानि ? भगवानाह-येन मञ्जुश्रीरनुत्पन्ना: सर्वसंस्कारा दृष्टा: तेन दु:खं परिज्ञातम् । येन असमुत्थिता: सर्वधर्मा दृष्टा:, तस्य समुदय: प्रहीण: | येन अत्यन्तपरिनिर्वृता: सर्वधर्मा दृष्टा:, तेन निरोध: साक्षात्कृत: | येन अत्यन्तशून्या: सर्वधर्मा दृष्टा:, तेन मार्गो भावित: | येन मञ्जुश्रीरेवं चत्वारि आर्यसत्यानि दृष्टानि, सन् अ कल्पयति न विकल्पयति-इमे कुशला धर्मा;, इमेऽकुशला धर्मा: | इमे धर्मा: प्रहातव्या:, इमे धर्मा: साक्षात्कर्तव्या: | दु:खं परिज्ञातव्यम् । समुदय: प्रहातव्य:, निरोध: साक्षात्कर्तव्य:, मार्गो भावयितव्य इति । तत्कस्य हेतो: ? तथाहि-स तं धर्मं न समनुपश्यति यं परिकल्पयेत् । बालपृथग्जनास्तु एतान् धर्मान् कल्पयन्तो रज्यन्ति च द्विषन्ति च मुह्यन्ति च । सन् अ कंचिद्धर्ममाव्यूहति निर्व्यूहति । तस्य एवमनाव्यूह- तोऽनिर्व्यूहत: त्रैधातुके चित्तं न सज्जति, अजातं सर्वत्रैधातुकं समनुपश्यति ॥ इति विस्तर: ॥ 9॥ अत एव अस्मादागमात् परमार्थसत्य उच्यते— न निर्वाणसमारोपो न संसारापकर्षणम् । यत्र कस्तत्र संसारो निर्वाणं किं विकल्प्यते ॥10॥ यत्र हि नाम परमार्थसत्ये नैव {1. ##T ओम्.## नैव.} न निर्वाणसमारोप: न निर्वाणाध्यारोप: संभवति, अनुपलभ्यमानत्वात्, नापि संसारापकर्षणं संसारपरिक्षयो न संभवति, कस्तत्र संसार: यो विकल्प्यते क्षयार्थम्, किं वा तत्र निर्वाणं यत्प्राप्यर्थं विकल्प्यते ? अथ वा । यत्र निर्वाणे कस्यचित् सत्त्वस्य संसारादपकषणस्मपनयनं {2. ##P## उपनयनं ##for## अपनयनं.} निर्वाणे च समारोपणं प्रयत्नवतापि न शक्यते कर्तुं संसारनिर्वाणयोरप्यनुपलभ्यमानत्वात्, तत्र किं निर्वाणं विकल्प्यते ? नैव हि किंचिद्विकल्पयितुं युक्तम् । अविकल्पयतश्च नियतं यथोदितसंसाराटवीकान्ता- रातिक्रमो निर्वाणपुरप्राप्तिश्च भविष्यतीति । अत एवोक्तमार्यमारदमनसूत्रे- अथ मञ्जुश्री: कुमारभूत: तस्यां वेलायां तथारूपं समन्वाहारं समन्वाहरति स्म, यन्मार: पापीयानिन्द्रकीलबन्धनबद्धो धरणीतलप्रपतित: उत्क्रोशति स्म-गाढ- बन्धनबद्धोऽस्मि । मञ्जुश्रीराह-अस्ति पापीयन्नेतस्माद्बन्धनाद्गाढतरं बन्धनं येन त्वं @147 नित्यबद्धो न पुनर्बध्यसे ? तत्पुन: कतमत् ? यदिदमस्मिमानविपर्यासबन्धनं तृष्णादृष्टि- बन्धनम्, इदं पापीयन् बन्धनम् । अतो बन्धनाद् गाढतरं बन्धनं न संविद्यते । तेन त्वं नित्यबद्धो न पुनर्बध्यसे । पेयालम् । आह-किं त्वं पापीयन्नात्तमना भूया: यदि मुच्येथा: | आह-आत्तमना भवेयम्, परमात्तमना भवेयम् ॥ अथ खलु सुयामो देवपुत्रो मञ्जुश्रियं कुमारभूतमेतदवोचत्-उत्सृज मञ्जु- श्रीर्मारं पापीयांसम् । गच्छतु स्वभावनम् । अथ खलु मञ्जुश्री: कुमारभूतो मारं पापीयांसमेतदवोचत्-केनासि पापीयन् बद्धो यदात्मानमुत्सृजसि ? आह-न जाने मञ्जुश्री:-केनास्मि बद्ध: इति । आह-यथा त्वं पापीयन् अबद्धो बद्धसंज्ञी, एवमेव सर्वबालपृथग्जना अनित्ये नित्यसंज्ञिन:, दु:खेऽदु:खसंज्ञिन:, अशुभे शुभसंज्ञिन:, अनात्मनि आत्मसंज्ञिन:, अरूपे रूपसंज्ञिन:, अवेदनायां वेदनासंज्ञिन:, असंज्ञायां संज्ञासंज्ञिन:, असंस्कारे संस्कारसंज्ञिन:, अविज्ञाने विज्ञानसंज्ञिन: | अपि तु खलु पुन: पापीयन्, यस्त्वं मोक्ष्यसे, कुतो मोक्ष्यसे ? आह-नाहं जाने{1. ##T ओम्.## जाने.} कुतश्चिन्मोक्ष्ये । आह-एवमेव पापीयन् येऽपि मोक्ष्यन्ते, n अते कुतश्चिद्विमोक्ष्यन्ते, अन्यत्र या असौ असद्भूतसंज्ञा । तां परिजानन्ति, तां परिज्ञाय विमुक्ता इत्युच्यत्न्ते ॥ इति ॥ एत एव आगामाद् asadviparyAswakalpanAmAtralatAbandhanavicchedo विमोक्षो निर्वाण- मित्युच्यते स्वप्नोपलब्धदहनज्वालानिर्वापणवत् तदनिलसलिलैरिति ॥10॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपादायां मध्यमकवृत्तौ बन्धमोक्षपरीक्षा नाम षोडशमं प्रकरणम् ॥ @148 17 कर्मफलपरीक्षा सप्तदशं प्रकरणम् । अत्राह-विद्यत एव संसार:, कर्मफलसंबन्धाश्रयत्वात् । यदि इह संताना- विच्छेदक्रमेण जन्ममरणपरंपरया{1. ##Mss.## janmamaraNaparasparayo: ##for## ^paraMparayA ##which is confirmed by T.## } हेतुफलभावप्रवृत्त्या संस्काराणामात्मनो वा संसरणं स्यात्, स्यात्तदानीं कर्मफलसंबन्ध: | यथावर्णिते{2. ##Mss.## यथा पिण्डिते ##for## यथावर्णिते ##which is based on T.##} संसाराभावे तु उत्पत्त्यनन्तरविनाशि- त्वाच्चित्तस्य {3. ##Mss.## कर्माक्षयकाले विपाक: स्यात् सद्भावात् ##for## कर्मा..द्भावात् ##which is confirmed by T.##} कर्माक्षेपकाले च विपाकस्यासद्भावात् कर्मफलसंबन्धाभाव एव स्यात् । संसारसद्भावे तु सति इह कृतस्य कर्मणो जन्मान्तरेऽपि विपाकफलसंबन्धात् कर्मणां फलसबन्धो न विरोधितो भवति । तस्माद्विद्यत एव संसार: कर्मफलसंबन्धाश्रयत्वा- दिति । कानि पुनस्तानि कर्माणि किं वा तत्फलमिति तत्प्रभेदविवक्षयेदमुच्यते- आग्मसंयमकं चेत: परानुग्राहकं च यत् । मैत्रं स धर्मस्तद्वीजं फलस्य प्रेत्य चेह च ॥1॥ अत्र आहित: उत्पादित: अहंमानोऽस्मिन्नित्यात्मा । स्कन्धानुपादाय प्रज्ञप्यमान: पुद्गल आत्मेत्युच्यते । विनोति उपचिनोति शुभमशुभं कर्म विपाकदानसामर्थ्ये नियम- यतीति चेत: | चित्तं मन: विज्ञानमिति तस्यैव पर्याया: | आग्मानं संयमयति विषयेष्व- स्वतन्त्रयति रागादिक्लेशवशेन प्रवृत्तिं निवारयतीत्यात्मसंयमकम् । तदेतदात्मसंयमकं कुशलं चेत: प्राणातिपातादिषु प्रवृत्तिविधारकं दुर्गतिगमनाद्धारयतीति धर्म इत्युच्यते ॥ धर्मशब्दोऽयं प्रवचने त्रिधा व्यवस्थापित: | स्वलक्षणधारणार्थेन कुगतिगमन- विधारणार्थेन पाञ्चगतिकसंसारविधारणार्थेन । तत्र स्वलक्षणधारणार्थेन सर्वे सास्रवा अनास्रवाश्च धर्मा इत्युच्यन्ते । कुगतिगमनविधारणार्थेन दशकुशलादयो धर्मा इत्युचुयन्ते । धर्मचारी सुखं शेते अस्मिल्लोके परत्र च ॥ [धम्मपद-168-169] पाञ्चगतिकसंसारगमनविधारणार्थेन निर्वाणे धर्म इत्युच्यते, धर्मं शरणं गच्छतीत्यत्र । इह तु कुगतिगमनविधारणार्थेनैव धर्मशब्दोऽभिप्रेत: ॥ किं पुनरात्मसंयमकमेवैकं चेत: धर्म इति ? नेत्याह । किं तर्हि परानुग्राहकं च मैत्रं च यच्चेत:, असावपि धर्म: | मैत्रमित्यत्र चशब्दो लुप्तनिर्दिष्टो वेदितव्य: | तत्र @149 परमनुगृह्णातीति परानुग्राहकं चेत:, चतु:संग्रहवस्तुप्रवृत्तं भयपरित्राणप्रवृत्तं च यच्चेत:, असावपि धर्म: | मित्रे भवमविरुद्धं सत्त्वेषु यच्चेत:, तन्मैत्रं cetaq: | मैत्रं यच्चेत:, तन्मैत्रचेत:, मैत्रमेव {1. ##T## अपि च । मित्रतैव मैत्रम्, आत्यानुग्राहकं यच्चित्तम्, तदेव मैत्रचित्तम् ##for## मैत्रमेव वा.} वा । यच्चैतत् त्रिविध चेतो निर्दिष्टम्, स धर्म इत्युच्यते । विपर्ययादधर्मो योजय: ॥ यच्चैतन्निर्दिष्टप्रभेदं चेत:, तद्वीजं फलस्य्ह । असाधारणं फलाभिनिर्वृत्तौ । यत्कारणम्, तदेव बीजमितुयुच्यते । तद्यथा शाल्यङ्कुरस्य शालिबीजम् । यत्तु साधारणं क्षित्यादि न तद्वीजं कारणमेतत् । यथैतदेवम्, इहापि iSTaswya विपाकस्याभिनिर्वृत्तौ त्रिविधं चेतो भवति बीजम् । पुरुषकारादयस्तु कारणमेव ॥ कस्मिन् पुन: काले बीजस्य फलनिष्पत्तिरित्याह-प्रेत्य चेह च । प्रेत्येति अदृष्टे जन्मनि, इहेति जन्मनीत्यर्थ: | एतच्च आगमाद्विस्तरेण बोद्धव्यम् ॥1॥ एवं तावत् चित्तात्मकमेवैकं धर्मं व्यवस्थाप्य पुनरपि द्विविधं भगवता- चेतना चेतयित्वा च कर्मेक्तं परमर्षिणा । परमार्थदर्शनादृषि: | परमश्चासौ ऋषीश्चेति परमर्षि: सर्वाकारतया परमार्थ- गमनात् श्रावकप्रत्येकबुद्धेभ्योऽपि उत्कृष्टत्वात् परमर्षि: संबुद्धो भगवान् । तेन परमर्षिणा चेतना कर्म, चेतयित्वा च कर्मेत्युक्तं सूत्रे ॥ यच्चैतद् द्विविधं कर्मोक्तम्- तस्यानेकविधो भेद: कर्म परिकीर्तित: ॥2॥ कथं कृत्वा ? तत्र यच्चेतनेत्युक्तं कर्मण तन्मानसं स्मृतम् । चेतयित्वा च यत्तूक्तं तत्तु कायिकवाचिकम् ॥3॥ मनसि भवं मानसम् । मनोद्वारेणैव निष्ठागमनात् कायवाक्प्रच्वृत्तिनिरपेक्षत्वाच्च मनोविज्ञानसंप्रयुक्तैव चेतना मानसं कर्मेत्युच्यते । तत्रशब्दो निर्धारणे । यत्तु द्वितीयं चेतयित्वा च कर्मेत्युक्तम्, तत्पुन: कायिकं वाचिकं च वेदितव्यम् । एवं च एवं च कायवाग्भ्यां प्रवर्तिष्ये इत्येवं चेतसा संचिन्त्य यत् किर्यते, तच्चेतयित्वा कर्मेत्युच्यते । तत्पुनर्द्विविधम्, कायिकं वादिकं च । कायवाचोर्भवत्वात् तद्द्वारेण च निष्ठागमनात् । एवं च त्रिविधम्-कायिकं वाचिकं मानसं चा ॥3॥ एतदपि त्रिविधं कर्म पुनर्भिद्यमानं सप्तविधं संजायते, इत्येवं तस्य कर्मणो भगवता बहुप्रकारो भेदोऽनुवर्णित: | कथं कृत्वा ? @150 वाग्विष्पन्दोऽविरतयो याश्चाविज्ञप्तिसंज्ञिता: | अविज्ञप्तय एवान्या: स्मृता विरतयस्तथा ॥4॥ परिभोगान्वयं पुण्यमपुण्यं च तथाविधम् । चेतना वेति सप्तैते धर्मा:कर्माञ्जना: स्मृता: ॥5॥ तत्र व्यक्तवर्णोच्चारणं वाक् । विष्पन्द: शरीरचेष्टा । तत्र कुशलाकुशला वा वाक् सर्वैव विरत्यविरतिलक्षणा विज्ञप्तिसमुत्थापिका सामान्येन वागिति गृह्यते । एवं कुशलोऽकुशल् ओवा विरत्यविरतिलक्%अक्षणो विज्ञप्तिसमुत्थापको विष्पन्द: सामान्येन गृह्यते ॥ यथा चैतद्विज्ञप्तेर्द्विधा भेद:, एवमविज्ञप्तेरपि । अविरतिलक्षणा अविज्ञप्तय: विरतिलक्षणश्चेति कृत्वा । तत्र अविरतिलक्षणा अविज्ञप्तय: तद्यथा अद्यप्रभृति मया प्राणिहं हत्वा चौर्यं कृत्वा जीविका परिकल्पयितव्येति पापकर्माभ्युपगमात्प्रभृति तदकारिणोऽपि अकुशलकर्माभ्युपगमहेतुका: सततसमितमविज्ञप्तय: समुपजायन्ते । कैवर्तादीनां च जालादिपरिकर्मकालात्प्रभृति तदकारिणामपि या अविज्ञप्तय उपजायन्ते, ता एता अविरतिलक्षणा अविज्ञप्तय इत्युच्यन्ते । यथा चैतास्तथा अन्या: विरतिलक्षणा: कुशलस्वभावा अविज्ञप्तय: | तद्यथा-अद्यप्रभृति प्राणातिपाताल्दिभ्य: प्रतिविरमामीति कायवाग्विज्ञप्तिपरिसमाप्तिकालक्षणात्प्रभृति तदुत्तरकालं प्रमत्ताद्यवस्थस्यापि या: कुशलोपचयस्वभावा अविज्ञप्तय उपजायन्ते, ता एता विरतिलक्षणा अविज्ञप्तय इत्यु- च्यन्ते । एता रूपक्रियास्वभावा अपि सत्यो विज्ञप्तिवत् परान्न विज्ञापयन्तीत्यविज्ञप्तय: ॥ तथा परिभोगान्वयं पुण्यम्, कुशलमित्यर्थ: | परिभोगेन अन्वय: अस्येति परिभोगान्वयम् । परिभोग: परित्यक्तस्य वस्तुन: संघादिभिरुपभोग: | अन्वय: अनुगम: | दायकसंतानज: कुशलोपचय इत्यर्थ: ॥ अपुण्यं च तथाविधम्, परिभोगान्वयमित्यर्थ: | तद्यथा देवकुलादिप्रतिष्ठापनम्, यत्र सत्त्वा हन्यन्ते । यथा यथा हि तत्कीर्तौ प्राणिनो हन्यन्ते, तथा तथा तद्देवकुला- द्युपभोगात् तत्कर्तृ#NAM संताने परिभोगान्वयमपुण्यमपि जायते, इत्येवमपुण्यं च तथाविधं भवति ॥ चित्ताभिसंस्कारमनस्कर्मलक्षणा चेतना चेति ॥ संक्षेपेण एतत्सप्तविएधं कर्म भवति-कुशलाकुशला वाक्, कुशलाकुशलो विष्पन्द:, कुशलमविज्ञप्तिलक्षणम्, अकुशलमविज्ञप्तिलक्षणम्, परिभोगान्वयं पुण्यम्, परिभोगान्वयमपुण्यम्, चेतना चेति ॥ एते च सप्त धर्मा: कर्माञ्जना: karmatvfenAbhivyaktA: कर्मलक्षणा: स्मृता: ॥5॥ अत्रैके परिचोदयन्ति-यदेतत् कर्म बहुविधमुक्तम्, तत् किमाविपाककालादव- तिष्ठते, अथ न तिष्ठति उत्पत्त्यनन्तरविनाशित्वात् ? यदि तावत्- @151 तिष्ठत्यापाककालाच्चेत्कर्म तन्नित्यतामियात् । निरुर्द्धं चेन्निरुद्धं सत्किं फलं जनयिष्यति ॥6॥ यदि उत्पन्नं सत् कर्म आविपाककालं स्वरूपेणावतिष्ठते इति परिकल्प्यते, तद् इत्यन्तं कालमस्य नित्यता आपद्यते विनाशरहितत्वात् । पश्चाद्विनाशसद्भावान्न नित्यत्व- मिति चेत् नैतदेवम्, पूर्वं विनाशरहितस्य आकाशादिवत् पश्चादपि विनाशेन संबन्धाभावात् । विनाशरहितस्य च असंस्कृतत्वप्रसङ्गात्, असंस्कृतानां च विपाका- दर्शनात्, अविपाकत्वेन सदैवावस्थानात् नित्यताभ्युपगम एव कर्मणामुपपद्यते । इत्येवं तावन्नित्यत्वे दोष |अथ उत्पाद3नन्तरविनाशित्वमेव कर्मणामभ्युपेतम्, ननु एवं सति- निरुद्धं चेन्निरुद्धं सत् किं फलं जनयिष्यति । अभावीभूतं सत् कर्म अविद्यमानस्वभावत्वान्नैव फलं जनयिष्यतीत्यभिप्राय: ॥6॥ तत्रैके निकायान्तरीया परिअः#रं वर्णयन्ति-उत्पत्त्यनन्तरस्विनाशित्वात्संस्कारा- णाम्, अनित्यत्वदोषस्तावदस्माकं नोपपद्यते । यच्चाप्युक्तम्- निरुद्धं चेन्निरुद्धं सत् किं फलं जनयिष्यति । इति अत्रापि परिहारं ब्रूम:- योऽङ्कुरप्रभृतिर्बीजात्संतानोऽभिप्रवर्तते । तत: फलमृते बीजात्स च नाभिप्रवर्तते ॥7॥ इह बीजं क्षणिकपि सत् स्वजातीयभाविफलविशेषनिष्पत्तिसामर्थ्यविशेषयुक्तस्यैव संतानस्य अङ्कुरकाण्डनालपत्राद्यभिधानस्य हेतुभावमप्युपगम्य निरुध्यते । यश्चायमङ्कुर- प्रभृतिर्बीजात्संतान: प्रवर्तते, तस्मात् क्रमेण सहकारिकारणवैकल्ये सति स्वल्पादपि हेतोर्विपुलफलप्रचय उपजायते । ऋते बीजात् विना बीजात् स च अङ्कुरादिसंतान: नाभिप्रवर्तते । तदेवं तद्भावे भावित्वेन तदभावे च अभावित्वेन बीजहेतुकत्वमङ्कुरादि- संतानस्य फलस्योपदर्शितं भवति ॥7॥ तदेवम्- बीजाच्च यस्मात्संतान: संतानाच्च फलोद्भव: | बीजपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥8॥ यदि इह बीजमप्रसूय अङ्कुरादिसंतानं ज्वालाङ्गरादिविरोधिप्तत्ययसांनिध्यान्नि- रुध्येत{1. ##MSS.## ज्वालमगारादिविरोध: प्रत्यय^ ##for## ज्वालाङ्गारादिविरोधिप्रच्यय^.}, तदा तत्र कार्य संतानप्रवृत्त्यदर्शनात् स्वादुच्छेददर्शनम् । यदि च बीजं न @152 निरुध्येत, अङ्कुरादिसंतानश्च प्रवर्तेत, तदा बीजस्यानिरोधाभ्युपगमाच्छाश्वतदर्शनं स्यात्, न चैतदेवम्, इत्यतो नास्ति बीजस्य शाश्वतोच्छेददर्शनप्रसङ्ग: {1. ##P om.## ^darzana^ ##against Mss.##} ||8|| यथा च बीजे अयं क्रमोऽनुवर्णत:, एवम्- यस्तस्माच्चित्तसंतानश्चेतसोऽभिप्रवर्तते । तत: फलमृते चित्तत्स च नाभिप्रवर्तते ॥9॥ तस्मात् कुशलाकुशलचेतनाविशेषसंप्रयुक्ताच्चित्ताद् य: चित्तसंतानस्तद्धेतुक: प्रवर्तते, तस्मात् कुशलाकुशलचेतनाविशेषसंप्रयुक्ताच्चित्ताद् य: चित्तसंतानस्तद्धोतुक: प्रवर्तते, तस्मात् कुशलाकुशलचेतनापरिभाविताच्चित्तसंतानात्{2. ##T ओम्.## अकुशल^,} सहकारिकारणसंनि- धानावैकल्ये सति इष्टमनिष्टं फलमुपजायते सुगतिदुर्गतिषु । ऋते तु तच्चित्तात् चित्त- मन्तरेण स च नाभिप्रवर्तते ॥9॥ तदेवम्- चित्तच्च यस्मात्संतान: संतानाच्च फलोद्भव: | कर्मपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥10॥ यदि अर्हच्चरमवित्तमिव तद्धेतु फलपारंपर्याविच्छिन्नक्रमवर्तिनो भाविनश्चित्त- संतानस्य हेतुभावमनुपगम्य कुशलं निरुध्येत्, तदा उच्छिन्नं तत्कर्म स्यात् । अथापि अनागतसंतानस्य हेतुभावमुपगम्य स्वरूपादप्रच्युतं स्यात्, स्यात्तदानीं कर्म शाश्वतम् । न चैतदेवमिति । तस्मात् क्षणिककर्माभ्युपगमेऽपि नास्ति उच्छेदशाश्वत- दर्शनद्वयप्रसङ्गा इति ॥10॥ तदत्र यथोदितकर्मप्रभेदव्याख्याने दश कुशला: कर्मपथा व्याख्याता: | ते च- धर्मस्य साधनोपाया: शुक्ला: कर्मपथा दश । फलं कामगुणा: पञ्च धर्मस्य प्रेत्य चेह च ॥11॥ त एते दश कुशला: कर्मपथा धर्मस्य साधनोपाया निष्पत्तिहेतुभूता इत्यर्थ: ॥ क: पुनरसौ कुशलकर्मपथव्यतिरिक्तो धर्मो नाम, यस्यैते साधनोपायत्वेन व्यवस्थाप्यन्ते ? उच्यते । चित्तविशेष एव कश्चित् धर्मशब्देनोक्त: ॥ आत्मसंयमकं चेत: परानुग्राहकं च यत् । मैत्रं स धर्म: [मध्यमकशास्त्र-17.1] इत्यनेन । अथ वा परिनिष्ठितरूपा एते दश कुशला: कर्मपथा धर्मशब्दवाच्या भवन्ति, क्रियमाणरूपास्तु कुशलकर्मपथवाच्या भवन्ति । तदस्य उक्तलक्षणस्य एते दश कुशला: @153 कर्मपथा निष्पत्तौ हेतुत्वेन व्यवस्थाप्यन्ते । कथं पुनरत्र प्रक्रान्ते कर्मविभागे दश कुशला: कर्मपथा इति ? उच्यते- वाग्विष्पन्दोऽविरतयो याश्चाविज्ञप्तिसंज्ञिता: | [mashyamakazAstra-17.4] इत्यादिना कायिकास्त्रय: कर्मपथा: वाचिकाश्चत्वारो व्याख्याता: | चेतना चेत्यनेन अभिध्याव्यापादसम्यग्दृष्ट्याख्यास्त्रयो {1. ##T## अनभिध्या^ ##for## अभिध्या^.} मानसा व्याख्याता: | इत्येवं दशापि कुशला: कर्मपथा अत्र व्याख्याता: | ते च यथोदितस्य धर्मस्य निष्पत्तिहेतवो भवन्ति । अस्य च धर्मस्य रूपशब्दगन्धरसस्प्रष्टव्यलक्षणा: पञ्च कामगुणा: | प्रेत्य च अदृष्टे परलोके इत्यर्थ:, इह चेति इहलोके इत्यर्थ:, फलमुपभुज्यते इति ॥11॥ एवं तावदैकनिकायिकैराक्षेपपरिहारे वर्णिते सति, तान् प्रति अपरे दोषमुद्भाव्य अन्याक्षेपपरिहारं वर्णव्यन्त: आहु:- बहवश्च महान्तश्च दोषा: स्युरपि कल्पना । यद्येषा तेन नैवैषा कल्पनात्रोपपद्यते ॥12॥ यदि बीजाङ्कुरसाधर्येण चित्तसंताने शाश्वतोच्छेददर्शनद्वयदोषप्रसङ्गपरिहार: स्यात्, तदा बहवश्च दोषा: संख्याबहुत्वेन महान्तश्च दृष्टादृष्टविरोधेन परपक्षे प्राप्नुवन्ति । कथं कृत्वा ? यदि हि बीजसंतानदृष्टान्तेन शालिबिजात् शाल्यङ्कुरादिसंतान एव प्रवर्तते, न विजातीय:, शाल्यङ्कुरादिसंतानाच्च शालिफलमेव उपजायते, न बिल्वफलम्, भिन्नजातीयत्वात्,एवमिहापि कुशलचित्तात् कुशलचित्तसंतान{2. ##Mss.## kuzalasaMtAna: ##for## kuzalacittasaMtAna ##which reading is confirmed by T.##} eva स्यात्, समान- जातीयत्त्वात्, न अकुशलाव्याकृतचित्तसंतान:, {3. ##Mss. and T om.## ^citta^.} विजातीयत्वात् । एवमकुशलाव्याकृत- चित्तादकुशलाव्याकृतचित्तसंतान एव स्यान्नान्य:, भिन्नजातीयत्वात् । कामरूपारूप्या- वचरानास्रवचित्तेभ्य: सदृशानामेव चित्तानां कामरूपाप्यावचरानास्रवाणामुत्पाद: स्यात्, न भिन्नजातीयानाम् । मनुष्यचित्तान्मनुष्यचित्तमेव स्यान्न देवनारकतिर्यगाद्यन्य- चित्तम् । ततश्च यो देव: स देव एव स्यात्, यो मनुष्य: स मनुष्य एव स्यादित्यादि । ततश्च अकुशलमपि कुर्वतां देवमनुष्याणां गतियोनिवर्णबुद्धीन्द्रियबलरूपभोगादिवैचित्र्यं न स्यादपायपतनं च । इष्यते चैतत्सर्वमिति । एव बहवश्च महान्तश्च दोषा यस्माद्वीज- संतानसाधर्मयकल्पनायां प्रसज्यन्ते, तस्मान्नैषा कल्पना अत्रोपपद्यते ॥12॥ इमां पुन: प्रवक्ष्यामि कल्पनां यात्र योज्यते । बुद्धै: प्रत्येकबुद्धैश्च श्रावकैश्चानुवर्णिताम् ॥13॥ @154 का चासौ कल्पनेत्याह- पत्रं यथाविप्रणाशस्तथर्णमिव कर्म च । चतुर्विधो धातुत: स प्रकृत्याव्याकृतश्च स: ॥14॥ इह कुशलं कर्म कृतं सत् उत्पादानन्तरमेव निरुध्यते, न च तस्मिन्निरुद्धे फला- भावप्रसङ्ग: | यस्माद् यदैव तत्कर्म उत्पद्यते, तदा एतस्य कर्मणोऽविप्रणाशो नाम विप्रयुक्तो धर्म: कर्तु: संताने समुपजायते सृणपत्रस्थानीय: | तदेवं पत्रं यथा अवि- प्रणाश: तथा वेदितव्य: | यस्य च असौ अविप्रणाशाख्यो धर्म उत्पद्यते, ऋणमिव तत्कर्म वेदितव्यम् । यथा च ऋणपत्रावस्थानात् प्रयुक्तेऽपि धने धनिनो न धननाशो भवति, संबध्यत एव स कालान्तरेण पञ्चमेन{1. ##T ओम्.## पञ्चमेन,} धनस्कन्धेन, तथा विनष्टेऽपि कर्मणि अविप्रणाशाख्यधर्मान्तरावस्थानात् तन्निमित्तकेन फलेन अभिसंबध्यत एर्व कर्ता । यथा च ऋणपत्रं दातुर्धनाभ्यागमं कृत्वा निर्भुक्तं सत् पुनरपि विद्यमानं वा अविद्यमानं वा न धनाभ्यागमे समर्थम्, एवमविप्रणाशोऽपि दत्तविपाक: सन् विद्यमानो वा अविद्यमानो वा न शक्नोति निर्भुक्तपत्रवत् कर्तु: पुनरपि विपाकसंबन्धं कर्तुम् ॥ यश्चायमविप्रणशोऽस्माभिरुक्त: सूत्रान्तरोक्त:, चतुर्विधो धातुत: स कामरूपा- रूप्यावचरानास्रवभेदात्, प्रकृत्या अव्याकृतश्च स: | कुशलाकुशलत्वेन अव्याकरणाद- व्याकृत एवाविप्रणाश: | यदि असौ अकुशलानां कर्मणामकुशल: स्यात्, तदा कामं वीतरागाणां न स्यात् । यदि च कुशलानाम्, कुशल: स्यात्, समुच्छिन्नकुशलमूलानां स न स्यात् । तस्मात् प्रकृत्यव्याकृत एवासौ ॥14॥ किं च । प्रहाणतो न प्रहेयो भावनाहेय एव वा । स चायमविप्रणाश: प्रहाणतो न प्रहेय: | पार्थग्जनिकानि कर्माणि दर्शनमार्गेणैव प्रहीयन्ते मा भूदार्य: पृथग्जनकर्मसमन्वागत इति । अविप्रणाशस्तु तत्कर्मप्रहाणेऽपि दर्शनमार्गेण न प्रहीयते, किं तुब् हावनामार्गेण वा तस्या प्रहाणं भवति । धातुसमति- क्रमणप्रहेय एवेति वाशब्दो विकल्पार्थ: ॥ यतश्चैवमविप्रणाश: कर्मविनाशेऽपि न नश्यति, कर्मप्रहाणेऽपि न प्रहीयते, तस्मादविप्रणाशेन जायते कर्मणां फलम् ॥15॥ यदि पुनरपि अस्य अविप्रणाशस्य कर्मण: प्रहाणेन प्रहाणात्प्रहाणत: प्रहाणं स्यात्, कर्मणश्च संक्रमेण कर्मणो विनाशेन कर्मान्तरसंमुखीभावेन विनाश: स्यात्, को दोष: स्यादिति ? उच्यते- @155 प्रहाणत: प्रहेय: स्यात्कर्मण: संक्रमेण वा । यदि दोषा: प्रसज्येरंस्तत्र कर्मवधादय: ॥16॥ यदि दर्शनमार्गेण पार्थग्जनिककर्मवदविप्रणाष: प्रहीयेत, तदा कर्मणो विनाश एव स्यात् । कर्मविनाशाच्च आर्याणामिष्टानिष्टकर्मफलविपाक: पूर्वकर्मफलहेतुको न स्यात् । अकृतस्यैव करण: फलोदय: स्यात् । कर्मफलाभावदर्शनाच्च मिथ्यादर्शनं स्यादिति । एवं कर्मवधादयो दोषा: प्रसज्यन्ते प्रहाणत: प्रहेयत्वाभ्युपगमे सति अवि- प्रणाशस्य । एवं कर्मण: संक्रमेऽपि योज्यम् ॥16॥ सर्वेषां विषभागानां सभागानां च कर्मणाम् । प्रतिसंधौ सधातूनामेक उत्पद्यते तु स: ॥17॥ भिन्नजातीयानि कर्माणि विषभागानि । सदृषानि सभागानि । तेषां सर्वेषामेव सभागानां च विषभागानां च कर्मणां कामरूपाप्यधातुप्रतिसंधिषु सर्वकर्मापमर्दन: एक एव अविप्रणाश उत्पद्यते । स चापि सधातूनां समानधातुकानामेव उत्पद्यते न विषभागधातुकानाम् ॥17॥ कर्मण: कर्मणो दृष्टे धर्म उत्पद्यते तु स: | द्विप्रकारस्य सर्वस्य विपक्वेऽपि च तिष्ठति ॥18॥ स चायमविप्रणाशाख्यो धर्म: सर्वस्यैव कर्मण: चेतनाचेतयित्वास्वभावस्य सास्र- वानास्रवभेदेन वा द्विप्रकारभिन्नस्य दृष्टे धर्म इहैव जन्मनि कर्मण: कर्मण: एकैकोऽवि- प्रणाश उत्पद्यते । स चायमविप्रणशो विपक्वेऽपि विपाके नावश्यं निरुध्यते, निर्भुक्त- पत्रवच्च विद्यमान्होऽपि सन् न शक्नोति पुनरपि विपयुक्तम् ॥18॥ फलव्यतिक्रमाद्वा स मरणाद्वा निरुध्यते । अनास्रवं सास्रवं च विभागं तत्र लक्षयेत् ॥19॥ तत्र फलव्यतिक्रमान्निरुध्यते । यथोक्तम्-भावनाहेय एवेति । मरणान्निरुध्यते । यथोक्तम्- प्रतिसंधौ सधातूनामेक उत्पद्यते सु स: | इति । स चायं सास्रवाणां सास्रव:, अनास्रवाणामनास्रवस्: इत्येवं विभागं लक्ष्येत् ॥19॥ तदेवम्- शून्यता च न चोच्छेद: संसारश्च न शाश्वतम् । कर्मणोऽविपणाशश्च धर्मो बुद्धेन देशित: ॥20॥ यस्मात् कर्म कृतं सत् निरुध्यते, न स्वभावेनावतिष्ठते, तस्मात् कर्मण: स्वभावे- नावस्थानात् शून्यता चोपपद्यते । न चैवं कर्मणोऽनवस्थानादुच्छेददर्शनप्रसङ्ग:, अवि- प्रणाशपरिग्रहेण कर्मविपाकसद्भावात् । विपाकाभावे हि कर्मण: उच्छेददर्शनं @156 स्यात् । अविप्रणाशधर्मसद्भावात् बीजसंतानसाधर्म्यपरिकल्पनाभावाच्च नानागतिजातियो- निधातुभेदभिन्नश्च पाञ्चगतिक: संसारो विचित्र: सिद्धो भवति । न च शाश्वतवादप्रसङ्ग:, क्रमण: स्वरूपेणावस्थानानभ्युपगमात् । कर्मणां च अविप्रणाश:, अविप्रणाशसद्भावात्, इति । एवं निरवशेषाविद्यानिद्रापगमाद्विबुद्धेन भगवता यस्मादयं धर्मो देशित:, तस्माद् यत्पूर्वमुक्तं परेण- तिष्ठत्यापाककालाच्चेत् कर्म तन्नित्यतामियात् । निरुद्ध चेन्निरुद्धं सत् किं फलं जनयिष्यति ॥ इति । [मध्यमकशास्त्र-17.6] तदस्मत्पक्षे नोपपद्यते इति । तस्मादस्माभिरुपवर्णितकल्पनैव न्याय्या ॥20॥ अत्रोच्यते-किमिह भवन्तो गन्धर्व्चनगरप्राकारपतनातिशङ्कितया अतीवोद्विग्ना: तत्परिरक्षापरिश्रमायासमापन्ना:, ये नाम यूयं कर्मण्यनुपपद्यमाने तत्फलनिमित्तं विप्रवदध्यम् ? यदि हि कर्मण: स्वरूपेणैवोत्पाद: स्यात्, तस्य आविपाकमवस्थाना- न्नित्यत्वं स्यात्, विनाशादुच्छेद: स्यात् । यदा तु कर्म नैवोत्पद्यते स्वभावशून्यत्वात्, तदा तस्य कुतोऽवस्थनं विनाशो वा, यत एषां चिन्ता स्यात् ? अत्राह- कर्म नोत्पद्यते कस्मात् आचार्य आह- नि:स्वभावं यतस्तत: | यस्मान्नि:स्वभावं कर्म तस्मान्नोत्पद्यते । यदि खल्वेवं नि:स्वभावत्वात्कर्म नोत्पद्यते, तत् कथमेवमुक्तं भगवता- न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ इति ? उच्यते- यस्माच्च तदनुत्पन्नं न तस्माद्विप्रणश्यति ॥21॥ इत्येवं भगवतोऽभिप्राय इति । अतो नायमस्माकं बाधको विधिरिति ॥21॥ अवश्यं चैतदेवं विज्ञेयम्-नि:स्वभावं कर्मेति । अन्यथा हि- कर्म स्वभावतश्चेत्स्याच्छाश्वतं स्यादसंशयम् । अकृतं च भवेत्कर्म क्रियते न हि शाश्वतम् ॥ @157 यदि हि कर्म स्वभावत: स्यात्, मुक्तसंशयं तच्छाश्वतं स्यात्, स्वभावस्यान्यथा- भावाभावात् । ततश्च अकृतमेव कर्म भवेत् । {1. ##T ओम्. from## कर्तु: ##उप्तो## न युज्यते.} कर्तु: स्वतन्त्रस्य क्रियया यदीप्सिततमं तत्कर्म । एतच्च न युज्यते । किं कारणम् ? यस्मात् क्रियते न हि शाश्वतम् । शाश्वतं हि नाम तद् यद्विद्यमानसत्ताकम् । यच्च विद्यमानं तस्य करणानुपपत्ते: तन्नैव कारणमपेक्षत इति ॥ 22 ॥ शुभाशुभे कर्मणि अकृत एव सकलस्य लोकस्य विपाको यस्मात्, ततश्च- अकृताभ्यागमभयं स्तात्कर्माकृतकं यदि । अब्रह्मचर्यवासश्च दोषस्तत्र प्रसज्यते ॥23॥ यदि हि अकृतं कर्म भवेत्, तदा अकृतभ्यागमभयं स्यात् । येनापि हि प्राणाति- पातादिकं न कृतम्, तस्यापि अकृतमपि सत् तत् कर्म अस्त्येवेति तेनाप्यस्य संबन्धाद- कृताभ्यागमभयं स्यात् । अब्रह्मचर्यवासश्च तत्र पक्षे प्राप्नोति । किं कारणम् ? परिशुद्ध- ब्रह्मचर्यवासान्न कस्यचिन्निर्वाणेन भवितव्यं स्यात् ॥23॥ किं चात: ? व्यवहारा विरुध्यन्ते सर्व एव न शंशय: | पुण्यपापकृतोनैव प्रविभागश्च युज्यते ॥24॥ ये हि एते कृषिवाणिज्यगोरक्षादय: क्रियारम्भा: फलार्थमारभ्यन्ते, तेषां सर्वेषामकृतानामेव विद्यमानत्वात् प्रारम्भवैयर्थं स्यात् । घटं कुरु, पटं कुरु, इत्येव- मादयश्च सर्व एव लैकिकव्यवहारा विरुध्यन्ते, घटादीनां सर्वेषामेव विद्यमानत्वात् । पुण्यकृदयम्, पापकृदयम्, इति च प्रविभागो न प्राप्नोति, उभयोरपि पुण्यपापकृतो: अकृतयोरपि पुण्यपापयो: प्रत्येकं विद्यमानत्वात् ॥24॥ किं च- तद्विपक्वविपाकं च पुनरेव विपक्ष्यति । कर्म व्यवस्थितं यस्मात्तस्मात्स्वाभाविकं यदि ॥25॥ विपक्वविपाकस्यापि कर्मण: पुनर्विपाकदानमापद्यते स्वरूपादप्रच्युतत्वात्, अविपक्वविपाकावस्थायामिव । तदेवं यदि कर्म स्वाभाविकमिति मन्यसे, यस्मात् व्यवस्थितमस्ति, तस्मान्नि:संशयं यथोपवर्णिता दोषा: प्राप्नुवन्ति सस्वभावत्वे । तस्मान्नि:स्वभावं कर्मं, यतश्च नि:स्वभावं कर्म, तस्माच्छाश्वतोच्छेददर्शनप्रसङ्गो नैवा- स्माकमेवं व्याचक्षमाणानामापद्यते इति ॥25॥ @158 अत्राह-विद्यत एव स्वभावत: कर्म, तत्कारणसद्भावात् । इह यन्नास्ति, न तस्य कारणमस्ति [कूर्म] रोमकूपप्रावारस्येव । अस्ति च कर्मण: कारणं क्लेशा: | अविद्याप्रत्यया: संस्कारा:, …उपादानप्रत्ययो भव:, इति वचनात् । तस्माद्विद्यत एव कर्म स्वभावत: इति । उच्यते । अयुक्तमेव । किं कारणम् ? यस्मात्- कर्म क्लेशात्मकं चेदं ते च क्लेशा न तत्त्वत: | न चेत्ते तत्त्वत: क्लेशा: कर्म स्यातत्त्वत: कथम् ॥26॥ इहेदं कर्म क्लेशात्मकं क्लेशहेतुकम् । ते च क्लेशास्तत्त्वतो न सन्ति । वक्ष्यति हि- शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य ये । ते स्वभावान्न विद्यन्ते तस्मात्क्लेशा न तत्त्वत: ॥ इति । [मध्यमकशास्त्र-23.2] तदेवं तावत् न तत्त्वत: क्लेशा:,{1. ##Mss.## क्लेशा यदतत्त्वहेतुकं ##for## क्लेशा:, तद्धेतुकं ##which is confirmed by T.##} तद्धेतुकं कर्म तदानीं कुतस्तत्त्वतो भविष्यति ? तस्मान्नास्ति कर्म स्वभावत: ॥26॥ अत्राह-विद्यन्त एव क्लेशा: कर्माणि च, तत्कार्यसस्भावात् । इति हि क्लेश- कर्मणां देहाख्यं कार्यमुपलभ्यते । यस्य च कार्यमुपलभ्यते तदस्ति, अविद्यमानस्य खपुष्पादे: कार्यादर्शनात् इति । उच्यते । स्यु: क्लेशा: मर्माणि च, यदि तत्कार्यं देहा विद्येरन् । न तु विद्यन्ते इत्याह- कर्म क्लेशाश्च देहानां प्रत्यया: समुदाहृता: | कर्म क्लेशाश्च ते शून्या यदि देहेषु का कथा ॥27॥ यथाकर्म क्लेशाश्च शून्या:, तथा प्रतिपादितम् । ततश्च कर्म क्लेशा यदा न सन्ति, तदा तत्कार्याणां देहानामसत्त्वे का कथा भविष्यति ? नास्तित्वं तेषां पूर्वमेव सिद्धं यस्मात्, तस्मान्नात्र कश्चिद्वक्तव्यविशेषोऽस्तीत्यभिप्राय: ॥27॥ अत्राह-विद्यत एव स्वभावत: कर्म, तत्फलभोक्तृसद्भावात् । यन्नास्ति, न तस्य फलोपभोक्तास्ति, तद्यथा गगनचूतफलस्येति । अस्ति च कर्मण: फलोपभोक्ता- अविद्यानिवृतो जन्तुस्तृष्णासंयोजनश्च स: | स भोक्ता स च न कर्तुरन्यो न च स एव स: ॥28॥ तत्र अविद्या अज्ञानं तम: संमोह इति पर्याया: | अविद्यया निवृतश्च्छादित: | पाञ्चगतिकसंसारे पुन: पुनर्जायत इति जन्तु: | सत्त्व: पुद्गल: प्राणीति तस्यैव पर्याया: | तृष्णा राग: सक्तिर्विसक्तिश्चेति पर्याया: | संयोजनं बन्धनम् । तृष्णा संयोजनमस्येति @159 तृष्णासंयोजन: तृष्णाबन्धन इत्यर्थ: | यथोक्तं सूत्रे-अविद्यानिवृता: सत्त्वास्तृष्णासंयोजना: इति । अथ च पुनरिदं पापं कर्म स्वयमेव कृतम्, अस्य स्वयमेव विपाक: प्रत्यनुभवि- तव्य: इति वचनात् । स च्व भोक्ता कर्मफलस्य । स च न कर्तुरन्य:, न च स एव स: | तत्त्वान्यत्वावाच्यत्वात् । तस्मात् फलोपभोक्तृसद्भावादस्त्येव कर्मेति ॥28॥ अत्रोच्यते-स्यात्कर्मण: कर्ता कर्मफलस्य चोभक्तोक्ता यदि कर्मैव स्यात् । न त्वस्ति । कथ कृत्वा ? न प्रत्ययसमुत्पन्नं नाप्रत्ययसमुत्थितम् । अस्ति यस्मादिदं कर्म तस्मात्कर्तापि नास्त्यत: ॥29॥ र्म चेन्नास्ति कर्ता च कुत: स्यात्कर्मजं फलम् । असत्यथ फले भोक्ता कुत एव भविष्यति ॥30॥ यदि कर्म नाम किचित्स्यात्, तत् प्रत्ययसमुत्पन्नं वा भवेत्, अप्रत्ययसमुत्पन्नं वा ? यदि तावत् प्रत्ययसमुत्पन्नमिष्यते, तन्न युक्तम्, प्रत्ययपरीक्षायामुक्तदोषत्वात् । अथ अप्रत्ययजनितं निर्हितुकम्, तदपि-हेतावसति कार्यं च कारणं च [म^ शा^ 8.4] इत्यादिना कर्मकारकपरीक्षायां विस्तरेण प्रतिपादितम् । यतश्चैवं प्रत्ययसमुत्पन्नं वा अप्रत्ययसमुत्पन्नं वा कर्मेदं न संभवति, तस्मादस्य कर्मण: कर्तापि न संभवति । यदा चैवं कर्म च कर्ता च नास्ति, तदा निर्हेतुकं कर्मजं फलं कुतो भविष्यतीति, असति च फले कुत एव फलभोक्ता भविष्यतीति, सवंमेतत् स्वभावतोऽसंविद्यमानमेवेति विज्ञेयम् ॥ अत्राह-यदि एव नै:स्वाभाव्य भावानां व्यवस्थापितं भवति, यत्तर्हि एतदुक्तं भगवता- स्वय कृतस्य कर्मण: स्वयमेव विपाक: प्रत्यनुभवितव्य: इति, तदेतत् सर्व- ममुना न्यायेन अपाकृतं भवति । कर्मफलापवादाच्च प्रधाननास्तिको भवानिति । उच्यते । न वय नास्तिका: | अस्तित्वनास्तित्वद्वयवादनिरासेन तु वायं निर्वाणपुरगामिनमद्वपथं विद्योतयाम: | न च कर्मकर्तृफलादिकं नास्तीति ब्रूम:, किं तर्थि नि:स्वभावमेतदिति व्यवस्थापयाम: | अथ मन्यसे-नि:स्वभावानां भावानां व्यापारकरणानुपपत्ते: तदवस्थ एव दोष इति, एतदपि नास्ति । सस्वभावानामेव व्यापारादर्शनात् नि:स्वभावानामेव व्यापारदर्शनात् । तथा हि नि:स्वभावा एव सन्तो घटादय: लोके स्वकार्यकृत् उपलभ्यन्ते ॥30॥ अपि च अमुष्माद् दृष्टान्त #t स्पष्टतरादयमर्थोऽवसीयाताम्- यथा निर्मितकं शास्ता निर्मिमीतर्द्धिसंपदा । निर्मितो निर्मिमीतान्यं स च निर्मितक: पुन: ॥31॥ तद्यथा-एकं निर्मितकं शास्ता बुद्धो भत्गवान् ऋद्धिसंपदा ऋद्धिप्रभावेण निर्मि- मीत, स चापि निर्मितक: पुन: योऽयं बुद्धेन भगवता निर्मित:, स पुनर्भूयोऽन्यमपरं @160 निर्मितकं निर्मिमीत । तत्र य एष निर्मितक: अपरस्य निर्मितकस्य निर्माता, स शून्य: नि:स्वभाव:, तथागतस्वभावरहित इत्यर्थ: | यश्चायमपरो nirmitaka:, yo nirmitakena{1. ##Mss.## nirmANena ##for## nirmitakena ##which reading is confirmed by T. ##} nirmita:, असावपि शून्यो निष्वभाव:, तथागतस्वभावरहित इत्यर्थ: | यथात्र नि:स्व- भावानां नि:स्वभावकार्यकृत्त्वं कर्मकर्तृव्यपदेशश्च भवति, तथा निर्म्कितककार: कर्ता कर्म च तत्कृतम् । तद्यथा निर्मितेनान्यो निर्मितो निर्मितस्तथा ॥32॥ यो ह्यत्र कर्मण: कर्ता स निर्मितकाकार: स्वभावशून्य: | तेन च स्वभावशून्येन स्वतन्त्रकर्त्रा {2. ##T ओम्.## स्वतन्त्र^.} यत् किंचित् कर्म क्रियते, तदपि स्वभावशून्यम् । तद्यथा निर्मितकेन अन्यो निर्मितको निर्मित: तथा वेदितव्यम् । यथोक्तमागमे- एकस्य भाषमाणस्य सर्वे भाषन्ति निर्मिता: | एकस्य तूष्णींभूतस्य सर्वे तूष्णींभवन्ति हि ॥ [दिव्यावदान-12.20] तस्मादद्वयवादिनां माध्यमिकानां कुतो मिथ्यादर्शनम् ? उक्तं च आर्यसमाधिराजे- यद सुगतु कथां कथेति नाथो वीथिगतान् मनुजान् कृपायमान: | निर्मित जिनु तत्र निर्मिनित्व विचरति तेषु प्रणीतबुद्धधर्मान् ॥ प्राणिशतसहस्र तं श्रुणित्वा प्रणिदधयिंसु{3. ##Mss.## प्रणिदहिं चित्त ##for## प्रणिदधर्यिंसु ##which is conjectural.##} वराग्रबुद्धज्ञाने । कद वय लभि ज्ञानमेवरूपं आशय ज्ञात्व जिनोऽस्य व्याकरोति ॥ [समाधिराजसूत्र-10.39,41] रश्मि शतसहस्र अप्रमेयान् अवसिरि पादतलेहि धर्मराजा । सर्वि निरय शीलता भवन्ति दुखमपनीय सुखं च वेदयन्ति ॥ धर्म दशबलप्रभाषितेऽत्र मरुमनुजान विशुद्ध: भोति चक्षु: | [समाधिराजसूत्र-10.87-88] @161 इत्यादि । केचि स्पृह जनेन्ति तत्र काले परम अचिन्त्य तेहि लब्धलाभा । येहि जिनु निमन्त्रितो नरेन्द्रो न च परियन्त तेषु दक्षिणाया ॥ [समाधिराजसूत्र-10.42] इत्यादि विस्तर: | तथा आर्यविमलकीर्तिनिर्देशे{1. ##T om. the citation.##} – tannirmitabodhisattvena गन्धसुगन्धायां लोकधातौ समन्तभद्रतथागतोपभुक्तशेषं भोजनमानीतं नानाव्यञ्जनखाद्यादिसंप्रयुक्तं पृथक्पृथग्विविधरसमेकभोजनेन सर्वं तच्छ्रा- वकबोधिसत्त्वसंघराजराजामात्यपुरोहितान्त:पुरदौवारिकसार्थवाहादिजनपदं संतर्प्य प्रीत्याकारं नाम महासमाधिं लम्भयामास । इति ॥ विनये च पठ्यते- पापभिक्षुरप्रतिरूपको भगवता भिक्षुरभिनिर्मित: | तद्वचनेन शीलवतोऽपि विशुद्धिप्रतिज्ञासंवास: प्रज्ञप्त: इति ॥32॥ न च केवलं निर्माणदृष्टान्तेन नै:स्वभाव्यदर्शनमुपपद्यमा$नरूपम्, अपि च अमीभ्यो दृष्टान्तेभ्य: स्फुटं नै:स्वभाव्यं भावानां प्रतीयतामिति प्रतिपादयन्नाह- क्लेशा: कर्मणि देहाश्च कर्तारश्च फलानि न । गन्धर्वनगराकारा मरीचिस्वप्नसंनिभा: ॥33॥ तत्र क्लेशा रागादय:, क्लिश्नन्ति सत्त्वचित्तसंतानानीति कृत्वा । कर्माणि कुशलाकुशलानेञ्ज्यानि । देहा: शरीराणि । कर्तार: आत्मान: | फलानि विपाकाधि- पत्यनिष्यन्दादीनि {2. ##T ओम्.## आदीनि.} | त एते क्लेशादयोऽर्था: गन्धर्वनगरादिवन्नि:स्वभावा: वेदितव्या: | तस्मान्माध्यमिकानामेव भावानां स्वभावानभ्युपगमाच्छाश्वतोच्छेददर्शनद्वयओप्रसङ्गो नास्तीति विज्ञेयम् ॥ अत्र च कर्मफलसंबन्धविचारे कुचोद्यशेषाक्षेपपरिहारो मध्यमकावताराद्विस्त- रेणावसेय: ॥ यथोक्तमार्यरत्नकूटसूत्रे{3. ##The Mss. give here an amplified text of an introductory matter cited already in chapter I. We have, following P, given only those portions which are new.##} पञ्च च भिक्षुशतानि ध्यानलाभीनि उत्थायासनेभ्य: प्रक्रान्तानि इमां गम्भीरां धर्मदेशनामनवबुध्यमानानि अनवतरन्ति अनवगाहमानानि अनधिमुच्यमानानि । भगवानाह-तथा ह्येते काश्यप भिक्षव: आभिमानिका: इमामनास्रवां शीलविशुद्धिं @162 नावतरन्ति नावगाहन्ते नाधिमुच्यन्ते उत्त्रस्यन्ति संत्रस्यन्ति संत्रासमापद्यन्ते । गम्भीर: काश्यप गाथाभिनिर्हारो गम्भीरा च बुद्धानां भगवतां बोधि: | सा न शक्या अनवरोपितकुशलमूलै: सत्त्वै: पापमित्रपरिगृहीतैरनधिमुक्तिबहुलैरधिमोक्तुम् । अपि च । एतानि काश्यप पञ्च भिक्षुशतानि काश्यपस्य तथागतस्य प्रवचनेऽन्यतीर्थिक- श्रावका अभूवन् । तैरेव तस्य काश्यपस्य तथागतस्यान्तिकादुपालम्भाभिप्रायैरेषा धर्मदेशना श्रुता । श्रुत्वा च एकचित्तप्रसादो लब्ध: | एवं तैर्वाग् भाषिता-आश्चर्यं यावत् मधुरप्रियभाणी काश्यपस्तथागतोऽर्हन् सम्यक्संबुद्ध इति । त एतेनैकचित्त- प्रसादेन प्रतिलब्धेन कालगता: त्रायस्त्रिंशेषु देवेषूपपन्ना:, ते ततश्च्युता: समाना: इहोपपन्ना: | तेनैव च हेतुना इह मम शासने प्रव्रजिता: | तान्येतानि काश्यप पञ्च भिक्षुशतानि दृष्टिप्रसकन्धानि इमां गम्भीरां धर्मदेशानां नावतरन्ति नावगाहन्ते नाधिमुच्यन्ते उत्त्रस्यन्ति संत्रस्यन्ति संत्रासमापद्यन्ते । कृतं पुनरेषामनया धर्मदेशनया परिकर्म । न भूयो दुर्गतिविनिपातं गमिष्यन्ति । एभिरेव द स्कन्धै: परिनिर्वास्यन्ति ॥ अथ खलु भगवानायुष्मन्तं सुभूतिमामन्त्रयते स्म-गच्छ सुभूते, एतान् भिक्षून् संज्ञपय । सुभूतिराह-भगवत एव तावदेते भाषितं विलोमयन्ति, क: पुनर्वादो मम ? अथ भगवांस्तस्यां वेलायां येन मार्गेणैते गच्छन्ति स्म । तस्मिन् मार्गे द्वौ भिक्षू निर्मिमीते स्म । अथ तानि पञ्च भिक्षुशतानि येन मार्गेण तौ द्वौ भिक्षू निर्मितकौ तेनोपसंक्रामन्ति स्म । उपसंक्रम्य एतदवोचन्-कुत्र आयुष्मन्तौ गमिष्यथ: ? ताववोचताम्-गमिष्याव आवामरण्यायतनेषु । तत्र ध्यानसुखसंस्पर्शविहारौर्विहरि- ष्याव: ॥ … तान्यपि पञ्च भिक्शुशतान्येतदवोचन्-वयमप्यायुष्मन्तौ भगवतो धर्मदेशानां नावतरामो नावगाहामहे नाधिमुच्यामहे उत्त्रस्याम: संत्रस्याम: संत्रासमापद्यामहे । तेन वयमरण्यायतनेषु ध्यानसुखसंस्पर्शविहारैर्विहरिष्याम इति । निर्मितकाववोचताम्-तेन हि आयुष्मन्त: संगास्यामो न विवदिष्याम: | अविवादपरमो हि श्रमणधर्म: | … यदिदमायुष्मन्त उच्यते परिनिर्वाणमिति , कतम: स धर्मो य: परिनिर्वास्यति ? कश्चित्पुनरत्र काय: आत्मा वा सत्त्वो वा जीवो वा जन्तुर्वा पोषो वा पुरुषो वा पुद्गलो 
वा मनुजो वा मानवो वा, य: परिनिर्वास्यति ? कस्य वा क्षयात् परिनिर्वाणम् ? तेऽवोचन्…रागद्वेषमोहक्षयात् परिनिर्वाणम् । निर्मितकाववोचताम्-किं पुनरायुष्मतां संविद्यन्ते रागद्वेषमोहा यान् क्षयिष्यथ ? तेऽवोचन्-न ते अध्यात्मं न बहिर्धा नोभयमन्तरेणोपलभ्यन्ते, नापि ते अपरिकल्पिता utpadyante { 1. ##The text here as also in Chapter I are almost identical with slight variations in reading individual words like## anupalabdhita: ##for## अनुपलम्भात्, तीर्ण: ##for## उत्तीर्ण; विमुक्तित: ##for## विनिर्मुक्तित:. } | …॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ कर्मफलपरिक्षा नाम सप्तदशमं प्रकरणम् ॥ @163 18 आत्मपरीक्षा अष्टादशमं प्रकरणम् । अत्राह-यदि क्लेशा: कराणि च देहाश्च कर्तारश्चस् फलानि च सर्वमेतन्न तत्त्वम्, केवलं तु गन्धर्वनगरादिवदतत्त्वमेव सत् तत्त्वाकारेण प्रतिभासते बालानाम्, किं पुनरत्र तत्त्वम्, कथं वा तत्त्वस्यावतार: इति ? उच्यते । आध्यात्मिकबाह्याशेष- वस्त्वनुपलम्भ्येन अध्यात्मं बाहिश्च य: सर्वथा अहंकारममकारपरिक्षय:, इदमत्र तत्त्वम् । तत्त्वावतार: पुन:- सत्कायदृष्टिप्रभवानशेषान् क्लेशांश्च दोषांश्च धिधा विपश्यन् । आत्मानमस्या विषयं च बुद्ध्वा योगि करोत्यात्मनिषेधमेव ॥ [मध्यमकावतार-6.120] इत्यादिना मध्यमकावताराद्विस्तरेणावसेय: | कायदृष्टिमूलकमेव संसारमनु- पश्यन् आत्मानुपलम्भाच्च सत्कायदृष्टिक्प्रहाणं तत्प्रहाणाच्च सर्वक्लेशव्याग्वृत्तिं समनु- पश्यन् प्रथमतरमात्मानमेवोपपरीक्षते, कोऽयमात्मा नामेति, योऽहंकारविषय: | स चायमहंकारस्य विषय: परिकल्प्यमान: स्कन्धस्वभावो वा भवेत्स्कन्धव्यतिरिक्तो वा ? आधाराधेयतद्वत्पक्षाणामपि एकत्वान्यत्वपक्षे एव अन्तर्भावात् संक्षेपेणैव च विवक्षि- तत्वादेकत्वान्यत्वपक्षद्वयप्रतिषेधेनैव आत्मनिषेधमारब्धुकाम आचार्य आह- आत्मा स्कन्धा यदि भवेदुदयव्ययभाग्भवेत् । स्कन्धेभ्योऽन्यो यदि bhavedbhaqvedaskandhalakSaNa: ||1|| किमर्थं पुनरन्यत्र तथागतपरीक्षायामग्नीन्धनपरीक्षायां च पञ्च पञ्च पक्षा उपन्यस्ता, इह तु पुन: पक्षद्वयमेवेति ? उच्यते । येनैव तत्र प्रकरणद्वये पञ्च पञ्च पक्षा निर्दिष्टा:, अत एव अन्यत्र निर्दिष्टत्वान्न पुनरिह निर्दिश्यन्ते । संक्षेपेण तु पक्षद्वय- मुपन्यस्यते इति ॥ तत्र यदि स्कन्धा आत्मेति परिकल्प्यतेम्, तदा उदयव्ययभाग् उत्पादी न विनाल्शी च आत्मा प्राप्नोति, स्कन्धानामुदयव्ययभाक्त्वात् । न चैवमिष्यते, आत्माज्ञेक[त्व]दोष- प्रसङ्गात् । वक्ष्यति हि- नाप्यभूत्वा समुत्पन्नो दोषो ह्यत्र प्रसज्यते । कृतको वा भवेदात्मा संभूतो वाप्यहेतुक: ॥ इति॥ [मध्यमकशास्त्र-27.12] @164 तथा- न चोपादानमेवात्मा व्येति तत्समुदेति च । कथं हि नामोपादानमुपादाता भविष्यति ॥ इति । [मध्यमकशास्त्र-27.6] किं च- स्कन्धा आत्मा चेदतस्तद्वहुत्वात् {1. ##This line and the two following are missing in Paris Ms. as also in Cal.##} आत्मान: स्युस्तेऽपि भूयांस एव । द्रव्यं चात्मा प्राप्नुयात्तादृशश्च द्रव्ये वृत्तौ वैपरीत्यं च न स्यात् ॥ आत्मोच्छेदो निर्वृत्तौ स्यादवश्यं नाशोत्पादौ निर्वृते: प्राक् क्षणेषु । कर्तुर्नाशात्तत्फलाभाव एव भूञ्जीतान्येनार्जितं कर्म चान्य: ॥ [मध्यमकावतार-6.127-128] इत्यादिना मध्यमकावतारे विस्तरेण विहितविचारदपि पक्षो बोद्धव्य इति नेह पुनर्विस्तरप्रपञ्च आरभ्यते ॥ एवं तावत् स्कन्धा आत्मा न भवति । स्कन्धव्यतिरिक्तोऽपि न युज्यते । यदि हि स्कन्धेभ्योऽन्य आत्मा भवेत्, अस्कन्धलक्षणो भवेत् । यथा हि गोरन्योऽश्व: न गोलक्षणो भवति, एवमात्मापि स्कन्धव्यतिरिक्त: परिकल्प्यमान: अस्कन्धलक्षणो भवेत् । तत्र स्कन्धा: संस्कृतत्वाद् हेतुप्रत्ययसंभूता {2. ##T ओम्.## हेतुप्रत्ययसंभूता.} उत्पादस्थितिभङ्गलक्षणा: | तत्र अस्कन्ध- लक्षण आत्मा भवन् भवन्मतेन{3. ##T ओम्.## भवन्मतेन.} उत्पादस्थितिभङ्गलक्षणायुक्त: {4. ##T ओम्.## लक्षण.} स्यात् । यश्चैवं भवति, स: अविद्यमानत्वादसंस्कृतत्वाद्वा खपुष्पवन्निर्वाणवद्वा नैव आत्मव्यपदेशं प्रतिलभते, नाप्यहंकारविषयत्वेन युज्यते, इति स्कन्धव्यतिरिक्तोऽप्यात्मा न युज्यते ॥ अथ वा । अयमन्योऽर्थ:-यदि आत्मा स्कन्धव्यतिरिक्त: स्यात्, स: अस्कन्धलक्षण: स्यात् । रूपणानुभवनिमित्तोद्ग्रहणाभिसंस्करणविषयप्रतिविज्ञप्तिलक्षणा: पञ्च स्कन्धा: | आत्मा च रूपादि विज्ञानं स्कन्धेभ्यो व्यतिरिक्त इष्यमाण: पृथग्लक्षणसिद्ध: स्यात्, पृथग्लक्षणसिद्धश्च गृह्येत रूपादिव चित्तम् । न च गृह्यते । तस्मात् skandhavyatirikto’pi {5. ##Mss.## rUpAdivijJAnaskandhebhya: vyatirikta: ##for## ^skandhavyatirikta: ##Which reading is bassed on T.##} नास्ति ॥ @165 ननु च तीर्थिका: स्कन्धेभ्यो व्यतिरिक्तमात्मानं प्रतिपन्ना भिन्नलक्षणमाचक्षते, तस्मात्तेषामबाधक एवायं विधिरिति । यथा च तीर्थिका आत्मनो भिन्नलक्षणमाचक्षते तथोक्तं मध्यमकावतारे- आत्मा तीर्थ्यै: कल्प्यते नित्यरूपो’- कर्ता भोक्ता निर्गुणो निष्क्रियश्च । कंचित्कंचिद्वेदमाश्रीत्य तस्य भेदं याता प्रक्रिया तीर्थिकानाम् ॥ [मध्यमकावतार-6.142] इत्यनेन । उच्यते । सत्यं ब्रूवन्ति तीर्थिका: स्कन्द्झव्यतिरिक्तस्य लक्षणम्, न पुनस्ते स्वरूपत आत्मानमुपलभ्य तस्य लक्षणमाचक्षते, किं तर्हि यथावदुपादायप्रज्ञप्त्यनवगमेन नाममात्रकमेवात्मानं त्रासादप्रतिपद्यमाना: संवृतिसत्यादपि परिभ्रष्टा मिध्याकल्पनयैव केवलमनुमानाभासमात्रविप्रलब्धा: सन्त: मोहात् परिकल्पयन्ति आत्मानम्, तस्य च लक्षणमाचक्षते । तेषां च कर्मकारकपरीक्षादिषु आत्मोपादानयो: परस्परापेक्षिकीं सिद्धिं ब्रुवता संवृत्यापि प्रतिषेधो विहित एव । उक्तं च- यथादर्शमुपादाय स्वमुखप्रतिबिम्बकम् । दृश्यते नाम तच्चैव न किंचिदपि तत्त्वत: ॥ अहंकारस्तथा स्कन्धानुपादायोपलभ्यते । न च कश्चित्स तत्त्वेन स्वमुखप्रतिबिम्बवत् ॥ यथादर्शमनादाय स्वमुखप्रतिबिम्बकम् । न दृष्यते तथा स्कन्धाननादायाहमित्यपि ॥ {1. ##T om. this stanza.##}एवंविधार्थश्रवणाद्धर्मचक्षुरवाप्तवान् । आर्यानन्द: स्वयं चैव भिक्षुभ्योऽभीक्ष्णमुक्तवान् ॥ इति ॥ अतो न पुनस्तत्प्रतिपादानार्थं यत्न आरभ्यते । उपादाय प्रज्ञप्यमान एव अविद्या- विपर्यासानुगतानामात्माभिनिवेशास्पदभूतो मुमुक्षुभिर्विचार्यते, यस्येदं स्कन्धपञ्चकमु- पादानत्वेन प्रतिभासते किमसौ स्कन्धलक्षण: उत अस्कन्धलक्षण: इति । सर्वथा च विचारयन्तो मुमुक्षवो नैनमुपलभन्ते भावस्वभावत: | तदा एषाम्- आत्मन्यसति चात्मीयं कुत एव भविष्यति । आत्मानुपलम्भादात्मप्रज्ञप्त्युपादानं स्कन्धपञ्चकमात्मीयमिति सुतरां नोपलभन्ते । यथैव हि दग्धे रथे तदङ्गान्यपि दग्धत्वान्नोपलभ्यन्ते, एवें योगिनो यदैव आत्मनैरात्म्यं प्रतिपद्यन्ते, तदैव आत्मीयस्कन्धवस्तुनैरात्म्यमपि नियतं प्रतिपद्यन्ते । यथोक्तं रत्ना- वल्याम्- @166 अहंकारोद्भवा: स्कन्धा: सोऽहंकारोऽनृतोऽर्थत: | बीनं यस्यानृतं तस्य प्ररोध: सत्यत: कुत: ॥ स्कन्धानसत्यान् दृष्ट्वैवमहंकार: प्रहीयते । अहंकारप्रहाणाच्च न पुन: स्कन्धसंभव: ॥ इति ॥ [ रत्नावली ] यथैव हि ग्रीष्मे ंअध्याह्नकालावसानमासादितस्य vighananabho{1. ##Mss.## vidhane nabho^ ##for## vidhananabho^.}मध्यदेशमाच्विक्रंसो- रीषत्परिभ्रम्यमानपटुतरहुतभुग्विततस्फुलिङ्गानिव विरूक्षतरमहीमण्डलोत्तपनपरान् प्रदीप्तकिरणस्य किरणान् प्रतीत्य विरुक्षत रमवनिदेशं चासाद्य विपरीतं च दर्शनमपेक्ष्य षलीलाकारा मरीचय उपलभ्यमाना विदूरदेशावस्थितानां जन्मवतामतिप्रसन्ना {2. ##Mss.## ativiprasama^ ##for## atiprasanna^.} भिनी- लजलाकारं प्रत्ययमादधिति न तु तत्समीपगतानाम्, एवमिहापि यथावस्थितात्मात्मीय- पदार्थतत्त्वदर्शनविदूरदेशान्तरस्थितानां संसाराध्वनि वर्तमानानामविद्याविपर्यासानु- गमान्मृषार्थ एव स्कन्धसमारोप: सत्यत: प्रतिभासमान: पदार्थतत्त्वदर्शनसमीपस्थानां न प्रतिभासते । यथोक्तमाचार्यपादै:{3. ##T ओम्.## आचार्यपादै:.}- दूरादालोकितं रूपमासन्नैर्दृश्यते स्फुटम् । मरीचिर्यदि वारि स्यादासन्नै: किं न गृह्यते ॥ दूरीभूतैर्यथाभूतो लोकोऽयं दृश्यते यथा । न दृश्यते तदासन्नै{4. ##T## न तथा तदासनै: ##for## न दृश्यते तदासन्नै:.} रानिमित्तो मरीचिवत् ॥ मरीचिस्तोयसदृशी यथा नाम्भो न चार्थत: | स्कन्धास्तथात्मसदृशा नात्मानो नापि तेऽर्थत: ॥ इति ॥ अत एव च आत्मात्मीयानुपलभात्परमार्थदर्शनसमीपस्थो योगी नियतं भवति- निर्ममो निरहङ्कार: शमादात्मात्मनीनयो: ॥2॥ आत्मनि हितमात्मनीनम्, स्कन्धपञ्चकम्, आत्मीयमित्यर्थ: | आत्मनोऽहंकार- विषयस्य आत्मनीनस्य च स्कन्धादेर्वस्तुन: ममकारविषयस्य शमादनुत्पादादनुपलम्भा- न्निर्ममो निरहंकारश्च जायते योगी ॥2॥ ननु च योऽसावेवं निर्ममो निरहंकारश्च योगी भवति, सत् आवदस्ति । सति च तस्मिन् सिद्ध आत्मा स्कन्धाश्चेति । नैतदेवम् । यस्मात्- निर्ममो निरहंकारो यश्च सोऽपि न विद्यते । निर्ममं निरहंकारं य: पश्यति न पश्यति ॥3॥ @167 आत्मनि स्कन्धेषु च सर्वथानुपलभ्यमानस्वरूपेषु कुतस्तद्व्यतिरिक्तोऽपरपदार्थो भविष्यति योऽसौ निर्ममो निरहंकारश्चेति । यस्तु एवमसंविद्यमानस्वरूपं निर्ममं निरहंकारं चपश्यति, स तत्त्वं न पश्यतीति विज्ञेयम् । यथोक्तं भत्गवता- शून्यमाध्यात्मिकं पश्य पश्य शून्यं बहिर्गतम् । न विद्यते सोऽपि कश्चिद्यो भावयति शून्यताम् ॥ तथा- योऽपि च चिन्तयि शून्यक धर्मान् सोऽपि कुमार्गपपन्नकु बाल: | अक्षर कीर्तित शून्यक धर्मा: ते च अनक्षर अक्षर उक्ता: ॥ शान्त पशान्त य चिन्तयि धर्मान् सोऽपि च चित्तु न जातु न भूत: | चित्तवितर्किण सर्वि पपञ्चा: तस्य अचिन्तिय बुध्यथ धर्मान् ॥ इति । तथा- स्कन्ध सभावतु शून्य विविक्त बोधि सभावतु{1. ##Mss.## sa dhAtu ##for## sabhAvatu ##which is confirmed by T.##} शून्य विविक्त । योऽपि चरेत्स पि शून्यसभावो ज्ञानवतो न तुब् आलजनस्य ॥ इति ॥3॥ तदेवम्- ममेत्यहमिति क्षीणे बहिर्धाव्यात्ममेव च । निरुध्यत उपादानं तत्क्षयाज्जन्मन: क्षय: ॥4॥ सत्कायदृष्टिमूलका: सत्कायदृष्टिसमुदया: सत्कायदृष्टिहेतुका: सर्वक्लेशा: सूत्रे उक्ता: | सा च सत्कायदृष्टिरात्मात्मीयानुपलम्भात्प्रहीयते, तत्प्रहाणाच्च कामदृष्टिशील- व्रतात्मवादोपादनचतुष्टयं प्रहीयते, प्रहीयते, उपादानक्षयाच्च जन्मन: पुनर्भवलक्षणस्य क्षयो भवति ॥4॥ यतश्च अयं जन्मनिवृत्तिक्रम: एवं व्यवस्थापित:, तस्मात्- कर्मक्लेशक्षयान्मोक्ष: @168 इति स्थितम् । उपादाने हि क्षीणे तत्प्रत्ययो भवो न भवति । भवे निरुद्धे कुतो जाति- जरामरणादिकस्य संभव इति । एवं कर्मक्लेशक्षयान्मोक्षो भवतीति स्थितम् । कर्मक्लेशानां तर्हि कस्य क्षयात्परिक्षय इति वक्तव्यम् । उच्यते- कर्मक्लेशा विकल्पत: | ते प्रपञ्चात्प्रपञ्चस्तु शून्यतायां निरुध्यते ॥5॥ अयोनिशो हि रूपादिकं विकल्पयतो बालपृथग्जनस्य क्लेश उपजायते रागा- दिक: | वक्ष्यति हि= संप्रकल्पप्रभवो रोगो द्वेषो मोहश्च कथ्यते । शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि ॥ [ मध्यमकशास्त्र-23.1 ] उक्तं च सूत्रे- काम जानामि ते मूलं संकल्पातिकल जायसे । न त्वां संकल्पयिष्यामि ततो मे न भविष्यसि ॥ इति ॥ एवं तावत् कर्मक्लेशा विकल्पत: प्रवर्तन्ते । ते च विकल्पा: अनादिमत्संसारा- भ्यस्ताद् ज्ञानज्ञेयवाच्यवाचककर्तृकरकरणक्रियाघटमुकुटरथरूपवेदनास्त्रीपुरुषलाभा- लाभसुखदु:खयशोनिन्दाप्रशंसादिलक्षणाद्विचित्रात्प्रपञ्चादुपजायते । स चायं लौकिक: प्रपञ्चो निरवशेष: शून्यतायां सर्वस्वभावशून्यतादर्शने सति निरुध्यते । कथं कृत्वा ? यस्मात्सति हि वस्तुन उपलम्भे स्याद् यथोदितप्रपञ्चजालम् । न हि अनुपलभ्य वन्ध्यादुहितरं रूपलावण्ययौवनवतीं तद्विषयं प्रपञ्चमवतारयन्ति रागीण: | न च अन- वतार्य प्रपञ्चं तद्विषयमयोनिशो विकल्पमवतारयन्ति । न च अनवतार्य कल्पनाजालम् अहंममेत्यभिनिवेशात् सत्कायदृष्टिमूलकान् क्लेशगणानुत्पादयन्ति । न च अनुत्पाद्य सत्कायदृष्ट्यात्मकान् क्लेशगणान् कर्माणि शुभाशुभानिञ्ज्यानि kurvanti । {1. ##T haplographically seems to om. from## na da ##down to## klezagaNaM kurvanti ##a few lines below.##} na ca अकुर्वाणा: कर्माणि जातिजरामरणशोकपरिदेवदु:खदौर्मनस्य[उपायासादिरूपं, एकजाली- भूतं संसारकान्तारमनुभवन्ति । एवं योगिनोऽपि शून्यतादर्शनावस्था निरवशेषस्कन्ध- धात्वायतनानि स्वरूपतो नोपलभन्ते । न च अनुपलभमाना वस्तुस्वरूपं तद्विषयं प्रपञ्च- मवतारयन्ति । न च अनवतार्य तद्विषयं प्रपञ्चं विकल्पमवतारयन्ति । न च अनवतार्य विकल्पम् सहंममेत्यभिनिवेशात् सत्कायदृष्टिमूलकं क्लेशगणमुत्पादयन्ति । न च अनु- त्पाद्य सत्कायदृष्ट्यादिकं क्लेशगणं कर्माणि कुर्वन्ति । न च अकुर्वाणा: जातिजरा- मरणाख्यं संसारमनुभवन्ति । तदेवम् अशेषप्रपञ्चोपशमशिवलक्षणां शून्यतामागम्य यस्मा- @169 दशेषकल्पनाजालप्रपञ्चविगमो भवति, प्रपञ्चविगमाच्च विकल्पनिवृत्ति:, विकल्पनिवृत्त्या च अशेषकर्मक्लेशनिवृत्ति:, कर्मक्लेशनिवृत्त्या च जन्मनिवृत्ति:, तस्मात् शून्यतैव सर्व- प्रपञ्चनिवृत्तिलक्षणत्वान्निर्वाणमित्युच्यते । यथोक्तं शतके- धर्मं समासतोऽहिंसां वर्णयत्नि तथागता: | शून्यतामेव निर्वाणं केवलं तदिहोभयम् ॥ इति ॥ [चतु: शतक-12.23] आचार्यभावविवेकस्तु श्रावकप्रत्येकबुद्धानां यथोदितशून्यताधिगममप्रतिपद्यमान: एवं वर्णयति-अपरोत्पन्नप्रतिक्षणविनश्वरसंस्कारकलापमात्रमनात्मात्मीयमवलोकयत: आर्यश्रावकस्यापि आत्मात्मीयवस्त्वभावाद् धर्ममात्रमिदं जायते म्रियते चेति दर्शन- मुत्पद्यते । अहंकारविषयो ह्यात्मा, [तदभावात्तस्याप्यभाव: {1. ##The portion in brackets supplied agret T.##} ], तदभावादेव न क्वचि- दाध्यातिकं बाह्यं वा वस्तु अस्तीति ममकारानुत्पत्ते: निर्ममो निरहंकारोऽहमिति न स्वरूपविनिश्चितिरुपजायते, अन्यत्र व्यवहारसंकेतात् । प्रागेव अजातसर्वसंस्कार- दर्शिनां निर्विकल्पप्रज्ञाचारविहारिणां महाबोधिसत्त्वानामिति । अत आह- निर्ममो निरहंकारो यश्च सोऽपि न विद्यते ॥ इति ॥ तदयमाचार्यो यथैवंविधे विषये नाचार्यपादमतानुवर्ति तथा प्रतिपादितं मध्य- मकावतारे- दूरंगमायां तु धियाधिक: [ मध्यमकावतार-1.8] इत्यत्रेति न पुनस्तद्दूषणे यत्न आस्थीयते । अत एवोक्तं भगवता आर्याष्टसाहस्रिकायां भगवत्याम्- श्रावकबोधिमभिसबोद्धुकामेन सुभूते अस्यामेव प्रज्ञापारमितायां शिक्षितव्यम् । प्रत्येकबोधिमसंबोद्धुकामेन सुभूते अस्यामेव प्रज्ञापारमितायां शिक्षितव्यम् । अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन सुभूते बोधिसत्त्वेन महासत्त्वेन अस्यामेव प्राज्ञापार- मितायां शिक्षितव्यमित्यादि ॥ [ अष्टसाहस्रिका-379] आह{2. ##T## अपि च ##for## आह च.} च- यो इच्छती सुगतश्रावकु हं भवेयं प्रत्येकबुद्धु भविजा तथा धर्मराज्0 | इमु क्षान्ति नागात्य न शक्यति पापुणोतुं यथा आरपारगमनीयं अतीरदर्शी ॥ @170 अत्राह-यद्येवमाध्यात्मिकबाह्यवस्त्वनुपलम्भादध्यातं वहिश्च अहंममतिकल्पना- जालानामनुत्पादस्तत्त्वमिति व्यवस्थापितम्, यत्तर्हि एतदुक्तं भगवता- आत्मा हि आत्मनो नाथ. को नु नाथ: परो भवेत् । आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डित: ॥ आत्मा हि आत्मनो नाथ: को नु नाथ: परो भवेत् । आत्मा हि आतन: साक्षी कृतस्यापकृतस्य च ॥ [= धम्मपद-160-61] तथा आर्यसमाधिराजे- कृष्णशुभं च न नश्यति कर्म आत्मन कृत्व च वेदियितव्यम् । नो पि च संक्रम कर्मफलस्य नो च अहेतुक प्रत्यनुभोति ॥ [ समाधिराज-37.35 ] इति विस्तर: | तत्कथं न विरुध्यत इति ? उच्यते । इदमपि किं नोक्तं भगवता- नास्तीह सत्त्व आत्मा वा धर्मास्त्वेते सहेतुका: इति ? तथा हि-रूपं नात्मा रूपवान्नापि चात्मा रूपे नात्मा नात्मनि रूपं...| एवं यावत् विज्ञानं नात्मा, विज्ञानवान्नात्मा विज्ञाने नात्मा नात्मनि विज्ञानम् इति । तथा-अनात्मान: सर्वधर्मा इति । तत्कथमिदानीमनेनागमेन पूर्वकस्यागमस्य विरोधो न स्यात् ? तस्माद्देशनाभिप्रायो भगवतोऽन्वेष्य: | सामान्येन tu bhagavadbhirbuddhai: pravacane {1. ##T om. from## neyanItArtha ##fown to## vistarai: ##below.##} नेयनीतार्थविस्तरप्रभेदेऽशेषजगद्विनेयबुद्धिपद्माकरविबोधनपरैरादित्यकल्पैरनस्तंगतैर्महा- करूणोपायविज्ञानगभस्तिविस्तरै:- आत्मेत्यपि प्रज्ञपितमनात्मेत्यपि देशितम् । बुद्धैर्नात्मा न चानात्मा कश्चिदित्यपि देशितम् ॥6॥ अत्र चायमभिप्राय:-इह ये [आत्माभावविपर्यास] {2. ##T ओम्.## आत्माभावविपर्यास.}कुदर्शनघनतिमिरपटला- वच्छादिताशेषबुद्धिनयनतया लौकिकावदातदर्शनविषयानतिक्रान्तमपि भावजातम- पश्यन्तो व्यवहारसत्यावस्थिता एव सन्त: क्षितिसलिलज्वलनपवनाब्न्हिधानतत्त्वमात्रानु- वर्णनपरा {3. ##T## अनुवर्तन ##for## अनुवर्णन.} मूलौदनोदककिण्वादिद्रव्यविशेषपरिपाकमात्रप्रत्ययोत्पन्नमदमूर्च्छादिसामर्थ्य- विशेषानुगतमद्यपानोपलम्भवत् {4. ##Mss.## mUlodanodakasyAdi^. ##Our reading confirmed by T,##} कललाल्दिमहाभूतपरिपाकमात्रसंभूता एव बुद्धीरनु- @171 वर्णयन्त: पूर्वान्तापरान्तापवादप्रवृत्ता: सन्त: परलोकमात्मानं चापवदन्ते-नास्त्ययं लोक:, नास्ति परलोक:, नास्ति सुकृतदुष्कृतानां कर्मणां फलविपाक:, नास्ति सत्त्व उपपादुक:, इत्यादिना । तदपवादाच्च स्वर्गापवर्गविशिष्टेष्टफलविशेषाक्षेपपराङ्मुखा: सततसमितमकुशलकर्माभिसंस्करणप्रवृत्ता नरकादिमहाप्रपातनाभिमुखा: | तेषां तदसद्दृष्टिनिवृत्त्यर्थं चतुरशीतिचित्तचरितसहस्रभेदभिन्नस्य {1. ##T ओम्.## ^चित्त^.} सत्त्वधातोर्यथाशयानुवर्त- कैरशेषसत्त्वधातूत्तारणाक्षिप्तप्रतिज्ञासंपादनतत्परै: प्रज्ञोपायमहाकरुणासंभारपुर:सरै- र्निरुपमैरेक {2. ##T ओम्.## एकजगत्.} जगद्वन्धभिर्निरवशेष {3. ##T ओम्.## निरवशेष.} क्लेशमहाव्याधिचिकित्सकैर्महावैद्यराजभूतैर्हिनमध्योत्कृ- ष्टविनेयजनानुजिघृक्षया हीनानां {4. ##T om. from## hIna ##up to## निवर्तयितुं.} विनेयानामकुशलकर्मकारिणामकुशलादि निवर्तयितुं बुद्धैर्भगवद्भि: क्वचिदात्मेत्यपि प्रज्ञपितं लोके व्यवस्थापितम् । अहेतुवादप्रतिषेधो- पपत्तिश्च कर्मकारकपरीक्षात:, नाप्यहेतुत: इत्यत:, मध्यमकावताराच्च विस्तरेण वेदितव्येति तत्प्रतिषेधार्थं नेह पुनर्यत्न आस्थीयते ॥ ये तु सद्भूतात्मदृष्टिकठिनातिदीर्घशिथिलमहासूत्रबद्धा {5. ##Mss.## sUtrakAlabaddhAvityetomadhyamakArohaMgama; ##P## sadbhUtAtmadRSTikaThinAtidIrghatarAtmAtmIyabhAvasnehasUtrakArabaddhA. ##Our text is based on T.##} विहंगमा इव सुदूरमपि गता: कुशलकर्मकारिणोऽकुशलकर्मपथव्यावृत्ता अपि न शक्नुवन्ति त्रैधातुकभावो- पपत्तिमतिवाह्य शिवमजरममरणं निर्वाणपुरमभिगन्तुम्, तेषां मध्यानां विनेयानां सत्कायदर्शनाभिनिवेशशिथिलीकरणाय निर्वाणाभिलाषसंजननार्थं बुद्धैर्भगवद्भिर्विनेय- जनानुग्रहचिकीर्षुभिरनात्मेत्यपि {6. ##T ओम्.## विनेयजनानुग्रहचिकीर्षुभि:.} देशितम् ॥ ये तु पूर्वाभ्यासविशेषानु गतगम्भीरधर्माधिमोक्षलब्धबीजपरिपाका: प्रत्यासन्न- वर्तिनि निर्वाणे तेषामुत्कृष्टानां विनेयानां विगतात्मस्नेहानां परमगम्भीरमौनीन्द्र- प्रवचनार्थतत्त्वावगाहनसमर्थानामधिमुक्तिविशेषमवधार्य{7. ##T## मुनीन्द्र^ ##for## मौनीन्द्र^.} – बुद्धैरात्मा न चानात्मा कश्चिदित्यपि देशितम् ॥ यथैव हि आत्मदर्शनमतत्त्वम्, एवं तत्प्रतिपक्षभूतमपि अनात्मदर्शनं नैव तत्त्वमिति । एवं नास्त्यात्मा कश्चित्, न चाप्यनात्मा कश्चिदस्तीति देशितम् । यथोक्तमार्यरत्नकूटे आत्मेति काश्यप अयमेकोऽन्त: | नैरात्म्यमित्ययं द्वितीयोऽन्त: | यदेतदनयोरन्त- योर्मध्यं तदरूप्यमनिदर्शनमप्रतिष्ठमनाभासमविज्ञप्तिकमनिकेतम् । इयमुच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा इति ॥ @172 उक्तं चार्यरत्नावल्याम्- नैवमात्मा न चानात्मा यथाभूतेन लभ्यते । आत्मानात्मकृते दृष्टी ववारास्मान्महामुनि: ॥ दृष्टश्रुताद्यं मुनिना न सत्यं न मृषोदितम् । पक्षाद्धि प्रतिपक्ष: स्यादुभयं तच्च नार्थत: ॥ इति । यतश्चैवं हीनमध्योत्कृष्टविनेयजनाशयनानात्वेन आत्मानात्मतदुभयप्रतिशेधेन बुद्धानां भगवतां धर्मदेशना प्रवृत्ता, तस्मान्नास्ति आगमबाधो माध्यमिकानाम् । अत एवोक्तमार्यदेवपादै:- वारणं प्रागपुण्यस्य मध्ये वारणमात्मन: | सर्वस्य वारणं पश्चाद्यो जानीते स बुद्धिमान् ॥ इति ॥ [ चतु:शतक-8.15] तथा आचार्यपादैरुक्तम्- यथैव वैयाकरणो मातृकामपि पाठयेत् । बुद्धोऽवदत्तथा धर्मं विनेयानां यथाक्षमम् ॥ केषांचिदवदद्धर्मं पापेभ्यो विनिवृत्तये । केषांचित्पुण्यसिद्ध्यर्थं केषांचिद् द्वयनिश्चितम् ॥ द्वयानिश्रितमेकेषां गम्भीरं भुईरुभीषणम् । शून्यताकरुणागर्भं केषांचिद् बोधिसाधनम् ॥ इति ॥ अथ वा-अयमन्योऽर्थ:-आत्मेत्यपि प्रज्ञपितं सांख्यादिभि: प्रतिक्षणविनश्वराणां संस्काराणां कर्मफलसंबन्धाभावमुत्प्रेक्ष्य । अनात्मेत्यपि प्रज्ञपितं लोकायतिकै: उपपत्त्या आत्मानं संसर्तारमपश्यद्भि:- एतावानेव पुरुषो यावानिन्द्रियगोचर: | भद्रे वृकपदं ह्येतद् यद्वदन्ति बहुश्रुता: ॥ इत्यादिना । तैमिरिकोपलब्धकेशमशकादिष्विव वितैमिरिकैरिव बालजनपरिकल्पिता- त्मानात्मादिवस्तुस्वरूपं सर्वथैवापश्यद्भि:- बुद्धैर्नात्मा न चानात्मा कश्चिदित्यपि देशितम् ॥ यथोक्तमार्यतथागतगुह्यसूत्रे- atha {1. ##This citation is missing in T,##} khalu शान्तमतिर्बोधिसत्त्वो भगवन्तमेतदवोचत्-उपशम उपशम इति भगवन्नुच्यते, क एष उपशमो नाम ? कस्य चोपशमादुपशम इत्युच्यते ? भगवानाह- @173 उपशम इति कुलपुत्र उच्यते, क्लेशोपशमस्यैतदधिवचनम् । क्लेशोपशम इति संकल्प- विकल्पपरिकल्पोपशमस्यैतदधिवचनम् । संकल्पविकल्पपरिकल्पोपशम इति संज्ञामन- सिकारोपशमस्यैतदधिवचनम् । संज्ञामनसिकारोपशम इति विपर्यासोपशमस्यैतदधि- वचनम् । विपर्यासोपशम इति हेत्वारम्बणोपशमस्यैतदधिवचनम् । हेत्वारम्बणोपशम इति अविद्याभवतृष्णोपशमस्यैतदधिवचनम् । अविद्याभवतृष्णोपशम इति अहंकारमम- कारोपशमस्यैतदधिवचनम् । अहंकारममकारोपशम इति उच्छेदशाश्वतदृष्ट्युपशमस्यै- तदधिवचनम् । उच्छेदशाश्वतदृष्ट्युपशम इति सत्कायदृष्ट्युपशमस्यैतदधिवचनम् । इति शान्तमते ये केचिदारम्बणहेतुदृष्टिसंयुक्ता: संक्लेशा: प्रवर्तन्ते, सर्वे ते सत्कायदृष्टे- रुत्पद्यन्ते, सत्कायदृष्ट्युपशमात्सर्वदृष्ट्युपशम इति । सर्वदृष्ट्युपशमात्सर्वप्रणिधानोपशम इति । सर्वप्रणिधानोपशमात्सर्वक्लेशोपशम: | तद्यथापि नाम शान्तमते वृक्षस्य मूले छिन्ने सर्वशाखापत्रफलानि शून्यन्ति, एवमेव शान्तमते सत्कायदृष्ट्युपशमात्सर्वक्लेशा उपशाम्यन्ते । सत्कायदृष्टौ शान्तमते अपरिज्ञातायां सर्वोपादानोपक्लेशा उत्पद्यन्ते । सत्कायदृष्टिपरिज्ञातोऽपि सर्वोपादानोपक्लेशा नोत्पद्यन्ते नब् आधन्ते ॥ शान्तमतिराह-का पुनर्भगवन् सत्कायदृष्टिपरिज्ञा ? भगवानाह-आत्मा- समुत्थानं शान्तमते सत्कायदृष्टिपरिज्ञा सत्त्वासमुत्थानं जीवासमुत्थानं पुद्गलासमुत्थानं दृष्ट्यसमुत्थानं सत्कायदृष्टिपरिज्ञा । न खलु पुन: शान्तमते सा दृष्टिरध्यात्मं प्रति- ष्ठिता, न बहिर्धा प्रतिष्ठिता । सा दृष्टि: सर्वतोऽप्रतिष्ठिता । सा दृष्टि: सर्वतोऽप्रतिष्ठिता । यत्तस्या अप्रतिष्ठिताया दृष्टेरप्रतिष्ठितेति ज्ञानम्, इयं शान्तमते सत्कायदृष्टिपरिज्ञा । सत्कायदृष्टिपरिज्ञेति शान्तमते शून्यताया एतदधिवचनम् । यच्छून्यतानुलोमिक्या क्षान्त्या तं दृष्टिं नोद्- गृह्णाति, इयमपि शान्तमते सत्कायदृष्टिपरिज्ञा । सत्काय इति शान्तमते शून्यता- निमित्ताप्रणिहितानभिसंस्काराजातानुत्पाददृष्ट्या तां दृष्टि नोद्गृह्णाति, इयमपि शान्त- मते सत्कायदृष्टिपरिज्ञा । सत्काय इति शान्तमते अकाय एष:, na kasati{1. ##Mss.## kesati ##for## kasati.} na vikasati na cinoti nopacinoti, Adita eva तदभूतं परिकल्पितम् । यच्च अभूतं परिकल्पि- तम्, तन्न परिकल्पितं न परिकल्प्यते न विकल्प्यते, तन्न क्रियते न विठप्यते, नोत्थाप्यते नाध्यवस्यते । तदुच्यते उपशाम इति ॥ शान्तमतिराह-उपशान्त उपशान्त इति भगवन्नुच्यते, कस्योपशमादुपशान्त इत्युच्यते ? भगवानाह-आरम्बणत: शान्तमते चित्तं ज्वलति । | यन्न भूय आलम्बनी- करोति तन्न ज्वलति, अज्वलन् उपशान्त इत्युच्यते । तद्यथापि । नाम शान्तमते अग्नि- रुपादानतो ज्वलति, अनुपादानत: शाम्यति, एवमेव आलम्बनतश्चित्तं ज्वलति अना- लम्बनत: शाम्यति । तत्र शान्तमते उपायकुशलोऽयं बोधिसत्त्व: प्रज्ञापारमितापरिशुद्ध: आलम्बनसमतां च प्रजानाति, कुशलमूलालम्बनं च शमयति । इत्यादि ॥6॥ @174 अत्राह-यदि बुद्दैर्भगवद्भिर्नात्मेति देशितम्, नानात्मेति, किं देशित- मिति ? उच्यते- निवृत्तमभिधातव्यं निवृत्ते चित्तेगोचरे । अनुत्पन्नानिरुद्धा हि निर्वाणमिव धर्मता ॥7॥ इह यदि किंचिदभिधातव्यं वस्तु स्यात्, तद्देश्येत । यदा तु अभिधातव्यं निवृत्तम्, वाचां विषयो नास्ति, तदा किंचिदपि नैव देश्यते बुद्धै: | कस्मात्पुनरभिधातव्यं नास्तीत्याह-निवृत्ते चित्तगोचरे इति । चित्तस्य गोचर: चित्तगोचर: | गोचरो विषय: | आरम्बणमित्यर्थ: | यदि चित्तस्य कश्चिद् गोचर: स्यात्, तत्र किंचिन्निमित्त- ंअध्यापोप्य स्याद् वाचां प्रवृत्ति: | यदा तु चित्तस्य विषय एवानुपपन्न:, तदा क्व निमित्ताध्यारोप:, येन वाचां प्रवृत्ति: स्यात् ? कस्मात् पुनश्चित्तविषयो नास्तीति प्रतिपादयन्नाह- अनुत्पन्नानिरुद्धा हि निर्वाणमिव धर्मता । यस्मादनुत्पन्नानिरुद्धा निर्वाणमिव धर्मता धर्मस्वभाव: धर्मप्रकृति व्यवस्था. पिता, तस्मान्न तत्र चित्तं प्रवर्तते । चित्तस्याप्रवृत्तौ च कुतो निमित्ताध्यायोप: ? तद- भावात् कुतो वाचां प्रवृत्ति: ? अतश्च न किंचिद् बुद्धैर्भगवद्भिर्देशितमिति स्थितम- विकलम् । अत एव च वक्ष्यति- सर्वोपलम्भोपशम: प्रपञ्चोपशम: शिव: | न क्वचित्कस्यचित्कश्चिद्धर्मो बुद्धेन देशित: ॥ इति । [म^ शा^-24.24] एवं चैतत् ॥ अथ वा । अयमन्य: पूर्वपक्ष:-यदुक्तं `प्रपञ्च: शून्यतायां निरुध्यते’ [18.5] इति, कथं पुन: प्रपञ्चस्य शून्यतायां निरोध इति ? उच्यते । यस्मान्निवृत्तमभिधातव्यमित्यादि पूर्ववद् व्याख्येयम् ॥ अथ वा । यदेतदुक्तं प्रागाध्यात्मिकबाह्यवस्त्वनुपलम्भेन अध्यात्मं बहिश्च य: सर्वदा{1. ##T ओम्.## सर्वदा.} अहंकारममकारपरिक्षय:, इदमत्र तत्त्वमिति । कीदृषं तत् किंवत्, वक्तुं वा शक्यते, तस्मात्- निवृत्तमभिधातव्यं निवृत्ते चित्तगोचरे । तत्र तत्त्वत: इति वाक्यशेष: | किं पुन: कारणं तत्र तत्त्वे निवृत्तमभिधातव्यं निवृत्ते {2. ##M स्स्.## निवृत्त: ##for## निवृत्ते. } चित्तगोचरे इत्याह- अनुत्पन्नानिरुद्धा हि निर्वाणमिव धर्मता ॥ इति पूर्वकमेव व्याख्यानं योज्यम् ॥ अत एवोक्तमार्यतथागतगुह्यसूत्रे- @175 यां च{1. ##Compare ## लणिका. 3.7.} शान्तमते रात्रिं तथागतोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्ध:, यां च रात्रि- मनुपादाय परिनिर्वास्यति, अस्मिन्नन्तरे तथागतेन एकाक्षरमपि नोदाहृतं न प्रव्याहृतं न प्रव्याहरिष्यति । कथं तर्हि भगवता सकलसुरासुरनरकिंनरसिद्धविद्याधरोरग्रप्रभृति- विनेयजनेभ्यो विविधप्रकारेभ्यो धर्मदेशना देशिता ? एकक्षणवागुदाहारेणैव तत्तज्जन- मनस्तमोहरणी बहुविधबुद्धिनलिनीवनविबोधिनी जरामरणसरित्सागरोच्छोषिणी कल्प- कालानलसप्तार्करश्मिविसरह्रेपिणी शरदरूणमहाप्रभेति ॥ तदेवं सूत्रे- यथा यन्त्रकृतं तूर्यं वाद्यते पवनेरितम् । न चात्र वादक: कश्चिन्निश्चरन्त्यथ च स्वरा: ॥ एवं पूर्वसुशुद्धत्वात्सर्वसत्त्वाशयोरिता । वाग्निश्चरति बुद्धस्य न चास्यास्तीह कल्पना ॥ प्रतिश्रुत्कादय: शब्दा नाध्यात्मं न बहि: स्थिता: | वागप्येवं नरेन्द्रस्य नाध्यात्मं न बहि: स्थिता ॥ iti {2. ##T reads## ityAdi ##for## iti ##and om. fvom ## तथा ##उप् तो## प्रकृतकस्य कृते ##below.##} | तथा- देवत चोदनि दुन्दुभि दिव्य कर्मविपाक निवृत्त मरूणं । देव पमत्तविहारिण आत्वा दुन्दुभिघोष पमुञ्चि नभातो ॥ सर्व अनित्य अशाश्वत कामा इत्वर अध्रुव फेनसभावा: | मायमरीचिसमा दकचन्द्रा: सर्वि भवा: सुपिने#न्तसभावा: ॥ दुन्दुभि वादित शक्रमरुद्भि: सार्द्धय{3. ##Mss.## पाकथ ##for## सार्धय.} संक्रमि धर्मसभायाम् । धर्मकथां पकरोति मरूणां या कथा शान्त विरागनुकूला ॥ तथा आर्यसमाधिराजे- बुद्धो यदा भेष्यति धर्मराज: सर्वाण धर्माण पकाशको मुनि: | तृणगुल्मवृक्षौषधि शैल पर्वत अभाव धर्माण रवो भविष्यति ॥ यावन्ति शब्दास्तहि लोकधातौ सर्वे ह्यभावा न हि कश्चि भाव: | तावन्तु खो तस्य तथागतस्य स्वरु निश्चरी लोकविनायकस्य ॥ [ समाधिराजसूत्र-8.4.5] इति विस्तर: ॥ @176 तथा- एकस्वरा तु तव लोकहितो नानाधिमुक्ति स्वरू निश्चरति । एकैकमन्विममभाषि जिनो ब्रूहि स्मितं प्रकृतकस्य कृते ॥ इति । [समाधिराजसूत्र-14.87] अत्रैके परिचोदयन्ति-नास्तिकाविशिष्टा माध्यमिका:, यस्मात् कुशलाकुशलं कर्म कर्तारं च फलं च सर्वं च लोकं भावस्वभावशून्यमिति ब्रुवते । नास्तिका अपि हि एतन्नास्तीति ब्रुवते । तस्मान्नास्तिकाविशिष्टा माध्यमिका इति । नैवम् । कुत: ? प्रतीत्यसमुत्पादवादिनो हि माध्यमिका:, हेतुप्रत्ययान् प्राप्य प्रतीत्य समुत्पन्नत्वात् सर्वमेव इहलोकपरलोकं नि:स्वभावं वर्णयन्ति । {1. ##T reads## नैवं नास्तिका: प्रतीत्य…शून्यत्वेन परलोका^ ##for## यथास्वभाववादिनो…शून्यत्वेन न परलोका^. } यथास्वरूपवादिनो नैव नास्तिका: प्रतीत्यसमुत्पन्नत्वाद् भावस्वभावशून्यत्वेन न परलोकाद्यभावं प्रतिपन्ना: | किं तर्हि एहलौकिकं वस्तुजातमुपलभ्य स्वभावत: तस्य परलोकादिगाहमनम्, इहलोकाच्च परलोकगमनमपश्यन्त: इहलोकोपलब्धपदार्थसदृशपदार्थान्तरापवादं कुर्वन्ति । तथापि वस्तुस्वरूपेण अविद्यमानस्यैव तेन् आस्तित्वं प्रतिपन्ना: इत्यमुना तावद्दर्शनेन साम्य- मस्तीति चेत्, न हि । कुत: ? संवृत्या माध्यमिकैरस्तित्वेनाभ्युपगमान्न तुल्यता । वस्तुतस्तुल्यतेति चेत्, यद्यपि वस्तुतोऽसिद्धिस्तुल्या, तथापि प्रतिपत्तृभेदादतुल्यता । यथा हि कृतचैर्यं पुरुषमेक: सम्यगपरिज्ञायैव तदमित्रप्रेरित: तं मिथ्या व्याचष्टे चौर्य- मनेन कृतमिति, अपरस्तु साक्षाद् दृष्ट्वा दूषयति, तत्र यद्यपि वस्तुतो नास्ति भेद:, तथापि परिज्ञातृभेदादेकस्तत्र मृषावादीत्युच्यते, अपरस्तु सत्यवादीति, एकश्च अयशसा च अपुण्येन च सम्यक् परीक्ष्यमाणो युज्यते नापर:, एवमिहापि यथावद्विदितवस्तु- स्वरूपाणां माध्यमिकानां ब्रुवतामवगच्छतां च वस्तुस्वरूपाभेदेऽपि यथावदविदितवस्तु- स्वरूपैर्नास्तिकै: सह ज्ञानाभिधानयोर्नास्ति साम्यम् । यथैव हि उपेक्षासामान्येऽपि अप्रति- संख्याय प्रतिसंख्याय उपेक्षकयोरिव पृथग्जनार्हतो. जात्यन्धचक्षुष्मतोश्च विषमप्रपात- प्रदेशविनिश्चितसामान्येऽपि यथास्ति महान् विशेष:, तथा नास्तिकानां माध्यमिकानां च विशेषो भविष्यतीति पूर्वाचार्या: | इत्यलं प्रसङ्गेन, प्रकृतमेव व्याख्यास्याम: ॥7॥ अत्राह-यद्यपि एवम् अनुत्पन्नानिरुद्धा हि निर्वाणमिव धर्मता । तस्यां च नास्ति वाक्चित्तयो: प्रवृत्ति: , तथापि नैवासौ अदेश्यमाना शक्या जनैर्विज्ञातुमिति अवश्यं तस्यामवतारणार्थं विनेयजनानां संवृतिसत्यापेक्षया कदाचि- द्देशनानुपूर्व्या भवितव्यम्, इत्यत: सा कथ्यतामिति । उच्यते । इयमत्र बुद्धानां भगवतां तत्त्वामृतावतारदेशनानुपूर्वी विज्ञेया, यदुत- @177 सर्वं तथ्यं न वा तथ्यं तथ्यं चातथ्यमेव च । नैवातथ्यं^ नैव तथ्यमेतद्बुद्धानुशासनम् ॥8॥ तत्र- यद्यद्यस्य प्रियं पूर्वं तत्तत्तस्य समाचरेत् । न हि प्रतिहत: पात्रं सद्धर्मस्य कथंचन ॥ iti {1. ##P reads after## iti, ##the stanzA# nAnyathA ##etc. against Mss. and even against T.##} | तथा च भगवतोक्तम्- लोको मया सार्धं विवदति |नाहं लिकेन सार्धं विवदामि । यल्लोकेऽस्ति संमतम्, तन्ममाप्यस्ति संमतम् । यल्लोक्के नास्ति संमतम्, ममापि तन्नास्ति संमतम् ॥ इत्यागमाच्च ॥ नान्यया भाषया न्लेच्छ: शक्यो ग्राहयितुं यथा । न लौकिकमृते लोक: शक्यो ग्राहयितुं तथा ॥ [चतु:शतक-8.19] इत्यादित एव तावद्भगवता स्वप्रसिद्धपदार्थभेदस्वरुपविभागश्रवणसंजाताभिला- षस्य विनेयजनस्य यदेतत् स्कन्धधात्वायतनादिकमविद्यातैमिरिकै: सत्यत: परिकल्पित- मुपलब्धम्, तदेव तावत् सत्यमित्युपवर्णितं{2. ##P## तथ्यं ##for## satyam ##against Mss.##} भगवता तद्दर्शनापेक्षया, आत्मनि लोकस्य गौरवोत्पादनार्थम् । विदितनिरवशेषलोकवृत्तान्तोऽयं भगवान् सर्वज्ञ: सर्वदर्शी, य: एवं भवाग्रपर्यन्तस्य वायुमण्डलादेराकाशधातुपर्यवसानस्य भाजनलोकस्य सत्त्वलोकस्य च अविपरीतं स्थित्युत्पादप्रलयादिकं सातिविचित्रप्रेभेदं सहेतुकं सफलं सास्वादं सादीनवं चोपदिष्टवानिति । तदेवं भगवति उत्पन्नसर्वज्ञबुद्धिविनेयजनस्य उत्तरकालं तदेव सर्वं न वा तथ्यमित्युपदेशितम् । तत्र तथ्यं नाम यस्य अन्यथात्वं नास्ति । विद्यते च प्रतिक्षण- विनाशित्वात् संस्काराणामन्यथाभाव:, तस्मादन्यथाभावसद्भावान्न वा तथ्यम् । वाशब्दश्चकारार्थो देशनासमुच्चये द्रष्टव्य: | सर्वं तथ्यं न च तथ्यमिति ॥ केषांचित् सर्वमेतत् तथ्यं च अतथ्यं चेति देशितम् । तत्र बालजनाओपेक्षया सर्वमेतत् तथ्यम् । आर्यज्ञानापेक्षया तु सर्वमेतन्मृषा, तैरेवमनुपलम्भादिति ॥ केषांचित्तु अतिचिराभ्यस्ततत्त्वदर्शनानां किंचिन्मात्रानुत्खातावरणतरुमूलानां नैवातथ्यं नैव तथ्यं तदिति देशितम् । तस्यापि किंचिन्मात्रस्यावरणस्य प्रहाणार्थं बन्ध्यासुतस्य अवदातश्यामताप्रतिषेधवदुभयमेतत् प्रतिषिद्धम् ॥ @178 एतच्च बुद्धानां भगवतामनुशासनम्-उन्मार्गादपनीय सम्यङ्मार्गप्रतिष्ठापनं शासनम् । एवमानुपूर्व्या शासनमनुशासनम् । विनेयजनानुरूप्येण वा शासनमनु- शासनम् ॥ सर्वाश्चैता देशना बुद्धानां भगवतां महाकरुणोपायज्ञानवतां तत्त्वामृतावतारो- पायत्वेन व्यवस्थिता: | न हि तथागता: तत्त्वामृतावतारानुपायभूतवाक्यमुदाहरन्ति । व्याध्यनुरूपभैषज्योपसंहारवत् ते विनेयजनानुजिघृक्ष्या यथानुरूपं धर्मं देशयन्ति । यथोक्तं शतके- सदसत्सदसच्चेति नोभयं चेति कथ्यते । ननु व्याधिवशात्पथ्यमौषधं{1. ##P## सर्वं ##for## pathyam ##against Mss. T however seems to read## sarva. |} नाम जायते ॥ [ चतु:शतक-8.20 ] इति ॥ 8॥ किंलक्षणं पुन: तत् तत्त्वं यस्यैता देशना अवतारार्थमुपदिशन्ते भगवन्त: {2. ##T ओम्.## भगवन्त:.} ? उक्तमेतदस्माभि:-- निवृत्तमभिधातव्यं निवृत्ते चित्तगोचरे । इति । यदा चैतदेवम्, तदा किमपरं पृच्छ्यते ? यद्यप्येवम्, तथापि व्यवहारसत्यानु- रोधेन लौकिकतथ्याद्यभ्युपगमवत् तस्यापि समारोपतो लक्षणमुच्यतामिति । तदुच्यते- अपरप्रत्ययम्ण् शान्तं प्रपञ्चैरप्रपञ्चितम् । निर्विकल्पमनानार्थमेतत्तत्त्वस्य लक्षणम् ॥9॥ तत्र नास्मिन् परप्रत्ययोऽस्तीति अपरप्रत्ययम् । परोपदेशागम्यम् । स्वयमेवाधि- गन्तव्यमित्यर्थ: | यथा हि तमिरिका वितथं केशमशकमक्षिकादिरूपं पश्यन्तो वितिमिरोपदेशेनापि न शक्नुविन्ति केशानां यथावदस्थितं svarUpamadarsw*अनन्यायेन अधिगन्तव्यमतैमिरिका इवाधिगन्तुम्, किं तर्हि अतैमिरिकोपदेशान्मिथ्यैतदित्येतावन्मा- क्रकमेव प्रतिपद्यन्ते । यदा{3. ##T## यदा तु तिमिरोपघात्यञ्जनाञ्जितनयना अतैमिरिका एव [भवन्ति] तदा तत् केशादिस्वरूपमनधिगमनन्यायेनावगच्छन्ति । एवमार्यै: समारोपेण तत्त्वमपि देश्यताम्, तथापि तन्मात्रेण अनार्याणां तत्स्वरूपावगमो न भवति । यदा तु अविद्यातिमिरोपघात्यविपरीत^. ##It is likely that available Mss. haplographicaly om. from## timito^. ##upto## bhavanti. } tu तिमिरोपघात्यविपरीतशून्यतादर्शनाञ्जनाञ्जितबुद्धिनयना: सन्त: समुत्पन्नतत्त्वज्ञाना भवन्ति, तदा तत् तत्त्वमनधिगमनयोगेन स्वयमधिगच्छ- @179 न्तीति । एवमपरप्रत्ययं भावानां यत् स्वरूपं तत् तत्त्वम् । एतच्च शान्तस्वभावम- तैमिरिककेशादर्शनवत् स्वभावविरहितमित्यर्थ: | अत एव तत् प्रपञ्चैरप्रपञ्चितम् । प्रपञ्चो हि वाक्, प्रपञ्चयति अर्थानिति कृत्वा । प्रपञ्चैरप्रपञ्चितं वाग्भिर- व्याहृतमित्यर्थ: ॥ निर्विकल्पं च तत् । विकल्पश्चित्तप्रचार: | तद्रहितत्वात् तत् तत्त्वं निर्विकल्पम् । यथोक्तं सूत्रे- परमार्थसत्यं कतमम् ? यत्र ज्ञानस्याप्यप्रचार:, क: पुनर्वादोऽक्षराणामिति । एवं निर्विकल्पम् ॥ नानार्थोऽस्येति नानार्थं भिन्नार्थम्, न नानार्थ: अनानार्थम्, अभिन्नार्थमित्यर्थ: | यथोक्तमार्यसत्यद्वयावतारसूत्रे- देवपुत्र आह-कतम: पुनर्मञ्जुश्री: सम्यक्प्रयोग: ? मञ्जुश्रीराह-यत्समा देवपुत्र परमार्थतस्तथता धर्मधातु: अत्यन्तजातिश्च, तत्समानि परमार्थत: पञ्चानन्तर्याणि, यत्समानि पञ्चानन्तर्याणि तत्समानि दृष्टिकृतानि, यत्समानि दृष्टिकृतानि तत्समा: पृथग्जनधर्मा:, यत्समा: पृथज्गनधर्मा: तत्समा: शैक्षधर्मा:, यत्समा: शैक्षधर्मा: तत्समा अशैक्षधर्मा:, यत्समा अशैक्षधर्मा: तत्समा: सम्यक्संबुद्धधर्मा:, यत्समा: सम्यक्संबुद्धधर्मा: तत्समं निर्वाणम्, यत्सां निर्वाणं तत्सम: संसार:, यत्सम: संसार: तत्सम: परमार्थत: संक्लेश:, यत्सम: परमार्थत: संक्लेश: तत्समं परमार्थतो व्यवदानम्, यत्समं परमार्थतो व्यवदानं तत्समा: परमार्थत: सर्वधर्मा: | एवं परमार्थत: सर्वधर्मसमताप्रयुक्तो देवपुत्र भिक्षु: सम्यक्प्रयुक्त इत्युच्यते ॥ देवपुत्र आह-कतमया पुनर्मञ्जुश्री: समतया यावत् परमार्थतो यत्समं व्यवदानं तत्समा: सर्वधर्मा: परमार्थत इति ? मञ्जुश्रीराह-परमार्थत: सर्वधर्मानुत्पादसमतया परमार्थत: सर्वधर्मात्यन्ताजातिसमयतया परमार्थत: समा: सर्वधर्मा: | तत् कस्माद्धेतो: ? परमार्थतो निर्वाणानानाकरणा हि देवपुत्र सर्वधर्मा अत्यन्तनिरुत्पादतामुपादाय । तद्यथापि नाम देवपुत्र यच मृद्भाजनस्याभ्यन्तरमाकाशम्, यच्च रत्नभाजनस्याकाशम्, यच्च रत्नभाजनस्याकाशम्, आकाशधातुरेव एष: | तत् परमार्थतो न किञ्चिन्नानाकरणम् । एवमेव देवपुत्र य: संक्लेश: , स परमार्थतोऽत्यन्तानुत्पादता तदपि परमार्थतोऽत्यन्ता- नुत्पादता । संसारोऽपि परमार्थतोऽत्यन्तानुत्पादता यावन्निर्वाणमपि परमार्थतो- ‘त्यन्तानुत्पादता । नात्र किंचित्परमार्थतो नानाकरणम् । तत् कस्माद्धेतो: ? परमार्थतोऽत्यन्तानुत्पादत्वात्सर्वधर्माणामिति ॥ तदेवमनानार्थता तत्त्वस्य लक्षणं वेदितव्यम्, शून्यतैकरसत्वात् । उत्तरोत्तर- व्याख्यानं चात्र वेदितव्यम् ॥9॥ @180 एवं तावदार्याणां जातिजरामरणस्दंसारपरिक्षयाय {1. ##T ओम्.## जातिजरा.. कृतकार्याणम्.} कृतकार्याणां तत्त्वलक्षणम् । लौकिकं तु तत्त्वलक्षणमधिकृत्योच्यते- प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् । न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥10॥ यत् कारणं प्रतीत्य यत् कार्यमुत्पद्यते, तद्यथा शालिबीजं प्रतीत्य पृथिव्यादि- सामग्रीं च शाल्यङ्कुर उपजायते, न हि तावत् तदेव तदिति शक्यते वक्तुम् । नैव यदेव बीजं स एव अङ्कुर:, जन्यजनकयोरेकत्वप्रसङ्गात् । ततश्च पितापुत्रयोरपि एकत्वं स्यात् । अनन्यत्वाच्च अङ्कुरावस्थायामङ्कुरवद्बीजग्राहणमपि स्यात्, बीजवच्च अङ्कुरस्यापि ग्रहंअं स्यात् । {2. ##T (wrongly)## न स्यात् ##for## स्यात्.} नित्यत्वं चैवं बीजस्य स्यात्, अविनाशाभ्युपगमात् । ततश्च शाश्वतवादप्रसङ्गान्महादोषराशि: स्यात् कर्मफलाद्यभावप्रसङ्गात् । एवं तावद् यदेव बीजं स एव अङ्कुर: इति न युज्यते । न च अन्यदपि तत्तस्मात् । नापि बीजादङ्कुर- स्यान्यत्वम्, बीजमन्तरेणापि अङ्कुरोदयप्रसङ्गात् । यद्यन्यदन्यदन्यस्मादन्यस्मादप्यृते भवेत् । [म^ शा^-16.6] इति वचनादङ्कुरावस्थानेऽपि बीजानुच्छेदप्रसङ्गात् । ततश्च सत्कार्यवाददोष: स्यात् । यतश्चैवं यत् कारणं प्रतीत्य यत् कार्यमुत्पद्यते, नैव तत् कारणं कार्यं भवति, न च तस्मात्कारणात्तत् कार्यमन्यत् । तस्मान्न कारणमुच्छिन्नं नापि शाश्वतमिति शक्यते व्यवस्थापयितुम् । यथोक्तमार्यादेवपादै:- यस्मात्प्रवर्तते भावस्तेनोच्छेदो न जायते । यस्मान्निवर्तते भावस्तेन नित्यो न जायते ॥ इति । [चतु:शतक-10.25] उक्तं च आर्यललितविस्तरसूत्रे— बीजस्य सतो यथाङ्कुरो न च यो बीज स चैव अङ्कुरो । न च अन्यु ततो न चैव तदेवमनुच्छेद अशाश्वत धर्मता ॥ [ललितविस्तर-13.102] इति ॥ 10 ॥ तदेवं यथोपवर्णितेन न्यायेन- अनेकार्थमनानार्थमनुच्छेदमशाश्वतम् । एतत्तलोकनाथानां बुद्धानां शासनामृतम् ॥11॥ @181 महाकरुणोपायमहामेघपटलनिरन्तरावच्छादिताकाशधातुपर्यन्र्तदिङ्मण्डलानां रागादिक्लेशगणसमुदाचारातितीक्ष्णतरादित्यमण्डलोपतापितजगज्जातिजरामरणदु:ख- दहनसंतापोपशमतत्पराणां सतताविरतयथानुरूपचरितप्रतिपक्षसद्धर्मदेस्8अनामृतधारापातै: यथानुरूपविनेयजनकुशलमूलस्यौषधिफलफुल्ललतोत्पन्नातिवृद्ध्यनुजिघृक्षूणां सद्धर्मा- मृतमहावर्षवर्षिणां सम्यक्संबुद्धमहानागानामत्राणालौकिकत्राणानामनाथानां सकल- लोकनाथानामेतत् तत्सद्धर्मामृतं सकलत्रैधातुकभवदु:खक्षयस्वभावं यथोपवर्णितेन न्यायेन एकत्वान्यत्वरहितं शाश्वतोच्छेदवादविगतं च विज्ञेयम् । एतद्धर्मतत्त्वामृतप्रतिपन्नानां श्रावकाणां श्रुतचिन्ताभावनाक्रमात् प्रवर्तमानानां शीलसमाधिप्रज्ञात्मकस्कन्धत्रयामृत- रसस्या उपयोगान्नियतमेव जरामरणक्षयस्वभावनिर्वाणाधिगमो भवति । अथापि कथं- चिदिह अपरिपक्वकुशलमूलतया श्रुत्वाप्येतत् सद्धर्मामृतम्, दृष्ट एव धर्म न मोक्षमासा- दयन्ति, तथापि जन्मान्तरेऽपि अवश्यमेषां पूर्वहेतुबलादेव नियता सिद्धि: संपद्यते । यथोक्तं शतके- इअह यद्यपि तत्त्वज्ञो निर्वाणं नाधिगच्छति । प्राप्नोत्ययत्नतोऽवश्यं पुनर्जनमनि कर्मवत् ॥ [चतु:शतक-8.22] इति ॥11॥ अथापि कथंचित्- संबुद्धनामनुत्पादे श्रावकाणां पुन: क्षये । सति, आर्यमार्गोपदेशककल्याणमित्रप्रत्ययवैकल्यात् न स्याद् धर्मतत्त्वामृताधि- गम:, तथापि पूर्वजन्मान्तरधर्मतत्त्वश्रवणहेतुबलादेव ऐहलौकिकोपदेशनिरपेक्षाणामपि प्रविवेकसेवामात्रोपनतप्रत्ययानां स्वायंभुवं- ज्ञानं प्रत्येकबुद्धानामसंसर्गात्प्रवर्तंते ॥12॥ कायचेतसो: प्रविवेकोऽसंसर्ग:, कल्याणमित्रापर्येषणं वा । तस्यादसंसर्गाद्द्धेतो: प्रत्येकबुद्धानामसंबुद्धकेऽपि काले यस्माद्भवत्येव धर्मतत्त्वाधिगम:, तस्मादवन्ध्या सिद्धिरस्य संबुद्धमहावैद्याराजप्रणीतस्य सद्धर्मतत्त्वामृतभैषज्यस्येति विज्ञेयम् । यतश्च एतदेवम्, अतोऽर्हति प्राज्ञ: प्राणानपि परित्यज्य सद्धर्मतत्त्वं पर्येषितुमिति । यथोक्तं भगवता आर्याष्टसाहस्रिकायां भगवत्याम्- कथं च भगवन् सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेन इयं प्रज्ञापारमिता पर्येषिता ? एवमुक्तो भगवानायुष्मन्तं सुभूतिं स्थविरमेतदवोचत्-सदाप्ररुदितेन बोधि- सत्त्वेन महासत्त्वेन पूर्वं प्रज्ञापारमितां पर्येषमाणेन कायेऽनर्थिकेन जीवितनिरपेक्षण लाभ- सत्कारश्लोकेष्वनिश्रितेन पर्येषमाणेन पर्येषिता । तेन प्रज्ञापारमितां पर्येषमाणेन अरण्य- गतेन अन्तरीक्षान्निर्धोष: श्रुतोऽभूत्-गच्छ कुलपुत्र{1. ##fro## कुलपुत्रत्वं ##in printed edition of BI.##} पूर्वस्यां दिशी । तत्र प्रज्ञापारमितां @182 श्रोष्यसि । तथा च गच्छ यथा न कायक्लमथमनसिकारमुत्पादयसि, न स्त्यानमिद्धमन- सिकारमुत्पादयसि, न भोजनमनसिकारमुत्पादयसि, यावत् मा क्वचिच्चित्तं प्रणिधा अध्यात्मं वा बहिर्धा वा । मा च कुलपुत्र वामेनावलोकयन् गा:, मा दक्षिणेन, [मा पूर्वेण], मा पश्चिमेन, मा उत्तरेण, मा ऊर्ध्वं मा अध:, मा च अनुविदिशमलोकयन् गा: | तथा च कुलपुत्र गच्छ यथा [ नात्मतो ] न सत्कायतश्चलसि न रूपतो न वेदनातो न संज्ञातो न संस्कारेभ्यो न विज्ञानतश्चलसि । यो हि अतश्चलति स वितिष्ठते । [कुतो वितिष्ठते ? ] बुद्धधर्मेभ्यो वितिष्ठते । यो बुद्धधर्मेभ्यो वितिष्ठते, स संसारे चरति । य: संसारे चरति, स प्रज्ञापारमितायां न चरति, न च तामनुप्राप्नोतीति ॥ [अष्टसाहस्रिका-481] यावन्मारेण पापीयसा उदकेऽन्तर्धापिते अथास्यैतदभूत्-यन्न्वहमात्मन: कायं विद्ध्वा इमं पृथिवीप्रदेशां रुधिरेण सिञ्चेयम् । तत्कस्य हेतो: ? अयं पृथिवीप्रदेश उद्धतर- जस्का:, मा रजोधातुरितो धर्मद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य शरीरे निपतेत् । किमहमात्मभावेन करिष्यामि अवश्यं भेदनधर्मि%NA ? वरं खलु पुनर्मम एवंरूपया क्रियया आत्मभावस्य विनाश: कृतो भवेत्, न त्वेवं नि:सामर्थ्यक्रियया । बहूनि च मम आत्मभावसहस्राणि कामहेतो: कामनिदानं भिन्नानि पुन: पुन: संसारे संसरत:, न पुनरेवंभूतेषु स्थानेषु…. | अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्व: तीक्ष्णं शस्त्रं गृहीत्वा समन्तादात्मानं विद्ध्वा समन्ततस्तं पृथिवीप्रदेशं स्वकेन रूधिरेणासिञ्चदित्यादि ॥ [अष्टसाहस्रिका-522] अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्व: सहदर्शनादेव धर्मोद्गतस्य बोधि- सत्त्वस्य महासत्त्वस्य एवंरूपं सुखं प्रत्यलभत-तद्यथापि नाम प्रथमध्यानसमापन्नस्य भीक्षोरेकाग्रमनसिकारस्य भिक्षो: | तत्रेयं धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितादेशना यदुत सर्वधर्मसमतया प्रज्ञापारमितासमता, सर्वधर्मविविक्ततया प्रज्ञापारमिताविविक्तता, सर्वधर्माचलतया प्रज्ञापारमिताचलता, सर्वधर्मामननतया प्रज्ञापारमिताविविक्ताता, सर्वधर्माचलतया प्रज्ञापारमिताचलता, सर्वधर्मामननतया प्रज्ञापारमितामननता, सर्वधर्मास्तम्भिततया प्रज्ञापारमितास्तम्भितता, सर्वधर्मैकर- सतया प्रज्ञापारमितैकरसता, सर्वधर्मापर्यन्ततया प्रज्ञापारमित3पर्यन्तता, सर्वधर्मानुत्पाद- तया prajJApAramitAnutpAdfatA, सर्वधर्मानिरोधतया प्रज्ञापारमितानिरोधता, गगनापर्यन्त- तया प्रज्ञापारमितापर्यन्तता, यावत् सर्वधर्मासंभेदनतया प्रज्ञापरमितासंब्झेदनता, सर्व- धर्मानुपलब्धितया प्रज्ञापारमितानुपलब्धिता, सर्वधर्माभिभावनासमतया प्रज्ञापार- मिताभिभावनासमता, सर्वधर्मनिश्चेष्टतया प्रज्ञापारमितानिश्चेष्टता, सर्वधर्माचिन्त्यतया प्रज्ञापारमिताचिन्त्यता वेदितव्येति ॥ [ अष्टसाहस्रिका-524] ॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ आत्मपरीक्षा नाम अष्टादशमं प्रकरणम् ॥ @183 19 कालपरीक्षा एकोनविंशतितमं प्रकरणम् । अत्राह-विद्यत एव भावानां स्वभाव:, कालत्रयविज्ञाप्तिहेतुत्वात् । इह अतीता- नागतप्रत्युत्पन्नास्त्रय: काला भगवता उपदिष्टा । ते च भावाश्रया: | यस्मादुत्पन्नो निरुद्धो हि भावस्वभाव; अतीत इति व्यपदिश्यते, उपन्नोऽनिरुद्धो हि वर्तमान:, अलब्धात्मभावोऽनागत इति । एवं भावस्वभावनिबन्धनास्रय: काला उपदिष्टा: | ते च सन्ति । तस्मात् तन्निबन्धनोऽपि भावस्वभावोऽस्तीति । उच्यते । स्यात् कालत्रय- प्रज्ञप्तिहेतुर्भावस्वभाव:, यदि कालत्रयमेव भवदभिमतं भवेत् । न त्वस्ति । यथा च नास्ति, तथा प्रतिपादयन्नाह- प्रत्युत्पन्नोऽनागतश्च यद्यतीतमेपक्ष्य हि । प्रत्युत्पन्नोऽनागतश्च कालेऽतीते भविष्यत: ॥1॥ इह तावत् यदि वर्तमानानागतौ स्याताम्, तावपेक्ष्य अतीतं कालं भवेताम्, अनपेक्ष्य वा ? तत्र यदि अतीतमपेक्ष्य सिध्येते, तथा नियतमतीति काले भविष्यत: | यस्मात्, yasya hi asattvam, tat {1. ##Mss.## यतत्त्वेनोपेक्षत: ##for## तत् तेन नापेक्ष्यते ##which is confirmed T. by##} tena नापेक्ष्यते । तद्यथा वन्ध्या स्त्री स्वतनयेन, गगनमालतीलता स्वकुसुमेन, सिकता स्वतैलेन । अविद्यमानमप्यन्धकारं प्रदीपेन, प्रदीपोऽपि अन्धकारेण प्रतिद्वन्द्वित्वेन अपेक्ष्यते इति चेत्, नैतदेवम् । अस्यापि साध्य- समत्वात् । तदत्र यदि अतीते काले वर्तमानानागतौ कालौ इष्येते, अपेक्षासिद्ध्यर्थमेवं सति अतीते काले विद्यमानत्वात् अतीतकालात्मवत् तयोरप्यतीत्वं स्यात् । ततश्च अतीतोऽपि न स्यात् । यस्मात् वर्तमानावस्थातिक्रान्तो हि अतीत: असंप्राप्त: अनागत इति स्यात् । यदा तु वर्तमानानागतयोरसंभव एव, तदा कुत: कस्यचिदतीतत्वं स्यात् ? इत्यत: अतीतोऽपि न स्यात् ॥1॥ अथ यथोक्तदोषपरिजिहीर्षया- प्रत्युत्पन्नोऽनागतश्च न स्तस्तत्र पुनर्यदि । प्रत्युत्पन्नोऽनागतश्च स्यातां कथमपेक्ष्य तम् ॥2॥ तत्र अतीते काले यदि वर्तमानानागतौ कालौ न स्त: इति परिकल्प्यते, एवमपि तत्र अविद्यमानत्वात् गगनेन्दीवरवन्नास्त्यपेक्षा ॥2॥ अथापि स्या-कालवादिनां 2. T## कालवाविनां दर्शने ##for## कालवादिनां,} विद्यते एव काल:, तत्र किमपेक्षया प्रयोजन- मिति ? उच्यते । एवमपि- प्रत्युत्पन्नोऽनागतश्च न स्तस्तत्र पुनर्यदि । प्रत्युत्पन्नोऽनागतश्च स्यातां कथमपेक्ष्य तम् ॥2॥ तत्र अतीते काले यदि वर्तमानानागतौ कालौ न स्त: इति परिकल्प्यते, एवमपि अत्र अविद्यमानत्वात् गगनेन्दीवरवन्नास्त्यपेक्षा ॥2॥ अथापि स्यात्-कालवादिनां @184 अनपेक्ष्य पुह: सिद्धिर्नातीतं विद्यते तयो: | प्रत्युत्पन्नोऽनागतश्च तस्मात्कालो न विद्यते ॥3॥ प्रत्युत्पन्नानागतयोरसत्त्वम्, अतीतानपेक्षत्वात् {1. ##Mss.## asyAtItA^ ##for## अतीता^ .} स्वरविषाणवत् । यतश्चैवम् प्रत्युत्पन्नोऽनागतश्च तस्मात्कालो न विद्यते इति विज्ञेयम् ॥3॥ यदा चैवम् अतीतमपेक्ष वा अनपेक्ष्य वा प्रत्युत्पन्नानागतयोर्नास्ति सिद्धि:, एवं प्रत्युत्पन्नापेक्षया वा अनपेक्षया वा अतीतानागतयो: अनागतापेक्षया वा अनपेक्षया वा प्रत्युत्पन्नातीतयो: असिद्धौ इष्यमाणायां तेनैव प्रत्युत्पन्नागतयो: अतीतापेक्षया वा अन- पेक्षया असिद्धिक्रमेण दुषणसाम्यमतिदिशन्नाह- एतेनैवावशिष्टौ द्वौ क्रमेण परिवर्तकौ । उत्तमाधममध्यादीनेकत्वादींश्च लक्ष्येत् ॥4॥ कथं कृत्वा ? यद्यतीतोऽनागतश्च प्रत्युत्पन्नमपेक्ष्य हि । कालोऽतीतोऽनागतश्च प्रत्युत्पन्नने भविष्यत: ॥ कालोऽतीतोऽनागतश्च न स्तस्तत्र पुनर्यदि । कालोऽतीतोऽनागतश्च स्यातं कथमपेक्ष्य तम् ॥ अनपेक्ष्य पुन: सिद्धिर्न जातं{2. ##Mss.## nAtItaM ##for## na jAtaM ##which is based on T.##} vidyate tayo : | tenAtotI’nAgatazca कालो नाम न विद्यते ॥ एष तावदेक: कालपरिवर्त: | अतीतो वर्तमानश्च यद्यजातमपेक्ष्य हि । अतीतो वर्तमानश्च कालेऽजाते भविष्यत: ॥ अतीतो वर्तमानश्च न स्तस्तत्र पुनर्यदि । अतीतो वर्तमानश्च स्यातां कथमपेक्ष्य तत् ॥ अनपेक्ष्य: पुन: सिद्धिर्नाजातं विद्यते तयो: | अतीतो वर्तमानश्च तस्मात्कालो न विद्यते ॥ एष द्वितीय: कालपरिवर्त इति {3. ##T ओम्.## इति व्याख्यानकारिका इति, }, व्याख्यानकारिका इति । एवं द्वौ कालपरिवर्तौ बोद्धव्यौ ॥ यतश्च एवं विचारणे कालत्रयं नास्ति, तस्मात् कालो न विद्यते, कालभावाच्च भावसद्भावोऽपि नास्ति इति सिद्धम् ॥ यथान् चैतत्कालत्रयं विचारितम्, एवम् उत्तमाधममध्यादीनेकत्वादींश्च लक्षयेत् । @185 कालपरीक्षा एकोनविंशतितमं प्रकरणम् । उत्तमाधममध्यमान् इति आदिशब्देन कुशलाकुशलाव्याकृतानि, उत्पादस्थिति- भङ्गा:, पूर्वान्तापरान्तमध्यान्ता:, कामरूपारूप्यधातव:, शैक्षाशैक्षनैवाशैक्षादयो यावन्त: पदार्था: त्रिपादार्थसंबन्धव्यवस्थिता:, ते सर्वे गृह्यन्ते । एकत्वादींश्च इत्यनेन आदिशब्देन द्वित्वबहुत्वयोर्गृहणात् ते एव उत्तमादय: एकत्वादयश्च कालत्रयव्याख्यानेन व्याख्याता वेदिव्या: ॥4॥ अत्राह-विद्यत एव काल: परिमाणवत्त्वात् । इह यन्नास्ति, न तस्य परिमाण- वत्त्वं विद्यते तद्यथा खरविषाणस्य । अस्ति च कालस्य परिमाणवत्त्वं क्षणवलमुहूर्तदीव- सरात्र्यहोरात्रपक्षमाससंवत्सरादिभेदेन । तस्मात्, परिमाणवत्त्वाद् विद्यत एव काल: इति । य्च्यते । यदि कालो नाम शश्चित् स्यात्, स्यात् स्यात्तस्य परिमाणवत्त्वम् । न त्वस्ति । यस्मात्- नास्थितो गृह्यते काल: स्थित: कालो न विद्यते । यो गृह्येतागृहीतश्च काल: प्रज्ञप्यते कथम् ॥ 5॥ इह यदि कालो नाम कश्चिदवस्थित: क्षणादिव्यतिरिक्त: स्यात्, स क्षणादिभि: परिमाणवत्त्वाद् गृह्येत । न तु अवस्थित: कूटस्थ: कश्चित् कालो नाम अस्ति, य: क्षणादिभिर्गृह्येत । तदेवं नास्थितो गृह्यते काल:, अस्थितत्वान्न गृह्यते काल:, अस्थितत्वान्न गृह्यते इत्यर्थ: ॥ अथापि स्यात्-नित्य एव अवस्थितस्वभाव: कालो नाम अस्ति, क्षणादिभिर- भिव्यज्यते । तथाहि- काल: पचति भूतानि काल: संहरते प्रजा: | काल: सुप्तेसु जागर्ति कालो हि दुरतिक्रम: ॥ इति । यश्चैवंलक्षण: सोऽवस्थितस्वभावोऽस्तीति । उच्यते । एवमपि स्थित: कालो न विद्यते य: क्षणादिभिरभिव्यज्यमानो गृह्येत । कस्मात् पुन: स्थित: कालो नास्तीति चेत्, क्षणादिव्यतिरेकेणागृह्यमाणत्वात् ॥ अपि च । अयं काल: संस्कृतस्वभाव: सन् अस्तीति, असंस्कृतस्वभावो वा ? अभयं स संस्कृतपरीक्षायां प्रतिषिद्धम्- उत्पादस्थितिभङ्गानामसिद्धौ नास्ति संस्कृतम् । संस्कृतस्याप्यसिद्धौ च कथं सेत्स्यत्यसंस्कृतम् ॥ [म^ शा^ -7.33] इत्यनेन । तदेवं नास्ति व्यवस्थित: काल, यो गृह्येत । यश्च इदानीं कालो न गृह्यते अस्थितत्वादविद्यमानस्वरूपत्वात्, सोऽगृह्यमाण: सन् कथं क्षणादिभि: प्रज्ञपयितुं भावत: {1. ##T ओम्.## भावत: .} पर्यत इत्याह-अगृहीतश्च काल: प्रज्ञप्यते कथमिति । तस्मान्ना- स्त्येव काल: ॥5॥ @186 अत्राह-सत्यं नास्ति नित्य: कालो नाम कश्चिद् रूपादिव्यतिरिक्त: स्वभाव- सिद्धि:, किं तर्हि रूपादीनेव स संस्कारानुपादाय प्रज्ञप्त: काल: क्षणादिवाच्यो भवति, तस्माददोष इति । उच्यते । एवमपि- भावं प्रतीत्य कालश्चेत्कालो भावादृते कुत: | यद्येवं भावं प्रतीत्य कालो भवतीति भवता {1. ##T ओम्.## भवता.} व्यवस्थाप्यते, यदा खलु भावो नास्ति, तदा नियतं तद्धेतुकोऽपि कालो नास्तीति प्रतिपादयन्नाह- न च कश्चन भावोऽस्ति इति पूर्वं विस्तरेण प्रतिपादितव्याद्वक्ष्यमाणप्रतिषेधाच्च । यदा चैवं न कश्चिद्भा- वोऽस्ति भावत:, तदा- कुत: कालो भविष्यति ॥ 6॥ कालाभावाच्च न सन्ति क्षणलवमुहूर्तादय: {2. ##T## क्षणादय: ##for## क्षणलवमुहूर्तादय:, } कालभेदा: तत्परिणामभूता:, इत्यत: कुत: परिणामवत्त्वेन कालसिद्धिर्भविष्यति ? तस्मान्नास्त्येव भावानां स्वभाव: इति । उक्तं हि भगवता आर्यहस्तिकक्ष्यसूत्रे- यदि कोचि धर्माण भवेत्स्वभाव: तत्रैव गच्छेय जिन: सश्रावको । कूटस्थधर्माण सिया न निर्वृती n अनिष्प्रपञ्चो भवि जातु पण्डित: ॥ इति । तथा- बुद्धसहस्रशता य अताता धर्मसहस्रशतानि भणित्वा । नैव च धर्म न चाक्षर क्षीं
A नास्ति समुद्भुवु तेन अक्षीणा ॥ इति ॥ [समाधिराजसूत्र-37.22] तथा {3. ##M स्स्.## तद्यथा ##for## तथा ##which is based on T.##}- उत्पादकाले हि तथागतस्य मैत्रेयनामा त्विह यो भविष्यति । भविष्यतीयं कनकावृता मही तस्या इदानीं कुत आगमोऽसौ ॥ @187 उल्लापना: {1. ##T om. from## ullApanA: #3to the end of the chapter.##}कामगुणा हि पञ्च विभ्रामणा मोहन मोषधर्मिण: | ंअध्याह्नकाले हि यथैव ग्रीष्मे जलं मरीच्यां हि तथैव कामा: ॥ एकेन कल्पेन भवेद्धि लोको आकाशभूतो गगनस्वभावो । दाहं विनाशं च पयान्ति भे [भी ?]र्व: कुत आगम: कुत्र गतिश्च तेषाम् ॥ इति ॥ तद्यथा- पञ्चेमानि भिक्षव: संज्ञामात्रं प्रतिज्ञामात्रं व्यवहारमात्रं संवृतिमात्रं यदुत अतीतोऽध्वा अनागतोऽध्वा आकाशं निर्वाणं पुद्गलश्चेति ॥ ॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ कालपरीक्षा नाम एकोनविंशं प्रकरणम् ॥ @188 20 सामग्रीपरीक्षा विंशतितमं प्रकरणम् अत्राह-विद्यते काल:, फलप्रवृत्तौ सहकारिकारणभावात् । योन् आस्ति, नासौ सहकारिकारणभावेन प्रतिपद्यते, वन्ध्यातनयवत् । तस्मादस्ति काल:, सहकारिकारण- भावात् । इह बीजावनिसलिलज्वलनपवनगगनाभिधानहेतुप्रत्ययसामग्रीं प्रतीत्य अयमङ्कुर उपजायमान:, सत्यामपि बीजादिप्रत्ययसामग्र्याम्, ऋतुविशेषासन्नि- धानान्नोपजायते । यथा च बाह्येषु, एवमाध्यात्मिकेष्वपि । यथोक्तं भगवता- नप् रणश्यन्ति कर्माणि कल्पकोटिशतैरपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ इति । यस्माच्च एवमस्ति कालापेक्षा, तस्मादस्त्यसौ कालो नाम, य: अङ्कुरादिप्रवृत्तौ सहकारिकारणं भवतीति । उच्यते । स्यात् सहकारिकारणता कालस्य, यदि अङ्कुरादि- फलस्य प्रवृत्तिरेव स्यात् । न त्वस्ति । कथं कृत्वा ? इह बीजादिहेतुप्रत्ययसामग्रीतो- ‘ङ्कुरादिफलोदयो परिकल्प्यमाने व्यवस्थितस्य वा फलस्य सामग्र्यां सत्यां तत उत्पाद: परिकल्प्येत अव्यवस्थितस्य वा ? चात: ? यदि तावद् व्यवस्थितस्य परिकल्प्यते, तन्न युग्यते इति प्रतिपादयन्नाह- हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि । फलमस्ति च सामग्र्यां सामग्र्या जायते कथम् ॥1॥ यदि हेतुप्रत्ययसामग्र्यां त्वन्मतेन फलमस्ति, ननु एवं सति यस्मात् सामग्र्या- मस्ति, कथं तया तज्जन्यते ? न हि कुण्डे दधि विद्यमानं कुण्डेन जन्यते । अपि च । यद्विद्यते तन्निष्पन्नत्वात् निष्पन्नपुरोवस्थितघटवत् न पुनर्जन्मापेक्षते । अभिव्यति: स्थौल्यं वा सूक्ष्मात्मना विद्यमानस्य क्रियत इति चेत्, तस्यापि पक्षस्य पूर्वमेव {1. ##P reads## पूर्वमेवोत्तरत्वात् ##for## पूर्वमेव.} – आगच्छत्यन्यतो नाग्निरिन्धनेऽग्निर्न विद्यते । [म^ शा^ - 10.13] इत्यत्रोक्तमुत्तरम् ॥1॥ अथ नास्त्येव सामग्र्यां फलमिति परिकल्प्यते, एतदपि नोपपद्यते इति प्रतिपादयन्नाह- हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि । फलं नास्ति च सामग्र्यां सामग्र्या जायते कथम् ॥2॥ @189 यदि हेतोश्च प्रत्ययानां च सामग्र्यां नास्ति तत्फलम्, कथं तर्हि हेतुप्रत्ययसामग्र्या फलं जन्यते ? तत्र अविद्यमानत्वात् सिकताभिरिव तैलम् । अत एव असंभावयन्नाह- फलं नास्ति च सामग्र्यां सामग्र्या जायते कथम् । न तत्फलं सामग्रीतो जायते इत्यभिप्राय: ॥2॥ किं चान्यत्- हेतोश्च प्रत्ययानां च सामाग्र्यामस्ति चेत्फलम् । गृह्येत ननु सामग्र्यां सामग्र्यां च न गृह्यते ॥13॥ यद् यत्र अस्ति, तत् तत्र गृह्यते, तद्यथा कुण्डे दधि । यच्च यत्र नास्ति न तत्तत्र गृह्यते तद्यथा सिकतासु तैलम्, मण्डूकजटायां शिरोमणि: ॥ अथ स्यात्-विद्यमाना अपि पदार्था: अतिसौक्ष्म्यात्, अतिसंनिकर्षात्, अति- विप्रकर्षात्, इन्द्रियोपधातात्, मूर्विवद्द्रव्यव्यवधानात्, मूर्त्यन्तर्धानात्, मनोऽनवस्थानात्, परमाणुवत् अक्षस्थाञ्जनशलाकावत् आदित्यगतिवत् तैमिरिकैकैककेशवत् अन्धबधिरादि- रूपशब्दादिवत् कुड्यादिव्यवहितघटादिवत् सिद्धदेवपिशाचादिशरीरवत् विषयान्तर- व्यापृतस्य विषयान्तरवन्न वृह्यते इति चेत्, किं खलु एषामगृह्यमाणानामस्तित्वे लिङ्गम्, येन एषामस्तित्वे सति अनुपलब्धिरिति स्यात् ? अनुमानोपमाना गमैर्गृहणादेषामस्तित्वमिति चेत्, न तर्हि तेषामनुपलब्धिरिति वक्तव्यम्, अनुमानादि- भिरुपलभ्यमानत्वात् । यद् रूपीन्द्रियग्राह्यं तद् एभि: कारणैर्विद्यमानमपि सन्न हृह्यते, इति चेत्, उच्यते किमस्माभिरेवमुक्तम्-रूपीन्द्रियैर्विद्यमानं सद् गृह्येतेति ? किं तर्हि सामान्येनैव यद् ब्रूम:-गृह्येत ननु सामग्र्यामिति ॥ अथापि मन्यसे –यद् यत्र नास्ति, न तत् तस्मादुत्पद्यते सिकताभ्यस्तैलवत् । उत्पद्यते च सामग्रीत: फलम्, तस्मादनुमानत: सामाग्र्यां फलस्यास्तित्वमिति । उच्यते । यद् यत्र अस्ति, न तत् तस्मादुत्पद्यते, तथथा कुण्डाद् दधि इति । अस्मादप्य- नुमानादस्तित्वमस्य अयुक्तमिति कृत्वा नास्त्येव सामग्र्यां फलमिति किं नग् ऋह्यते ? अथापि स्यात्-उभयोरपि पक्षयोरनुमानविरोधाद् यथा अस्तित्वं न युक्तम्, एव नास्तित्वमपीति । उच्यते । न वयमस्यासत्त्वं प्रतिपादयाम:, किं तर्हि परिकल्पितं सत्त्वमस्य निराकुर्म: | एवं न व्यमस्य सत्त्वं प्रतिपादयाम:, किं तर्हि परिपरिकल्पितम- सत्त्वमस्य अपाकुर्म: | अन्तद्वयओपरिहारेण मध्यमाया: प्रतिपाद: प्रतिपादयितुमिष्टत्वा- दिति । उक्तं च आर्यदेवपादीये {1. ##T ओम्.## आर्यदेवपादीये.} शतके- स्तम्भादीनामलंकारो गृहस्यार्थे निरर्थक: | सत्कार्यमेव यस्येष्टं यस्यासत्कार्यमेव च ॥ इति । [चतु:शतक-11.15] @190 तदेवं न सामग्रीत: फलमुत्पद्यते विद्यमानस्य ग्रहंअप्रसङ्गात्, इति व्यव- स्थितम् ॥3॥ अथ मन्यसे-नास्त्येव सामग्र्यां फलमिति, एवमपि- हेतोश्च प्रत्ययानां च सामग्र्यां नास्ति चेत्फलम् । हेतव: प्रत्ययाश्च स्युरहेतुप्रत्ययै: समा: ॥4॥ यथा हि ज्वालाङ्गारादिषु अङ्कुरो नास्तीति कृत्वा तस्य ते हेतुप्तत्यया न भवन्ति, एवं विवक्षितानामपि बीजादीनां हेतुप्रत्ययता न स्यात् तेषु अङ्कुरो नास्तीति कृत्वा । न च अहेतुप्रत्ययेभ्य: फलप्रवृत्तिर्युक्तेति नास्ति स्वभावत: फलप्रवृत्ति: ॥ अत्राह-नैव हि सामग्र्या: फलोत्पादनसामर्थ्यमस्ति यत: इयं चिन्ता स्यात्- किं सामग्र्यां फलमस्ति उताहो नास्तीति । किं तर्हि हेतो: फलोत्पादनसामर्थ्यम् । सामग्री तु हेतोरनुग्रहमात्रं करोति । स हेतु: फलस्योत्पत्तयर्थं हेतुं दत्वा निरुध्यते, तेन च हेतुना अनुगृह्यमाणं फलमुत्पद्यते इति । उच्यते । नैव हि अजातस्य फलस्य हेतोरनु- ग्रहंअमस्ति । न चाप्यजातस्य वन्ध्यातनयस्येव केनचित्किंचिन्मात्रं कर्तुं शक्यमित्ययुक्तैषा कल्पना ॥4॥ अपि च- हेतुकं फलस्य दत्वा यदि हेतुर्निरुध्यते । यद्दत्तं यन्निरुद्धं च हेतोरात्मद्वयं भवेत् ॥5॥ यदि हेतु: {1. ##T## स हेतु: #for## हेतु:.} फलस्योत्पत्त्यर्थं हेतुकं {2. ##Mss.## हेतुकारणं; ##T## हेतुं तत्कारणहेतुं ##for## हेतुकं.} कारणं दत्वा निरुध्यत इति परिकल्प्यते, एवं सति यद्दत्तं यन्निरुद्धं च तदात्मभावएद्वयं हेतो: स्यात् । न चैतद् युक्तम्, अर्धशाश्वत- प्रसङ्गात् नित्यानित्ययोश्च परस्परविरुद्धयोरेकत्वाभावात् ॥5॥ अथ हेतोरात्मभावद्वयप्रसङ्गपरिहारार्थं सस्र्वात्मना निरोध इष्यते फलस्यो- त्पत्त्यर्थं किंचिदप्यदत्त्वा, एवमपि- हेतुं फलस्यादत्वा च यदि हेतुर्निरुध्यते । हेतौ निरुद्धे जातं तत्फलमाहेतुकं भवेत् ॥6॥ यदि फलस्य किंचिदप्यदत्वा सर्वात्मना हेतुर्निरुध्यते, ननु तस्मिन् हेतौ निरुद्धे यत्फलमुत्पद्यते तत् आहेतुकं स्यात् । न च आहेतुकमस्ति । इत्ययुक्तैषां कल्पना ॥6॥ अत्राह-यदि एवं फलस्य हेतोरुत्पत्तौ दोष:, एवं सति सहोत्पन्नैव सामग्री फलस्य जनिका अस्तु, तद्यथा प्रदीपप्रभाया इति । एषापि कल्पना नोपपद्यते इति प्रतिपादयन्नाह- @191 फलं सहैव सामग्र्या यदि प्रादुर्भवेत्पुन: | एककालौ प्रसज्येते जनको यश्च जन्यते ॥7॥ न चैककालयो: सव्येतरगोविषाणयोर्जन्यजनकत्वं दृष्त्5अम्, वामदक्षिणकरयोश्च- रणयोर्वा, इत्ययुक्तैषां कल्पना इत्ययुक्तमेतत् ॥7॥ अत्राहुरेके-नैव हि अभूत्वा भावानामुत्पत्तिर्युक्ता आकस्मिकत्वप्रसङ्गात् । तस्माद् हेतुप्रत्ययसामग्रीत: पूर्वमेव तत् फलमनागतावस्थायां व्यवस्थितमनागतात्मना । तस्य हेतुत्प्रत्ययसामग्र्या वर्तमानावस्था जन्यते, द्रव्यं तु व्यवस्थितमेवेति । तान् प्रत्युच्यते- पूर्वमेव च सामग्र्या: फलं प्रादुर्भवेद्यदि । हेतुप्रत्ययनिर्मुक्तं फलमाहेतुकं भवेत् ॥8॥ यदि भवतामभीप्सितं {1. ##T ओम्.## भवतामभीप्सितं.} सामग्रीत: पूर्वमेव फलं स्वरूपत: sway#दिति, तद् हेतु- प्रत्ययनिरपेक्षं स्यात्, ततश्च आहेतुकं स्यात् । न च आहेतुकानां पदार्थानामस्तित्वं युक्तम्, खरतुरगोरगविषाणादीनामप्यस्तित्वप्रसङ्गात्, पूर्वसिद्धस्य च पुन: हेतुप्रत्यया- पेक्षया निष्प्रयोजनत्वादित्ययुक्तमेतत् ॥8॥ अन्ये पुनर्वर्णयन्ति-हेतुरेव फलं जनयति न सामग्री । न च उक्तदोषप्रसङ्ग: | यस्मात् न हि अन्यो हेतु: अन्यत् फलम् । यत:, किं हेतुं दत्वा फलय्स् हेतुर्निरुध्यते उत अदत्वैवेति विचार: स्यात् । अपि तु हेतुरेव निरुद्धं फला#त्मना व्यवस्थित: इति । उच्यते । एवमपि- निरुद्धे चेत्फलं हेतौ हेतो: संक्रमणं भवेत् । पूर्वजातस्य हेतोश्च पुनर्जन्म प्रसज्यते ॥9॥ यदि निरुद्धे हेतौ भवन्मतेन फलमुत्पद्यते, तच्च फलं हेत्वात्मकमेव भवतीति परिकल्प्यते, एवं सति हेतो: संक्रमणं भवेत्, नटस्य वेषान्तरपरित्यागेन वेषान्तरसंचार- वत् हेतो: संक्रमणमात्रमेव स्यात्, न तु अपूर्वस्य फलस्योत्पाद: | ततश्च हेतोर्नित्यतैव स्यात् । न च नित्यानामस्तित्वं क्वचिदस्ति । यथोक्तं शतके- अप्रतीत्यास्तिता नास्ति कदाचित्कस्यचित्क्वचित् । न कदाचित्क्वचित्कश्चिद्विद्यते तेन शास्वत: ॥ इति ॥ [ चतु:शतक-9.6] किं च । एतस्यां कल्पनायां पूर्वजातस्य च हेतो: पुनर्जनम् प्राप्त्नोति । न च जातस्य पुनरपि [ जन्म ] युज्यते निष्प्रयोजनत्वात् , अनवस्थाप्रसङ्गाच्च ॥ @192 अथ मन्यसे-येनात्मना विद्यमानो न तेनैवात्मना जयते, येन चात्मना अविद्यमान: तेनैव जायत इति । एतदपि न युक्तम् । अपरित्यक्तहेतुस्वभावस्य हेतु- स्वरूपस्य फलमिति संज्ञामात्रभेदादवस्थाभेदाच्च द्रव्याभेदस्य {1. ##T## द्रव्यभेदस्य ##for## द्रव्याभेदस्य.} साधयितुमशक्यत्वात् । फलावस्थायां च परित्यक्तहेतुस्वभावस्य फलशब्दवाच्यत्वाद् हेतु: फलात्मना तिष्ठतीति यत्किंचिदेतत् ॥9॥ किं चान्यत्- यदि हेतु: फलं जनयेत्, निरुद्धो वा जनयेदनिरुद्धो वा ? फलमपि उत्पन्नं वा जनयेदनुत्पन्नं वा ? उभयथा च नोपपद्यते इति प्रतिपादयन्नाह- जनयेत्फलमुत्पन्नं निरुद्धोऽस्तंगत: कथम् । तिष्ठन्नपि कथं हेतु: फलेन जनयेद्वृत: ॥10॥ [{2. ##The portion in brackets is missing in all Mss. and is supplied from T.##} yadi तावत् निरुद्ध: अस्तंगत: हेतु: उत्पन्नं सत् विद्यमानं फलं जनयतीति परिकल्प्यते, तन्नोपपद्यते । कस्मादिति चेत्, कथं निरुद्ध: असंविद्यमान: हेतु: फलं जनयेत् ? यदि जनयति, वन्ध्यापुत्रोऽपि पुत्रं जनयिष्यति । फलं च सद् विद्यमानमपि जन्मनिरपेक्षमपि कथं हेतुर्जनयिष्यति ? अथ मन्यसे-शक्त्यभावान्निरुद्धओ न जनयति, किं तु निष्ठन्नेव हेतु: फलं जनयिष्यतीति । उच्यते |] तिष्ठन्नपि हेतुरविकृतरूपो विद्यमानेन फलेन वृत: संबद्ध: कथं जनयेत् ? इह हि- कारणं विकृतिं gacchajjAyate;nyasya कारणम् । इति कारणाभावं प्रतिपद्यमानस्य हेतोरवश्यं विकारेण भवितव्यम् । यस्तु न विक्रियते, स हेतुलक्षणयुक्त एव न भवतीति । फलेन च संबद्ध: कथं जनयेत् ? फलस्य विद्यमानत्वात् ॥10॥ अथ मन्यसे-विद्यमानस्य फलस्य पुनर्जनयितुमशक्यत्वात् अवृत एव असंबद्ध एव हेतु: फलेन फलं जनयिष्यतीति, एतदप्ययुक्तमित्याह- अथावृत: फलेनासौ कतमज्जनयेत्फलम् । यदि हेतु: फलेन असंबद्ध एवेष्यते, तदा कतमदिदानीं फलं जनयेत् ? सर्वस्मेव वा फलं जनयेदसंबद्धत्वात्, न वा किंचिज्जनयेदसंबद्धत्वादेवेत्यभिप्राय: ॥ किं चान्यत् । यदि हेतु: फलम्क्% जनयेत्, सद् ऋष्ट्वा फलं जनयेददृष्ट्वा वा ? उभयथा च न युज्यते इत्याह- न ह्यदृष्ट्वा वा दृष्ट्वा वा हेतुर्जनयते फलम् ॥11॥ @193 तत्र यदि हेतुर्दृष्ट्वा जनयतीति परिकल्प्यते, तन्न युज्यते । यस्माद्विद्यमानमेव द्रष्टुं पार्यते नाविद्यमानम् । विद्यमानं चेत्, तन्न जन्यते विद्यमाज्ञत्वादिति । एवं तावद् हेतु: फलं दृष्ट्वा न जन्यति, अदृष्ट्वापि न जनयति, सर्वस्य फलस्य हेतोर्जनकत्वप्रसङ्गात् ॥ अथ किमिदं दर्शनं किं वा अदर्शनमिति ? उच्यते । प्रतिद्धमेतल्लोके-उप- लब्धिर्दर्शनमिति ॥ ननु एतद् बीजादिषु निरिन्द्रियेषु न संभवति । संभवतु मा वा । नास्माकमयं पर्यनुयोग: किं तर्हि तस्योत्पादवादिन: | तत्र य: उत्पादवादी ब्रूयात्-दृष्ट्वा जनयतीति, स वक्तव्य:-न दृष्टमेतल्लोके यद्बीजादिकं पश्यतीति । तस्मादयुक्ता एषा कल्पना । अथ अदृष्ट्वा कल्पयेत्, एवमपि यत्किंचिददृष्टं संभवति तत्सर्वमुत्पादयेत्, न चोत्पादयति, तस्मात् न अदृष्ट्वापि जनयति । अनिष्टापत्त्या हि वयं परकल्पनां विचारयाम: संसाराट- वीकान्तारगिरिदरीप्रपातदु:खमालासमाकुलामा{1. ##T ओम्.## संसारा... मिव.} *** तामीत । बुद्धिपूर्वकर्तृकं च पुरुषादिकारणिणो जगदभ्युपगच्छन्तो निर्ग्रन्थाश्चैकैन्द्रियं बीजादिकं प्रतिपन्ना: प्रसङ्गान्न व्यतिवर्तन्त इति । तस्मान्नास्ति दोष: ॥11॥ किं चान्यत् –यएदि युष्मदभिमतं हेतो: फलस्य च अनुयोन्यढौकनलक्षणं संगमनं स्यात्, स्यात्तादानीं तयोर्जनयजनकभाव: | यस्मात् न हि परस्परासंगतयोरालोकान्ध- कारयो: संसारनिर्वाणयोर्जन्यजनकभावो दृष्ट इति । अत: अवश्यं हेतुफलभावयोर्जन्य- जनकभावमिच्छता परेण संगतिरभ्युपेया । सा च कालत्रयोऽपि विचार्यमाणा न संभवति । अतो हेतु: फलं न जनयति । यथा च संगतिर्नास्ति यथा प्रतिपादयन्नाह- नातीतस्य ह्यतीतेन फलस्य सह हेतुना । नाजातेन ज जातेन संगतिर्जातु विद्यते ॥12॥ अतीतस्य तावत् फलस्य अतीतेन हेतुना सह जातु कदाचिदपि संगतिर्नास्ति, अतीतत्वेनोभयोरप्यविद्यमानत्वात् । नापि अजातेन हेतुना अतीतस्य फलस्य संगतिर्जातु विएद्यते, अष्टाजातत्वेन उभयोरप्यविद्यमानत्वात्, भिन्नकालत्वाच्च । नापि जातेन वर्त- मानेन हेतुना सह अतीतस्य फलस्य संगति: संभवति, भिन्नकालत्वात्, नष्टस्य च फलस्य अविद्यमानत्वाद्वन्ध्यापुत्रेणेव देवदत्तस्येत्यभिप्राय: ॥12॥ यथा च अतीतस्य फलस्य अतीतेन अनागतवर्गमानेन हेतुना सह न कदाचित् संगतिरस्ति, एवं वर्तमानस्यापि फलस्य त्रैकालिकेन हेतुना सह नास्ति संगतिरिति तत् प्रतिपादयन्नाह- न जातस्य ह्यजातेन फलस्य सह हेतुना । नातीतेन न जातेन संगतिर्जातु विद्यते ॥13॥ @194 जातस्य फलस्य भिन्नकालत्वादजातेन च अतीतेन च हेतुना सह संगमनं नास्ति । नापि वर्तमानस्य वर्तमानेन हेतुना हेतुना सह संगतिरस्ति, हेतुफलयोर्यौगपद्याभावात्, तयोश्च सं गतिवैयर्थ्यात् । किं हि विद्यमानयो: परस्परनिरपेक्षयो: पुन: संगत्या प्रयोजन- मिति नास्ति संगति: ॥31॥ इदानीमनागतस्यापि फलस्य यथा अतीतानागतप्रत्युत्पन्नेन हेतुना सह संगमनं नास्ति तथा प्रतिपादयन्नाह- नाजातस्य हि जातेन फलस्य सह हेतुना । नाजातेन न नष्टेन संगतिर्जातु विद्यते ॥ 14 ॥ अजातं हि फलमसंविद्यमानम् । तस्य भिन्नकालेन वर्तमानेन अतीतेन च हेतुना सह नास्ति संगमनं भिन्नकालत्वात् । अनागतेनापि हेतुना सह नास्ति संगमनम् उभयोरविद्यमानत्वात् ॥ 14 ॥ यदा चैवं सर्वथा हेतुफलयो: संगतिर्नास्ति, तदा- असत्यां संगतौ हेतु: कथं जनयते फलम् । नैव हेतु: फलं जनयति संगतेरविद्यमानत्वात् वन्ध्यापुत्रमिवेत्यभिप्राय: ॥ अथापि स्यात्-सत्यामेव संगतौ हेतु: फलं जनयतीति, तदपि न युक्तम्, कालत्रयेऽपि संगत्यनुपलब्धे: | अथापि कथंचिद् हेतुफलयो: संगति: परिकल्प्यते, एवमपि- सत्यां वा संगतौ हेतु: कथम् % जनयते फलम् ॥15॥ संनिहितस्य फलस्य पुनर्जन्मवैयर्थयात्, असंहितानां च संगतेरयुक्तत्वात् इत्य- भिप्राय: ॥15॥ किं चान्यत्- हेतु: फलेन शून्यश्चेत्कथं जनयते फलं । हेतु: फलेनाशून्यश्चेत्कथं जनयते फलम् ॥16॥ योऽयं फलस्य हेतु: फलस्य जनक इष्यते, स तेन शून्यो वा भवन् फलमुत्पादयेत्, अशून्यो वा ? तत्र हेतु: शून्य: फलेन रहित: फलं न जनयति, अहेतुवत् फलशून्यत्वात् । फलेन अशून्योऽपि हेतु: फलं न जनयति, विद्यमानत्वात् फपस्य, विद्यमानपुत्रं देवदत्त इव । एवं तावत् फलशून्यो वा फलाशून्यो वा हेतु: फलं न जनयति ॥16॥ यच्चापि फलमुत्पद्यते, तच्चाप्यशून्यं वा समुत्पद्यते, शून्यं वा ? तत्र तावत्- फलं नोत्पत्स्यतेऽतेऽशून्यमशून्यं न निरोत्स्यते । अनिरुद्धमनुत्पन्नमशून्यं तद्भविष्यति ॥17॥ @195 अशून्यं हि फलमप्रतीत्यसमुत्पन्नम् % स्वभावव्यवस्थितम्, तदेवंविधं फलं नैवोत्पत्स्यते स्वभावस्यानपायित्वाच्च न निरोत्स्यते । ततश्च अशून्यं तदिष्यमाण- मनिरुद्धमनुत्पन्नं च स्यात् । न चैतदिष्टम्, इत्यत: अशून्यं तत्फलं न भवति, उत्पाद- निरोधाभ्युपगमात् ॥17॥ इदानीं शून्यमपि तत्फलं न संभवति, अनुदयाव्ययत्त्वप्रसङ्गात् इति प्रति- पादयन्नाह- कथमुत्पत्स्यते शून्यं कथं शून्यं निरोत्स्यते । शून्यमप्यनिरुद्धं तदनुत्पन्नं प्रसज्यते ॥18॥ तत्र शून्यमुच्यते यत्स्वभावेन नास्ति । यच्च वस्तु स्वभावेन नास्ति, तत् कथ- मुत्पत्स्यते, कथं वा निरोत्स्यते ? न हि स्वभावेन अविद्यमानस्य आकाशादे: उदयव्ययौ दृष्टौ । तस्माच्छून्यमपि तत्फलमिष्यमाणमनिरुद्धमनुत्पन्नं च प्रसज्यते ॥18॥ किं चान्यत्-यदि हेतु: फलं जनयेत्, स फलादव्यतिरिक्तो वा जनयेत्, व्यति- रिक्तो वा ? उभयथा च नोपपद्यते इत्याह- हेतो: फलस्य चैकत्वं न हि जातूपपद्यते । हेतो: फलस्य चान्यत्वं न हि जातूपपद्यते ॥19॥ तदेतत् प्रतिज्ञामात्रकमिति{1. ##T## प्रतिज्ञामात्रमस्ति, कथं सिध्यतीति चेत्, प्रतिपादनार्थमाह ##for## प्रतिज्ञामात्रकमिति प्रतिपादयन्नाह.} प्रतिपादयन्नाह- एकत्वे फलहेत्वो: स्यादैक्यं जनकजन्ययो: | पृथक्त्वे फलहेत्वो: स्यात्तुल्यो हेतुरहेतुना ॥20॥ यदि हेतो: फलस्य च एकत्वं स्यात्, तदा जन्यजनकयोरेकत्वमभ्युपेतं स्यात् । न चानयोरेकत्वम्, पितापुत्रयोश्चक्षुश्चक्षुर्विज्ञानयोर्बीजाङ्कुरयोश्चैक्यप्रसङ्गात् । एवं तावद् हेतो: फलस्य च एकत्वं नास्ति ॥ इदानीमन्यत्वमपि नास्ति । किं कारणम् ? यदि हेतो: फलस्य च भवन्मतेना- भिमतमन्यत्वं स्यात्, तदा निरपेक्षत्वाद् हेतुनिरपेक्षमेव फलं स्यात् । न चैतदेवम्, इत्यत: अन्यत्वमपि हेतो: फलस्य च न संभवति । ययोश्च एवं विचार्यमाण- योस्तत्त्वान्यत्वे न स्त:, तयोर्न कदाचिज्जन्यजनकभाव: इष्यते । अतो नैव हेतु: फलं जनयति ॥20॥ किं चान्यत्-यदि हेतु: फलं जनयेत्, स तत्फलं स्वभावेन सद्भूतं वा जनयेत्, असद्भूतं वा ? उभयथा च न युज्यते इत्याह- फलं स्वभावासद्भूतं किं हेतुर्जनयिस्यति ॥21॥ @196 तत्र यत् फलं स्वभावेन सद्भूतं स्वभावेन विद्यमानम्, तन्न पुनर्जन्यते विद्य- मानत्वात्, विद्यमानघटवत् । यदपि स्वभावेन असद्भूतं फलम्, तदपि हेतुर्न जनयति, स्वभावेन असद्भ्#तत्वात्, खरविषाणवत् ॥ प्रतिबिम्बेनानैकान्तिकतेति चेत्, भवतु अनैकान्तिकता, नै:स्वाभाव्यं तु सिद्धं भावानाम् । ततश्च सस्वभाववादंत्याग: स्यात्, अस्मद्वादानुवर्णनमेव स्यात् । सस्व- भावश्च न कश्चित् पदार्थो नाम अस्तीति प्रतिद्वन्द्व्यभावात्{1. ##Mss.## प्रतिद्वन्द्व्यभावाभावान्नि:स्वभावोऽपि स्वभावो नास्ति ##Our text is based on T.##} ni:स्वभावोऽपि पदार्थो नास्तीति कुतोऽनैकान्तिकता ? न हि अस्माकं प्रतिबिम्बकं सस्वभावं नापि नि:स्वभावम्, धर्मिणमन्तरेण तद्धर्मयोरप्यभावात् । न हि आर्या: प्रतिबिम्बकं नाम किंचित् नि:स्वभावं सस्वभावं वा उपलभन्त इति ॥ तत्र पूर्वं फलं नोत्पत्स्यते [20. 17-18] इत्यादिना श्लोकद्वयेन साक्षादुत्पत्ति- क्रियाकर्तृत्वं फलस्य निषिद्धम् । इदानीं हेतो: फलोत्पत्तिक्रिय्हाप्रयोजकत्ववं प्रतिषिद्धमिति । अयमस्य पूर्वकाद्विशेष इति विज्ञेयम् ॥21॥ अत्राह-यद्यपि हेतो: फलोत्पत्तिक्रियाप्रयोजकत्वं निषिद्धम्, तथापि हेतु- स्तावत् स्वभावतोऽस्ति, न च असति फले हेतोर्हेतुत्वं सिध्यति, तस्मात् फलमपि भविष्यतीति । उच्यते-स्याद्धेतु:, यदि अजनयतोऽस्य हेतुत्वं स्यात्{2. ##Mss.## na syAt ##for## syAt which is confirmed by T.##} | na चाजनयमानस्य हेतुत्वमुपपद्यते । अथ स्यात्-यद्यपि एवं हेतोर्हेतुत्वं नास्ति, तथापि फलं तावदस्ति । न च हेतुमन्तरेण फलं युक्तमिति फलसद्भावाद् हेतुरपि भविष्यतीति । उच्यते । यदा अज- नयमानस्य हेतोर्हेतुत्वं नास्तीत्युक्तम्, तदा- हेतुत्वानुपपत्तौ च फलं कस्य भविष्यति ॥22॥ इति । तस्मात् फलमपि नास्तीति ॥2॥ अत्राह-नैव हि केवलस्य हेतो: फलोत्पत्तिक्रियाया: प्रयोजकत्वम्, किं तर्हि हेतुप्रत्ययसामग्र्या फलं जन्यते इति । उच्यते । उक्तदोषत्वात् न युक्तमेतत् । अपि च, इय हेतुप्रत्ययसामग्री यदि फलस्य जनिकेति कल्प्यते, किं सा स्वयमेव तावदात्मानं जनयति, उताहो न ? यदि जनयतीति कल्प्यते, तन्न युज्यते । न हि अलब्धात्म- भावस्य प्रयोजकत्वं दृष्टमित्यत: सामग्न्या अवश्यं लब्धात्मभावया भवितव्यम् । न च लब्धात्मभावाया: पुन: स्वात्मोत्पादे प्रयोजकत्वं युक्तम्, इत्यत: न सामग्री स्वात्मान- मुत्पादयति । या च आत्मानं नोत्पादयति, सा कथं फलमुत्पादयितुं शक्नोतीति प्रतिपादयन्नाह- @197 न च प्रत्ययहेतूनामियमात्मानमात्मना । या सामग्री जनयते सा कथं जनयेत्फलम् ॥23॥ प्रत्ययानां हेतूनां च येयं सामग्री सा तावदात्मनैव आत्मानं नोत्पादयति, स्वात्मनि वृत्तिविरोधात्, सत्या: पुनरुत्पादयैवर्थ्याच्च । या च एवमात्मानमेव तावन्न जनयति, सा कथं फलं जनयिष्यति ? न हि वन्ध्यादुहिता आत्मानं जनयितुमशक्ता सती पुत्रं जनयिष्यतीति युज्यते । एवं सामग्र्यपि स्वात्माजनिका फलं जनयतीति न युज्यते ॥23॥ तस्मात्- न सामग्रीकृतं फलं अथापि स्यात्-यदि सामग्रीकृतं फलं न संभवति, एवं तर्हि असामग्रीकृतं भविष्यतीति चेत्, उच्यते- नासामग्रीकृतं फलम् । यदा सामग्रीकृतं फलं न संभवति, तदा कथमत्यन्तविरुद्धमसामग्रीकृतं भविष्यति ? असामग्रीकृतं फलं न संभवति ॥ अथ स्यात्-यद्यपि नास्ति फलं स्वभावत:, तथापि हेतुत्प्रत्ययसामग्री तावदस्ति । न च फलमन्तरेण हेतुप्रत्ययसामग्री संभवतीति फलमपि संभविष्यतीति । उच्यते । स्याद्धेतुप्रत्ययसामग्री, यदि फलमेव भवेत् । यदा तु यथोदितेन न्यायेन फलमेव नास्ति, तदा- अस्ति प्रत्ययसामग्री कुतो एव फलं विना ॥24॥ फलाभावे सति निर्हेतुका हेतुप्रत्ययसामग्री अपि नास्तीत्यभिप्राय: | उक्तं हि आर्यललितविस्तरसूत्रे- कण्ठोष्ठ प्रतीत्य तालुकं जिह्वपरिवर्ति रवन्ति अक्षरा: | न च कण्ठगता न तालुके अक्षरैकैकश{1. ##P## अक्षरैकैक च ##for## अक्षरैकैकश.} नोपलभ्यते ॥ सामग्रि प्रतीत्यश्च सा वाच मनबुद्धिवशेन् अनिश्चरी । मन वाच अदृश्यरूपिणी बाह्यतोऽभ्यन्तरि नोपलभ्यते ॥ @198 उत्पादव्ययं विपश्यतो वाचरुतघोषस्वरस्य पण्डित: | क्षणिकां वशिकां तद दृशी सर्व वाच प्रतिश्रुतकोपमा ॥ [ ललितविस्तार-13.111-113] तथा आर्योपालिपरिपृच्छायामुक्तं भगवता- इह शासनि सूरमणीये प्रव्रजथा सूरमणीये प्रव्रजथा गृहिलिङ्ग जहित्वा । फलवन्तु भविष्यथ श्रेष्ठा एषु निदेशितु कारुणिकेन ॥ प्रव्रजित्व गृहिलिङ्ग जहित्वा सर्वफलस्य भविष्यति प्राप्ति: | पुन धर्मसभाव तुलित्वा सर्वफलान फलान च प्राप्ति: ॥ अलभन्त फलं तथा प्राप्ति आश्चरियं पुन जायति तेषाम् । अहोऽतिकारुणिको नरसिंहो सुष्ठुपदेशित युक्ति जिनेन ॥ इति । तथा आर्य प्रज्ञापारमितायामश्टसाहस्रिकायाम्- तेन हि कौशिक बोधिसत्त्वेन महासत्त्वेन महासंनाहसंनद्धेन न रूपे स्थातव्यं न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थातव्यम् । न स्रोत आपत्तिफले न सकृदागामिफले न अनागामिफले न अर्हत्त्वे न प्रत्येकबुद्धत्वे न सम्यक्संबुद्धत्वे स्थातव्यम् ॥ इति ॥ [ अष्टसाहस्रिका-34] इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपादायां मध्यमकवृत्तौ सामग्रीपरीक्षा नाम विंशतितमं प्रकरणम् ॥ @199 21 संभवविभवपरीक्षा एकविंशतितमं प्रकरणम् । अत्राह-विद्यते एव स्वभावत: काल:, संभवविभवनिमित्तत्वात् । इह कंचित् कालविशेषमपेक्ष्य अङ्कुरोत्पत्ति: {1. ##T## अङ्कुरादीनामुत्पत्तिरुत्पादो ##for## अङ्कुरोत्पत्ति: भावनामुत्पादो.} भावानामुत्पादो भवति, कंचित्कालविशेषमपेक्ष्य विभवो विनाशो भवति, न सर्वदा, विद्यमानायामपि हेतुप्रत्ययसामग्र्याम्-इत्यतो विद्यत एव काल:, संभवविभवनिमित्तत्त्वात् I उच्यते । स्यात् संभवविभवनिमित्तता कालस्य यदि संभवविभवावेव स्याताम् । न तु स्त: | यथा च न स्त:, तथा प्रति- पादयन्नाह- विना वा सह वा नास्ति विभव: संभवेन वै । विना वा सह वा नास्ति संभवो विभवेन वै ॥1॥ इह यदि संभवविभवौ स्याताम्, तौ अन्योन्यं सहभावेन वा स्याताम्, विना- भवेन वा । उभयथा च विचार्यमाणौ न संब्न्हवत: | कथं कृत्वा ? तत्र तावद् यथा विना संभवेन उत्पादेन विभवो विनाशो नास्ति, तथा प्रतिपादयन्नाह- भविष्यति कथं नाम विभव: संभवं विना । विनैव जन्म मरणं विभवो नोद्भवं विना ॥22॥ संभवं विना कथं विभवो विनाशो भविष्यति ? कथं नामेत्यनेन प्रसिद्ध- मत्यन्तासंभवं दर्शयति । कथं नाम भविष्यति, नैव एतत्संभवतीत्यभिप्राय: | यदि पुनर्विनैव संभवं विभव:स्यात्, को दोष: स्यात् ? उच्यते । विनैव जन्म मरण स्यात्, अजातस्य मरणं स्यात् । न च अजातस्य मरणं दृष्टमिति । तस्माद्विभवो नोद्भवं विना भवितुमर्हति । आद्येनात्र श्लोकस्यार्धेन प्रतिज्ञान, मध्येन पादेन प्रसङ्गापादनम्, अन्त्येन निगमनिमिति विज्ञेयम् ॥2॥ एवं तावद्विना संभवेन विभयो न युक्त: इति प्रतिपाद्य इदानीं सह संभवेनापि विभयो न संभवति तथा प्रतिपादयन्नाह- संभवेनैव विभव: कथं सह भविष्यति । न जन्ममरणं चैवं तुल्यकालं हि व्यद्यते ॥3॥ यदि हि संभवेन सह युगपत् तुल्यकालं विभव: स्यात्, एवं सति जन्ममरणे युगपत् स्याताम् । न चैवं परस्परविरुद्धे आलोकान्धकारवदेकस्मिन् काले विद्येते इति । तस्मात् सहापि संभवेन विभवस्य नास्ति सिद्धिरिति स्थितम् ॥3॥ @200 यदा चैवं संभवेन विना वा सह वा विभवस्य नास्ति सिद्धि:, एवं संभवस्यापि विना वा सह वा विभवेन नास्ति सिद्धिरिति प्रतिपादयन्नाह- भविष्यति कथं नाम संभवो विभवं विना । अनित्यता हि भावेषु न कदाचिन्न विद्यते ॥4॥ नैव हि संभवो विभवेन विना युज्यते । यस्मादनित्यता हि भावेषु भवनधम्रकेषु उत्पादधर्मकेषु न कदाचिन्न विद्यते, किं तर्थि विद्यते । उक्तं हि- जरामरणधर्मेषु सर्वभावेषु सर्वदा । तिष्ठन्ति कतमे भावा ये जरामरणं विना ॥ इति । [म^ शा^- 7.24] यदा चैवं नित्यमनित्यतानुगता: सर्वे भावा:, तदा कुत: सा काचिदवस्था या विनाशरहिता स्यादिति ? अतो नास्ति विभवेन विना उत्पाद इति । एवं तावद्विना विभवेन नास्ति संभव: | शेषमत्र संस्कृतपरीक्षायां विचार्यते ॥ यस्तु सहेतुको विनाश:, संस्कृतलक्षणत्वात्, उत्पादवत्, इति साधनमुत्क्षिप्य अन्त्यचित्तचैत्तक्षणैरनैकान्तिकतामाह, सन् अ युक्तमाह, तद्विनाशस्यापि जातिप्रत्ययत्वेन सहेतुकत्वात् साध्यसमत्वाच्च अनैकान्तिकताभावात् । यदपि निर्दिष्ष्टम्-भावात्मभाव एव अभूत्वा भावादुत्पाद उच्यते, तस्माद् द्रव्यसदुत्पादसिद्धेर्व्यवहारतो{1. ##T## द्रव्यसतामुत्पादसिद्धे: ##for## द्रव्यसदुत्पादसिद्धे:.} दृष्टान्तभाव इति, तदपि न युक्तम्, अद्रव्यसतां प्रतिबिम्बादीनां sahetukatvAbhyupafgamAt | यतोक्त- माचार्यपादै:- हेतुत: संभवो येषां तदभावान्न सन्ति ये । कथं नाम n अते स्पष्टं प्रतिबिम्बसमा मता: ॥इति । अस्मादा [गमात्]कुतो व्यवहारतो दृष्टान्तसिद्धि: ? यदि च भावात्, यत् तत्त्वान्यत्वेन न शक्यते वक्तुम्, तत् संवृत्यापि नास्तीत्युच्यते । नीलादिकमपि नास्ती- त्युच्यते {2. ##T## उच्यताम् ##for## उच्यते.} | यथोक्तं रत्नावल्याम्- रूपस्याभावमात्रत्वादाकाशं नाममात्रकम् । भूतैर्विना कुतो रूपं नाममात्रकमप्यत: ॥ इति ॥ अपि च । कुतो माध्यमिकानां स्वभावरूपं सिद्धसत्ताकं यस्य अवस्थाविशेष उत्पाद: स्यात् ? अत: अयुक्तेमेव दृष्टान्तासिद्धतोद्भावनम् । यच्चोक्तम्-न सहेतुको विनाश:, अविनाशवत्त्वात्, यथा असंस्कृतमिति, तस्यैवं ब्रुवतो महान्तं विरोधमयं हेतुराभवती {3. ##P## Apatati ##for## Abhavati ##against Mss.##} | यथा हि अयं हेतुर्विनाशस्य निर्हेतुकत्वं साध्यति, एवं संस्कृतलक्षणत्वा- @201 भावमपि साधयति । तथा संस्कारस्कन्धसंग्रहप्रतीत्यसमुत्पादाङ्गसंग्रहादिकमपि सर्वं विरोधयतीति न युक्तमेतन्मतम् । तथा । न विज्ञानं विषयस्वरूपच्छेदकम्, अविज्ञान- वत्त्वात्, असंस्कृतवत्, इत्यादिना सर्वनिषेधान्महती अनिष्टापत्तिरुपपद्यतेऽस्य, इति नास्थेयमेतत् ॥4॥ इदानीं विभवेन सह यथा संभवस्य नास्ति सिद्धि:, तथा प्रतिपादयन्नाह- संभवो विभवेनैव कथं सह भविष्यति । न जन्ममरणं चैव तुल्यकालं हि विद्यते ॥5॥ यदि हि संभवो विभवेनईव सह स्यात्, तदा जन्ममरणयोस्तुल्यकालता स्यात् । न च [सा] संभवति । तस्मात् सहभावेनापि संभवविभवयोर्नास्ति सिद्धि: ॥5॥ अथ स्यात्-यद्यपि जन्ममरणयोरेकीभावेन वा नानाभावेन वा नास्ति सिद्धि:, तथापि विद्येते एव संभवविभवौ, वाच्यत्वात्, विज्ञानवत् इति । उच्यते । यदि वाच्यत्वेन अनयो: सिद्धिरिष्यते, वन्ध्यापुत्रस्यापि इष्यताम् ॥ अपि च- सहान्योन्येन वा सिद्धिर्विनान्योन्येन वा ययो: | न विद्यते, तयो: सिद्धि: कथं नु खलु विद्यते ॥6॥ सहभावासहभावरहितं नास्ति पक्षान्तरं यत: संभवविभवयो: सिद्धि: स्यात् । अवाच्यतया सिद्धिर्भविष्यतीति चेत्, केयमवाच्यता नाम ? यदि मिश्रीभाव:, सोऽनु- पपन्न:, पृत्य्हक्पृथगसिद्धयोर्मिश्रीभावाभावात् । अनिर्धार्यमाणौ{1. ##Mss.## अनिर्धार्यमाणो ##for## ^माणौ.} स्वरूपत्वात् वन्ध्यापुत्र- श्यामगौरतादिवन्न स्त: एव संभवविभवाविति । तदा चैवं संभवविभवौ न स्त:, तदा तद्धेतुरपि कालो नास्तीति सिद्धम् ॥6॥ किं चान्यत्-इहेमौ संभवविभवौ परिकल्प्यमानौ क्षयधर्मिणो वा भावस्य परिकल्प्येयातामक्षयधर्मिणो वा ? उभयथा च नोपपद्यते इति प्रतिपादयन्नाह— क्षयस्य संभवो नाक्षयस्यापि संभव: | क्षयस्य विभवो नास्ति विभवो नाक्षयस्य च ॥7॥ तत्र क्षयस्य क्षयलक्षणस्य भावस्य विरोधिधर्मसद्भावात् संभवो न युक्त: | अक्षयस्यापि भावलक्षणवियुक्तत्वात् खरविषाणस्येव संभवो न युक्त: | एवं क्षयस्य विभवो नास्ति । क्षयधर्मो{2. ##Mss.## नाक्षय^ ##for## क्षय^.} हि अविद्यमान:, तस्य निराश्रयो विराश्रयो विभवो न युक्त: | तथा विभवो नाक्षयस्य च । अक्षयधर्मो हि भावाभावलक्षणविलक्षण: | तस्य अविद्यमानस्य कुतो विभवो भविष्यति ? यौ च संभवविभवौ न क्षयधर्मिणो नाक्षयधर्मिणो भावस्य संभवत:, तौ न संभवत: | इति न स्त: संभवविभवौ ॥7॥ @202 अत्राह-विद्येते एव भावानां संभवविभवौ, तदाश्रयिधर्मिसद्भावात् । इह भावाश्रयौ संभवविभवौ, स च तावद् भावोऽस्ति, तत्सद्भावात् तदाश्रितावपि धर्मौ भविष्यत: इति । उच्यते । स्यातां भावाश्रितावेतौ धर्मौ, यदि भाव: स्यात् । यदा तु भावो नास्ति, तदा- संभवो विभवश्चैव विना भावं न विद्यते । कस्मार्पुनर्भावो नास्तीति चेत्, यस्मात्- संभवं विभवं चैव विना भावो न विद्यते ॥8॥ भावस्य हि लक्षणभूतौ संभवविभवौ, तौ च स्वरूपतो न स्त: इति प्रतिषिद्धौ । यद च तौ भावत: प्रतिषिद्धौ, तदा भावलक्षणं संभवं च विना कुतो भावलक्षण- विलक्षणो भावो भविष्यति ? भावं च विना न स्त: संभवविभवौ ॥ अपरे तु पूर्वर्धं पश्चिमं कृत्वा व्याचक्षते । स्त: एव संभवविभवौ, भावधर्मत्वात् {1. ##Mss.## bhAvadharmitvAt ##for## ^dharmatvAt ##which is confirmed by T.##} iha यन्नास्ति, न तस्यास्ति भावधर्मत्वम्, तद्यथा मण्डूकजटाशिरोमणे: | भावधर्मौ च संभवविभवौ, तस्मात् sta: eva tau iti | yadi {2. ##reads## tatrocyate ##before## yadi.} | kasyacit परमार्थत: संभवविभवौ स्याताम्, स भाव इति युक्तं स्यादभिधातुम् । तौ च न स्त:, इति । संभवं विभवं चैव विना भावो न विद्यते । भावस्य संभवविभवसत्त्वं विद्यमानत्वात्, इति भाव: | तदसत्त्वे च हेतोर- सिद्धार्थता । तथा- संभवो विभवश्चैव विना भावं न विद्यते ॥ आश्रयस्याभावादाश्रितस्य असिद्धि: इत्यभिसंधिरिति ॥8॥ किं चान्यत्- इहेमौ संभवविभवौ परिकल्पमानौ शून्यस्य वा भावस्य परिकल्प्ये- यातामशून्यस्य वा । उभयथा च नोपपद्यते इति प्रतिपादयन्नाह- संभवो विभवश्चैव न शून्यस्योपपद्यते । अविद्यमानाश्रयत्वादाकाशचित्रवदित्यभिप्राय: | तथा- संभवओ विभवश्चैव नाशून्यस्यओपपद्यते ॥9॥ अशून्यस्य असत्त्वात् निरश्रयौ संभवविभवौ नोपपद्यत: ॥9॥ किं चान्यत्-इह यदि संभवविभवौ स्याताम्, तौ एकत्वेन वा स्यातामन्यत्वेन वा ? उभयथा च नोपपद्यते इथाह- @203 संभवो विभवश्चैव नैक इत्युपपद्यते । परस्परविरुद्धयोरालोकान्धकारयोरिवैकत्वान्पपत्ते: | संभवो विभवश्चैव न नानेत्युपपद्यते ॥10॥ उभयो: परस्परमव्यभिचारित्वात् । न हि संभवरहितस्य विनाश:, न विभव- रहितस्य संभवो दृष्ट इति । एवमुभयो: परस्परमव्यभिचारित्वात् । संभवो विभवश्चैव न नानेत्युपपद्यते ॥ अथ स्यात्-किमनया सूक्ष्मेक्षिकया ? आगोपालाङ्गनादिको हि जन: यस्मात् संभवं विभवं च पश्यति, तस्मात् स्त: संभवविभवौ । न हि अविद्यमानो वन्ध्यातनय: शक्यो द्रष्टुमिति । एवमपि- दृश्यते संभवश्चैव विभवश्चैव ते भवेत् । उच्यते । अनैकान्तिकमेतत् । न हि यद् यद् लोकेनोपलभ्यते तस्य तस्य अस्तित्वम् । तथा हि आगोपालाङ्गानादिको जनो गन्धर्वनत्गरमायास्वप्नालातचक्र- मरीचिकासलिलादिकमविद्यमानमपि पश्यति इन्द्रियोपघातात्,{1. ##T seems to enlarge the text after## इन्द्रियोपघातात्.} एवमिमावपि संभव- विभवौ असन्तौ मोहादेव पश्यतीत्याह- दृश्यते संभवश्चैव मोहाद्विभव एव च ॥11॥ अथ कस्मात् पुनरेतदेवं निश्चीयते-अविद्यमानस्वरूपाविमौ संभवविभवौ मोहादेव वारलोकेन दृश्येते इति । युक्त्या ह्येतदेवं निश्चीयते । का पुनरत्र युक्ति: ? इह यदि कश्चिद् भावो नाम भवेत्, नियतं स भावाद्वा जायेत अभावाद्वा । तथा यदि अभावो नाम कश्चित्, सोऽपि भावाद्वा जायेत अभावाद्वा । उभयथा च उभयोरप्य- संभव: इत्याह— नब् हावज्जायते भावो भावोऽभावान्न जायते । नाभावाज्जायतेऽभावोऽभावो भावान्न जायते ॥12॥ भावात् तावत् संभवाख्याद् भावस्यस् संभवाख्यस्य उत्पादो न विद्यते, कार्य- कारणयोर्यौगपद्याभावात्, उत्पादस्य च लब्धजन्मन: पुनरुत्पादवैयर्थात् । अभावादपि भावो न जायते । किं कारणम् ? अभावो हि नाम विभवो विनाश: | स च भावविरुद्ध: | तस्माद्भावविरुद्धात् कथं भाव: स्यात् ? यदि स्यात्, तदा वन्ध्या- दुहितुरपि पुत्र: स्यात् । न चैतदेवज्मिति । तस्मादभावादपि भावो न भवति । इदानीम- भावोऽप्यभावान्न भवति । भावनिवृत्तिरूपो हि अभाव:, तत् कुतोऽस्य कार्यकारण- सामर्थ्यम् ? यदि स्यात्, निर्वाणस्यापि कार्यकारणसामर्थ्यं स्यात् । यदि च अभावाद- @204 भाव: स्यात्, तदा वन्ध्यादुहितुरपि पुत्र: स्यात् । न चैतदेवमिति । तस्मादभावादप्य- भावो न भवति । इदानीं भावादप्यभावो न भवति । भावविरुद्धो ह्यभाव: | स कथं भावाद्भवेत् ? यदि भवेत्, प्रदीपादन्धकार: स्यात् । यतश्चैवं विचार्यमाणौ संभव- विभवौ न स्त:, तस्मान्मोहादेव लोकेन दृश्येते इति विज्ञेयम् ॥ अथ वा । अयमन्य: पूर्वपक्ष:-इह हि यहि संभवविभवौ स्याताम्, तौ भावाश्रयौ वा स्यातामभावाश्रयौ वा । तौ च भावाभावौ सर्वथा विचार्यमाणौ न संभवत: | ततश्च कुतो निराश्रयौ संभवविभवाविति ? अत:-- दृश्यते संभवश्चैव मोहाद्विभव एव च । इति विज्ञेयम् । यथा च भावाभावौ न संभवत:, तथा प्रतिपादयन्नाह- नब् हावाज्जायते भावो भावोऽभावान्न जायते । नाभावाज्जायतेऽभावो भावान्न जायते ॥ अस्यार्थ: पुर्ववत् ॥12॥ अपि च । यदि कश्चिद् भावो नाम स्यात्, तस्य उदयव्ययवत्त्वात् संभवविभवौ स्याताम् । न च कश्चिद् भाव: स्वरूपतोऽस्ति खरविषाणवत् स्वभावानुत्पन्नत्वात् । अनुत्पन्नत्वमसिद्धमिति चेत्, सिद्धम्, यस्मात्- न स्वतो जायते भाव: परतो नैव जायते । न स्वत: परतश्चैव जायते, जायते कुत: ॥13॥ एतच्व्च आद्य एव प्रकरणे व्याख्यातत्त्वान्न पुनर्व्याख्यायते । यश्चैवं यथोक्त- प्रकारेण जायते इदानीं कुतो जायते ? नैव कुतश्चिज्जायते इत्यभिप्राय: | अवश्यं चैतदेवमभ्युपेयम्-सर्वथा नास्ति भावस्योत्पाद इति ॥13॥ भावसद्भावताभ्युपगमे{1. ##T## अन्यथा ##for## भाव:..त्याह.} च भवत: शाश्वतोच्छेददर्शनमापद्यते बौद्धमतानुगस्ये- त्याह{2. ##P## बौद्धमतानुगत्येत्याह ##for## बौधमतानुगस्येत्याह.}- भावमभ्युपपन्नस्य शाश्वतोच्छेददर्शनम् । प्रसज्यते यस्मात्, स भावो हि नित्योऽनित्योऽथ वा भवेत् ॥14॥ यो हि यथोदितपदार्थव्यवस्थामतिक्रम्य भावसद्भावदर्शनमभ्युपैति, तस्य अवश्यं प्रवचनात्यन्तविरुद्धं शाश्वतोच्छेददर्शनद्वयमापद्यते । किं कारणम् ? यस्मात् स भाव: @205 परिकल्प्यमान: नित्यो वा भवेदनित्यो वा । यदि नित्य:, तदा नियतं शाश्वतवाद: | अथ अनित्य:, तदा नियतमुच्छेद इति ॥14॥ अत्राह- भावमभ्युपपन्नस्य नैवोच्छेदो न शाश्वतम् । किं कारणम् ? यस्मात्- उदयव्ययसंतान: फलहेत्वोर्भव: स हि ॥15॥ यो हि हेतुफलयोरुदव्यययानुप्रबन्ध:, स हि अस्माकं भवं संसार: | तत्र यदि हेतुर्निरुध्येत, तद्धेतुकं फलं नोत्पद्येत, तदा स्यादुच्छेदवाददोष: {1. ##T## स्यादुच्छेद: ##for## स्यादुच्छेदवाददोष:.} | यदि च हेतुर्न निरुध्येत, स्वरूपेणावतिष्ठेत्, तदा {2. ##T## स्याच्छाश्वतदर्शनं ##for## स्याच्छाश्वतवाददर्शनदोष:.} स्याच्छाश्चतवाददर्शनदोष: | न चैतदेवमिति । तस्मात् भावाभ्युपगमेऽपि नास्ति शाश्वतोच्छेददर्शनदोषद्वयप्रसङ्ग: {3. ##T ओम्.## ^दोषद्वय^.} | स एव संसार: योऽयं हेतुफलाविच्छिन्नक्रमवर्ती उत्पादव्ययानुप्रबन्ध: संस्काराणामिति । अतो नास्ति अस्माकमयं दोष इति ॥15॥ उच्यते- उदयव्ययसंतान: फलहेत्वोर्भव: स चेत् । ननु एवमपि- व्ययस्यापुनरुत्पत्तेर्हेतूच्छेद: प्रसज्यते ॥16॥ यो हि हेतुक्षण: फलस्योत्पत्तौ हेतुभावमुपेत्य निरुध्यते, ननु तस्य व्ययवतो हेतुक्षणस्य पुनरनुत्पादादुच्छेददर्शनमापद्यते । तवायं कथं न दोष इति चेत्, भावमभ्यु- पपन्नस्य अयं दोष: | न च मया भावोऽभ्युपगत:, स्वभावानुत्पन्नत्वात् सर्वधर्माणाम् । यत्रापि मया- प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् । न चान्यदपि तत्तस्मान्नोच्छेदो नापि शाश्वतम् ॥ [ म^ शा^-18.10 ] इत्युक्तम्, तत्रापि अमुना न्यायेन नै:स्वाभाव्यमेव भावानां प्रतिपादितम् । अन्यथा हि सति भावस्वरूपे बीजाङ्कुरयो: कथमन्यत्वं न स्यात् ? तस्मान्नायं प्रसङ्गोऽस्माकं बाधक इति ॥16॥ एवं तावद् भावमभ्युपपन्नस्य हेतो: पुनरनुत्पादादुच्छेददर्शनप्रसङ्गमुद्भाव्य इदानीं शाश्वतवादे {4. ##T## शास्वतदोष^ ##for## शास्वतवादे दोष^.} दोषप्रसङ्गमुद्भावयन्नाह- @206 सद्भावस्य स्वभावेन नासद्भावश्च युज्यते । यदि हि हेतो: सद्भाव: स्वभावत: स्यात्, पश्चादसएभावो न स्यात् स्वभावस्या- नपायित्वात् {1. ##T ओम्.## स्वभावस्यानपायित्वात्.} | ततश्च शाश्वतदर्शनप्रसङ्ग: तदवस्थ एव ॥ किं चान्यत्- निर्वाणकाले चोच्छेद: प्रसमाद्भवसंतते: ॥17॥ यद्यपि हेतुफलयोरुदयव्ययसंतानप्रवृत्त्या शाश्वतोच्छेददर्शनप्रसङ्ग: परिह्रियते, तथापि यत्रास्य संतानस्य पुनरप्यप्रवृत्ति:, तत्र निर्वाणे नियतमुच्छेददर्शनमापद्यते । उच्छेददर्शनं च प्रहातव्यमित्युक्तं भगवता । एवंविधमुच्छेददर्शनं न भविष्यतीति चेत्, अन्यदपि किमर्थं भवतां भविष्यतीति भावविच्छेदालम्बनत्वात्, निर्वाणकाले भाव- विच्छेदालम्बनवदित्यभिप्राय: ॥ यच्चोक्तम्- उदयव्ययसंतान: फलहेत्वोर्भव: स हि । इति, तदपि नोपपद्यते । कथं कृत्वा ? इह हि चरमो भवो निवृत्तिलक्षण:{2. ##Mss.## gativRttilakSaNa: ##for## nivRtti^ ##which is confirmed by T.##} prathamo गतिप्रतिसंधिलक्षण |तत्र चरमो भवो निरुध्यमानो हेतुत्वेनावतिष्ठते । उपपत्ति- लक्षणस्तु प्रथमो भव: फलरूपत्वेन व्यवतिष्ठते । अनयोश्च भवयो: संसार इति संज्ञा कृता ॥17॥ अत्र च इदं विचार्यते—य एष प्रथमो भव: फलरूपत्वेन व्यवस्थाप्यते, स किं चरमे भवे निरुद्धे उपजायते, अथानिरुद्धे, उत निरुध्यमाने, यतो हेतुफलानुप्रबन्धात् संसार: स्यात् ? सर्वथा च विचार्यमाणो न संभवतीति प्रतिपादयन्नाह- चरमे न निरुद्धे च प्रथमो युज्यते भव: | चरमे नानिरुद्धे च प्रथमो युज्यते भव: ॥18॥ तत्र यदि चरमे भवे निरुद्धे प्रथमो भवो जायते इति परिकल्प्यते, तदा निर्हेतुक: स्यात् । दहनदग्धबोजादपि अङ्कुरोदय: स्यात् । न चैतदिष्टम् । तस्माच्चरमे निरुद्धे प्रथमो भवो न युज्यते ॥ इदानीमनिरुद्धेऽपि चरमे भवे प्रथमो भवो न युज्यते । यदि स्यात्, निर्हेतुक: स्यात्, द्विरूपता च एकस्य सत्त्वस्य स्यात्, अपूर्वसत्त्वप्रादुर्भावश्च, पूर्वस्य च नित्यता स्यात्, अविनष्टे च बीजे अङ्कुरोदय: स्यात् । न चैतदेवमिष्टमिति । अत:- चरमे नानुरुद्धे च प्रथमो युज्यते भव: | इति स्थितम् ॥18॥ @207 इदानीं निरुध्यमानेऽपि चरमे भवे प्रथमो भवो यथा नोपपद्यते तथा प्रति- पादयन्नाह- निरुध्यमाने चरमे प्रथमो यदि जायते । निरुध्यमान एक: स्याज्जायमानोऽपरोभवेत् ॥19॥ तत्र निरुध्यमानो वर्तमानो वर्तमानप्रत्ययान्तवाच्यत्वात्, जायते इत्यपि वर्तमान एवोच्यते वर्तमानशब्दवाच्यत्वात् । अथ वा नुरुध्यमानो निरोधक्रियाकारक: | यश्चापि जायते, असावपि जनिक्रियाकारक:, तौ च एककालविष्यमाणौ यौगपद्येनैव स्त: | ततश्च निरुध्यमान: एको भव: स्यात्, जायमानश्चापर इति यौगपद्येनैव द्वौ भवौ प्राप्नुत: | न कैकस्य युगपद् द्वौ भवौ संभवत: इत्ययुक्तमेतत् ॥19॥ तदेवं यथोक्तेन विचारक्रमेण- न चेन्निरुध्यमानश्च जायमानश्च युज्यते । सार्धं च म्रियते येषु तेषु स्कन्धेषु जायते ॥20॥ चशब्द: समुच्चयार्थ: | पृथक्पृथक् चेति एतत्संनिधापयति । यदा एवं यथोदिति- न्यायेन निरुद्धे चरमे प्रथमो भवो न संभवति, अनिरुद्धेऽपि चरमे प्रथमो भवो न संभ- वति, सार्थं चैकस्मिश्च काले चरमेन भवेन सह प्रथमो भवो न संभवति, तत् किमिदानीं येषु एव स्कन्धेषु म्रियते तेषु एव जायते इति स्यात् । येषु स्कन्धेषु स्थितो म्रियते, तेष्वेव जायते इति त्यन्तविरुद्धमेतत् । न हि म्रियमाणो जायते इति दृष्टम् ॥20॥ तत्- एवं त्रिष्वपि कालेषु न युक्ता भवदभिमता भवसंतति: | चरमे भवे नुरुद्धेऽनिरुद्धे निरुद्ध्यमाने यस्मात् प्रथमो भवो न संभवति, तस्मात् त्रिष्वपि कालेषु भवसंततिर्नास्ति । त्रिषु कालेषु या नास्ति सा कथं भवसंतति: ॥21॥ या च इदानीं त्रिषु कालेषु नास्ति, कुत: सा अन्येनात्मना भविष्यतीति सर्वथा नास्ति भवन्मता भवसंतति: | ततश्च यदुक्तम्- उदयव्ययसंतान: फलहेत्वोर्भव: स हि । इति, तन्न युक्तम् । ततश्च भावाभ्युपगमे सति स एव शाश्वतोच्छेदवादप्रसङ्गो दुर्निवारो @208 भवता, इत्यतो नास्त्येव भावानां स्वभावत उत्पत्तिरिति सिद्धम् । यथोक्तमार्य- समाधिराजभटारके{1. ##The Mss. reaproduce here the stanzas already appearing at the end of chapter II (Pages 46-47), which we have omitted here as they are omitted in T.##} – * * * * tathA{2. ##T om. these two stanzas.##}— बीजस्य सतो यथाङ्कुरो न च यो बीजु स चैव अङ्कुरो । न च अन्यु ततो न चैव त- देवमनुछेद अशाश्वत धर्मता ॥ मुद्रात्प्रतिमुद्र दृश्यते मुद्रसंक्रान्ति न चोपलभ्यते । न च तत्र न चैव सान्यतो एवं संस्कार अनुच्छेदशाश्वता: ॥ [लकितविस्तर-13.102, 104] अत एवोक्तमार्यनागार्जुनपादै: {3. ##The xource of this stanza is not known. It is also omitted in T here as well as in Chapter xxvi.##}— स्वाध्यायदीपमुद्रादर्पणधोषार्ककान्तबीजाम्रै: | स्कन्धप्रतिसंधिरसंक्रमश्च विद्वस्द्भिरवधार्यौ ॥ इति । तथा भगवान्- जायते च्यवते चापि न च जातिर्न च च्युति: | यस्य विजानत एष समाधिर्नास्य दुर्लभ: ॥ इति । तथा- सुसुखिता सद् अते नर लोके हेहि अचिन्तिय ज्ञातिमि धर्मा: | न च धर्म अधर्म विकल्पो चित्तपपञ्च विभावित सर्वि ॥ @209 भाव अभाव विभावयि ज्ञानं सर्वमचिन्तयि सर्वमभूतम् । ये पुन चित्तवशानुग बाला- स्ते बुखिता भवकोटिशतेषु ॥ योऽपि च चिन्तयि शून्यकधर्मान् सोऽपि कुमार्गपपन्नकु बाल: | अक्षर कीर्तित शून्यक धर्मा- स्ते च अनक्षर अक्षर उक्ता: ॥ शान्त पशान्त य चिन्तयि धर्मान् सोऽपि च चित्तु न जातु न भूत: | चित्तवितर्कण सर्वि पपञ्चा: सूक्ष्म अचिन्तिय बुध्यथ धर्मान् ॥ इति ॥21॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ संभवविभवपरीक्षा नाम एकविंशतितमं प्रकरणम् ॥ @210 22 तथागतपरीक्षा द्वाविंशतितमं प्रकरणम् । अत्राह-विद्यत एव भवसंतति:, तथागतसद्भावात् । इह हि भगवता {1. ##T ओम्. from## महा^ ##उप्तो## ^मनसा.} महा- करुणोपायप्रज्ञाद्वयधारिणा{2. ##Mss.## ^vAriNA ##for## ^धारिणा.} सकलत्रैधातुकाशेषसत्त्वजात्यादिदु:खव्युपशमैकमनसा त्रिभि: कल्पासंख्येयै: सप्तभिर्वा नैरन्तर्यक्रमेणोद्यच्छता तैस्तैर्निरतिशयैरतिविचित्रै: पुण्यक्रिया- प्रारम्भै: सकलजगद्धितोदयैकक्रियालक्षणै: प्रियैकपुत्रादप्यधिकतरनिरवशेषजगदनुग्रह- तत्परेण महाकरुणापरवशेन तत्रतत्रोपपत्त्यायतने क्षितिसलिलज्वलनपवनसाधस्#रण- भैषज्यमहामहीरुहवज्जनाहां स्वेच्छात {3. ##Mss.## svecchatopabhogya^ ##for## स्वेच्छात उपभोग्य^.} उपभोग्यतामात्मानमुपगमयता महाकालेन {4. ##Mss.## mahAkAreNa ##for## mahAkAlena ##shich is based on T.##} सार्वज्ञं सर्वाकारपरिच्छेदि पदमधिगतम् । स एवमधिगतसर्वज्ञज्ञानो भगवान् यथा धर्माणां तत्त्वं व्यवस्थितं तथैव अशेषतो गतत्वाद् बुद्धत्वात् तथागत इत्युच्यते । यदि{5. ##P## यद्यपि ##for## यदि.} भवसंततिर्न स्यात्, तदा तथागतोऽपि न स्यात् । न हि एकेन जन्मना शक्यं तथागतत्व- मनुप्राप्तुम् । तस्माद्विद्यत एव भवसंतति:, तथागतसद्भावादिति । उच्यते । भवदीयमेव हि इदमतिमहदज्ञानं भवसंतानस्य अविच्छेदवर्तितां च अतिदीर्घकालं{6. ##P suggest6s that we should read## कालवर्तितां.} च गमयति, यस्य नाम भवत: अतिमहदज्ञानघनान्धकारमेच्व विचित्रैरुपपत्तिशरच्चन्द्रज्ञानालोकैर्विध्व- स्यमानमपि अतिचिरतरकालाभ्यासवासनाविस्तराभिवृद्धमद्यापि न विध्वस्यते न निवर्तते । यदि हि तथागतो नाम कश्चित् स्यात् स्वभावत:, तदा तस्य महता कालेना- भिनिष्पत्तेर्भवसंतति: स्यात् । न च तथागतो नाम कश्चिद् भावस्वभावात उपलभ्यते । केवलं तु भवानविद्यातिमिरोपहतमतिनयनतया द्विचन्द्रकेशकादिवन्मिथ्या तथागतं नाम स्वभावत उपलभते । यथा च तथागतो नास्ति स्वभावत:, तथा प्रतिपादयन्नाह- स्कन्धा न नान्य: स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु स: | तथागत: स्कन्धवान्न कतमोऽत्र तथागत: ॥1॥ यदि हि तथागतो नाम कश्चित् पदार्थोऽमलो{7. ##T ओम्.## अमलो निष्प्रपञ्चो.} निष्प्रपञ्च: स्यात्, स स्कन्ध- स्वभावो वा भवेत्, रूपवेदनासंज्ञासंस्कारविज्ञानाख्यस्कन्धपञ्चकस्वभावो वा भवेत् । यदि वा शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनाख्यपञ्चस्कन्धस्वभाव:, तद्व्यतिरिक्तो वा भवेत् । पूर्वका एव पञ्च स्कन्धा: सत्त्वप्रज्ञप्तिनिमित्तत्वादिह विचारे परिगृह्यन्ते नोत्तरे, अव्यापकत्वादेषां पूर्वकैरन्तर्भावितत्वादिति ॥ @211 यदि वा पञ्चस्कन्धव्यतिरिक्तो भवेत्, तत्र तथागते वा स्कन्धा: स्यु:, स्कन्धेषु वा स भवेत्, तथागतो वा स्कन्धवान् भवेत् धनवानिव देवदत्त: ? सर्वथा च विचार्य- माणो न संभवति । कथं कृत्वा ? तत्र तावत् स्कन्धा एव न तथागत: | किं कारणम् ? उक्तं हि- यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणो: | [म^ शा^-10.1] भवेदिति, तदिहापि योज्यम्, स बुद्धो यो ह्युपादानमेकत्वं कर्तृकर्मणो: | भवेदिति । तथा-- आग्मा स्कन्धा यदि भवेदुदयव्ययभाग्भवेत् । [ म^ शा^-18.1] इत्युक्तम्, तदिहापि योज्यम्, बुद्ध: स्कन्धा यदि भवेदुदयव्ययभागभवेत् । इति । एवं तावत् स्कन्धा न तथागत: ॥ इदानीं नान्य: स्कन्धेभ्यस्तथागत इति । किं कारणम् ? उक्तं हि- अन्यश्चेदिन्धनादग्निरिन्धनादप्यृते भवेत् । [ म^ शा^-10.1] तथा- परत्र निरपेक्षत्वादप्रदीपनहेतुक: | पुनरारम्भवैयर्थमेवं चाकस्र्मक: सति ॥ इति, [ म^ शा^-10.2] तथा इहापि योज्यम्, बुद्धोऽन्यश्चेदुपादानादुपादानं विना भवेत् । तथा परत्र निरपेक्षत्वादनुपादानहेतुक: | पुनरारम्भवैयर्थ्यमेवं चाकर्मक: सति ॥ तथा- स्कन्धेभ्योऽन्यो यदि भवेद्भवेदस्कन्धलक्षण: | इति । अन्यत्वाभावाच्च स्कन्धादीनां तथागतस्य च, तथागते स्कन्धा नोपपद्यन्ते ॥ नापि स्कन्धेषु तथागत इति उपपद्यते । उक्तं चैतन्मध्यमकावतारे पक्षद्वय- व्याख्यानम्- @212 स्कन्धेष्वात्मा विद्यते नैव चामी सन्ति स्कन्धा आत्मनीतीह यस्मात् । सत्यन्यत्वे स्यादियं दल्पना वै तच्चान्यत्वं नास्त्यत: कल्पनैषा ॥ [मध्यमकावतार-6.142] स्कन्धवानपि तथागतो यथा न भवति, तथा तत्रैवोक्तम्— इष्टो नात्मा रूपवान्नास्ति यस्मा- दात्मा वत्त्वार्थोपयोगो हि नात: | भेदे गोमान् रूपवानप्यभेदे तत्त्वान्यत्वेऽरूपतो नात्मन: स्त: ॥ [मध्यमकावतार्- 6. 143] तत्त्वान्यत्वपक्षे एव तु पञ्चापि पक्षा अन्तर्गता वस्तुत: | सत्कायदृष्टिप्रवृत्त्य- पेक्षया तु पञ्च पक्षा: समुपवर्ण्यन्ते आचार्येणेति विज्ञेयम् । यश्चैवं स्कन्धेषु पञ्चधा विचार्यमाणो नास्ति तथागत:, स केनान्येन आत्मना भविष्यतीति, सर्वथा न संभवत्येव तथागत{1. ##T## तथागतस्य सर्वथा असंभवं पश्यन्त: ##for## तथागत इति …दपश्यन्त:.} इति भावस्वभावादपश्यन्त आचार्यपादा: प्राहु:-कतमोऽत्र तथागत इति । नास्त्येव स कश्चित्{2. ##T ओम्. from## कश्चित् ##उप्तो## स्वभाव:,} सकलत्रैलोक्यवस्तुविपश्चिद्भावस्वभाव इत्यभिप्राय: | तथागता- भावाच्च भवसंततिरपि द्रव्यसंततिर्नास्तीति {3. ##T ओम्.## द्रव्यसंतति.} सिद्धम् ॥1॥ अत्रैके वदन्ति-नैव हि स्कन्धास्तथागत इति ब्रुम:, यथोक्तदोषप्रसङ्गात् । नापि स्कन्धव्यतिरिक्त: | नापि तथागते अनास्रवान् स्कन्धान् वर्णयाम:, हिमवति पर्वते इव तरुखण्डम् । नापि स्कन्धेषु, तरुखण्डे इव सिंहम् । नापि स्कन्धवन्तं वर्णयाम:, लक्षणवन्तमिव चक्रवर्तिनम्, एकत्वान्यत्वानभ्युगमादेव । किं तर्हि स्कन्धानमलानुपादाय तत्त्वान्यत्वाद्यवाच्यं तथागतं व्यवस्थापयाम: | तस्मान्नायं विधिरस्माकं बाधक इति । अत्रोच्यते— बुद्ध: स्कन्धानुपादाय यदि नास्ति स्वभावत: | स्वभावतश्च योन् आस्ति कुत: स परभावत: ॥2॥ यदि हि बुद्धो भगवानमलान्{4. ##T ओम्.## अमलान्.} स्कन्धानुपादाय तत्त्वान्यत्वेनावक्तव्य: प्रज्ञाप्यते, न तर्हिं स्वभावत: सोऽस्तीति व्यक्तमापद्यते, प्रतिबिम्बवदुपादाय प्रज्ञप्यमानत्वात् । यश्च इदानीं स्वभावतो नास्ति आत्मीयेन स्वरूपेण, स कथमविद्यमान: स्वभावत: स्कन्धानु- पादाय परभावतो भविष्यतीति ? न हि अविद्यमानो वन्ध्यातनय: परभावमपेक्ष्य भवतीति युज्यते ॥2॥ @213 अथ स्यात्-यथैव हि प्रतिबिम्बकं स्वभावतोऽसंविद्यमानमपि परभावं मुखा- दर्शादिकमपेक्ष्य भवति, एवं च तथागतोऽपि स्वभावतोऽसंविद्यमान: अनास्रवात् पञ्च स्कन्धानुपादाय परभावतो भविष्यतीति, एवमपि- प्रतीत्य परभावं य: सोऽनात्मेत्युपपद्यते । यश्चानात्मा स च कथं भविष्यति तथागत: ॥3॥ यदि प्रतिबिम्बवत् परभावं प्रतीत्य तथागत: इष्यते, एवं सति प्रतिबिम्बवदेव स तथागतोऽनात्मेत्युपपद्यते । न तु स्वभावत इति युज्यते । आत्मशब्दोऽयं स्वभाव- शब्दपर्याय: | अश्च आनात्मा नि:स्वभाव: प्रतिबिम्बवदेव, स कथं तथागत: स्वभाव- 
रूपतो{1. ##T ओम्.## स्वभावरूपतो.} भविष्यति ? अविपरीतमार्गगतो न भविष्यतीत्यभिप्राय: ॥3॥ किं चान्यत्-इह यदि तथागतस्य कश्चित् स्वभाव: स्यात्, तदा तत्स्वभावा- पेक्षया स्कन्धस्वभाव: परभाव इति स्यात्, तं च परभावं प्रतीत्य तथागत: स्यात् । यदा तु तथागतस्य स्वभाव एव नास्ति, तदा कुत: स्कन्धानां परत्वं स्यादिति प्रतिपादयन्नाह- यदि नास्ति स्वभावश्च परभाव: कथं भवेत् । यदा चैवं स्वभावपरभावौ न स्त:, तदा स्वभावपरभावाभ्यामृते क: स तथागत: ॥4॥ पदार्थो हि भवन् स्वभावो, भवेत्, परभावो वा । ताभ्यां तु विना कोऽसौ अपर: पदार्थोऽस्ति, यस्तथागत इति व्यवस्थाप्यते ? तस्मान्नास्ति स्वभावतथागत इति ॥4॥ किं चान्यत्— स्कन्धान् यद्यनुपादाय भवेत्कश्चित्तथागत: | स इदानीमुपादद्यादुपादाय ततो भवेत् ॥5॥ यदि मन्यसे-स्कन्धेभ्यस्तत्त्वान्यत्वेन अवक्तव्यस्तथागत: स्कन्धानुपादाय प्रज्ञप्यति इति, तत् कदा युज्यते ? यदि स्कन्धाननुपादाय अग्र्हीत्वा पूर्वं कश्चित्तथागस्तो नाम भवेत्, स स्कन्धानुपादद्यात् । व्यतिरिक्त एव हि पूर्वसिद्धो धनाद् देवदत्तो धनस्यो- पादानं करुते, तद्वदेतान् स्कन्धाननुपादाय यदि कश्चित्6 तथागत: स्यात्, स इदानीं स्कन्धानुपादद्यात्, ततश्च तान् स्कन्धानुपादाय ततो भवेत् ॥5॥ विचार्यमाणस्तु सर्वथा- स्कन्धांश्चाप्यनुपादाय नास्ति कश्चित्तथागत: | @214 निर्हेतुकत्वप्रसङ्गात् । यश्च नास्त्यनुपादाय स उपादास्यते कथम् ॥6॥ अविद्यामानत्वादित्यभिप्राय: | यदा चैवं न किंचिदप्युपादत्ते, तदा स्कन्धानु- पादाय तथागतो नाम भविष्यतीति नोपपद्यते ॥6॥ यदा चैवं तथागत: उपादानात्पूर्वमविद्यमानत्वात् न किंचिदुपादत्ते, तदा तदु- पादानस्यापि केनचिदपि अनुपादीयमानस्य उपादानत्वं न संभवत्येवेति प्रतिपादयन्नाह- न भवत्यनुपादत्तमुपादानं{1. ##Mss.## अनुपादातं ##for## अनुपादत्तं.} च किंचन । यदा चैवमुपादानं केनचिदप्यनुपादीयमानत्वादुपादानं न भवतीति, तदा उपा- दानाभावादुपादातापि कश्चिन्नास्तीति प्रतिपादयन्नाह— न चास्ति निरुपादान: कथंचन तथागत: ॥7॥ इति ॥7॥ तदेवं यथोपपादितन्यायेन- तत्त्वान्यत्वेन योन् आस्ति मृग्यमाणश्च पञ्चधा । उपादानेन स कथं प्रज्ञप्येत{2. ##P## प्रज्ञप्यते ##for## प्रज्ञप्येत.} तथागत: ॥8॥ यो हि तथागतो विचार्यमाणो मृग्यमाण: तत्त्वेन स्कन्धेभ्य एकत्वेन नास्ति, अन्य- त्वेन स्कन्धेभ्य: पृथक्त्वेन च योन् आस्ति, एवं तत्त्वान्यत्वासत्त्वादाधाराधेयतद्वत्पक्षपञ्च- प्रकारैर्मृग्यमाणो योन् आस्ति, स कथमत्यन्तोऽसंविद्यमानस्तथागत: उपादानेन शक्य: प्रज्ञपयितुम् ? इत्यतोऽपि नास्ति तथागतो नाम स्वभावतस्: ॥8॥ न केवलमनेन विचारेण तथागत एव नास्ति, यदपीदमुपादानं तत्स्वभावत्वान्न विद्यते । यदपि इदमुपादानं रूपवेदनासंज्ञासंस्कारविज्ञानाख्यं स्कन्धपञ्चकम्, तदपि स्वभावेन न विद्यते, प्रतीत्यसमुत्पन्नत्वात्, स्कन्धपरीक्षायां स्कन्धपरीक्षायां च [ म^ शा^ 4] विस्तरेण प्रतिषिद्धत्वात् ॥ अथापि स्यात्-यद्यपि स्वभावत: उपादानं नास्ति, तथापि हेतुप्रत्ययात्मकात् परभावाद्भविष्यतीति, तदपि नोपपद्यते इति प्रतिपादयन्नाह- स्वभावतश्च यन्नास्ति कुतस्तत्परभावत: ॥9॥ न हि वन्ध्यासूनु: स्वभावतोऽसंविद्यमान: शक्य: परभावेन प्रज्ञपयितुमिति । अत: उपादानमपि नास्ति ॥ @215 अथ वा-- यदपीदमुपादानं तत्स्वभावान्न विद्यते । उपादातृसापेक्षत्वादुपादातृनिरपेक्षस्य च उपादानत्वाभावान्नास्ति स्वभाव- सिद्धमुपादानम् । अथ यद्यपि उपादातृनिरपेक्षमुपादानं स्वभावसिद्धं न संभवति, एवं तदुपादात्रपेक्षमेव भवत्विति । उच्यते । एवमपि- स्वभावतश्च यन्नास्ति कुतस्तत्परभावत: ॥ स्वभावतो यदुपादानं न सिद्धम्, तदविद्यमानस्वभावं कथमुपादातु: परभावतो भविष्यतीति । तस्मादुपादानमपि नास्तीति ॥9॥ इदानीं यथाप्रसाधितमेवार्थमुपदर्शयन्नाह- एवं शून्यमुपादानमुपादाता च सर्वश: | सर्वेण प्रकारेण विचार्यमाणं शून्यमुपादानं नि:स्वभावम्, उपादाता च शून्य: स्वभावरहित: | तेनेदानीमुपादानेन- प्रज्ञप्यते च शून्येन कथं शून्यस्तथागत: ॥10॥ नैवं तत्संभवति यदविद्यमानेन अविद्यमानस्य तथागतस्य प्रज्ञप्ति: स्यादिति । तस्मात् स्कन्धानुपादाय तथागत: प्रज्ञप्यते इति नोपपद्यते ॥ अत्राहु:-अहो बत हता प्रत्याशा अस्माकम्, ये हि नाम वयं स्वविकल्प- विकल्पितातिकठिनकुदर्शनमालुतालताजालाववद्धेषु{1. ##Mss.## ^mArutA^; Dhammapada reads## मालुवा.} निर्वाणपुरगाम्यविपरीतमार्गगमन- परिभ्रष्टेषु अनतिक्रान्तसंसाराटवीकान्तारदुर्गेषु कणभक्षाक्षपाददिगम्बरजैमिनिनैयायिक- प्रभृथिषु तीर्थकरेषु अविपरीतस्वर्गापवर्गमार्गोपदेशाभिमानिषु स्पृहां परित्यज्य निरव- शेषान्यतीर्थ्यमतान्धकारोपघातकं स्वर्गापवर्गानुगाम्यविपरीतमार्गसंप्रकाशकं सद्धर्म- देशनातिपटुतरकिरणव्याप्ताशेषाशामुखं विविधविनेयजनमतिकमलकुड्मलविबोधनतत्परं यथावदवस्थितपदार्थतत्त्वार्थभाजनानाममलैकचक्षुर्भूतं सकलजगच्छरण्यभूतमद्वितीयं दशबलवैशारद्यावेणिकबुद्धधर्मामलमण्डलं महायानमहानयसारथिवरं {2. ##T ओम्. form## महायान ##उप्तो## निराकरणाय.} सप्तबोध्यङ्गो- त्तुङ्गतुरङ्गपदातियोजितं सकलत्रिभुवनजनजाति जरामरणसंसारकान्तारसरिचुच्छोषण- तत्परं चतुरसममारारातिसमरशरसंपातविजयिनं सकलजगदसद्ग्राहराहराहुग्रहविग्रहोद्- ग्रहनिरासिनं तथागतसवितारमज्ञानघनगहनान्धकारनिराकरणय मोक्षार्थिनोऽनुत्तर- सम्यक्संबोध्यर्थिन: शरणं प्रतिपन्ना:, तस्य त्वया- एवं शून्यमुपादानमुपादाता च सर्वश: | प्रज्ञप्यते च शून्येन कथं शून्यस्तथागत: ॥ @216 इत्यादिना स्वभावतोऽसत्त्वं ब्रुवता भवता हता अस्माकं मोक्षप्रत्याशा {1. ##T. ओम्.## मोक्षप्रत्याशा...भिलाष इति.} अनुत्तर- सम्यक्संबोध्यागमाभिलाष: इति । तदलं भवता तथागतमहादित्यप्रच्छादकेन{2. ##T## तथागतमहाभैषज्यवृक्षं निर्मूलयता सार्धं विवादेन ##for## तथा^ ^पमेनेति.} आकालिकघनघनावलीविसरणेन जगदन्धकारोपमेनेति । उच्यते । अस्माकमेव हता प्रत्याशा भवद्विधेष्वबुधजनेषु हे हि नाम भवन्त: मोक्षकामतया अन्यतीर्थ्यमतानि परित्यज्य भगवन्तं तथागतमपि अविपरीतं परमशास्तारं प्रतिपद्य परमगम्भीरमनुत्तरं सर्वतीर्थ्यवादासाधारणं नैरात्म्यसिहनादमसहमाना: कुरङ्गमा इव स्वाधिमुक्तिदरिद्रतया विविधकुदृष्टिव्यालमालाकुलं विपर्यस्तजनानुयातं तमेव महाघोरसंसाराटवीकान्तार- चारकानुगमार्गमवगाहन्ते । न हि तथागता: कदाचिदप्यात्मन: स्कन्धानां वा अस्तित्वं प्रज्ञपयन्ति । यथोक्तं भगवत्याम्- बुद्धोऽप्यायुष्मन् सुभूते मायोपम: स्वप्नोपम: | बुद्धधर्मा अप्यायुष्मन् सुभूते मायोपामा: स्वप्नोपमा: ॥ इति ॥ [ अष्टसाहस्रिका-39 ] तथा- धर्म स्वभावतु शून्य विविक्तो बोधि स्वभावतु शून्य विविक्ता । यो हि चरेत्स पि शून्यस्वभावो ज्ञानवतो न तुब् आलजनस्य ॥ इति । न च वयं सर्वथैव निष्प्रपञ्चानां तथागतानां नास्तित्वं ब्रूम:, यदस्माकं तदपवादकृतो दोष: स्यात् ॥10॥ अपि च । नि:स्वभावं हि तथागतं व्यचक्षणेन अविपरीतार्थाभिधित्सुना योगिना{3. ##T. ओम्.##} योगिना सता सर्वथा.} सता सर्वथा- शून्यमिति न वक्तव्यमशून्यमिति वा भवेत् । उभयं नोभयं चेति सर्वमेतन्न वक्तव्यमस्माधि: | किं तु अनुक्ते यथावदवस्थितं स्वभावं स्वभावं प्रतिपत्ता प्रतिपत्तुं न समर्थ इत्यतो वयमपि आरोपतो व्यवहारसत्ये एव स्थित्वा व्यवहारार्थं विनेयजनानुरोधेन शून्यमित्यपि ब्रूम:, अशून्यमित्यपि, शून्याशून्यमित्यपि, नैव शून्यं नाशून्यमित्यपि ब्रूम: | अत एवाह— प्रज्ञप्त्यर्थं तु मथयते ॥11॥ @217 इति । यथोक्तं भगवता-- शून्या: सर्वधर्मा नि:स्वभावयोगेन । निर्निमित्ता: सर्वधर्मा निर्निमित्ततामुपादाय । अप्रणिहिता: सर्वधर्मा अप्रणिधानयोगेन । प्रकृतिप्रभास्वरा: सर्वधर्मा: प्रज्ञापारमिता- परिशुद्ध्या । इति ॥ अन्यत्र अशून्यमुक्तम्— अतीतं चेद्भिक्षवो रूपं नाभविष्यन्न श्रूतवानार्यश्रावकोऽतीतं रूपमभ्य- नन्दिष्यत् । यस्मात्तर्हि भिक्षव: अस्ति अतीतं रूपम्, तस्मादार्यश्रावक: श्रुतवानतीतं रूपमभिनन्दतीति । अनागतं चेद्भिक्षव:-इत्यादि । एवं यावत् अतीतं चेद्भिक्षवो विज्ञानं नाभविष्यति-इत्यादि पूर्ववत् ॥ तथा सौत्रान्तिन्तिकमते अतीतानागतं शून्यम्, अन्यदशून्यम् । विप्रयुक्ता विज्ञप्ति: शून्या । विज्ञानवादेऽपि कल्पितस्वभावस्य शून्यत्वम्, अप्रतीत्यसमुत्पन्नत्वात्, तैमिरि- कद्विचन्द्रादिदर्शनवत् । न शून्यं नापि चाशून्यं तस्मात्सर्वं विधीयते । [तथा] सत्त्वादसत्त्वाच्च मध्यमा प्रतिपच्च सा ॥ इति ॥ [ ंअध्यान्तविभाग ? ] येन त्वभिप्रायेण शून्यत्वादिकमुपदिश्यते, स आत्मपरीक्षातो [ म^ शा^ 18] बोद्धव्य: | यथोक्तं सूत्रे- मायोपयं जगदिदं भवता नटरङ्गस्वप्नसदृशं विहितम् । नात्मा न सत्त्व न च जीवगती धर्मा मरीचिदकचन्द्रसमा: ॥ शून्यं च शान्तमनुपादमयं अविजानदेव जगदुद्भ्रमती । तेषामुपायनययुक्तिशतै- रवतारयस्यपि कुपालुतया ॥ रागादिभिश्च{1. ##T om. this stanza and the following.##} bahurogazatai: संत्रासितं सकलमीक्षि जगत् । वैद्योपमो विचरसेऽप्रतिमो परिमोचयं सुगत सत्त्वशतान् ॥ @218 रथचक्रवद् भ्रमति सर्वजगत् तिर्यक्षु प्रेतनिरयेषु गता: | मूढा अदेशिक अनाथगता: तेषां प्रदर्शयसि मार्गवरम् ॥ इति । सर्वास्त्वेता: कल्पना निष्प्रपञ्चे तथागते न संभवन्ति ॥ 11॥ न च केवलं शून्यत्वादिकमेव चतुष्टयं तथागते न संभवति, अपि च— शाश्वताशाश्वताद्या कुत: शान्ते चतुष्टयम् । अन्तानन्तादि चाप्यत्र कुतो शान्ते चतुष्टयम् ॥ 12 ॥ इह चतुर्दश अव्याकृतवस्तूनि भगवता निर्दिष्टानि । तद्यथा-शाश्वतो लोक:, अशाश्वती लोक:, शाश्वतश्च अशाश्वतश्च लोक:, नैव शाश्वतो नाशाश्वतश्च लोक:, इति चतुष्टयम् । अन्तवान् लोक:, अनन्तवान् लोक:, अन्तवांश्च लोक:, नैव अन्तवान् न अनन्तवांश्च लोक:, इति द्वितीयम् । भवति तथागत: परं मरणात्, न भवति तथागत: परं मरणात्, भवति च न भवति च तथागत: परं मरणात्, नैव भवति न न भवति च तथागत: परं मरणात्, इति तृतीयम् । जीवस्तस्छरीरम्, अन्यो जीवोऽन्यच्छरीरम्, इति । तान्येतानि चतुर्दश वस्तूनि अव्याकृतत्वादव्याकृतवस्तूनि इत्युच्यन्ते । तत्र यथोपवर्णितेन न्यायेन यथा शून्यत्वादिकं चतुष्टयं प्रकृत्या शान्ते नि:स्वभावे तथागते न संभवति, एवं शाश्वताशाश्वतादिकमपि चतुष्टयमत्र न संभवति । असंभवादेव च चतुष्टयं वन्ध्यापुत्रस्य श्यामगौरत्वादिवत् न व्याकृतं भगवता लोकस्य । यथा च एतच्चतुष्टयं तथागते न संभवति, एवमन्तानन्तादिमकपि शान्ते तथागते न संभवति ॥ 12 ॥ इदानीं भवति तथागत: परं मरणात् इत्यादिकस्यापि कल्पनाचतुष्टयस्य प्रवृत्त्य- संभवमुद्भावयन्नाह- येन ग्राहो गृहीतस्तु घनोऽस्तीति तथागत: | नास्तीति स विकल्पयन्निर्वृतस्यापि कल्पयेत् ॥ 13 ॥ येन हि घनतरो {1. ##T ओम्.## घनतरो.} महताभिनिवेशेन अस्ति तथागत: इति ग्राहो गृहीत:, परिकल्प उत्पादित:, स: नियतं परिनिर्वृते तथागते, न भवति तथागत: परं मरणात्, मरणादित्तर- कालं न भवति, उच्छिन्नस्तथागत:, न संविद्यते, इति परिकल्पयेत् । तस्य एवं विकल्पयत: स्याद् दृष्टिकृतम् ॥ 13 ॥ यस्य तु न कस्यांचिदप्यवस्थायां स्वभावशून्यत्वात् तथागतस्य अस्तित्व- नास्तित्वम्, तस्य पक्षे— @219 स्वभावतश्च शून्येऽस्मिश्चिन्ता नैवोपपद्यते । परं निरोधाद्भवति बुद्धो न भवतीति वा ॥ 14 ॥ आकाशे चित्ररूपकल्पनावदेषा कल्पना नास्तीत्यभिप्राय: ॥ 14॥ तदेवं प्रकृतिशान्ते नि:स्वभावे तथागते सर्वप्रपञ्चातीते मन्दबुद्धितया शाश्वता- शाश्वतादिकया नित्यानित्यास्तिनास्तिशून्याशून्यसर्वज्ञादिकया कल्पनया- प्रपञ्चयन्ति ये बुद्धै प्रपञ्चातीतमव्ययम् । ते प्रपञ्चहता: सर्वे न पश्यन्ति तथागतम् ॥15 ॥ वस्तुनिबन्धना हि प्रप्रञ्चा: स्यु:, अवस्तुकश्च तथागत: | कुत: प्रपञ्चानां प्रवृत्ति- संभव इति ? प्रपञ्चातीतस्तथागत: | अनुत्पादस्वभावावाच्च स्वभावान्तरागमनाद- व्यय: | तमित्थंविधं तथागतं स्वोत्प्रेक्षितमिथ्यापरिकल्पमलमलिनमानसतया विविधैर- भूतै: परिकल्पविशेषै: ये बुद्धं भगवन्तं प्रपञ्चयन्ति, ते स्वकैरेव प्रपञ्चैर्हता: सन्त: तथा- गतगुणासमृद्धेरत्यन्तपरोक्षवर्तिनो भवन्ति । ततश्च शवभूता: एतस्मिन् प्रवचने न पश्यन्ति तथागतं जात्यन्धा इवादित्यम् । अत एवाह भगवान्- ये मां रूपेण अद्राक्षुर्ये मां घोषेण अन्वयु: | मिथ्याप्रहाणप्रसृता न मां द्रक्ष्यन्ति ते जना: ॥ धर्मतो बुद्धा द्रष्टव्या धर्मकाया हि नायका: | धर्मता चाप्यविज्ञेया न सा शक्या विजानितुम् ॥ [ वज्रच्छेदिका--43] इति ॥ 15 ॥ तदत्र तथागतपरीक्षायां सत्त्वलोक: दकल: ससुरासुरनरादि: परीक्षित: | यथा चायं सत्त्वलोको नि:स्वभाव:, तथा भाजनलोकस्यापि वायुमण्डलादेरकनिष्ठवितान- भवनपर्यन्तस्य नै:स्वाभाव्यमुद्भावयन्नाह— तथागतो यत्स्वभावस्तत्स्वभावमिदं जगत् । इदं जगदिति अयं भाउजनलोक इत्यर्थ: | किंस्वभावस्तथागत: पुनरित्याह- तथागतो नि:स्वभावो नि:स्वभावमिदं जगत् ॥ 16 ॥ इति । यथा च जगतो नै:स्वाभाव्यम्, तथा प्रत्ययपरीक्षादिभि: प्रतिपादितम् । अतो एवोक्तं सूत्रे— अनुपादधर्म: सततं तथागत: सर्वे च धर्मा: सुगतेन सादृशा: | निमित्तग्राहेण तुब् आलबुद्धय: असत्सु धर्मेषु चरन्ति लोके ॥ @220 तथागतो हि प्रतिबिम्बभूत: कुशलस्य धर्मस्य अनास्रवस्य । नैवात्र तथता न तथागतोऽस्ति बिम्बं च संदृश्यति सर्व लोके ॥ इति । उक्तं च भगवत्यां प्रज्ञापारमितायाम्- अथ खलु ते देवपुत्रा: आयुष्मन्तं सुभूतिं स्थविरमेतदवोचन्-किं पुनरार्यसुभूते मायोपमास्ते सत्त्वा:, n अते माया ? एवमुक्ते आयुष्मान् सुभूतिस्तान् देवपुत्रानेतदवोचत्- मायोपमास्ते देवपुत्रा: सत्त्वा: स्वप्नोपमास्ते देवपुत्रा: सत्त्वा: | इति हि माया च सत्त्वाश्च अद्वयमेतदद्वैधीकारम् । इति हि स्वप्नश्च सत्त्वाश्च अद्वयमेतदद्वैधीकारम् । सर्वधर्मा अपि देवपूत्रा मायोपमा: स्वप्नोपमा: | स्रोत आपन्नोऽपि मायोपम: स्वप्नोपम: | स्रोत आपत्तिफलमपि मायेपमं स्वप्नोपमम् । एवं सकृदागाम्यपि सकृदागामिफलमपि । अनागाम्यपि अनागामिफलमपि । अर्हन्नपि मायोपम: स्वप्नोपम: | अर्हत्त्वफलमपि मायोपमं स्वप्नोपमम् । प्रत्येकबुद्धोऽपि मायोपम: स्वप्नोपम: | प्रत्येकबुद्धत्वमपि मायोपम स्वप्नोपमम् । सम्यक्संबुद्धोऽपि मायोपम: स्वप्नोपम: इति । सम्यक्संबुद्धत्वमपि मायोपमं स्वप्नोपममिति वदामि ॥ अथ खलु देवपुत्रा आयुष्मन्तं सुभूतिमेतदवोचन-सम्यक्संबुद्धोऽपि मायोपम: स्वप्नोपम इति, सम्यक्संबुद्धत्वमपि मायोपमं स्वप्नोपममिति आर्यसुभूते वदसि ? सुभूतिराह-निर्वाणमपि देवपुत्रा मायोपमं स्वप्नोपममिति वदामि, किं पुनरन्यं धर्मम् ? देवपुत्रा आहु:-निर्वाणमप्यार्यसुभूते मायोपमं स्वप्नोपममिति वदसि ? सुभूतिराह- यद्यपि देवपुत्रा निर्वाणादप्यन्य: कश्चिद्धर्मो विशिष्टतर: स्यात्, तमप्यहं मायोपमं स्वप्नोपममिति वदेयम् । इति हि माया च निर्वाणं च अद्वयमेतदद्वैधीकारमिति ॥ [ अष्टसाहस्रिका-39 ] इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ तथागतपरीक्षा नाम द्वाविंशतितमं प्रकरणम् ॥ @221 23 विपर्यासपरीक्षा त्रयोविंशतितमं प्रकरणम् । अत्राह-विद्यत एव भवसंतति:, तत्कारणसद्भावात् । इह हि क्लेशेभ्य: कर्म प्रवर्तते । कर्मक्लेशहेतुका जन्ममरणपरंपरा उपजायते । सा च भवसंततिर्व्यपदिश्यते । तस्याश्च प्रधानं कारणं क्लेशा:, प्रहीणक्लेशानां भवसंततेरभावात् । ते च रागादय: क्लेशा: सन्ति । तस्मात् कार्यभूतापि जन्ममरणपरंपरा अविच्छेदप्रबन्धेन भवसंततिरपि भविष्यतीति । उच्यते । स्याद् भवसंतति:, यदि तद्धेतुभूता: क्लेशा: स्यु: | न तु सन्ति । कथं कृत्वा ? इह भगवद्भिर्बुद्धै: {1. ##T ओम्. from## सकल^ ##उप्तो## ^पराजयै:.} सकलत्रिभुवनजनसंक्लेशशत्रुविध्वंसिभिश्चतुर्माराराति- समरपराजयै:-- संकल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते । शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि ॥ 1 ॥ संकल्पो वितर्क: | संकल्पात् प्रभवतीति संकल्पप्रभव: | काम जानामि ते मूलं संकल्पात्किल जायसे । न त्वां संकल्पयिष्यामि ततो मे न भविष्यसि ॥ [ महावस्तु-3.190 ] इति गाथाभिधानात् संकल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते । एतन्मूलकत्वादन्येषां क्लेशानां मुख्यत्वादेशामेवोपादानं त्रयाणाम् । एते च त्रय: क्लेशा:-- शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि । तत्र हि शुभमाकारं प्रतीत्य राग उत्पद्यते, अशुभं प्रतीत्य द्वेष:, विपर्यासान प्रतीत्य मोह उत्पद्यते । संकल्पस्तु एषां त्रयाणामपि साधारणकारणमुत्पत्तौ । कथं पुनर्मोह: संकल्पप्रभव: ? उच्यते । उक्तं हि प्रतीत्यसमुत्पादे भगवता-- अविद्यापि भिक्षव: सहेतुका सप्रत्यया सनिदाना । कश्च भिक्षव: अविद्याया हेतु: ? अयोनिशो भिक्षवो मनस्कारोऽविद्याया हेतु: | आविलो मोहजो मनस्कारो भिक्षवोऽविद्याया हेतु: ॥ इत्यत: अविद्या संकल्पप्रभवा भवति ॥ 1 ॥ ततश्च— शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य ये । ते स्वभावान्न विद्यन्ते तस्मात् क्लेशा न तत्त्वत: ॥ 2 ॥ @222 इति । यदि रागादय: स्वभावसिद्धा: स्यु:, नैव ते शुभाशुभविपर्यासान् प्रतीत्य संभवेयु:, स्वभावस्य अकृत्रिमत्वात् परनिरपेक्षत्वाच्च । भवन्ति च शुभाशुभविपर्यासान् प्रतीत्य, तस्मान्नि:स्वभावा एव ते । तत्त्वतो न विद्यन्ते, परमार्थत: स्वभावतो न विद्यन्ते इत्यर्थ: ॥ 2 ॥ अपि च— आत्मनोऽस्तित्वनास्तित्वे न कथंचिच्च सिध्यत: | तं विनास्तित्वनास्तित्वे क्लेशानां सिध्यत: कथम् ॥ 3 ॥ आत्मनो यथा अस्तित्वनास्तित्वे न स्त:, तथा उक्तं विस्तरेण । ततश्च- तदाश्रितस्य धर्मस्य कुतोऽस्तित्वनास्तित्वे भविष्यत: ? ॥ 3 ॥ अथ स्यात्-यदि अस्तित्वनास्तित्वे आत्मनो न स्त:, तदा किमत्र क्लेशाना- मायातम्, यतस्तेषामपि अस्तित्वनास्तित्वे न स्त: इति ? उच्यते— कस्यचिद्धि भवन्तीमे क्लेशा: स च न सिध्यति । कश्चिदाहो विना कंचित्सन्ति क्लेशा न कस्यचित् ॥ 4 ॥ इह अमी रागादय: कुड्यं चित्रवत् फलं पक्वतादिवच्च उत्पत्तौ आश्रयमपेक्षन्ते । ततश्च कस्यचिदेते भवन्ति, न विना कंचिदाश्रयम् । स चआश्रय: परिकल्प्यमान: आत्मा वा चित्तं वा भवेत् । स चैषामाश्रय: पूर्वमेव प्रतिषिद्धत्वान्नास्ति । तं च कंचि- दाश्रयं विना कस्य क्लेशा भवन्तु ? नैव कस्यचिद्भवन्ति, तस्याविद्यमानत्वात्, आहो विना कंचित् सन्ति क्लेशा न कस्यचित् ॥ 4 ॥ अत्राह-नैव हि क्लेशानां कश्चिदाश्रय: पूर्वं सिद्धोऽभ्युपगम्यते । न च आत्मा नाम कश्चिदस्ति, य: आश्रयत्वेन व्यवस्थाप्येत, निर्हेतुकत्वाद् व्योमचूततरुवत् । किं तर्हि क्लिष्टं चित्तं प्रतीत्य क्लेशा उपजायन्ते, तच्च चित्तं सहैव क्लेशैरुपजायत इति । एतदपि न युक्तमित्याह— स्वकायदृष्टिवत् क्लेशा: क्लिष्टे सन्ति न पञ्चधा । स्वकायदृष्टिवत् क्लिष्टं क्लेशेष्वपि न पञ्चधा ॥ 5 ॥ स्वकायो हि नाम रूपादिलक्षणसंहति: | स्वकायदृष्टि: {1. ##T## स्वकाये दृष्टि: स्वकायदृष्टि: आत्मीया^ ##for## स्वकायदृष्टि: स्वकाये आत्मदृष्टि: आत्मीया^.} स्वकाये आत्मदृष्टि: आत्मीयाकारग्रहणप्रवृत्ता । यथेयं पञ्चधा विचार्यमाणा स्वकाये न संभवति, स्कन्धा न नान्य: स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु स: | तथागत: स्कन्धवान्न कतमोऽत्र तथागत: ॥ [ म^ शा^-12.1 ] @223 इत्यनेन । एवं क्लिष्टेऽपि क्लेशा विचार्यमाणा: पञ्चधा न संभवन्ति । तत्र क्लिश्यन्तीति क्लेशा:, क्लिश्यते इति क्लिष्टम् । तत्र यदेव क्लिष्टं तदेव क्लेशा इति न युज्यते दग्धृ- दाह्ययोरप्येकत्वप्रसङ्गात् । अन्यत् क्लिष्टम्, अन्ये क्लेशा इति न युज्यते; परत्र निर- पेक्षत्वात्, अक्लिष्टहेतुकक्लेशप्रसङ्गात् । अत एव च एकत्वान्यत्वाभावादाधाराधेय- तद्वत्पक्षाणां च अभावान्न क्लेशेषु क्लिष्टम्, न क्लिष्टे क्लेशा:, नापि क्लेशवत् क्लिष्टम् । इत्येवं क्लिष्टे पञ्चधा विचार्यमाणा: क्लेशा न संभवन्ति । यथा च क्लिष्टहेतुका: क्लेशा न संभवन्ति, एवं क्लेशहेतुकमपि क्लिष्टं क्लेशेषु विचार्यमाणं पञ्चधा न संभवति । न हि क्लेशा एव क्लिष्टम्, कर्तृकर्मणोरेकत्वप्रसङ्गात्, नान्ये क्लेशा अन्यत् क्लिष्टम्, निरपेक्षत्वप्रसङ्गात्, न च क्लिष्टे क्लेशा:, न च क्लेशेषु क्लिष्टम्, न क्लिष्टवन्त: क्लेशा: | इत्येवं स्वकायदृष्टिवदेव क्लिष्टं क्लेशेष्वपि पञ्चधा नास्ति । यतश्चैवम्, अत: परस्परापेक्षयापि क्लेशक्लिष्टयोर्नास्ति सिद्धि: ॥ 5 ॥ अत्राह-यद्यपि त्वया क्लेशा: प्रतिषिद्धा:, तथापि क्लेशहेतव: शुभाशुभविपर्या- सास्तावत् सन्ति, तत्सद्भावाच्च क्लेशा: सन्तीति । उच्यते । स्यु: क्लेशा:, यदि शुभा- शुभविपर्यासा एव स्यु:, यावता {1. ##T## यस्मात् ##for## यावता एतेऽपि.} एतेऽपि— स्वभावतो न विद्यन्ते शुभाशुभविपर्यया: | प्रतीत्यसमुत्पन्नात्वाद्वक्ष्यमाणप्रतिषेधाच्च । यदा च तेन् अ सन्ति स्वभावत:, तदा-- प्रतीत्य कतमान् क्लेशा: शुभाशुभविपर्ययान् ॥ 6 ॥ नैव सन्ति क्लेशा:, तद्धेतुशुभाशुभविपर्ययाभावादित्यभिप्राय: ॥ 6 ॥ अत्राह—विद्यन्त एव क्लेशा:, तदालम्बनसद्भावात् । इह हि यन्नास्ति, न तस्यालम्बनमस्ति, तद्यथा बन्ध्यासूनो: | अस्ति च रूपशब्दगन्धरसस्प्रष्टव्यधर्माख्यं षड्विधमालम्बनम् । तस्मादालम्बनसद्भावाद्विद्यन्त एव क्लेशा इति । उच्यते । अस्त्येतत्, यद् भवद्भि:-- रूपशब्दरसस्पर्शा गन्धा धर्माश्च षड्विधम् । वस्तु रागस्य द्वेषस्य मोहस्य च विकल्प्यते ॥ 7 ॥ तत्र वस्तु आलम्बनम्, वसतीतो वा अस्मिन् रागादिकम् तदुत्पत्ते: इति कृत्वा । तच्च तदालम्बनं षोढा भवति, इन्द्रियाणां षण्णां परिच्छेदकराणामन्योन्यभेदात् । रूपं शब्दा गन्धा रसा: स्प्रष्टव्यानि धर्माश्चेति । तत्र इदमिहामुत्रेति निरूपणात्, रूपणाच्च रूपम् । तेन शब्देन शब्द्यन्ते प्रकाश्यन्ते पदार्था इति शब्द: | गन्ध्यन्ते हिंस्यन्ते यत्र प्राप्ता: ततोऽन्यत्रागमनाद् गन्धा: | रस्यते आस्वाद्यते इति रस: | स्पृश्यते इति स्पर्श: | @224 स्वलक्षणासाधारणान्निर्वाणाग्रधर्माधारणाद्धर्मा: | तदेतत् षड्विधं वस्तु भवति । कस्य ? रागस्य द्वेषस्य मोहस्य । तत्र रञ्जनं राजो रक्तिरध्यवसानम् । रज्यते वा अनेन चित्त- मिति राग: | दूषणं दोष:, आघात: सत्त्वविषयोऽसत्त्वविषयो वा । दूष्यते वा अनेन चित्तमिति दोष: | मोहनं मोह: संमोह: पदार्थस्वरूपापरिज्ञानम् । मुह्यते वा अनेन चित्तमिति मोह: | तदेषां क्लेशानां रूपादिकं षड्विधं वस्तु आलम्बनं भवति । तत्र शुभाकाराध्यारोपेण यथा रूपादिभ्यो राग उपजायते, अशुभाकाराध्यारोपेण द्वेष:, नित्यात्माद्यध्यारोपेण मोह: संभवतीति ॥ 7 ॥ सत्यं विकल्प्यते एतद्वालजनै: षड्विधं वस्तु । किं तु अविद्यमानस्वभावसत्ताक- मेतद् रागादीनामालम्बनत्वेन परिकल्प्यते भवता तैमिरिकैरिव असत्केशममशकमक्षि- काद्विचन्द्रादिकमिति{1. ##T## ^केशादिकं ##for## केशमशकमक्षिकाद्विचन्द्राल्दिकं.} प्रतिपादयन्नाह— रूपशब्दरसस्पर्षा गन्धा धर्माश्च केवला: | केवला इति परिकल्पितमात्रा नि:स्वभावा इत्यर्थ: | यदि नि:स्वभावा:, कथं तर्हि उपलभ्यन्ते इति ? उच्यते— गन्धर्वनगराकारा मरीचिस्वप्नसंनिभा: ॥ 8 ॥ इति एते उपलभ्यन्ते ॥ 8 ॥ यथा गन्धर्वनगरादिप्रख्या एते केवलं विपर्यासादुपलभ्यन्ते, तदा- अशुभं वा शुभं वापि कुतस्तेषु भविष्यति । मायापुरुषकल्पेषु प्रतिबिम्बसमेषु च ॥ 9 ॥ तदनेन मिथ्याश्रयसमुत्पन्नत्वाच्छुब्झाशुभयोरपि निमित्तयोर्मृषात्वमेव भवति । यथोक्तम्- अहंकारोद्भवा: स्कन्धा: सोऽहंकारोऽनृतोऽर्थत: | बीजं यस्यानृतं तस्य प्ररोह: सत्यत: कुत: ॥ स्कन्धानसत्यान् {2. ##T om. this stanza.##} दृष्ट्वैवमहंकार: प्रहीयते । अहंकारप्रहाणाच्च न पुन: स्कन्धसंभव: ॥ इति ॥ 9 ॥ न च केवलमाश्रयमिथ्यात्वे शुभाशुभयोर्निमित्तयोर्मिथ्यात्वम्, अपि च अनया- प्युपपत्त्या अनयोर्मिथ्यात्वमिति प्रतिपादयन्नाह— अनपेक्ष्य शुभं नास्त्यशुभं प्रज्ञपयेमहि- यत्प्रतीत्य शुभं तस्माच्छुभं नैवोपपद्यते ॥ 10 ॥ @225 इह यदि शुभं नाम किंचित् स्यात्, नियतं तदशुभमपेक्ष्य भवेत्, पारावारवत्, बीजाङ्कुरवत्, ह्रास्वदीर्घवद्वा, शुभस्य संबन्ध्यन्तरपदार्थसापेक्षत्वात् । तच्चाप्यपेक्षणीय- मशुभं शुभेन विना नास्ति । [ अनपेक्ष्य शुभं नास्त्यशुभं ] शुभं निरपेक्ष्याशुभं नास्तीत्य- भिप्राय: | यदशुभं प्रतीत्य यदशुभमपेक्ष्य शुभं प्रज्ञपयेमहि व्यवस्थापयेमहि । यच्छब्देन अनन्तरस्याशुभस्य परामर्श: | प्रज्ञपयेमहीत्यनेन उत्तरस्य शुभस्य संबन्ध: | यतश्च एवं शुभस्य प्रज्ञप्तौ संबन्ध्यन्तरमपेक्षणीयमशुभाख्यं पदार्थान्तरं नास्ति, तस्माच्छुभं नैवोपपद्यते ह्रस्वासंभवादिव दीर्घम्, पारासंभवादिव अवारमित्यभिप्राय: ॥ 10 ॥ इदानीमशुभमपि यथा न संभवति, तथा प्रतिपादयन्नाह— अनपेक्ष्याशुभं नास्ति शुभं प्रज्ञपयेमहि । यत्प्रतीत्याशुभं तस्मादशुभं नैव विद्यते ॥ 11 ॥ यदि हि अशुभं नाम किंचित् स्यात्, नियतमेव तच्छुभमपेक्ष्य भवेत्, पारा- वारवत्, ह्रस्वदीर्घवद्वा, अशुभस्य संबन्ध्यन्तरपदार्थसापेक्षत्वात्, तच्चाप्यपेक्षणीयं शुभमशुभेन विना नास्ति, अनपेक्ष्याशुभं नास्ति शुभम् । अशुभं निरपेक्ष्य शुभं न संभव- तीत्यभिप्राय: | यच्छुभं प्रतीत्य यच्छुभमपेक्ष्य अशुभं प्रज्ञपयेमहि, अशुभं व्यवस्थापयेमहि । अत्रापि यच्छब्देन अनन्तरस्य शुभस्य परामर्श: | प्रज्ञपयेमहीत्यनेन च उत्तरस्याशुभस्य संबन्ध: | यतश्चैवमशुभस्य प्रज्ञप्तौ संबन्ध्यन्तरमपेक्षणीय शुभाख्यं क्पदार्थान्तरं नास्ति, तस्मादशुभं नैव विद्यते ॥ 11 ॥ यतश्चैवं शुभाशुभयोरसंभव:, अत:-- अविद्यमाने च शुभे कुतो रागो भविष्यति । अशुभेऽविद्यमाने च कुतो द्वेषो भविष्यति ॥ 12 ॥ शुभाशुभनिमित्तकयो रागद्वेषयो: शुभाशुभनिमित्ताभावे सति निर्हेतुकत्वान्नास्ति संभव इत्यभिप्राय: ॥ 12 ॥ तदेवं शुभाशुभनिमित्ताभावेन रागद्वेषयोरभावमुपपाद्य विपर्यासस्वभावाभाव- प्रतिपादनेन मोहस्याप्यधुना स्वभावाभावं प्रतिपादयन्नाह— अनित्ये नित्यमित्येवं यदि ग्राहो विपर्यय: | नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्यय: ॥ 13 ॥ इह चत्वारो विपर्यासा उच्यन्ते । तद्यथा-अनित्ये प्रतिक्षणविनाशिनि स्कन्धपञ्चके यो नित्यमिति ग्राह:, स विपर्यास: | तथा-- अनित्यस्य ध्रुवा पीडा पीडा यस्य न तत्सुखम् । तस्मादनित्यं यत्सर्वं दु:खं तदिति जायते ॥ @226 इत्यमुना न्यायेन यदनित्यं तद्दु:खं, सर्वसंस्काराश्च अनित्या:, तस्माद्द्दु:खात्मके स्कन्धपञ्चके य: सुखमिति विपरीतो ग्राह:, सोऽपरो विपर्यास: | तथा-- शुक्रशोणितसंपर्कबीजं विण्मूत्रवर्धितम् । अमेध्यरूपमाजानन् रज्यसेऽत्र कयेच्छया ॥ {1. ##T om. this stanza.##} अमेध्यपुञ्जप्रच्छन्ने तत्क्लेदाद्रेण चर्मणा । य: शयीत सन् आरीणां शयीत जघनोदरे ॥ इत्यादि । एवमिदं शरीरं सर्वात्मना सततमशुचिस्वभावम् । तत्र यो मोहाच्छुचित्वेन ग्रहोऽभिनिवेश:, स विपर्यास: | तथा पञ्चस्कन्धकमात्मलक्षणविलक्षणविलक्षणमस्थिरत्वा- दुदयव्ययधर्मित्वाच्च निरात्मकमात्मस्वभावशून्यम्, तस्मिन् य आत्मग्राहोऽभिनिवेश: अनात्मनि आत्माभिनिवेश:, स विपर्यास: | इत्येते चत्वारो विपर्यासा: संमोहस्य हेतुभूता: ॥ अत्रेदानीं विचार्यते—यदि नित्यत्वं नित्यदर्शनं स्वभावशून्येषु नित्यग्राहो विपर्यास इत्येवं व्यवस्थाप्यते, ननु च स्वभावशून्येषु स्कन्धेषु अनित्यत्वमपि नास्ति, इति नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्यय: | अनित्यत्वं हि विपरीतमपेक्ष्य नित्यत्वं विपर्यास इति व्यवस्थाप्यते । न च अनित्यत्वं विद्यते शून्ये । यदा अनित्यत्वस्याभाव:, तदा कुतस्तद्विरोधि नित्यत्वं नित्यदर्शनविपर्यासो{2. ##T ओम्.## नित्यदर्शन.##} ब्न्हविष्यतीति भाव: | तस्मान्नास्ति विपर्यास: | यथा च अनित्यत्वं शून्ये न संभवति भावस्वभावरहिते सस्वभावेन अनुत्पन्ने, एवं दु:खत्वमपि न संभवति, अशुचित्वमपि नास्ति । अनात्मकत्वमपि नास्ति । यदा च स्वभावशून्यत्वाद्दु:खत्वादिकं नास्ति, तदा कुतस्तद्विपक्षभूता नित्यसुखशुच्यात्मविपर्यासा भविष्यन्ति ? तस्मात् सन्ति विपर्यासा: स्वरूपत: | तदभावे कुतो भविष्यत्यविद्या ? हेत्वभावात् । यथोक्तं भगवता-- अविद्यया नैव कदाचि विद्यते अविद्यत प्रत्ययसंभवश्च । अविद्यमानेयमविद्या लोके तस्मान्मया उक्त अविद्या एषा ॥ तथा-- कथं भगवन् मोहो धारणीपदम् ? भगवानाह—अत्यन्तमुक्तो हि मञ्जुश्री: मोह:, तेनोच्यते मोह: | इत्यादिना विपर्यय इति व्यवस्थाप्यते ॥ 13 ॥ @227 ननु एवं सति स्वभावेन अविद्यमाने पदार्थे अनित्यमित्यपि ग्राहो न संभवति इति असावपि कस्मान्न विपर्यास इति व्यवस्थाप्यते इति प्रतिपादयन्नाह— अनित्ये नित्यमित्येवं यदि ग्राहो विपर्यय: | अनित्यमित्यपि ग्राह: शून्ये किं न विपर्यय: ॥ 14 ॥ यदा च उभयस्यापि वैपरीत्यं नित्यस्य अनित्यस्य च, तदा तद्व्यतिरिक्तं तृतीयमपरं नास्ति यन्न विपर्यय: स्यात् । यदा च अविपर्यासो नास्ति, तदा किमपेक्षो विपर्यास: स्यादिति । तस्मादमुनापि न्यायेन नास्ति विपर्यय: | तस्याभावाच्च नास्त्यविद्या स्वरूपत: | यथा च अनित्ये नित्यमित्येवं ग्राहो विपर्यासो न संभवति, एवं शेषविपर्यासासंभवेऽपि योज्यम् । अत एवोक्तं भगवता आर्यदृढाशयपरिपृच्छायाम्— भगवानाह—किमेतत् कुलपुत्र तस्य भवति यो मार्गेण नि:सरणं पर्येषते ? न कुलपुत्र तथागतेन रञ्जनीयान् धर्मान् परिवर्ज्य रागप्रहाणं प्रज्ञप्तम्, एवं न दोषणीयान् मोहनीयान् धर्मान् परिवर्ज्य तथागतेन दोषमोहप्रहाणं प्रज्ञाप्तम् । तत् कस्माद्धेतो: ? न कुलपुत्र तथागता: कस्यचिद्धर्मस्य उत्सर्गाय वा प्रतिलम्भाय वा धर्मं देशयन्ति न परिज्ञायै न प्रहाणाय न साक्षात्क्रियायै नाभिसमयाय न संसारचरणतायै न विर्वाण- गमनतायै नोत्क्षेपाय न प्रभेदाय । न हि कुलपुत्र द्वयप्रभाविता तथागतधर्मता । तत्र ये द्वेये चरन्ति, n अते सम्यक्प्रयुक्ता: | मिथ्याप्रयुक्तास्ते वक्तव्या: | कतमच्च कुलपुत्र द्वयम् ? अहं रागं प्रहास्यामीति द्वयमेर्तत् । अहं द्वेषं प्रहास्यामीति द्वयमेतत् । अहं मोहं प्रहास्यामीति द्वयमेतत् । ये एवंप्रयुक्ता:, n अते सम्यक्प्रयुक्ता: | मिथ्याप्रयुक्तास्ते वादितव्या: ॥ तद्यथापि नाम कुलपुत्र कश्चिदेव पुरुषो मायाकारनाटके प्रत्युपस्थिते मायाकार- निर्मितां स्त्रिंयं दृष्ट्वा रागचित्तमुत्पादयेत् । स रागपरीतचित्त: पर्षच्छारद्यभयेन उत्थाया- सनादपक्रमेत् । सोऽपक्रम्य तामेव स्त्रियमशुभतो मनसि कुर्यादनित्यतो du:khata: zU#nyato- ‘नात्मतो मनसि कुर्यात् । भगवानाह—एवमेव कुलपुत्र इहैके भिक्षुभिक्षुण्युपासको- पासिका द्रष्टव्या:, येऽनुत्पन्नान् धर्मानजातानशुभतो मनसि कुर्वन्ति, अनित्यतो दु:खतो- ‘नात्मतो मनसि कुर्वन्ति । नाहं तेषां मोहपुरुषाणां मार्गभावनां वदामि । मिथ्या- प्रयुक्तास्ते वेदितव्या: ॥ तद्यथापि नाम कुलपुत्र कश्चिदेव पुरुष: स्पुत: स्वप्नान्तरे स्वगृहे राजभार्यां पश्येत् । स तया सार्धं शय्यां कल्पयेत् । स्मृतिसंमोषाच्चैवं कल्पयेत्—विरुद्धोऽस्मीति । स भीतस्त्रस्त: पलायेत्, मा मां राजा विध्येत्, स मा मां जीविताद् व्यवरोपयेत् । तत् किं मन्यसे कुलपुत्र अपि नु स पुरुषो भीतस्रस्त: पलायमानस्ततो राजभार्यानिदान- भयात्परिमुच्येत ? आह-नो भगवन् । तत्कस्य हेतो: ? तथा हि भगवंस्तेन पुरुषेण अस्त्रियां स्त्रीसंज्ञा उत्पादिता, अभूतं च परिकल्पितम् । भगवानाह-एवमेव कुलपुत्र @228 इहैके भिक्षुभिक्षुण्युपासकोपासिका द्रष्ट्व्या:, ये अरागे रागसंज्ञामुत्पाद्य रागभयभीता रागनि:सरणं पर्येषन्ते । एवमदोषे दोषसंज्ञामुत्पाद्य दोषभयभीता दोषनि:सरणं पर्ये- षन्ते । अमोहे मोहसंज्ञामुत्पाद्य मोहभयभीता मोहनि:सरणं पर्येषन्ते । नाहं तेषां मोहपुरुषाणां मार्गभावनां वदामि । मिथ्याप्रयुक्तास्ते वेदितव्या: ॥ तद्यथापि नाम कुलपुत्र स पुरुष: अभये भयसंज्ञामुत्पादयेदसत्समारोपेण । एवमेव कुलपुत्र सर्वबालपृथग्जना रागकोटिं विरागकोटिमप्रजानन्तो रागकोटिभयभीता विरागकोटिं नि:सरणं पर्येषन्ते । दोषकोटिमकिंचनकोटिमप्रजानन्तो दोषकोटिभयभीता अकिंचनकोटिं नि:सरणं पर्येषन्ते । मोहकोटिं शून्यताकोटिमप्रजानन्तो मोहकोटिभय- भीता: शून्यताकोटिं नि:सरणं पर्येषन्ते । नाहं तेषां कुलपुत्र मोहपुरुषाणां मार्गभावनां वदामि । मिथ्याप्रयुक्तास्ते वेदितव्या: ॥ इति विस्तर: ॥ 14 ॥ अत्राह-यद्यपि अनित्ये नित्यमित्येवं ग्राहो विपर्ययो न संभवति, तथापि एष तावत् ग्राहोऽस्ति । ग्रागश्च नाम संग्रहणं भावरूप: | तस्य च अवश्यं साधनेन करणेन भवितव्यं साधकतमेन{1. ##T ओम्.## साधकतमेन.} नित्यवादिना । कर्त्रा च भवितव्यं स्वतन्त्रेण{2. ##T ओम्.## स्वतन्त्रेण ##and## nitya.} नित्यात्मना चित्तेन वा । कर्मणा {3. ##Mss.## रूपादिन वार ##for## कर्मणा च…रूपादिना ##which reading is based on T.##} ca कर्तुरीप्सिततमेन विषयेण रूपाल्दिना । सत्यां च भावकरण- कर्तृकर्मणां सिद्धौ सर्वसिद्धेरिष्टसिद्धि: स्यादस्माकमिति । उच्यते । अलीकेयं प्रत्याशा । ननु च यथोपवर्णितेन न्यायेन— येन गृह्णाति यो ग्राहो ग्रहीता यच्च गृह्यते । उपशान्तानि सर्वाणि तस्माद् ग्राहो न विद्यते ॥ 15 ॥ इह हि कश्चिद् ग्रहीता येन विशेषेण नित्यवादिना करणभूतेन किंचित् कर्म- भूतं रूपशब्दादिकं वस्तु गृह्णाति, तद्यथा न संभवति तथा पूर्वं प्रतिपादितम् । कथं कृत्वा ? अनित्ये नित्यमित्येवं यदि ग्राहो विपर्यय: | [ म^ शा^ 23. 13-14 ] इत्यादिना यथा नित्यत्वादिकं करणं न संभवति, तथा प्रतिपादितम् । ग्रहीतापि यथा नास्ति, तथा-- आत्मनोऽस्तित्वनास्तित्वे न कथंचिच्च सिध्यत: | [ म^ शा^-23.3 ] इत्यनेन प्रतिपादितम् । यच्च गृह्यते तदपि नास्ति तथा-- रूपशब्दरसस्पर्शा गन्धा धर्माश्च केवला: | [ म^ शा^-23.7 ] @229 विपर्यासपरीक्षा त्रयोविंशतितमं प्रकरणम् । इत्यनेन प्रतिपादितम् । यदा चैवं कर्तृकरणकर्माणि न सिद्धानि, तदा कुतो निर्हेतुको ग्राहो भविष्यति ? ततश्च— येन गृहणाति यो ग्राहो ग्रहीता यच्च गृह्यते । उपशान्तानि सर्वाणि स्वभावेन अनुत्पन्नत्वान्निर्वृतानि सर्वाणीत्यर्थ: | यतश्च एवमेवम्— तस्माद् ग्राहो विद्यते ॥ अथ वा प्रत्ययपरीक्षादिभि: प्रकरणैर्यस्मात् सर्वेषामेव करणकर्तृकर्मणां सर्वथा- नुत्पाद: प्रतिपादित:, तस्मात् सर्वाण्येतानि भावस्वरूपविरहादुपशान्तानि । अतश्च ग्राहो नविद्यते ॥ 15 ॥ अत्राह-विद्यन्त एव विपर्यया:, विपरीतसद्भावात् । इह हि विपर्यासानुगतो देवदत्तो नाम विद्यते । न च विनाविपर्यासइ: स विपर्यासानुगत: संभवति । तस्मात् सन्ति विपर्यासा: विपर्यस्तसद्भावादिति । उच्यते । इह अस्माभि करणकर्तृकर्मणाम- भावात् सर्वथा ग्राह एव नास्तीति प्रतिपादितम् । ततश्च— अविद्यमाने ग्राहे च मिथ्या वा सम्यगेव वा । भवेद्विपर्यय: कस्य bhavetkawsyAvipadyaya: || 16 || सम्यग्वा मिथ्या वा कस्यचित् किंचिदप्यगृह्णत: कुतो विपरीतत्वमविपरीतत्वं वेति । तस्मान्न सन्ति विपर्यया: ॥ 16 ॥ अपि च । इमे विपर्यया: कस्यचिदिष्यमाणा: विपरीतस्य परिकल्प्येरन्, अवि- परीतस्य वा, विपर्यस्यमानस्य वा ? सर्वथा च नोपपद्यन्ते इति प्रतिपादयन्नाह— न चापि विपरीतस्य संभवन्ति विपर्यया: | न चाप्यविपरीतस्य संभवन्ति विपर्यया: ॥ 17 ॥ न विपर्यस्यमानस्य संभवन्ति विपर्यया: | विमृशस्व स्वयं कस्य संभवन्ति विपर्यया: ॥ 18 ॥ तत्र तावद्विपरीतस्य विपर्यया न संभवन्ति । किं कारणम् ? यस्मात्, यो हि विपरीत:, स विपरीत एव । किं तस्य पुनरपि विपर्यसंबन्ध: कुर्यात् ? निष्प्रयोजन- त्वात् । अविपरीतस्यापि विपर्यया न युज्यन्ते, विबुद्धबुद्धिनयनानामपि अज्ञाननिद्राति- मिरोपशमाद् बुद्धानां विपर्ययप्रसङ्गात् ॥ तथा विपर्यस्यमानस्यापि न सन्ति विपर्यया:, विपर्यस्यमानस्य भावस्य अभावात् । को हि नाम असावपर: पदार्थ:, यो विपरीताविप- रीतविनिर्मुक्तो विपर्यस्यमानो नाम भविष्यति ? अर्धविपरीतो विपर्यस्यमान इति चेत्, अर्धविपरीतो हि नाम यस्य किंचिद्विपरीतं किंचिदविपरीतम् । तत्र यदस्य किंचि- @230 द्विपरीतं तद्विपर्यासो न विपर्यासयति, विपर्यस्तत्वात् । यदप्यस्य अविपरीतम्, तदपि विपर्यासो न विपर्यासयति, अविपर्यस्तत्वात् । तस्माद्विपर्यस्यमानस्यापि कस्यचिद्वि- पर्यासा न संभवन्ति । यदा चैवं विपरीताविपरीतविपर्यस्यमाना न संभवन्ति, भवानिदानीं विमृशतु स्वयं प्रज्ञया मध्यस्थ: सन् कस्य संभवन्ति विपर्यासा इति । तदेवमाश्रयस्याभावान्न सन्ति विपर्यया: ॥ 17-18 ॥ किं चान्यत्— अनुत्पन्ना: कथं नाम भविष्यन्ति विपर्यया: | विपर्ययेष्वजातेषु विपर्ययगत: कुत: ॥ 19 ॥ तत्र न स्वतो जायते भाव: परतो नैव जायते । न स्वत: परतश्चेति विपर्ययगत: कुत: ॥ 20 ॥ कुतो विपरीत इत्यर्थ: | ततश्च यदुक्तम्-सन्ति विपर्यया: विपर्ययगतसद्भावा- दिति, तन्न युक्तम् ॥ 19-20 ॥ यस्यापि कथंचिद्विपर्यासचतुष्टयमस्त्येवेत्यभ्युपगम्यते, तथापि तस्य विपरीतत्व- मशक्यमास्थातुम् । किं कारणम् ? यस्मात्— आत्मा च शुचि नित्यं च सुखं च यदि विद्यते । आत्मा च शुचि नित्यं च सुखं च न विपर्यय: ॥ 21 ॥ यदि एतानि आत्मशुचिनित्यसुखानि विपर्यासा इति व्यवस्थाप्यन्ते, विमेतानि सन्ति, अथ न सन्ति ? यदि विय्दन्ते, न तर्हि विपर्यासा:, विद्यमानत्वादनात्मा- दिवत् ॥ 21 ॥ अथ न विद्यन्ते, तदा एषामविद्यमानत्वान्न केवलं नास्ति विपर्यासत्वम्, विपर्यासप्रतिबन्ध्यभावादनात्मादीनामपि अविपर्यासाचीनां नास्ति सद्भाव इति प्रतिपादयन्नाह— नात्मा च शुचि नित्यं च सुखं च यदि विद्यते । अनात्माशुच्यनित्यं च नैव दु:खं च विद्यते ॥ 22 ॥ यदि आत्मा च शुचि नित्यं च न विद्यते इति मन्यसे, विपर्यासासंभवात्, एवं सति आत्मादीनामप्यभावाद् यदि एतदनात्मादिकमविपर्यासत्वेन गृहीतम्, तदपि तर्हि त्यज्यताम्, प्रतिषेध्याभावे प्रतिषेधस्याभावात् । यदा चैवमनात्मादिकं न संभवति, तदा तदपि स्वरूपतोऽविद्यमानत्वात् आत्मादिवत् कथं न विपर्यास: स्यात् ? तस्मात् जातिजरामरणसंसारचारकागारबन्धनान्मुमुक्षुभिरष्टावप्येते विपर्यासास्त्याज्या: ॥ 22 ॥ @231 अस्य च यथोपवर्णितविपर्यासविचारस्य अविद्यादिप्रहाणहेतुत्वेन महार्थतां प्रतिपादयन्नाह— एवं निरुध्यतेऽविद्या विपर्ययनिरोधनात् । अविद्यायां निरुद्धायां संस्काराद्यं निरुध्यते ॥ 23 ॥ यदा अयं योगी यथोदितेन न्यायेन विपर्यासान् नोपलभते, तदा एवं विपर्या- सानुपलम्भनेन तद्धेतुका अविद्या निरुध्यते । तन्निरोधाच्च संस्कारादय: अविद्याहेतुका जरामरणशोकपरिदेवदु:खदौर्मनस्योपायासपर्यन्ता धर्मा निरुध्यन्ते ॥ अवुद्या हि सकलस्यैव संक्लेशगणस्य जात्यादिदु:खस्य च हेतुभाता । यथा हि कायेन्द्रियहेतुकानि सर्वाणि रूपीन्द्रियाणि कायेन्द्रिये निरुध्यमाने निरुध्यन्ते, एवम- विद्याहेतुकानि संस्कारादीनि भवाङ्गानि प्रवर्तमानानि नियतमविय्दायां निरुद्धायां निरुध्यन्ते इति प्रतिपादयन्नाह- अविद्यायां नुरुद्धायां संस्काराद्यं निरुध्यते ॥ इति ॥ अत्राह—यदि विपर्यासनिरोधादविद्या निरुध्यते, अस्ति तर्हि अविद्या यस्या एवं विपर्यासनिरोधान्निरोधो भवति । न तर्हि अविद्यमानाया गगनचूतलताया: प्रहाणोपायान्वेषणमस्ति । तस्माद्विद्यते एव अविद्या, तन्निरोधोपायान्वेषणसद्भावात् । ततश्च सन्ति तद्देतुका रागादय: क्लेशा: | क्लेशसद्भावाच्च अस्त्येव संसारे {1. ##T ओम्.## संसारे.} भवसंतति: उच्यते । अत्र हि नाम अतिमहदनर्थपाण्डित्यं parasya, yo{2. ##T reads## : yo hi नाम साधुभि: परार्थोदयसंबद्धकक्षै: प्रज्ञोपायबलैर्नि:सेषं महाक्लेशविषवृक्षं सर्वात्मना दु:खमुन्मूल्यमानै: ##for## यो हि…न्मूल्यमानै.} हि नाम सर्वात्मना अत्यन्तदु:खायासक्लेशासमण्जसे संसारे निरन्तरपुल्लप्रलप्रदसंक्लेशविषवृक्षे परार्थोदयसंवद्धकक्षै: साधुभि: प्रज्ञोपात्यमहानिबलैर्नि:शेषं तदुन्मूल्यमानैर्न केवलं न साहाय्येनावतिष्ठन्ते, api {3. ##T reads## : api khalu तदुन्मूलकानामतिविरोधितयावस्थित आहोपुरुषिकया तस्य महाक्लेशविषवृक्षस्यारोहणमाद्रियते ##for## अपि…द्वियते |} खलु तदुन्मूलकानामतिमहानिलबलानामिव भावसद्भाव- वादमहाशैलायान इवातिविरोधितया अविस्थितोभवान् आहोपुरुषिकया तस्यैव क्लेशविषवृक्षस्य जाति9जरामरणशोकायासविसरदु:खैकफलस्य सुतरां भावाभिनिवेश- तोयास्रवैरारोपणमाद्रियते ॥ अपि च । यदि अविद्यादीनां संक्लेशानां प्रहाणं संभवेत्, स्यात् तत्प्रहाणोपाया- न्वेषणम् । न च तेषां प्रहाणं संभवति । यदि स्यात्, तदा तत्त्वरूपतो विएद्यमानानां वा स्यात्, अविद्यमानानां वा ? किं चात: ? तत्र यदि स्वरूपत: सद्भूतानां क्लेशानां प्रहाणविष्यते, तन्नोपपद्यते । किं कारणम् ? यस्मात्— @232 यदि भूता: स्वभावेन क्लेशा: केचिद्धि कस्यचित् । कथं नाम प्रहीयरन् क: स्वभावं प्रहास्यति ॥ 24 ॥ स्वभावतो विद्यमानानां भावानां न शक्य: स्वभावो विनिवर्तयितुम् । न हि क्षित्यादीनां कठिनत्वादिस्वभावो निवर्तते । एवं यदि इमे क्लेशा: स्वभावत: सद्भऊता: स्यु: | केचिदित्यविद्यदय: | कस्यचिदिति पुद्गलस्य । कथं नाम प्रहीयेरन् ? नैव ते कस्यचित् कथंचिन्नाम् प्रहीयेरन् । कस्मात्पुन: n अते प्रहीयन्ते इत्याह-क: स्वभावं प्रहास्यतीति । स्वभावस्य विनिवर्तयितुमशक्यत्वात् । आकाशानावरणविनिवर्तना- संभववदित्यभिप्राय: ॥ 24 ॥ अथ स्वभावेन असद्भूता इति विकल्प्यते, एवमपि प्रहाणासंभव एवेत्याह— यद्यभूता: स्वभावेन क्लेशा: केचिद्धि कस्यचित् । कथं नाम प्रहीयेरन् कोऽसद्भावं प्रहास्यति ॥ 25 ॥ अभूता अपि क्लेशा: स्वभावेन अविद्यमाना: अशक्या एव प्रहातुम् । न हि अत्ग्ने: शैत्यमसंविद्यमानं शक्यमपाकर्तुम् । एवमिमेऽपि क्लेशा: केचिद् यदि कस्यचित् स्वभावतो न विद्यन्ते, कस्तान् प्रहास्यति ? कश्चित् प्रहास्यति । तदेवमुभयपक्षेऽपि प्रहाणासंभवान्नास्ति प्रहाणं क्लेशानाम् । प्रहाणाभावाच्च कुत: क्लेशप्रहाणोपायान्वेषण- मिति । अतो यदुक्तम्—विद्यन्त एव अविद्यादय: क्लेशा:, तत्प्रहाणोपायान्वेषणा#दिति, तदयुक्तमिति । यथाक्तमार्यसमाधिराजे{1. ##T om. the quotation upto## जानथ सर्वधर्मान्.}— यो रज्येत, यत्र वा रज्येत, येन वा रज्येत । यो दुष्येत, यत्र वा दुष्येत, येन वा दुष्येत । यो मुह्येत, यत्र वा मुह्येत, येन वा मुह्येत । स तं धर्मं न समनुपश्यति, तं धर्मं नोपलभते । स तं धर्मसमनुपश्यन् अनुपलभमानोऽरक्तोऽदुष्टोऽमूढोऽविपर्यस्तचित्त: समाहित इत्युच्यते । तीर्ण: पारग इत्युच्यते । क्षेमप्राप्त इत्युच्यते ॥ इति विस्तर: | [ समाधिराजसूत्र—9 ] तथा-- आदर्शपृष्ठे तथ तैलपात्रे निरीक्षते नारिमुखं स्वलंकृतम् । सो तत्र रागं जनयित्व बालो प्रधावितो काम गवेषमाणो ॥ @233 मुखस्य संक्रान्ति यदा न विद्यते बिम्बे मुखं नैव कदाचि लभ्यते । मूढो यथा सो जनयेत रागं तथोपमान् जानथ सर्वधर्मान् ॥ इत्यादि । [ समाधिराजसूत्र-9.10-11 ] तथा-- रूपेण दर्शिता बोधी बोधये रूप दर्शितम् । विषभागेन शब्देन उत्तरो धर्मु देशित: ॥ शब्देन उत्तरं रूपं गम्भीरं च स्वभावत: | समं रूपं च बोधिश्च नानात्वं न स लभयेते ॥ यथा निर्वाणु गम्भीरं शब्देन संप्रकाशितम् । लभ्यते न च निर्वाणं स च शब्दो न लभ्यते ॥ शब्दश्चापि निर्वाणं च उभयं तन्न लभ्यते । एवं शून्येषु धर्मेषु निर्वाणं संप्रकाशितम् ॥ निर्वाणं निवृत्तिरेव निर्वाणं च न लभ्यते । अप्रवृत्तिर्हि धर्माणां यथा पश्चात्तथा पुरा ॥ सर्वधर्मा: स्वभावेन निर्वाणसमसादृशा: | ज्ञाता नैष्क्रम्यसारेहि ये युक्ता बुद्धबोधये ॥ [ समाधिराजसूत्र-24.1.6 ] तथा-- ज्ञानेन जानाम्यहु स्कन्धशून्यतां ज्ञात्वा च क्लेशेहि न संवसामि । व्याहारमात्रेण हि व्याहरामि परिनिर्वृतो लोकमिमं चरामि ॥ [ समाधिराजसूत्र-6.12 ] तथा-- {1. ##T om. thisw stanza,##} परिनिर्वृत लोको ते शूरा येहि स्वभावात ज्ञातिमि धर्मा: | कामगुणैर्हि हरन्ति असङ्गा: सङ्गु विवर्जिय सत्त्व विनेन्ति ॥ इति ॥ 25 ॥ इत्याचार्यचद्न्रिकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ विपर्यासपरीक्षा नाम त्रयोविंशतितमं प्रकरणम् ॥ @234 24 अत्राह— यदि शून्यमिदं सर्वमुदयो नास्ति न व्यय: | चतुर्णामार्यसत्यानामहावस्ते प्रसज्यते ॥ 1 ॥ यदि युक्त्या नोपपद्यते इति कृत्वा सर्वमिदं बाह्यमाध्यात्मिकं भावजातं शून्य— मिति प्रतिपादितम्, ननु च एवं सति बहवश्च महान्तश्च दोषा भवत आपद्यन्ते । कथं कृत्वा ? यदि सर्वमिदं शून्यं स्यात्, तदा यच्छून्यं तन्नास्ति, यच्च नास्ति, तदविद्यमान- त्वाद् वन्ध्यापुत्रवन्नैवोत्पाद्यते न चापि निरुध्यते, इति न कस्यचित्पादार्थस्य उदयो व्ययश्च । तदभावाच्च चतुर्णामार्यसत्यानामभाव: ते शून्यवादिन: प्रसज्यते । कथं कृत्वा ? इह हि पूर्वहेतुजनिता: प्रतीत्यसमुत्पन्ना: पञ्चोपादानस्कन्धा: दु:खदु:खतया विपरिणामदु:खतया संस्कारदु:खतया च प्रतिकूलवर्तित्वाच्च पीडात्मकत्वेन दु:खमित्युच्यते । एतच्च दु:ख- मार्या एव विपर्यासप्रहाणे सति दु:खमिति संजानते, न अनार्या:, विपर्यासानुगतत्वात्, यथादर्शनं च पदार्थस्वभावव्यवस्थानात् । यथा हि विपर्यंस्तेन्द्रियाणां मधुरस्वभावमपि गुडशर्करादिकं तिक्ततया उपलभमानानां ज्वरादिरोगातुराणां तिक्ततैव सत्यं तज्ज्ञाना- पेक्षया, न माधुर्यम्, तेनात्मना तस्य वस्तुनोऽनुपलभ्यमानत्वात्, एवमिहापि यद्यपि पञ्चोपादानस्कन्धा दु:खस्वभावा भवन्ति, तथापि ये एतान् दु:खात्मकान् पश्यन्ति, तेषामेव दु:खं व्यवस्थाप्येते, न विपर्यासानुगमादन्यथोपलभमानानामिति । अत: आर्याणामेव दु:खात्मता {1. ##T## दु:खात्मतया #for## du:खात्मता.} सत्यमिति कृत्वा दु:खमार्यसत्यमित्युच्यते । ननु च अनार्यैदु:खा वेदना दु:खमिति परिच्छिद्यते इति, एवं तत्कथं दु:खमार्याणामेव सत्यम् ? सत्यम् । न हि दु:खैव वेदना केवलं दु:खसत्यम्, किं तर्हि पञ्चाप्युपादानस्कन्धा:, इत्यत: आर्या- णामेव तत् सत्यमिति कृत्वा आर्यसत्यमिति व्यवस्थाप्यते । यथोक्तम्— ऊर्णापक्ष्म यथैव हि करतलसंस्थं न वि(वे ?)द्यते पुंभि: | अक्षिगतं तु तदेव हि जनयत्यरितिं च पीडां च ॥ करतलसदृशो बालो न वेत्ति संस्कारदु:खतापक्ष्म । अक्षिसदृशस्तु विद्वान् तनैवोद्वेजते गाढम् ॥ इति । तस्मादार्याणामेव तद्दु:खसत्यमिति दु:खमार्यसत्यमिति व्यवस्थाप्यते ॥ @235 कदा च तद्दु:खमार्यसत्यं युज्यते ? यदा संस्काराणामुदयव्ययौ संभवत: | यदा तु शून्यत्वान्न किंचिदुत्पद्यते नापि किंचिन्निरुध्यते, तदा नास्ति दु:खम् ॥ असति च दु:खे कुत: समुदयसत्यम् ? यतो हि हेतोर्दु:खम्, समुदेति समुत्पद्यते स हेतु: तृष्णाकर्मक्लेशलक्षण: समुदय इत्युच्यते । तदा फलभूतं दु:खसत्यं नास्ति, तदा फलरहितस्य हेतुकत्वानुपपत्ते: समुदयोऽपि नास्ति ॥ दु:खस्य च विगम: अपुनरुत्पाद: निरोध इत्युच्यते । यदा तु दु:खमेव नास्ति, तदा कस्य निरोध: स्यादिति ? अतो दु:खनिरोधोऽपि न संभवति । असति हि दु:खे निरोधसत्यस्याप्यभाव: | असति च दु:खनिरोधे कुतो दु:खनिरोधगामिनी आर्याष्टाङ्ग- मार्गानुगा प्रतिपद् भविष्यतीति मार्गसत्यमपि नास्तीति । तदेवं शून्यत्वं भावानां ब्रुवत: चतुर्णामार्यसत्यानामभाव: प्रसज्यते ॥ 1 ॥ ततश्च दो दोष इति ? उच्यते— परिज्ञा च प्रहाणं च भावना साक्षिकर्म च । चतुर्णामार्यसत्यानामभावान्नोपपद्यते ॥ 2 ॥ चतुर्णामार्यसत्यानामभावप्रसङ्गे सति यदेतदनित्यादिभिराकारैर्दु:खसत्यपरिज्ञानं दु:खसमुचयस्य च प्रहाणं दु:खनिरोधगामिन्याश्च प्रतिपदो भावना दु:खनिरोधस्य च साक्षिकर्म साक्षात्करणम्, तन्नोपपद्यते ॥ 2 ॥ यदि दु:खादीनामार्यसत्यानामभावे सति परिज्ञानादिकं नास्ति, तदा को दोष इति ? उच्यते— तदभावान्न विद्यन्ते चत्वार्यार्यफलानि च । फलाभावे फलस्था नो न सन्ति प्रतिपन्नका: ॥ 13 ॥ संघो नास्ति न चेत्सन्ति तेऽष्टौ पुरुषपुद्गला: | अभावाच्चार्यसत्यानां सद्धर्मोऽपि न विद्यते ॥ 4 ॥ धर्म चासति संघे च कथं बुद्धो भविष्यति । यदा चैवं दु:खपरिज्ञानादिकं नास्ति, तदा, अस्मिन्नसति स्रोत् अ आपत्तिसकृदा- गाम्यनागाम्यर्हत्फलाख्यं फलचतुष्टयं नोपपद्यते । कथं कृत्वा ? इह क्लेशानां प्रहाणं संपिण्डितं फलख्यं प्रतिलभते । तद्यथा--संयोजनत्रयप्रहाणे सति षोडशे मार्गे अन्वय- ज्ञानक्षणे यत् क्लेशप्रहाणं तत् स्रोत आपत्तिफलम् । कामावचराणां भावनाप्रहातव्यानां क्लेशानामधिमात्रमध्यमृदूनां प्रकाराणां पुनरधिमात्रमध्यमृदुप्रकारभेदेन प्रत्येकं भिद्य- मानानां नव प्रकारा भवन्ति । तत्र कामावचरषष्ठक्लेशप्रकारपरिक्षये विमुक्तिमार्गे यत् प्रहाणं तत् सकृदागामिफलम् । तेषामेव कामवचराणां नवमप्रकारक्लेशपरिक्षये @236 विमुक्तिमार्गे यत् क्लेशप्रहाणं तदनागामिफलम् । रूपारूप्यावचराणां क्लेशानां भावना- प्रहातव्यानां भूमौ भूमौ navaprakArabhedwebhinnAnAM यावन्नैवसंज्ञानासंज्ञायतनभूमिकनवम- केलेशप्रकारपरिक्षये विमुक्तिमार्गे यत् प्रहाणं तदर्हत्फलम् । इत्येतानि चत्वारि फलानि । तान्येतानि कथं युज्यन्ते ? दु:खस्य परिज्ञानं संभवति, समुदयस्य प्रहाणम्, निरोधस्य साक्षात्करणम्, आर्यमार्गस्य च भावना भवति । यदा तु दु:खादीनामार्यसत्यानामभावे सति दु:खपरिज्ञानादिकं नास्ति, तदा न सन्ति तानि चत्वारि फलानि । चतुर्णां च फलानामभावे सति ये तेषु व्यवस्थिता: फलस्थाश्चत्वार आर्यपुद्गला:, तेन् अ सन्ति । अत एव चस् प्रतिपन्नका अपि चत्वार आर्यपुद्गला न संविद्यन्ते ॥ इह हि षोडशात् मार्गेऽन्वयज्ञानक्षणात् पूर्वे ये पञ्चदश क्षान्तिज्ञानक्षणा:, तद्यथा-त्रैधातुकदु:खाभिसमये दु:खसत्यालम्बनाश्चत्वार: क्षान्तिज्ञानक्षणा: | तत्र कतमे त्रैधातुकदु:खाभिसमये चत्वार: क्षान्तिज्ञानक्षणा: ? तद्यथा--कामावचरदु:खदर्शन- प्रहातव्यसत्कायान्तग्राहमिथ्यादृष्टिदृष्टिपरामर्शशीलव्रतपरामर्शविचिकित्सारागप्रतिघमा- नाविद्याख्यदशानुशयप्रतिपक्ष: अनित्यदु:खशून्यानात्माकारोत्पन्न: कामावचरदू:खसत्या- लम्बन: आनन्तर्यमार्गलक्षण: दु:खे धर्मज्ञानक्षान्तिक्षण: एक: | तदालम्बनाकार एव च विमुक्तिमार्गलक्षण: दु:खे धर्मज्ञानक्षण: द्वितीय: | एवं रूपारूप्यावचरदु:खसत्यालम्बन: प्रतिघवर्जितानन्तरोक्ताष्टादशानुशयप्रतिपक्ष: दु:खाद्याकारोत्पन्न: आनन्तर्यमार्गलक्षण: दु:खे अन्वयज्ञानक्षान्तिक्षणस्तृतीय: | तदालम्बनाकार एव च विमुक्तिमार्गलक्षण: दु:खेऽन्वयज्ञानक्षणश्चतुर्थ: ॥ यथा चैते त्रैधातुकावचरदु:खसत्याभिसमये क्षान्तिज्ञानक्षणाश्चत्वार:, एवं कामावचरसमुदयदर्शनप्रहातव्यमिथ्यादृष्टिपरामर्शविचिकित्सारागप्रतिधामानाविद्या- ख्यासप्तानुशयप्रतिपक्ष: हेतुसमुदयप्रभवप्रत्ययाकारोत्पन्न: कामावचरसमुदयसत्वालम्बन: आनन्तर्यमार्गलक्षण: समुदये धर्मज्ञानाक्षान्तिक्षण: एक: | तदालम्बनाकार एव च विमुक्तिमार्गलक्षण: धर्मज्ञानक्षणो द्वितीय: | एवं रूपारूप्यावचरसमुदयसत्या- लम्बन: प्रतिघवर्जिताननतरोक्तद्वादशानुशयप्रतिपक्ष: समुदयसत्याकारोत्पन्न: आनन्तर्य- मार्गलक्षण: समुदयेऽन्वयज्ञानक्षान्तिक्षणस्तृतीय: | तदालम्बनाकार एव च विमुक्ति- मार्गलक्षण: समुदयेऽन्वयज्ञानक्षणश्चतुर्थ: | इत्येते त्रैधातुकावचरदु:खसमुदयसत्याभि- समये चत्वार: क्षणा: ॥ यथा चैते चत्वार: क्षणा: त्रैधातुकदु:खसमुदयसत्याभिसमये, एवं कामावचर- दु:खनिरोधदर्शनप्रहातव्यसमुदयोक्तसत्पानुशयप्रतिपक्ष: निरोधशान्तप्रणीतनि:सरणा- कारोत्पन्न: कामावचरदु:खनिरोधसत्यालम्बन: आनन्तर्यस्मार्गलक्षण: निरोधे धर्मज्ञान- क्षान्तिक्षण: एक: | तदालम्बनाकार एव च विमुक्तिमार्गलक्षण: निरोधे धर्मज्ञानक्षण: द्वितीय: | एतैरेव आकारै: रूपारूप्यावचरदु:खनिरोधसत्यालम्बन: प्रतिघवर्जितद्वादशा- @237 नुशयप्रतिपक्ष: आनन्तर्यमार्गलक्षण: निरोधे अन्वयज्ञानक्षान्तिक्षणस्तृतीय: | तदालम्ब- नाकार एव च विमुक्तिमार्गलक्षण: निरोधे अन्वयज्ञानक्षणश्चतुर्थ: | इत्येते त्रैधातुका- वचरदु:खनिरोधसत्याभिसामये चत्वार: क्षणा: ॥ एवं कामावचरदु:खनिरोधगामिमार्गदर्शनप्रहातव्यनिरोधोक्तानुशेयेशु शीलव्रत- परामर्शमष्टमं प्रक्षिप्य अष्टानुशयप्रतिपक्ष: मार्गन्यायप्रतिपन्नैर्याणिकाकारोत्पन्न: कामावचरदु:खनिरोधागामिमार्गालम्बन: आनन्तर्यमार्गलक्षण: मार्गे धर्मज्ञानक्षान्तिक्षण: एक: | तदालम्बनाकार एव च विमुक्तिमार्गलक्षण: मार्गे धर्मज्ञानक्षण: द्वितीय: | एतै- रेवाकारै: रूपारूप्यावचरदु:खनिरोधगामिमार्गालम्बन: प्रतिघवर्जितचतुर्दशानुशयप्रति- पक्ष: आनन्तर्यमार्गलक्षणो मार्गेऽन्वयज्ञानक्षान्तिक्षण: तृतीय: | इत्येते पञ्चदश क्षणा: दर्शनमार्गाभिधाना: ॥ एवं व्यवस्थित: आर्य: स्रोत आपत्तिफलसाक्षात्क्रियायै प्रतिपन्नक: इत्युच्यते । षोडशे तु मार्गेऽन्वयज्ञानस्थित: स स्रोत आपन्न इत्युच्यते ॥ त एते अष्टाशीतिरनुशय: सत्यानां दर्शनमात्रेण भावनामनपेक्ष्यैव प्रहीयन्ते इति कृत्वा दर्शनप्रहातव्या इत्युच्यते । यथादृष्टसत्याकारभावनया तु ये पश्चात्प्रहीयन्ते ते भावनाप्रहातव्या: | ते च दशानुशया भवन्ति । कामावचरा रागप्रतिघमानाविद्या: | रूपावचरा एव प्रतिघस्वर्जितास्त्रय: | आरूप्यावचराश्च त्रय: एते एवेति दश भवन्ति । एते च यथोक्तेन न्यायेन भूमौ भूमौ नवधा भिद्यन्ते, कामधातौ चतुर्षु ध्यानेषु, चतुर्ष्वा- रूप्येषु । एकैकस्य च क्लेशप्रकारस्य प्रहाणार्थमानन्तर्यविमुक्तिमार्गभेदेन द्वौ द्वौ ज्ञानक्षणौ व्यवस्थाप्येते क्लेशक्षणविपर्ययेण । अधिमात्राधिमात्रो हि क्लेशप्रकार: मृदुमृदुभ्यामा- नन्यर्यविमुक्तिमार्गाभ्यां प्रहीयते । यावन्मृदुदुक्लेशप्रकारोऽधिमात्राधिमात्राधिमात्राभ्यां ज्ञान- क्षणाभ्यां प्रहीयते । स्थूलं हि मलमल्पस्प्रयत्नसाध्यम्’ सूक्ष्मं तु महायत्नसाध्यं {1. ##M स्स्. ओम्.## ^साध्यम्4 ##which is supplled from T.##} rajaka- वस्त्रधावनसाधर्म्येणेति विज्ञेयम् ॥ तत्र दर्शनमार्गादूर्ध्वं कामावचरभावनाप्रहातव्यषष्ठक्लेशप्रकारप्रतिपक्षविमुक्ति- मार्गाख्यज्ञानक्षणादर्वाग् ज्ञानक्षणावस्थित: आर्य: सकृदागामिफलप्रतिपन्नक इत्युच्यते । सकृदिमं लोकमागत्य परिनिर्वाणात् सकृदागामीत्युच्यते, तत्फलार्थं प्रतिपन्नक: प्रयोगस्थ: सकृदागामिफलप्रतिपन्नक इत्युच्यते । षष्ठे तु क्षणे सकृदागामीत्युच्यत ॥ षष्ठात् क्षणादूर्ध्वं नवमक्लेशप्रकारप्रहाणविमुक्तिमार्गक्षणादर्वाग्ज्ञानक्षणेषु वर्त- मान: आर्य: अनागामिफलप्रतिपन्नक इत्युच्यते । अनागत्य इमं लोकं तत्रैव pa;rinirvA- णादनागामीत्युच्यते । तत्फलार्थं प्रतिपन्नक: प्रयोगस्था अनागामिफलप्रतिपन्नक इत्यु- च्यते । नवमे तु क्षणे अनागामीत्युच्यते ॥ @238 कामावचरनवमविमुक्तमार्गक्षणादूर्ध्वं नैवसंज्ञानातयनभूमिकनवमक्लेश- प्रकारप्रहाणविमुक्तिमार्गक्षणादर्वाग्ज्ञानक्षणेषु वर्तमान: आर्य: अर्हत्फलप्रतिपन्नक: इत्युच्यते । सदेवमानुषसुराल्लोकात् पूजार्हत्वादर्हन्नित्युच्यते । तत्फलार्थं प्रतिपन्नक: प्रयोगस्थ: अर्हत्फलप्रतिपन्नक: इत्युच्यते । भवाग्रिकनवमक्लेशप्रकारप्रहाणत्तु नवम- विमुक्तिमार्गे व्यवस्थित: अर्हन् भवति ॥ त एते चत्वार: प्रतिपन्नका: पुद्गला:, चत्वारश्च फलस्था: इत्येते अष्टौ महा- पुरुषपुद्गला भवन्ति । परमदक्षिणार्हा उक्ता भगवता । यथोक्तं सूत्रे- पृष्ट: स देवराजेन शक्रेण वशवर्तिना । कृषतां यजमानानां प्राणिनां पुन्
%यकाङ्क्षिणाम् ॥ कुर्वतां श्रद्धद्दधानानां पुण्यमौपधिकं सदा । सुक्षेत्रं ते प्रवक्ष्यामि यत्र दत्तं महत्फलम् ॥ प्रतिपन्नकाश्चत्वस्#रश्चत्वारश्च फलस्थिता: | एष संघो दक्षिणीयो विद्याचरणसंपदा ॥ इति । यदि चत्वारि आर्यसत्यानि न सन्ति तेषां च परिज्ञानानि, तदा सत्यदर्शन- भावनालभ्यानां फलानामभावात् प्रतिपन्नकफलस्थपुद्गलानामभाव एव । अतश्च संघो नास्तिन् । तत्र अधिगमधर्मेण प्रत्यक्षधर्मतया सर्वमारैरपि बुद्धे भगवति अभेद्यत्वादवेत्य प्रसादलाभेन संघ:, सन् अ स्यात् । न चेत् सन्ति तेऽष्टौ पुरुषपुद्गला: ॥ आर्यसत्यानां च अभावात् सद्धर्मोऽपि न संभवति । सतामार्यणां धर्म: सद्धर्म: | तत्र निरोधसत्य फलधर्म:, मार्गसत्यं तु फलावतारधर्म: | एष तावदधिगमधर्म: | तत्सं- प्रकाशिका देशना आगमधर्म: | सर्व एष आर्यसत्यानामभावे सति नास्तीति— अभावाच्चार्यसत्यानां सद्धर्मोऽपि न विद्यते । धर्म चासति संधे च कथं बुद्धो भविष्यति ॥ यदि हि यथोक्तो धर्म: स्यात्, तदा तद्धर्मप्रतिपत्त्या {1. ##T## धर्मानुधर्मप्रतिपत्त्या ##for## तद्धर्मप्रति^.} सर्वाकारसर्वधर्माभिसंबोधाद् बुद्धो भवतीति युक्तं स्यात् । यदि च संध: स्यात्, तदा तदुपदेशैरुपचीयमानज्ञानसंभार: तद्दानमानशरणगमनादिभिश्च उपचीयमानपुण्यसंभार: क्रमद् बुद्धो भवेत् ॥ अथ वा । असति संघे स्रोत आपत्तिफलप्रतिपन्नकादीनामभाव: स्यात् । न च प्रतिपन्नकादित्वमप्राप्य बुद्धत्वमाप्यते । अवश्यं हि पूर्वं भगवता कस्मिंश्चित् फले व्यवस्थातव्यम् । तत्र च फले व्यवस्थित: संघान्त:पात्येव भगवान् भवति । संधे चासति नियतं नास्ति भगवान् बुद्ध: | अथ भगवानपि अशैक्षान्तर्भावात् संघान्तर्गत एवं । तथा च बुद्धप्रमुखो भिक्षुसंघ: इत्यभिधानात् संघान्तर्गत एव भगवान् इति केचिद्वर्णयन्ति । तेषां मतेन स्पष्टमेवैतत्— @239 धर्म चासति संधे च कथं बुद्धो भविष्यति । इति । मध्योद्देशिकाश्च महावस्तूपदिष्टभूमिव्यवस्थाया प्रथमभूमिस्थितं बोधिसत्त्व- मुत्पन्नदर्शनमार्गं व्याचक्षाणा: संधान्त:पातिनं व्यचक्षते । तदा संघे चासति बोधि- सत्त्वोऽपि नास्तीति कथं कथं बुद्धो भविष्यतीति स्पष्टमेवैतत् । तद्— एवं त्रीण्यपि रत्नानि ब्रुवाण: प्रतिबाधसे ॥ 5 ॥ शून्यतामित्येवं वदन् बुद्धधर्मसंघाख्यानि त्रीण्यपि दुर्लभत्वात् कदाचिदेव उत्पत्तित: अल्पपुण्यानां च तदप्राप्ते महार्धमूल्यत्वाद् रत्नानि प्रतिबाधसे ॥ 5 ॥ किं चान्यत्— शून्यतां फलसद्भावमधर्मं धर्ममेव च । सर्वसंव्यवहारांश्च लौकिकान् प्रतिबाधसे ॥ 6 ॥ शून्यतां ब्रुवाण इत्यनेन संबंबन्ध: | यदि सर्वमिदं शून्यम्, यदा सर्वमेव नास्ति, तदा सर्वान्त:पातित्वात् धर्माधर्मौ सह तद्देतुकेन एष्टानिष्टफलेन न संभवत: | सर्व एव चामी लौकिका व्यवहार:-कुरु, पच, खाद, तिष्ठ, गच्छ, आगच्छ इत्येवमादयोऽपि सर्वान्तर्गतत्वात् सर्वधर्माणां च शून्यत्वान्नैव युज्यन्ते इति । अतो नायं यथोपवर्णितो न्यायो ज्यायानिति ॥ 6 ॥ अत्र ब्रूम: शून्यतायां न त्वं वेत्सि प्रयोजनम् । शून्यतां शून्यतार्थं च तत एवं विहन्यसे ॥ 7 ॥ स भवान् स्वविकल्पनयैव नास्तित्वं शून्यतार्थ इत्येवं विपरीतमध्यारोप्य “यदि सर्वमिदं शून्यमुदयो नास्ति न व्यय:” इत्यादिनोपालम्भं ब्रुवाणोऽस्मासु महान्तं खेदमापन्नोऽतीव विहन्यते । विविधैर्भूतै: परिकल्पैर्यन्तये इत्यर्थ: | न त्वयमस्माभिरत्र शासत्रे शून्यतार्थ उपवर्णितो यस्त्वया परिगृहीत:, शून्यतार्थं चाचानान: शून्यतामपि न जानासि । च नापि शून्यतायांन् यत्प्रयोजनं तद्विजानासि । ततश्च यथावस्थितवस्तु- स्वरूपापरिज्ञानेन एतत् त्वया बहु चायुक्तमस्मद्व्याख्यानासंबद्धमेवोपवर्णितम् ॥ अथ किं पुन: शून्यतायां प्रयोजनम् ? उक्तमेव तदात्मपरीक्षायाम्— कर्मक्लेशक्षयान्मोक्ष: कर्मक्लेशा विकल्पत: | ते प्रपञ्चात्प्रपञ्चस्तु शून्यतायां निरुध्यते ॥ इति । [ म^ शा^-18-5 ] अतो निरवशेषप्रपञ्चोपशर्मार्थं शून्यतोपदिश्यते, तस्मात्सर्वप्रपञ्चोपशम: सून्यतायां प्रयोजनम् । भवांस्तु नास्तित्वं शून्यतार्थं परिकल्पयन् प्रपञ्चजालमेव संवर्धयमानो न शून्यतायां प्रयोजनं वेत्ति ॥ @240 अथ का पुन: शून्यता ? सापि तत्रैवोक्ता । अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम् । निर्विकल्पमनानार्थमेतत्तत्त्वस्य लक्षणम् ॥ इति । [ म^ शा^-18.9 ] अत: प्रपञ्चनिवृत्तिस्वभावायं शून्यतायां कुतो नास्तित्वमिति शून्यतामपि न जानाति भवान् । यंचार्थमुपादाय शून्यताश्द: प्रवर्तते, तमपीहैव प्रतिपादयिष्याम:-- य: pratItyasamutpAdfa: शून्यतां तां प्रचक्ष्महे । सा प्रज्ञाप्तिरुपादाय प्रतिपत्त्सैव मध्यमा ॥ इति । [ म^ शा^-24.18 ] य: प्रत्ययैर्जायति स ह्यजातो न तस्य उत्पादु स्वभावतोऽस्ति । य: प्रत्ययाधीनुन् स शून्यु उक्तो य:शून्यतां जानति सोऽप्रमत्त: ॥ इति भगवतो गाथावचनात् । एवं प्रतीत्यसमुत्पादशब्दस्य योऽर्थ:, स एव शून्यताशब्दस्यार्थ:, न पुनरभावशब्दस्य योऽर्थ: स शून्यताशब्दस्यार्थ: | अभावशब्दार्थं च शून्यतार्थमित्यध्यारोप्य भवानस्मानुपालभते । तस्माच्छून्यताशभ्दार्थमपि न जानाति । अजानानश्च त्वमेवमुपालम्भं कुर्वन् नियतं विहन्यसे ॥ 7 ॥ कश्चास्माकं यथोक्तमुपालम्भं करोति ? यो भगवत्प्रवचनोपदिष्टाविपरीत- सत्यद्वयविभागं न जानाति, केवलं ग्रन्थमात्राध्ययनपर एवेति । अत आचार्य: करुणया परस्य मिथ्याप्रवचनार्थावबोधनिरासार्थं भगवत्प्रवचनोपदिष्टाविपरीतसत्यद्वयव्यवस्था- मेव तावदधिकृत्याह— द्वे सत्ये समुपाश्रित्य बुद्धानां धएमदेशना । लोकसवृतिसत्यं च सत्यं च परमार्थत: ॥ 8 ॥ इह हि ब्झगवतां बुद्धानां सत्यद्वयमाश्रित्य धर्मदेशान प्रवर्तते । कतमत्सत्यद्वयम् ? ] लोकसंवृतिसत्यं च परमार्थसत्यं च । तत्र स्कन्धात्मा लोक आख्यातस्तत्र लोको हि निश्रित: | इति वचनात्पञ्च स्कन्धानुपादाय प्रज्ञप्यमान: पुद्गलो लेके इत्युच्यते । समन्ताद्वरणं संवृति: | अज्ञानं हि समन्तार्सर्वपदार्थतत्त्वावच्छादनात्संवृतिरित्युच्यते । परसपरसंभवनं वा संवृतिरन्योन्यसमाश्रयेणेत्यर्थ: | अथ वा संवृति: संकेतो लोकव्यवहार इत्यर्थ: | स चाभिधानाभिधेयज्ञानज्ञेयादिलक्षण: | लोके सवृतिर्लोकसंवृति: | किं पुनरलोकसंवृतिरप्यस्ति यत एवं विशिष्यते लोकसंवृतिरिति ? यथावस्थितपदार्थानुवाद @241 एष:, नात्रैषा चिन्तावतरति । अथ वा । तिमिरकामलाद्युपहतेन्द्रियविपरीतदर्शनावस्था- नास्तेऽलोका:, तेषां या संवृतिरसावलोकसंवृति: | अतो विशिष्यते लोकसंवृतिरिति । एतच्च मध्यमकावतारे विस्तरेणोक्तं ततो वेदितव्यम् । लोकसंवृत्या सत्यं लोकसंवृति – सत्यम् । सर्व एवायमभिधानाभिधेयज्ञानज्ञेयादिव्यवहारोऽशेषो लोकसंवृतिसत्य- मित्युच्यते । न हि परमार्थत एते व्यवहारा: संभवन्ति । तत्र हि- निवृत्तमभिधातव्यं निवृत्ते चित्तगोचरे । अनुत्पन्नानिरुद्धा हि निर्वाणमिव धर्मता ॥ [ म^ शा^-18.7 ] इति कृत्वा कुतस्तत्र परमार्थे वाचां प्रवृत्ति: कुतो वा ज्ञानस्य ? स हि पर- मार्थोऽपरप्रत्यय: शान्त: प्रत्यात्मवेद्य आर्याणां सर्वप्रपञ्चातीति: | स नोपदिश्यते न चापि 
ज्ञायतेर् । उक्तं हि पूर्वम्— अप्ररप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम् । निर्विकल्पमनानार्थमेतत्तत्त्वस्य लक्षणम् ॥ इति । [ म^ शा^-18.9 ] परमश्चासावर्थश्चेति परमार्थ: | तदेव सत्यं परमार्थसत्यम् । अनयोश्च सत्य- योर्विभागो विस्तरेण मध्यमकावतारादवसेय: | तदेतत्सत्यद्बयमाश्रित्य बुद्धानां भगवतां धर्मदेशानां प्रवर्तते । एवं व्यवस्थिते देशनाक्रमे— येऽनयोर्य वुइजानन्ति विभागं सत्ययोर्द्वयो: | ते तत्त्वं न विजानन्ति गम्भिरं बुद्धशासने ॥ 9 ॥ अत्राह-यदि तर्हि परमार्थो निष्प्रपञ्चस्वभाव: स एवास्तु, तत्किमनया अपरया स्कन्धधात्वायतनार्यसत्यप्रतीत्यसमुत्पादादिदेशनया प्रयोजनमपरमार्थया ? अतत्त्वं हि परित्य्#ज्यम् । यच्च परित्य्#ज्यं किं तेनोपदिष्टेन ? उच्यते । सत्यमेतदेवम् । किं तु लौकिकं व्यवहारमनभ्युपगम्य अभिधानाभिधेयज्ञानज्ञेर्यादिलक्षणम्, अशक्य एव परमार्थो देशयितुम्, अदेशितश्च न शक्योऽधिगन्तुम्, अनिधिगम्य च परमार्थं न शक्यं निर्वाणमधिगन्तुमिति प्रतिपादयन्नाह— व्यवहारमनाश्रित्य परमार्थो न देश्यते । परमार्थमनागम्य निर्वाणइ नाधिगम्यते ॥ 10 ॥ तस्मान्निर्वाणाधिगमोपायत्वादवश्यमेव यथावस्थिता संवृति रादावेवाभ्युपेया भाजनमिव सलिलार्थिनेति ॥ 10 ॥ तदेवं य: संवृतिपरमार्थलक्षणसत्यद्वयस्य व्यवस्थामपाकृत्य शून्यतां वर्णयति, तं तथाविधं पुद्गलम्— @242 विनाशयति दुर्दृष्टा शून्यता मन्दमेधसम् । सर्पो यथा दुर्गृहीतो विद्या वा दुष्प्रसाधिता ॥ 11 ॥ संवृतिसत्यं हि अज्ञानमात्रसमुत्थापितं नि:स्वहावं बुद्ध्वा तस्य परमार्थलक्षणां शून्यतां प्रतिपद्यमानो योगी नान्तद्वये पतति । किं तदासीद्यदिदानीं नास्तीत्येवं पूर्वं भावस्वभावानुपलम्भात् पश्चादपि नास्तितां न प्रतिपद्यते । प्रतिबिम्बाकारायाश्च लोकसंवृतेरबाधनात् कर्मकर्मफलधर्माधर्मादिकमपि नब् आधते |न चापि परमार्थं भावस्व- भावत्वेन समारोपयति । नि:स्वभावानामेव पदार्थानां कर्मफलादिदर्शनात् सस्वभावानां चादर्शनात् ॥ यस्तु एवं तस्यद्वयविभागमपश्यन् शून्यतां संस्काराणं पश्यति, स शून्यतां पश्यन् मुमुक्षुर्नास्तितां वा संस्काराणां परिकल्पयेद्, यदि वा शून्यतां कांदिद्भावत: सतीम्, तस्याश्चाश्रयार्थं भावस्वभावमपि परिकल्पयेत् । उभयथा चास्य दुर्दृष्टा शून्यता नियतं विनाशयेत् । कथं कृत्वा ? यदि तावत्सर्वमिदं शून्यं सर्वं नास्तीति परिकल्पयेत्, तदास्य मिथ्यादृष्टिरापद्यते । यथोक्तम्— विनाशयति दुर्दृष्टो धर्मोऽयमविपश्चितम् । नास्तितादृष्टिसमले यस्मादस्मिन्निमज्जति ॥ अथ सर्वापवादं कर्तुं नेच्छति, तदा नियतमस्य शून्यताया: प्रतिक्षेप आपद्यते— कथं हि नम अमी भावा: सकलसुरासुरनरलोकैरुपलभ्यमाना अपि शून्या भविष्यन्ति ? तस्मान्न नि:स्वभावार्थ: शून्यतार्थ:, इत्येवं प्रतिक्षिप्य सद्धर्मव्यसनसंवर्तनीयेन पापकेन कर्मणा नियतमापायान्वयात् । यथोक्तमार्यरत्नावल्याम्— अपरोऽप्यस्य दुर्ज्ञानान्मूर्ख: पञ्चितमानिक: | प्रतिक्षेपविनष्टात्मा यात्यवीचिमधोमुख: ॥ इति । एवं तावदभावेन गृह्यमाणा शून्यता ग्रहीतारं विनाशयति । अथायं भावेन शून्यतां परिकल्पयेत्, तदाश्रयाणां च संस्काराणामस्तित्वम्, एवमपि निर्वाणगामिनि मार्गे विप्रतिपन्नत्वाच्छून्यतोपदेशविह्वलो जायेत । तदेवं भावरूपेणापि शून्यता गृह्यमाणा ग्राहीतारं विनाशयति ॥ ननु च यदुपकारकं तदन्यथा [ क्रियमाणमकालोप्तमिव {1. ##Portion isn[ ] is wanting in Mss. and its substance is supplied form T.##} बीजं न फलाय कल्पते, कालोप्तं च महते फललाभाय जायते, एवमेव मणिमन्त्रौषधादिभि] र्गृह्यमाण: [सर्प:] महान्तं धनस्कन्धमावहति शिरोमणिग्रहणात्{2. ##T ओम्.## शिरोमणि…कल्पनात्.}, तेन च व्यालग्राहकाणां जीविका- कल्पनात् । यथोद्देशतिरस्कारेण तुग् ऋह्यमाणो ग्रहीतारमेव विनाशयति । यथा च @243 यथोपदेशं प्रसाधिता विद्या साधकमनुगृह्णाति, उपदेशपरिभ्रष्टा तु साध्यमाना साधकस्- मेव विनाशयति, एवमिहापि यथोपदेशं शून्यता महती विद्या साध्यमाना गृह्यमाणा भावाभावादिग्राहतिरस्कारेण मध्यमया प्रतिपदा ग्रहीतारं परेमेण जातिजरामरणादि- दु:खहुताशनशमनैकरसेन निरुपधिशेषनिर्वाणजलधरधारावर्षमुखेन योजयति । यथोप— देशविशेषविगमेन तुग् ऋह्यमाणा नियतं यथोदितेन न्यायेन ग्रहीतारमेव विनाशयति ॥ यतश्चैवं शून्यता दुर्गृहीता ग्रहीतारं विनाशयति, मन्दप्रज्ञैश्च अशक्या सम्यग्ग्रहीतुम्— अतश्च प्रत्युदावृत्तं चित्तं देशयितुं मुने: | धर्मं मत्वास्य धर्मस्य मन्दैर्दूरवगाहताम् ॥ 12 ॥ यस्मादयं शून्यतालक्षणो धर्मो मन्दमेघसमल्पप्रज्ञं सत्त्वं विपर्यासग्रहणा-- द्विनाशयति, अत एव अस्य धर्मस्य मन्दैर्दुरवगाहतां मत्वा अनुत्तरां सम्यक्संबोधिमभि- संबुध्य सर्वसत्त्वधातुं चावलोक्य धर्मस्य चातिगाम्भिर्यम्, सद्धर्मं देशयितुं चित्तं प्रति- निवृत्तं मुनेर्बुद्धस्य भगवतो महोपायज्ञानविशेषशालिनि: | यथोक्तं सूत्रे {1. ##All versions agree in mentioning Buddha’s hesitation for preaching to the world his new doctrine almost in identical terms. Compare##}: महावग्ग, ##I. 5.; ळलित. xxv; ## महावस्तु ##III., एत्च्.}— अथ भगवतोऽचिराभिसंबुद्धस्यैतदभवत्—अधिगतो मया धर्मो गम्भीरो गम्भी- रावभासोऽतर्कोऽतकर्व्चिचर: सूक्ष्म: पिण्डितविज्ज्ञवेदनीय: | सचेत्तमहं परेषामारोचयेयम्, परे च मे न विभावयेयु:, स मम विघात: स्यात्, क्लमथ: स्यात्, चेतसोऽनुदय: स्यात् ॥ यन्न्वहमेकाक्यवरण्ये प्रविविक्ते दृष्टधर्मसुखविहारमनुप्राप्तो विहरेयम् । इति विस्तर: ॥ 12 ॥ तदेवं तस्यद्वयाविपरीतव्यवस्थामविज्ञाय— शून्यतायामधिलयं यं पुन: कुरुते भवान् । दोषप्रसङ्गो नामाकं स शून्ये नोपपद्यते ॥ 13 ॥ योऽयं भवता महान् दोषप्रसङ्गोऽस्मासु प्रक्षिप्त:-- यदि शून्यमिदं सर्वमुदयो नास्ति न व्यय: | इत्यादिना, स यस्मात् सत्यद्वयव्यवस्थानभिज्ञेय सता शून्यतां शून्यतार्थं शून्यताप्रयोजनं च यथावदबुद्ध्वा उपक्षिप्त:, सोऽस्माकं शून्ये शून्यतावादे नोपपद्यते । यतश्च नोपपएद्यते, अतो यं ब्न्हवान् दोषप्रसङ्गं शून्यतायामुद्भावयन् शून्यतायामधिलयमाधिक्षेपं निराकारणं प्रतिपक्षेपं करोति, सोऽधिलयोऽस्माकं नोपपद्यते । अभावार्थं हि शून्यतार्थमध्यारोप्य प्रसङ्गाउद्भावितो भवता । न च वयमभावार्थं शून्यतार्थं व्यचक्ष्महे, किम्ण् तर्हि प्रतीत्य- समुत्पादार्थम् । इत्यतो न युक्तमेतत् शून्यतादर्शनदूषणम् ॥ 13 ॥ @244 न च केवलं यथोक्तदोषप्रसङ्गोऽस्मत्पक्षे नावतरति, अपि खलु सर्वमेव सत्यादि- व्यवस्थानं सुतरामुपपद्यते इति प्रतिपादयन्नाह— सर्वं च युज्यते तस्य शून्यता यस्य युज्यते । सर्वं न युज्यते तस्य शून्यं यस्य न युज्यते ॥ 14 ॥ यस्य हि सर्वभावस्वभावशून्यतेयं युज्यते, तस्य सर्वमेतद् यथोपवर्णितं युज्यते । कथं कृत्वा ? यस्मात् प्रतीत्यसमुत्पादं हि वयं शून्यतेति व्याचक्ष्महे— ya: {1. ##See under XIII. 2, where this stanza is quoted as from## anavataptahradApasaMkramaNasUtra: ##Mdo xii; Nanjio,No. 437 under## अनवतप्तनागराजपरिपृच्छासूत्र.} प्रत्ययैर्जायति स ह्यजातो न तस्य उत्पादु स्वभावतोऽस्ति । य: प्रत्ययाधीनु स शून्य उक्तो य: शून्यतां जानति सोऽप्रमत्त: ॥ इति गाथावचनात् । “शून्या: सर्वधर्मा नि:स्वभावयोगेन” इति प्रज्ञापारमिताभिधानात् ॥ तस्माद्यस्येयं शून्यता युज्यते रोचते {2. ##T ओम्.## रोचते क्षम्ते.} क्षमते, तस्य प्रतीत्यसमुत्पादो युज्यते । यस्य प्रतीत्यसमुत्पादो युज्यते, तस्य चत्वार्यार्यसत्यानि युज्यन्ते । कथं कृत्वा ? यस्मात् प्रतीत्यसमुज्त्पन्नं हि दु:खं भवति नाप्रतीत्यसमुत्पन्नम् । तच्च नि:स्वभावत्वाच्छून्यम् । सति च दु:खे दु:खसमुदयो दु:खनिरोधो दु:खनिरोधगामिनी च प्रतिपाद् युज्यते । ततश्च दु:खपरिज्ञानं समुदयप्रहाणं निरोधसाक्षात्करणं मार्गभावना च युज्यते । सति च दु:खादिसत्यपरिज्ञानादिके फलानि युज्यन्ते । सत्सु च फलेषु फलस्था युज्यन्ते । सत्सु च फलस्थेषु प्रतिपन्नका युज्यन्ते । सत्सु च प्रतिपन्नकफलस्थेषु संघो युज्यते । आर्य- सत्यानां च सद्भावे सति सद्धर्मोऽपि युज्यते । सति च सद्धर्मे संघे च बुद्धोऽपि युज्यते । ततश्च त्रीण्यपि रत्नानि युज्यन्ते । लौकिकलोकोत्तराश्च पदार्था: सर्वे विशेषाधिगमा युज्यन्ते । धर्माधर्मं तत्फलं सुगतिदुर्गति: लौकिकाश्च्द सर्वसंव्यवहारा युज्यन्ते । तदेवम्— सर्वं च युज्यते तस्य शून्यता यस्य युज्यते । यस्य सर्वभावस्वभाग्वशून्यता युज्यते, तस्य सर्वमेतद् यथोदितं युज्यते, संपद्यते इत्यर्थ: | यस्य तु शून्यता यथोदिता न युज्यते, तस्य प्रतीत्यसमुत्पादाभावात् सर्वं न युज्यते । यथा च न युज्यते, तथा विस्तरेण प्रतिपादयिष्यति ॥ 14 ॥ तदेवमास्माकीने सुपरिशुद्धतरे सर्वव्यवस्थासु अविरुद्धे व्यवस्थिते, अतिस्थूले अत्यासन्ने तद्विरुद्धे च स्वकीये पक्षे दोषवति अतिमोघो यथावदवस्थितौ गुणदोषाव- पश्यन्— @245 स त्वं दोषानात्मनीनानस्मासु परिपातयन् । अश्वमेवाभुरूढ: {1. ##Compare## लौकिकन्यायाञ्जलि, ##III, अश्वारूढा: कथं विस्मरेयु: सचेतस: | ##ओर्## शुक्लविदर्शना ##as cited by Poussin:## घोटामेवाभिरूढ: सन् घोटामेवासि विस्मृत: ॥ स्वभावाद्यदि भावानां सद्भावमनुपश्यसि । अहेतुप्रत्ययान् भावांस्त्वमेवं सति पश्यसि ॥} सन्नश्वमेवासि विस्मृत: ॥ 15 ॥ यथा हि कश्चिद् यमेवाश्वमारूढ:, तमेव विस्मृत: सन्, तदपहारदोषेण परानु- पालभते, एवमेव भवान् प्रतीत्यसमुत्पादलक्षणशून्यतादर्शनाश्वमारूढ एव अत्यन्त- विक्षोपात्तमनुपओलम्भमानोऽस्मान् परिवदति ॥ 15 ॥ के पुनस्ते परस्य दोषा:, याननुपलभमान: शून्यतावादिनमेव उपालभते इति, तान् प्रतिपादयन्नाह— स्वभावाद्यदि भावानां सद्भावमनुपश्यसि । अहेतुप्रत्ययान् भावांस्त्वमेवं सति पश्यसि ॥ 16 ॥ यदि त्वं स्वभावेन विद्यमानान् भावान् पश्यसि, तदा स्वभावस्य हेतुप्रत्यय- निरपेक्षत्वात् अहेतुप्रत्ययान् अविद्यमानहेतुप्रत्ययान् पदार्थान् बाह्याध्यात्मिकब्न्हेदभिन्नान् निर्हेतुकान् त्वमेवं सति पश्यसि ॥ 16 ॥ सति च अहेतुकत्वाभ्युपगमे— कार्यं च कारणं चैव कर्तारं करणं क्रियाम् । उत्पादं च निरोधं च फलं च प्रतिबाधसे ॥ 17 ॥ कथं कृत्वा ? यदीह घठ स्वभावतोऽस्तीति परिकल्पयसि, तदा अस्य स्वभावतो विद्यमानस्य किं मृदादिभिर्हेतुप्रत्ययै: प्रयोअजनमिति तेषामभाव: स्यात् । निर्हेतुकं च कार्यं घठाख्यं नोपपद्यते । असति चास्मिंश्चक्रादिकस्य करणस्य, कर्तु: कुम्भकारस्य घटकरणक्रियायाश्चाभावादुत्पादनिरोधयोरभाव: | असतोश्च्वोत्पादनिरोधयो: कुत: फलम् ? इति सस्वभावाभ्युपगमे सति सर्वमेतत् कार्यादिकं प्रतिबाह्दसे । तदेव भवत: सस्वभावाभ्युपगमे सति सर्वमेव न युज्यते ॥ 17 ॥ अस्माकं तुब् हावस्वभावशून्यतावदिनां सर्वमेतदुपपद्यते । किं कारणम् ? यस्माद्वयम्— य: क्प्रतीत्यसमुत्पाद: शून्यतां तां प्रचक्ष्महे । सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा ॥ 18 ॥ @246 योऽयं प्रतीत्यसमुत्पादो हेतुप्रत्ययानपेक्ष्य अङ्कुरविज्ञानादीनां प्रादुर्भाव:, स स्वभावेनानुत्पाद: | यश्च स्वभावेनानुत्पादो भावानां {1. ##T ओम्.## भावानां.} सा शून्यता । यथा भगवतोक्तम् – य: प्रत्यत्यैर्जायति स ह्यजातो न तस्य उत्पादु स्वभावतोऽस्ति । य: प्रत्ययाधीनु स शून्य उक्तो य: शून्यतां जानति गोऽप्रमत्त: ॥ इति । तथा आर्यलङ्कावतारे {2. ##Compare page 76 of Nanjio’s edition:## अनुत्पत्तिं संधाय महामते नि:स्वभावा: सर्वभावा:.} –“स्वभावानुत्पतिं संधाय महामते सर्वधर्मा: शून्या इति मया देशिता:” ॥ इति विस्तरेणोक्तम् ॥ द्व्यर्धशतिकायाम्—“शून्या: सर्वधर्मा नि:स्वभावयोगेन” ॥ इति ॥ या चेयं स्वभावशून्यता {3. ##T ओम्## स्वभाव^.} सा प्रज्ञप्तिरुपादाय, सैव शून्यता उपादाय प्रज्ञप्तिरिति व्यवस्थाप्यते । चक्रादीन्युपादाय रथाङ्गानि रथ: प्रज्ञप्यते । तस्य या स्वाङ्गान्युपादाय प्रज्ञप्ति:, सा स्वभावेनानुत्पत्ति:, या च स्वब्झावेनानुत्पत्ति:, सा शून्यता । सैव स्वभावा- नुत्पत्तिलक्षणा शून्यता मध्यमा प्रतिपदिति व्यवस्थाप्यते । यस्य हि स्वभावेनानुत्पत्ति:, तस्य अस्तित्वाभाव:, स्वभावेन चानुत्पन्नस्य विगमाभावान्नास्तित्वाभाव इति । अतो भावाभावान्तद्वयरहितत्वात् सर्वस्वभावानुत्पत्तिलक्षणा शून्यता मध्यमा प्रतिपत्, मध्यमो मार्ग इत्युच्यते । तदेवं प्रतीत्यसमुत्पादस्यैवैता विशेषसंज्ञा:--शून्यता, उपादाय प्रज्ञप्ति:, मध्यमा प्रतिपद् इति ॥ 18 ॥ विचार्यमाणश्च सर्वथा-- अप्रतीत्य समुस्त्पन्नो धर्म: कश्चिन्न विद्यते । यस्मात्तस्मादशून्यो हि धर्म: कश्चिन्न विद्यते ॥ 19 ॥ यो हि अप्रतीत्यसमुत्पन्नो धर्म:, स न संविद्यते । यथोक्तं शतके— अप्रतीत्यास्तिता नास्ति कदाचित्कस्यचित्क्वचित् । न कदाचित्क्वचित्कश्चिद्विद्यते तेन शाश्वत: ॥ आकाशादीनि कल्प्यन्ते नित्यानीति पृथग्जनै: | लौकिकेनापि तेष्वर्थान्न पश्यन्ति विचक्षणा: ॥ इति । [ चतु:शतक-9.2-3 ] @247 उक्तं च भगवता-- प्रतीत्य धर्मानधिगच्छते विदू न चान्तदृष्टीय करोति निश्रयम् । सहेतु सप्रत्यय धर्म जानति अहेतु अप्रत्यय नास्ति धर्मता ॥ एवम्— अप्रतीत्य समुत्पन्नो धर्म: कश्चिन्न विद्यते । प्रतीत्यसमुत्पन्नश्च शू#न्य: | तस्मादशून्यो धर्मो नास्ति । यत एतदेवम्, अतोऽस्माकं सर्वधर्माश्च शून्या:, न च परोक्तदोषप्रसङ्ग: ॥ 19 ॥ भवतस्तु सस्वभाववादिन:-- यद्यशून्यमिदं सर्वमुदयो नास्ति न व्यय: | तदा नियतमुदयव्यययोरभावे सति— चतुर्णामार्यसत्यानामभावस्तु प्रसज्यते ॥ 20 ॥ किं कारणम् ? यस्मात्— अप्रतीत्य समुत्पन्नं कुतो दुखं भविष्यति । अनित्यमुक्तं दु:खं हि तत्स्वाभाव्ये न विद्यते ॥ 21 ॥ यद्धि सस्वभावम्, न तत्प्रतीत्योत्पद्यते । यच्च अप्रतीत्य समुत्पन्नम्, न तद- नित्यं भवति । न हि गगनकुसुममविद्यमानमनित्यम् । अनित्यं च दु:खमुक्तं भगवता-- यदनित्य तद्दु:खमिति । तथा च शतकशास्त्रे— अनित्यस्य ध्रुवा पीडा यस्य न तत्सुखम् । तस्मादनित्यं यत्सर्वं दु:खं तदिति जायते ॥ इति । [ चतु:शतक- 2.25 ] यच्च अनित्यं स्वाभाव्ये सस्वभावत्वेऽभ्युपगम्यमानेभावानाम्, तन्न विद्यत इति ॥ 21 ॥ एवं तावत् सस्वभावत्वे सति भावानां दु:खं न युज्यते । न च केवलं दु:खमेव न युज्यते, सति सस्वभावाभ्युपगमे समुदयोऽपि न युज्यते इति प्रतिपादयन्नाह— स्वभावतो विद्यमानं किं समुदेष्यते । तस्मात्समुदयो नास्ति शून्यतां प्रतिबाधत: ॥ 22 ॥ इह समुदेत्यस्माद्दु:खमिति दु:खस्य हेतु [ त: ] समुदय इत्युच्यते । तदस्य दु:खस्य शून्यतां प्रतिबाधमानस्य सस्वभावं दु:खमभ्युपगच्छत: तस्य पुनरुत्पादवैयर्थ्यात् तद्धेतुकल्पनावसियर्थ्यमेव, इत्येवं शून्यतां प्रतिबाधमानस्य समुदयोऽपि भवतो न युज्यते ॥ 22 ॥ @248 स्वाभाविकमेव दु:खमभ्युपगच्छतो दु:खनिरोधोऽपि न युज्यते इति प्रतिपादयन्नाह— न निरोध: स्वभावेन सतो दु:खस्य विद्यते । स्वभावपर्यवस्थानान्निरोधं प्रतिबाधसे ॥ 23 ॥ यदि हि स्वबावतो दु:खं स्यात्, तदा स्वभावस्यानपायित्वात् कुतोऽस्य निरोध- त्वमिति ? एवं स्वभावपर्यवस्थानात् स्वभावं गृहीत्वा प्रत्यवतिष्ठमानो दु:खनिरोधमपि प्रतिबाधसे ॥ 23 ॥ इदानीमार्यमार्गोऽपि सस्वभाववादिनो यथा नोपपद्यते तथा प्रतिपादयन्नाह— स्वाभाव्ये सति मार्गस्य भावना नोपपद्यते । अथासौ भाव्यते स्वभाव्यं तेन् अ विद्यते ॥ 24 ॥ यदि हि सस्वभावा भावा भवेयु:, तदा मार्गोऽपि सस्वभाव एवेति कृत्वा अभावित एवासावस्ति । तस्य किं पुनर्भावनयेति ? एवम्— स्वाभाव्ये सति मार्गस्य भावना नोपपद्यते । अथ अस्य मार्गस्य भावना अभ्युपगम्यते भवता, एवं तर्हि स्वभावता आर्य- मार्गस्य न स्यात्, कार्यत्वादित्यभिप्राय: ॥ 24 ॥ अपि च—दु:खस्य निरोधप्राप्त्यर्थं समुदयस्य च प्रहाणार्थं भावना मार्गस्येष्यते । पूर्वोक्तेन तु न्यायेन सस्वभाववादिनो भवत:-- यदा दु:खं समुदयो निरोधश्च न विद्यते । मार्गो दु:खनिरोधत्वात् कतम: प्रापयिष्यति ॥ 25 ॥ नास्त्येव असौ दु:खनिरोध:, यन्निरोधान्मार्गो भावित: सन् प्रापयिष्यति । तस्मादार्यमार्गोऽप्येवं नोपपद्यत इति । एवं सस्वभाववादिन: चतुर्णामार्यसत्यानामभाव: प्राप्नोति ॥ 25 ॥ इदानीं दु:खादिपरिज्ञानादिकमपि यथा परस्य न संभवति, तथा प्रतिपादयन्नाह- स्वभावेनापरिज्ञानं यदि तस्य पुन: कथम् । परिज्ञानं ननु किल स्वभाव: समवस्थित: ॥ 26 ॥ यदि पूर्वं दु:खमपरिज्ञातस्वभावं तत् पश्चात् परिज्ञायत इति कल्प्यते, तदयुक्तम् । किं कारणम् ? यस्मान्ननु किल स्वभाव: समवस्थित: | यो हि स्वभाव:, स किल लोके समवस्थित:, नैवान्यथात्वमापद्यते, वह्नेरुष्ण्यवत् । यदा च स्वभावस्यान्यथात्वं नास्ति, तदा पूर्वमपरिज्ञातस्वभावस्य दु:खस्य पश्चादपि परिज्ञानं नोपपद्यत इति । अतो दु:ख- परिज्ञानमपि न संभवति ॥ 26 ॥ यदा चैतद्दु:खपरिज्ञानमपि न संभवति, तदा-- प्रहाणसाक्षत्करणे भावना चैवमेव ते । परिज्ञावन्न युज्यन्ते चत्यार्यपि फलानि च ॥ 27 ॥ @249 यदेतत् समुदयस्य प्रहाणं निरोधस्य च साक्षात्करणम्, ते एते द्वे प्रहाणसाक्षा- त्करणे । या च मार्गस्य भावना, एषापि । एवमेव ते दु:खपरिज्ञानासंभवान्न युज्यन्ते । समुदयस्य स्वभावेनाप्रहीणस्य स्वभावस्यानपायित्वात् पश्चादपि प्रहाणं नोपपद्यते । एवं भावनासाक्षात्करणेऽपि योज्यम् । न च केवलं परिज्ञानादिकमेव न संभवति सस्वभाववादे, अपि च— परिज्ञावन्न युज्यन्ते चत्वार्यपि फलानि च । यथा स्वभावेनापरिज्ञातस्य दु:खस्य परिज्ञानं न युक्तम्, एवं स्वभावेनाविद्य- मानस्य पूर्वं स्रोत आपत्तिफलस्य पश्चादस्तित्वं न संभवति । यथा स्रोत आपत्तिफलस्य, एवं सकृदागाम्यनागाम्यर्हत्फलानामभावो वेदितव्य: ॥ 27 ॥ न च केवलमेतानि फलानि परिज्ञावन्न युज्यन्ते, किं तर्हि अधिगमोऽप्येषां न युज्यत इति प्रतिपादयन्नाह— स्वभावेनानधिगतं यत्फलं तत्पुन: कथम् । शक्यं समधिगन्तुं स्यात्स्वभावं परिगृह्णत: ॥ 28 ॥ स्वभावस्याविज {1. ##T## स्वभावस्याव्यावर्तनात् ##for## स्वभाव…प्रकृतिकत्वात्.} हनप्रकृतिकत्वाद्भावस्वभाववादमभुयुपगच्छत: पूर्वमनधिगत- स्वभावानां पश्चादप्यधिगमो नोपपधते ॥ 27 ॥ ततश्च— फलाभावे फलस्था नो न सन्ति प्रतिपन्नका: | संघो नास्ति न चेत्सन्ति तेऽष्टौ पुरुषपुद्गला: ॥ 29 ॥ अभावाच्चार्यसत्यानां सद्धर्मोऽपि न विद्यते । धर्म चासति संघे च कथं बुद्धो भविष्यति ॥ 30 ॥ अनयोश्च श्लोकयो: पूर्ववदेद्वार्थो वेदितव्य: ॥ 29-30 ॥ अपि च—सस्वभावाभ्युपगमे{2. ##T## स्वभाववादाभ्युपगमे ##for## सस्वभावाभ्युपगमे.} सति— अप्रतीत्यापि बोधिं च तव बुद्ध: प्रसज्यते । अप्रतीत्यापि बुद्धं च तव बोधि: प्रसज्यते ॥ 31 ॥ यदि हि स्वभावतो बुद्धो नाम कश्चिद् भाव: स्यात्, स बोधिं सर्वञज्ञानमप्रती- त्यापि अनपेक्ष्यापि स्यात् । अकृत्रिम: स्वभावो हि निरपेक्ष: परत्र च । इति वचनात् । तथा विनापि बुद्धेन बोधि: स्यात्, अनपेक्ष्यापि बुद्धं निराश्रया बोधि: स्यात् ॥ 31 ॥ @250 किं चान्यत्— यश्चाबुद्ध: स्वभावेन स बोधाय घटन्नपि । न बोधिसत्त्वचर्यायां बोधिं तेऽधिगमिष्यति ॥ 23 ॥ इह हि बुद्धत्वात्पूर्वमबुद्धस्वभावस्य सत: पुद्गलसय सत्यामपि बोधिसत्त्वचर्यायां बोध्यर्थं घटमानस्यापि नैव बोधि: स्यात्, अबुद्धस्वभावस्य व्यावर्तयितुमशक्य- त्वात् ॥ 32 ॥ किं चान्यत्— न च धर्ममर्धमं वा कश्चिज्जातु करिष्यति । किमशून्यस्यस्य कर्तव्यं स्वभाव: क्रियते न हि ॥ 33 ॥ सति हि स्वभाववादाभ्युपगमे धर्माधर्मयो: करणं नोपपद्यते । किं हि अशून्यस्य कर्तव्यम् ? न हि स्वभावस्याशून्यस्य कारणमुपपद्यते विद्यमानत्वात् ॥ 33 ॥ किं चान्यत्— विना धर्ममधर्मं च फलं हि तव विद्यते । धर्माधर्मनिमित्तं च फलं तव न विद्यते ॥ 34 ॥ यदेतद्धर्माधर्मनिमित्तकमिष्टानिष्टफलम्, यदि तत् स्वभावतोऽस्ति, तद् विनापि धर्माधर्माभ्यां स्यात् । यदा च विना धर्माधर्मं फलं तवास्ति, तदा धर्माधर्मजं फलं तव न संभवति । धर्माधर्मोपार्जनवैयर्थ्यं स्यात्, धर्माधर्मनिमित्तं च फलं तव न विद्यते । इति । अथ धर्माधर्मनिमित्तकं फलं भवतीति परिकल्प्यते, न तर्हि तत्फलशून्यमिति प्रतिपादयन्नाह— धर्माधर्मनिमित्तं वा यदि ते विद्यते फलम् । धर्माधर्मसमुत्पन्नमशून्यं ते कथं फलम् ॥ 35 ॥ शून्यमेवैतत्, प्रतीत्यसमुत्पन्नत्वात्, प्रतिबिम्बवत्, इत्यभिप्राय: ॥ 35 ॥ अपि । च सर्व एव ह्येते `गच्छ, कुरु, पच, पठ, तिष्ठ’ इत्येवमादयो लौकिका व्यवहारा प्रतीत्यसमुत्पन्ना: | तान् यदि सस्वभावानिच्छति भवान्, तदा भवता प्रतीत्यसमुत्पादो बाधितो भवति । तद्बाधनाच्च सर्व एव लौकिका व्यवहारा बाधिता भवन्तीति प्रतिपादयन्नाह— सर्वसंव्यवहारांश्च लौकिकान् प्रतिबाधसे । यत्प्रतीत्यसमुत्पादशून्यतां प्रतिबाधसे ॥ 36 ॥ यच्छब्द: क्रियाविशेषणम् । यद्वाधसे इत्यनेन संबध्यते ॥ 36 ॥ @251 किं चान्यत्— न कर्तव्यं भवेत्किंचिदनारब्धा भवेत्क्रिया । कारक: स्यादकुर्वाण: शून्यतां प्रतिबाधत: ॥ 37 ॥ यदि हि स्वरूपशून्या: पदार्था न भवेयु:, सस्वभावा एव भवेयु:, तदा स्वभावस्य विद्यमानत्वान्न केनचित् कस्यचित् किंचित् कर्तव्यं स्यात् । न हि नभसोऽनावरणत्वं केनचित् क्रियते । अक्रियमाणा च क्रिया स्यात् । क्रियां चाकुर्वाणस्य कारकत्वं स्यात् । न चिअतदेवमिति । तस्मान्नाशून्या: पदार्था: ॥ 37 ॥ किं चान्यत्— अजातमनिरुद्धं च कूटस्थं च भविष्यति । विचित्राभिरवस्थाभि: स्वभावे रहितं जगत् ॥ 38 ॥ [विचित्राभिरवस्थाभि: {1. ##The portion in brackets is found in Mss. but is omitted by Poussin. The controversy here seems to e between## svabhAvazUnyavAdin ##and## अशून्यवादिन्} स्वभावरचितं स्वभावेनैव रचितमप्रतीत्यसमुत्पन्नं जगत् स्वभावशून्यवादिनाम् |] स्वभावेनैव यदि भावा: [ सस्वस्भावा: ] स्यु:, तदा स्वभावस्याकृल्त्रिमत्वादव्यावर्तनत्वाच्च सर्वस्मिदं जघदजातमनिरुद्धं च स्यात् । अजाता- निरुद्धत्वाज्जगत् कूटस्थं स्यात् । हेतुप्रत्ययनपेक्षं विचित्राभिरवस्थाभी रहितमप्रतीत्य- समुत्पन्नं जगदशून्यवादिनां स्यात् । यथोक्तं पितापुत्रसमागमे {2. ##The quotation seems to be made up of two lines of## AryA ##metre witre with a prose portion## तथा हि स्थितं तत् स्वके स्वके भावे ##in between the lines.##}— स्याद्यदि किंचिदशून्यं न वदेज्जिनु तस्य व्याकरणम् । तथा हि स्थितं तत् स्वके स्वके भावे । कूटस्थमविकारं न तस्य वृद्धिर्न परिहाणि: ॥ इति । तथा आर्यहस्तिकक्ष्यसूत्रे— यदि कोचि धर्माण भवेत्स्वभाव: तत्रैव गच्छेय जिन: सस्रावक: | कूटस्थधर्माण सिया न निर्वृती n अनिष्प्रपञ्चो भवि जातु पण्डित: ॥ इति ॥ 38 ॥ न च केवलं सस्वभाववादाभ्युपगमे लौकिका एव व्यवहारा नोपपद्यन्ते, अपि च लोकोत्तरा एव [ अपि ? ] नोपपद्यन्ते इति प्रतिपादयन्नाह— @252 असंप्राप्तस्य च प्राप्तिर्दु:खपर्यन्तकर्म च । सर्वक्लेशप्रहाणं च यद्यशून्यं न विद्यते ॥ 39 ॥ यदि हि अशून्यं सस्वभावं सर्वमेतत् स्यात्, तदा यदसंप्राप्तं तदसंप्राप्तमेव, इति असंप्राप्तस्य च फलस्य प्राप्तिर्न स्यात् । तदा दु:खपर्यन्तकारणं च पूर्वं नाभूदिति सांप्रतमपि न स्यात् । सर्वेषां च क्लेशानां पूर्वं प्रहाणां नाभूदिति पश्चादपि प्रहाणं न स्यात् ॥ 39 ॥ तदेवं यस्मात् सस्वभाववादाभ्युपगमे सति सर्वमेतन्न युज्यते, अत:-- य: प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति । सु:खं समुदयं चैव निरोधं मार्गमेव च ॥ 40 ॥ यो हि सर्वधर्मप्रतीत्यसमुत्पादलक्षणां स्वभावशून्यतां सम्यक् पश्यति, स चत्वारि आर्यसत्यानि पश्यति यथाभूतानि तत्त्वत: | यथोक्तमार्यमञ्जुश्रीपरिपृच्छयाम्— येन मञ्जुश्रीरनुत्पाद: सर्वधर्माणां दृष्ट:, तेन दु:खं परिज्ञातम् । येन नास्तिता सर्वधर्माणां दृष्टा, तस्य समुदय: प्रहीण: | येन अत्यन्तपरिनिर्वृता: सर्वधर्मा दृष्टा:, तेन निरोध: साक्षात्कृत: | येन मञ्जुश्रीरभाव: सर्वधर्माणां दृष्ट:, तेन मार्गो भावित: | ॥ इति विस्तर: ॥ उक्तं च आर्यध्यायितमुष्टिसूत्रे— अथ खलु भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत्—चतुर्णां मञ्जुश्रीरार्य- सत्यानां यथाभूतादर्शनाच्चतुर्भिर्विपर्यासैर्विपर्यस्तच्वित्ता: सत्त्वा एवमिममभूतं संसारं नातिक्रामन्ति । एवमुक्ते मञ्जुश्री: कुमारभूतो भगवन्तमेतदवोचत्—देशयतु भगवान् कस्योपलम्भत: सत्त्वा: संसारं नातिक्रामन्ति ? भगवानाह—आत्मात्मीयोपलम्भतो मञ्जुश्री: सत्त्वा: संसारं नातिक्रामन्ति । तत् कस्य हेतो: ? यो हि मञ्जुश्रीरात्मानं परं च समनुपश्यति, तस्य कर्माभिसंस्कारा भवन्ति । बालो मञ्जुश्रीरश्रुतवान् pRthagjanot’yantaparinirvRtAn सर्वधर्मानप्रजानान: आत्मानं परं च उपलभते, उपलभ्य अभिनिविशते, अभिनिविष्ट: सन् रज्यते दुष्यते मुह्यते । स रक्तो दुष्टो मूढ: सन् त्रिविधं कर्म अभिसंस्करोति कायेन वाचा मनसा । स: असत्समारोपेण विकल्पयति—अहं रक्त:, अहं दुष्ट:, अहं इति । तस्य तथागतशासने प्रव्रजितस्य एवं भवति—अहं शीलवान्, अहं ब्रह्मचारी, संसारं समतिक्रामिष्यामि, अहं निर्वाणमनुप्राप्स्यामि, अहं दु:खेभ्यो मोक्ष्यामि । स कल्पयति—इमे धर्मा: कुशला:, इमे धर्मा अकुशला इति, इमे धर्मा: @253 प्रहातव्या:, इमे धर्मा: साक्षात्कर्तव्या:, दुखं परिज्ञातव्यम्, समुदय: प्रहातव्य:, निरोध: साक्षात्कर्तव्य:, मार्गो भावयितव्य: | स कल्पयति—अनिर्त्या: सर्वसंस्कारा:, आदीप्ता: सर्वसंस्कारा: | यन्न्वहं सर्वसंस्कारेभ्य: पलायेयम् । तस्यैवमवेक्षंआणस्य उत्पद्यते निर्वित्सहगतो मनसिकार: अनिमित्तपुरोगत: | तस्यैवं भवति-एषा सा दु:खपरिज्ञा, येयमषां धर्माणां परिज्ञा । तस्यैवं भवति—यन्न्वहं समुदयं प्रजहेयम् । स सर्वधर्मेभ्य अर्तीयते जेह्रीयते वितरति विजुगुप्सते उत्त्रस्यति संत्रस्यति संत्रास- मापद्यते । तस्यैवं भवति—इयमेषां धर्माणां साक्षात्क्रिया, इदं समुदयप्रहाणम्, यदिदमेभ्यो धर्मेभुयोऽर्तीयना । तस्यैवं भवति—निरोध: साक्षात्कर्तव्य: समुदयं कल्पयित्वा निरोधं संजनाति । तस्यैवं भवति—एषा सा निरोधसाक्षात्क्रिया । तस्यैवं भवति—यन्नूनमहं मार्गं भावयेयम् । स एको रहोगतस्तान् धर्मान् मनसि कुर्वन् शमथं प्रतिलभते । तस्य तेन निर्वित्सहगतेन मनसिकारेण शमथ उत्पद्यते । तस्य सर्वधर्मेषु चित्तं न प्रलीयते प्रतिवहति प्रत्युदावर्तते । तेभ्यश्चार्तीयते जेह्रीयते, अनभिनन्दनाचित्तं समुत्पद्यते । तस्यैवं भवति—मुक्तोऽस्मि सर्वदु:खेभ्य:, न मम भूय: उत्तरिं किंचित्करणीयम्, अर्हन्नस्मीत्यात्मानं संजानाति । स मरणकालसमये उत्पत्ति— मात्मनो देवेषु {1. ##T ओम्.## देवेषु.} पश्यति । तस्य काङ्क्षा विचिकित्सा च भवति बुद्धबोधौ । स विचिकित्सामापतित: कालगतो महानिरयेषु प्रपतति । तत्कस्य हेतो: ? यथापीद— मनुत्पन्नान् सर्वधर्मान् विकल्पयित्वा तथागते विचिकित्सां विमतिमुत्पादयति ॥ अथ खलु मञ्जुश्री: कुमारभूतो भगवन्तमेतदवोचत्—कथं पुनर्भगवन् चत्वारि आर्यसत्यानि द्रष्टव्यानि ? भगवानाह—येन मञ्जुश्रीरनुत्पन्ना: सर्वधर्मा दृष्टा:, तेन दु:खं परिज्ञातम् । येन असमुत्थिता: सर्वधर्मा दृष्टा:, तस्य समुदय: प्रहीणा: | येन अत्यन्तपरिनिर्वृता: सर्वधर्मा दृश्टा:, तेन निरोध: साक्षत्कृत: | येन अत्यन्तशून्या: सर्वधर्मा दृष्टा:, तेन मार्गो भावित: | येन मञ्जुश्रीरेवं चत्वारि आर्यसत्यानि दृष्टानि, स न कल्पयति—इमे धर्मा: कुशला:, इमे धर्मा अकुशला:, इमे धर्मा: प्रहातव्या:, इमे धर्मा: साक्षात्कर्तव्या:, दु:खं परिज्ञातव्यम्, समुदय: प्रहातव्य:, निरोध: साक्षात्कर्तव्य:, मार्गो भावयितव्य: इति । तत् कस्य हेतो: ? तथाहि स तं धर्म: न समनुपश्यति नोपलभते यं परिकल्पयते । बालपृथग्जनास्त्वेतान् धर्मान् धर्मान् कल्पयन्तो रज्यन्ति च द्विष्यन्ति च मुह्यन्ति च । सन् अ कंचिद्धर्भमाव्यूहति{2. ##आव्यूह: = समारोप:; निर्व्यूह: = अपवाद:. ##We also have## AyUha ##and## niryUha ##in the same sence.##} निर्व्यूहति । तस्यैवमनाव्यूहतोऽनिर्व्यूहतस्त्रैधातुके चित्तं न सज्जति । अजातं सर्वत्रैधातुकं समनुपश्यति मायोपमं स्वप्नोपमं प्रतिश्रुत्कोपमम् ॥ एवंस्वभावान् सर्वधर्मान् पश्यन् अनुनयप्रतिघापगतो भवति सर्वसत्त्वेषु । तत् कस्य हेतो: ? तथाहि @254 सत् आन् धर्मान् नोपलभते यत्रानुनीयेत वा प्रतिहन्येत वा । स आकाशसमेन चित्तेन बुद्धमपि न समनुपश्यति, धर्ममपि न समनुपश्यति, संघमपि न समनुपश्यति । सर्व- धर्मान् शून्यानिति समनुपश्यन् न क्वचिद्धर्मे विचिकित्सामुत्पादयति । अविचिकित्सन् निरुपादानो भवति । निरुपादानोऽनुपादाय परिनिर्वातीति विस्तर: ॥ 40 ॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यकवृत्तौ आर्यसत्यपरीक्षा नाम चतुर्विंशतितमं प्रकरणम् ॥ @255 25 निर्वाणपरीक्षा पञ्चविंशतितमं प्रकरणम् । अत्राह— यदि शून्यमिदं सर्वमुदयो नास्ति न व्यय: | प्रहाणाद्वा निरोधाद्वा कस्य निर्वाणमिष्यते ॥ 1 ॥ इह हि भगवता उषितब्रह्मचर्याणां तथागतशासनप्रतिपन्नान्नां धर्मानुधर्मप्रति- पत्तियुक्तानां पुद्गलानां द्विविधं निर्वाणमुपवर्णितं सोपधिशेषें निरुपधिशेषं च । तत्र निरवशेषस्य अविद्यारागादिकस्य क्लेशगणयस्य प्रहाणात् सोपधिशेषं निर्वाणमिष्यते । तत्र उपधीयतेऽस्मिन्नात्मस्नेह: इति उपधि: | उपधिशब्देन आत्मप्रज्ञप्तिनिमित्ता: पञ्चो- पादानस्कन्धा उच्यन्ते । शिष्यत इति शेष:, उपधिरेव शेष: उपधिशेष:, सह उपधि- शेषेण वर्तते इति सोपधिशेषम् । किं तत् ? निर्वाणम् । तच्च स्कन्धमात्रकमेव केवलं सत्कायदृष्ट्यादिक्लेशतस्कररहितमवशिष्यते; निहताशेषचौरगणग्राममात्रावस्थान- धर्मेण । तत् सोपधिशेषं निर्वाणम् । यत्र तु निर्वाणे स्कन्धपञ्चकमपि नास्ति, तन्नि- रुपधिशेषं निर्वाणम् । निर्गत: उपधिशेषोऽस्मिन्निति कृत्वा; निहताशेषचौरगणस्य ग्राममात्रस्यापि विनाशसाधर्म्येण । स्तदेव च अधिकृत्य ucyate— abhedi {1. ##T he Sanskrit text of this stanza is corrupt. I have given it in Pali as it is found in## उदान, ##viii. 9.##} कायो निरोधि सञ्जा वेदना पि ति दहंसु सब्बा । वूपसमिं संखारा विञ्ञाणमत्थमगमा ति ॥ [ उदान-8.9 ] तथा-- असंलीनेन कायेन वेदनामध्यवासयत् । प्रद्योतस्येव निर्वाणं विमोक्षस्तस्य चेतस: ॥ इति । [ थेरगाथा--906 ] तदेवं निरुपधिशेषं निर्वाणं स्कन्धानां निरोधाल्लभ्यते । एतच्च द्विविधं निर्वाणं कथं युज्यते यदि क्लेशानां स्कन्धानां च निरोधो भवति ? यदा तु सर्वमिदं शून्यम्, नैव किंचिदुत्पद्यते नापि किंचिन्निरुध्यते, तदा कुत: क्लेशा:, कुतो वा स्कन्धा:, येषां निरोधे निर्वाणं स्यादिति ? तस्माद्विद्यत एव भावानां स्वभाव इति ॥ 1 ॥ @256 अत्रोच्यते । ननु एवमपि सस्वभावाभ्युपगमे— यद्यशून्यमिदं सर्वमुदयो नास्ति न व्यय: | प्रहाणाद्वा निरोधाद्वा कल्स्य निर्वाणमिष्यते ॥ 2 ॥ स्वभावेन हि व्यवस्थिततानां क्लेशानां स्कन्धानां च स्वभावस्यानपायित्वात् कुतो निवृत्ति:, यतस्तन्निवृत्त्या निर्वाणं स्यादिति ? तस्मात् स्वभाववादिनां नैव निर्वाणमुपपद्यते । न च शून्यतावादिन: स्कन्धनिवृत्तिलक्षणं क्लेशनिवृत्तिलक्षणं वा निर्वाणमिच्छन्ति यतस्तेषामयं दोष: स्यादिति । अत अनुपालम्भ एवायं शून्य- वादिनाम् ॥ 2 ॥ यदि खलु शून्यतावादिन: क्लेशानां स्कन्धानां वा निवृत्तिलक्षणं निर्वाणं नेच्छन्ति, किंलक्षणं तर्हि इच्छन्ति ? उच्यते— अप्रहीणमसंप्राप्तमनुच्छिन्नमशाश्वतम् । अनिरुद्धमनुत्पन्नमेतन्निर्वाणमुच्यते ॥ 3 ॥ यद्धि नैव प्रहीयते रागादिवत्, नापि प्राप्यते श्रामण्यफलवत्, नाप्युच्छिद्यते स्कन्धादिवत्, यच्चापि न नित्यमशून्यवत्, तत् svabhAvAto;niruddhamanutpannaM च सर्व- प्रपञ्चोपशमलक्षणं निर्वाणमुक्तम् । तत् कुतस्तस्मिन्नित्थविधे निष्प्रप्रञ्चे क्लेशकल्पना येषां क्लेशानां प्रहाणान्निर्वाणं भवेत् ? कुतो वा स्कन्धकल्पना तत्र, येषां स्कन्धानां निरोधात् तद्भवेत् ? यावद्धि एता: कल्पना: प्रवर्तन्ते, तावन्नास्ति निर्वाणाधिगम:, सर्वप्रपञ्चपरिक्षयादेव तदधिगमात् ॥ अथ स्यात्—यद्यपि निर्वाणे न सन्ति क्लेशा:, न वापि स्कन्धा:, तथापि निर्वाणादर्वाग् विद्यन्ते । ततस्तेषां परिक्षयान्निर्वाणं भविष्यतीति । उच्यते । त्यज्य- तामयं ग्राह:, यस्मान्निर्वाणादर्वाक् स्वभावतो विद्यमानानां न पुनरभाव: शक्यते कर्तुम् । तस्मान्निर्वाणाभिलाषिणा त्याज्यैषा कल्पना । वक्ष्यति हि— निर्वाणस्य च या कोटि: कोटि: संसरणस्य च । न तयोरन्तरं किंचित्सुसूक्ष्ममपि विद्यते ॥ इति । [ म^ शा^--25.20 ] तदेवं निर्वाणे न कस्यचित् प्रहाणं नापि कस्यचिन्निरोध इति विज्ञायम् । ततश्च निरवशेषकल्पनाक्षयरूपमेव निर्वाणम् । उक्तं च भगवता-- निर्वृत्ति {1. ##The reading in## samAdhirAjasUtra ##is## nivRtti. ##some Mss. read## nivRtti. ##I have adopted the text as it is given by## चन्द्रकीर्ति.} धर्माण न अस्ति धर्मा ये नेह अस्ती n अते जातु अस्ति । @257 अस्तीति नास्तीति च कल्पनावता- मेवं चरन्तान न दु:ख शाम्यति ॥ इति । [ समाधिराजसूत्र—9.26 ] अस्या गाथाया अयमर्थ:--निर्वृत्तौ नुरुपधिशेषे निर्वाणधातौ धर्माणां क्लेशकर्म- जन्मलक्षणानां स्कन्धानां वा सर्वथा अस्तंगमादस्तित्वं नास्ति, एवं च सर्ववादिनाम- भिमतम् । ये तर्हि धर्मा इह निर्वृतौ न सन्ति, प्रदीपोदयादन्धकारोपलब्धरज्जुसर्पभया- दिवत्, n अते जातु अस्ति, न ते धर्मा: क्लेशकर्मजन्मादिलक्षणा: कस्मिंश्चित् काले संसारावस्थायामपि तत्त्वतो विद्यन्ते । न हि रज्जु: अन्धकारावस्थायां स्वरूपत: सर्पोऽस्ति, सद्भूतसर्पवत् अन्धकारेऽपि आलोकेऽपि कायचक्षुर्भ्यामग्रहणात् । कथं तर्हि संसार: इति चेत्, उच्यते । आत्मात्मीयासद्ग्रहग्रस्तानां बालपृथग्जनानामसत्स्वरूपा अपि भावा: सत्यत: प्रतिभासन्ते तैमिरिकाणामिव असत्केशमशकादय इवेति । आह— अस्तीति नास्तीति च कल्पनावता-- मेवं चरन्तान न दु:ख शाम्यति । इति अस्तीति भावसद्भावकल्पनावतां जैमिनीयकाणादकापिलादीनां वैभाषिकपर्यन्तानाम् । नास्तीति च कल्पनावतां नास्तिकानामपायगतिनिष्ठानाम् । तदन्येषां च अतीतानागत- संस्थानां विज्ञप्तिविप्रयुक्तसंस्काराणां नास्तिवादिनां तदन्यदस्तिवादिनाम्, परिकल्पित- स्वभावस्य नास्तिवादिनाम्, परतन्त्रपरिनिष्पन्नस्वभावयोरस्तिवाल्दिनाम्, एवमस्ति नास्तिवादिनामेवं चरतां न दु:खं संसार: शाम्यतीति । तथा यथ शङ्कितेन विषसंज्ञ अभ्युपेति नो चापि कोष्ठ गन्तु आविष्ट पपद्यते । एवमेव bAlu’pagato… …..जायि म्रियते सदा अभूतो ॥ इति ॥ तदेवं न कस्यचिन्निर्वाणे प्रहाणं नापि कस्यचिन्निरोध इति विज्ञेयम् । ततश्च सर्वकल्पना-- क्षयरूपमेव निर्वाणम् । यथोक्तमार्यरत्नावल्याम् {1. ##This work is attributed to## nAgArjuna ##in## nAmasaMgItiTIkA ##where this very stanza ia quoted.##}— na चाभावोऽपि निर्वाणं कुत एवास्य भावना । भावाभावपरामर्शक्षयो निर्वाणमुच्यते ॥ इति ॥ 3 ॥ ये तु सर्वंकल्पनोपशमरूपं निर्वाणमप्रतिपद्यमाना: भावाभावतदुभयानुभयरूपं निर्वाणं परिकल्पयन्ति, तान् प्रति उच्यते— @258 भावस्तावन्न निर्वाणं जरामरणलक्षणम् । प्रसज्येतास्ति भावो हि न जरामरणं विना ॥ 4 ॥ तत्रैके भावतो निर्वाणमभिनिविष्टा एवमाचक्षते—इह क्लेशकर्मजन्मसंतान- प्रवृत्तिनियतरोधभूतो जलप्रवाहरोधभूतसेतुस्थानियो नोरोधात्मक: पदार्थ:, तन्निर्वाणम् । न च अविद्यमानस्वभावो धर्म: एवं कार्यकारी दृश्यते । ननु च योऽस्या नन्दीराग- सहगतायास्तृष्णाया: क्षयो विरागो निरोधा निर्वाणमित्युक्तम्, न च क्षयमात्रं भावो भवितुमर्हति । तथा-- प्रत्योतस्येव निर्वाणं विमोक्षस्तस्य चेतस: | इत्युक्तम् । न च प्रद्योतस्य निवृत्तिर्भाव इत्युपपद्यते । उच्यते । नैतदेवं विज्ञेयं तृष्णाया: क्षय: तृष्णाक्षय: इति । किं तर्हि तृष्णाया: क्षयोऽस्मिन्निति निर्वाणाख्ये धर्म सति भवति, सत् ऋणाक्षय इति वक्तव्यम् {1. ##T## वेदितव्यम् ##for## वक्तव्यम्.} | प्रदीपश्च दृष्टान्तमात्रम् । तत्रापि यस्मिन् सति चेतसो विमोक्षो भवतीति वेदितव्यमिति ॥ एवं भावे निर्वाण व्यवस्थापिते आचार्यो निरूपयति—भावस्तावन्न निर्वाणम् । किं कारणम् ? यस्माज्जरामरणलक्षणं प्रसज्येत, भावस्य जरामरणलक्षणाव्यभि- चारित्वात् । ततश्च निर्वाणमेव तन्न स्यात्, जरामरणलक्षणत्वाद्विज्ञानवत्, इत्यभिप्राय: ॥ तामेव च जरामरणलक्षणव्यभिचारितां स्पष्टयन्नाह—अस्ति भावो हि न जरामरणं विनेति । यो हि जरामरणरहित:, स भाव एव न संभवति, खपुष्पवत्, जरामरणरहितत्वात् ॥ 4 ॥ किं चान्यत्— भावश्च यदि निर्वाणं निर्वाणं संस्कृतं भवेत् । नासंस्कृतो हि विद्यते भाव: क्वचन कश्चन ॥ 5 ॥ यदि निर्वाणं भाव: स्यात्, तदा तन्निर्वाणं संस्कृतं भवेत्, विज्ञानादिवत् । भाव— त्वात् यस्तु असंस्कृत: नासौ भाव:, तद्यथा खरविषाणवदिति व्यतिरेकमुपदर्शयन्नाह— नासंस्कृतो हि विद्यते भाव: क्वचन कश्चन । क्वचनेत्यधिकरणे देशे काले सिद्धान्ते वा । कश्चनेत्याधेये । आध्यात्मिको बाह्यात्मिको वेत्यर्थ: ॥ 5 ॥ किं चान्यत्— भावश्चस् यल्दि निर्वाणमनुपादाय तत्कथम् । निर्वाणं नानुपादाय कश्चिद् भावो हि विद्यते ॥ 6 ॥ @259 यदि भवन्मतेन निर्वाणं भाव: स्यात्, तदुपादाय भवेत्, स्वकारणसामग्रीमाश्रित्य भवेदित्यर्थ: | न चैवमुपादाय निर्वाणमिष्यते, किं तर्हि अनुपादाय । तद्यदि भावो निर्वाणमनुपादाय, तत् कथं निर्वाणं स्यात् ? नैव अनुपादाय स्यात्, भावत्वात्, विज्ञाना- दिवत् । व्यतिरेककारणमाह—नानुपादाय कश्चिद्भावो हि विद्यते इति ॥ 6 ॥ अत्राह—यदि भावो हि निर्वाणम्, यथोदितदोषप्रसङ्गात्, किं तर्हि अभाव एव निर्वाणम्, क्लेशजन्मनिवृत्तिमात्रत्वादिति ? उच्यते ॥ एतदप्ययुक्तम्, यस्मात्— यदि भावो न निर्वाणमभाव: किं भविष्यति । निर्वाणं यत्र भावो न नाभावस्तत्र विद्यते ॥ 7॥ यदि भावो निर्वाणं नेष्यते, यदि निर्वाणं भाव इति नेष्यते, तदा मिमभावो भविष्यति निर्वाणम् ? अभावोऽपि न भविष्यतीत्यर्थ: | क्लेशजन्मनोरभावो निर्वाण- मिति चेत्, एव तर्हि क्लेशजन्मनोरनित्यता निर्वाणमिति स्यात् । अनित्यतैव हि क्लेशजन्मनोरभावो नान्यत्, इत्यत: अनित्यतैव निर्वाणं स्यात् । न चैतदिष्टम्, अयत्ने- नैव मोक्षप्रसङ्गादित्युक्तमेवैतत् ॥ 7 ॥ किं चान्यत्— यद्यभावश्च निर्वाणमनुपादाय तत्कथम् । निर्वाणं न ह्यभावोऽस्ति योऽनुपादाय विद्यते ॥ 8॥ तत्र अभाव: अनित्यता वा भावमुपादाय प्रज्ञप्यते, खरविषाणादीनामनित्यतानुप- लम्भात् । लक्षणमाश्रीत्य लक्ष्यं प्रज्ञप्यते, लक्ष्यमाश्रीत्य च लक्षणम् । अत: परस्परा- पेक्षिक्याम् % लक्ष्यलक्षणप्रवृत्तौ कुतो लक्ष्यं भावमपेक्ष्य अनित्यता भविष्यति ? तस्माद- भावोऽप्युपादाय प्रज्ञप्यते । ततो यदि अभावश्च निर्वाणम्, तत् कथमनुपादाय निर्वाणं भवेत् ? उपादायैव तद्भवेत्, अभावत्वाद्विनाशवत् । एतदेव स्पष्टयन्नाह—न ह्यभावोऽस्ति योऽनुपादाय विद्यते इति ॥ यदि तर्हि अभाव: अनुपादाय नास्ति, किमिदानीमुपादाय वन्ध्यापुत्रादयोऽभावा भविष्यन्ति ? केनैतदुक्तं वन्ध्यापुत्रादयोऽभावा इति ? उक्तं हि पूर्वम्- भावस्य चेदप्रसिद्धिरभावो नैव सिध्यति । भावस्य ह्यन्यथाभावमभावं ब्रुवते जना: ॥ इति । [ म^ शा^--15.5 ] तस्मान्न वन्ध्यापुत्रादीनामभावत्वम् । यच्चाप्युच्यते— आकाशं शशशृङ्गं च वन्ध्याया: पुत्र एव च । असन्तश्चाभिलप्यन्ते {1. asanto hyabhilapyante ##at 2. 166, but as above at 10.453.##} तथा भावेषु कल्पना ॥ इति । [ लङ्कावतारसूत्र-2.166, 10.453 ] @260 तत्रापि भावकल्पनाप्रतिषेधमात्रम्, न अभावकल्पना, भावत्वासिद्धेरेवेति विज्ञेयम् । वन्ध्यापुत्र इति शब्दमात्रमेवैतत्, न अस्य अर्थ: उपलभ्यते, यस्यार्थस्य भावत्वमभावत्वं वा स्यादिति । कुत: अनुपलभ्यमानस्वभावस्य भावाभावकल्पना योक्ष्यते ? तस्मात् न वन्ध्यापुत्रोऽभाव इति विज्ञेयम् । ततश्च स्थितमेव न ह्यभावोऽस्ति योऽनुपादाय विद्यते इति ॥ 8 ॥ अत्राह—यदि भावो निर्वाणं न भवति, अभावोऽपि, किं तर्हि निर्वाणमिति ? उच्यते । इह हि भगवद्भिस्तथागतै:-- य आजवंजवीभाव उपादाय प्रतीत्य वा । सोऽप्रतीत्यानुपादाय निर्वाणमुपदिश्यते ॥ 9 ॥ अत्र आजवंजवीभाव: आगमनगमनभावजन्ममरणपरंपरेत्यर्थ: | स चायामाज- वंजवीभाव: कदाचिद्धेतुप्रत्ययसामग्रीमाश्रित्य अस्तीति प्रज्ञप्यते दीर्घह्रस्ववत् । कदा-- चिदुत्पद्यत इति प्रज्ञप्यते प्रदीपप्रभावद् बीजाङ्कुरवत् । सर्वथा यद्ययमुपादाय प्रज्ञप्यते, यदि वा प्रतीत्य जायत इति व्यवस्थाप्यते, सर्वथास्य जन्ममरणपरंपराप्रबन्धस्य अप्रतीत्य वा अनुपादाय वा अप्रवृत्तिस्तस्न्निर्वाणमिति व्यवस्थाप्यते । न च अप्रवृत्तिमात्रं भावोऽभावो वेति परिकल्पितु पार्यत इति । एवं न भावो नाभावो निर्वाणम् ॥ अथ वा । येषां संस्कारा: संसरन्तीति पक्ष:, तेषां प्रतीत्य प्रतीत्य य उत्पादश्च विनाशश्च, सोऽप्रतीत्याप्रवर्तमानो निर्वाणमिति कथ्यते । येषां तु पुद्गल: संसरति, तेषां तस्य नित्यानित्यत्वेनावाच्यस्य तत्तदुपादानमाश्रित्य य आजवंजवीभाव: स उपादाय प्रवर्तते, स एवोपादायोपादाय प्रवर्तयमान: सन्निदानीमस्नुपादायाप्रवएर्तयमानो निर्वाण- मिति व्यपदिश्यते । न च संस्काराणां पुद्गलस्य वा अप्रवृत्तिमात्रकं भावोऽभावो वेति शक्यं परिकल्पयितुम् । इत्यतोऽपि न भावो नाभावो निर्वाणमिति युज्यते ॥ 9 ॥ किं चान्यत्— प्रहाणं चाब्रवीच्छास्ता भवस्य विभवस्य च । तस्मान्न भावो नाभावो निर्वाणमिति युज्यते ॥ 10 ॥ तत्र सूत्र {1. ##The Pali text corre ponding to it is## उदान, ##iii. 10##} उक्तम्—ये केचिद्भिक्षवो भवेन भवस्य नि:सरणं पर्येषन्ते विभवेन वा, अपरिज्ञानं [ तं ? ] तत्तेषामिति । उभयं ह्येतत् परित्य्#ज्य भवे तृष्णा विभवे तृष्णा च । न चैतन्निर्वाणं प्रहातव्यमुक्तं भगवता, किं तर्हि अप्रहातव्यम् । तद्यदि निर्वाणं भावरूपं स्यादभावरूपं वा, तदपि प्रहात्6अव्यं भवेत् । न च प्रहातव्यम् । तस्मान्न भावो नाभावो निर्वाणमिति युज्यते ॥ @261 येषामपि क्लेशजन्मनोस्तत्राभावादभावरूपं निर्वाणं स्वयं च भावरूपत्वाद्भाव- रूपमित्युभयरूपम्, तेषामुभयरूपमिति निर्वाणं नोपपद्यते, इति प्रतिपादयन्नाह— भवेदभावो भावश्च निर्वाणमुभयं यदि । भवेदभावो भावश्च मोक्षस्तच्च न युज्यते ॥ 11 ॥ यदि भावाभावोभयरूपं निर्वाणं स्यात्, तदा भावश्च अभावश्च मोक्ष इति स्यात् । ततश्च य: संस्काराणामात्मलाभ: तस्य च विगम:, स एव मोक्ष: स्यात् । न च संस्कारा एव मोक्ष इति युज्यते । अत एवाह—तच्च न युज्यते इति ॥ 11 ॥ किं चान्युअत्— भवेदभावो भावश्च निर्वाणमुभयं यदि । नानुपादाय निर्वाणमुपादायोभ्यं हि तत् ॥ 12 ॥ यदि भावाभावरूपं निर्वाणं स्यात्, तदा हेतुप्रत्ययसामग्रीमुपादाय आश्रित्य भवेत्, न अनुपादाय । किं कारणम् ? यस्मादुपादायोभयं हि तत् । भावमुपादाय अभाव:, अभावं चोपादाय भाव:, इति कृत्वा उभयमेतद् भावं च अभावं च उपादायैव भवति, न अनुपादाय । एवं निर्वाणं भवेद् भावाभावरूपम् । न चैतदेवम्, इति न युक्तमेतत् ॥ 12 ॥ किं चान्यत्— भवेदभावो भावश्च निर्वाणमुभयम्क्% कथम् । असंस्कृतं च निर्वाणं भावाभावौ न संस्कृतौ ॥ 13 ॥ भावो हि स्वहेतुप्रत्ययसामग्रीसंभूतत्वात् संस्कृत: | अभावोऽपि [ भावं ] प्रतीत्य संभृतत्वात्, जातिप्रत्ययजरामरणवचनाच्च संस्कृत: | यद्यदि भावाभावस्वभावं निर्वाणं स्यात्, तदा न असंस्कृतम्, [ किं तु ] संस्कृतमेव । यस्मान्न च संस्कृतमिष्यते, तस्मान्न भावाभावस्वरूपं निर्वाणं युज्यतेर् ॥ 13 ॥ अथापि स्यात्—नैव हि निर्वाणं भावाभावस्वरूपम्, kim5 तर्हि निर्वाणे भावा- भावाविति । एवमपि न युक्तम् । कुत: ? यस्मात्— भवेदभावो भावश्च निर्वाणे उभयं katham । {1. ##This line of the## kArikA ##is missing in Mss. as also in the Tibetan translation, but is given in the translation of the text of## kArikA ##s found in Mdo, XVII and is also cited in the## madhyamakAvAtAra ##by Candrakirti Poussin reads## na तयोरेकत्रास्तित्वम्.} तयोरेकत्र नास्तित्वमालोकतमसोर्यथा ] ॥ 14 ॥ @262 भावाभावयोरपि परस्परविरुद्धयोरेकत्र निर्वाणे नास्ति संभव इति, अत:, भवेदभावो भावश्च निर्वाणे उभयं कथम् । नैव भवेदित्यभिप्राय: ॥ 14 ॥ इदानीं यथा नैव भावो नैवाभावो निर्वाणं युज्यते, तथा प्रतिपादयन्नाह— नैवाब्न्हावो नैव भावो निर्वाणमिति याञ्जना । अभावे चैव भावे च सा दिद्धे सति सिध्यति ॥ 15 ॥ यदि हि भावो नाम कश्चित् स्यात्, तदा तत्प्रतिषेधेन नैव भावो निर्वाणमित्येषा कल्पना, यदि कश्चिदभाव:, स्यात्, तदा तत्र्पतिषेधेन नैवाभावो निर्वाणं स्यात् । यदा च भावाभावावेव न स्त:, तदा तत्प्रतिषेधोऽपि नास्तीति । तस्मान्नैव भावो नैवाभावो निर्वाणमिति या कल्पना, सापि नोपपद्यत एव । इति न युक्तमेतत् ॥ 15 ॥ किं चान्यत्— नैवाभावो नैव भावो निर्वाणं यदि विद्यते । नैवाभावो नैव भाव इति केन तदज्यते ॥ 16 ॥ यदि एतन्निर्वाणं नैवाभावरूपं नैव भावरूपमस्तीति कल्प्यते, केन तदानीं तदित्थंविधं नोभयरूपं निर्वाणमस्तीति अज्यते गृह्यते प्रकाशते वा ? किं तत्र निर्वाणे कश्चिदेवंविध: प्रतिपत्तास्ति, अथ नास्ति ? यदि अस्ति, एवं सति निर्वाणेऽपि तवात्मा स्यात् । n अचेष्टम्, nirupAdAnaqsyAtmano’stitvAbhAvAt | अथ नास्ति, केनैतदित्थंविधं निर्वाणमस्तीति परिच्छिद्यते ? संसारावस्थित: परिच्छिनत्तीति चेत्, यदि संसारावस्थित: परिच्छिनत्ति, स किं विज्ञानेन परिच्छिनत्ति, उत ज्ञानेन ? यदि विज्ञानेनेति परिकल्प्यते, तन्न युज्यते । किं कारणम् ? यस्मान्निमित्तालम्बनं विज्ञानम्, न च निर्वाणे- किंचिन्निमित्तमस्ति, तस्मान्न तत्तावद्विज्ञानेनालम्ब्यते । ज्ञानेनापि न ज्ञायते । किं कारणम् ? यस्माद् ज्ञानेन हि शून्यतालम्बनेन भवितव्यम्, तच्च अनुत्पादरूपमेवेति, कथं तेनाविद्यमानस्वरूपेण नैवाभावो नैव भावो निर्वाणमिति गृह्यते, सर्वप्रपञ्चातीत- रूपत्वाद् ज्ञानस्येति । तस्मान्न केनचिन्निर्वाणं नैवाभावो नैव भाव इत्यज्यते । अनज्यमानमप्रकाश्यमानमगृह्यमाणं तदेवमस्तीति न युज्यते ॥ 16 ॥ सर्वथा यथा च निर्वाणे एताश्च तस्र: कल्पना न संभवन्ति, एवं निर्वाणाधि- गन्तर्यपि तथागते एता: कल्पना नैव संभवन्तीति प्रतिपादयन्नाह— परं निरोधाद्भगवान् भवतीत्येव नोह्यते । न भवत्युभयं चेति नोभयं चेति नोह्यते ॥ 17 ॥ @263 उक्तं हि पूर्वम्— {1. ##Although the contents of this## kArikA ##are identical with that given in xxii. 13, the wording of the original as well as of the Tibetan Translation differs. There the Sk. version runs :--## yena ग्राहो गृहीतस्तु घनोऽस्तीति तथागत: | नास्तीति स विकल्पयन् निर्वृतस्यापि कल्पयेत् ॥ घनग्राहगृहीतस्तु येनास्तीति तथागत: | नास्तीति वा कल्पयन् स निर्वृतस्य विकल्पयेत् ॥ [ म^ शा^--22.13 ] एवं तावत् परं निरोधाद्भवति तथागतो न भवति चेति नोह्यते । एतद्द्वयस्या- भावादुभयमित्यपि नोह्यते । उभयस्याभावादेव नोभयमिति नोह्यते न गृह्यते ॥ 17 ॥ न च केवलं परं निरोधाच्चतुर्भि: प्रकारैर्भगवान्नोह्यते, अपि च— तिष्ठमानोऽपि भगवान् भवतीत्येव नोह्यते । न भवत्युभयं चेति नोभयं चेति नोह्यते ॥ 18 ॥ यथा जान्यं न होह्यं तथा तथागतपरीक्षायां प्रतिपादितम् ॥ 18 ॥ अत एव— न संसारस्य निर्वाणात्किंचिदस्ति विशेषणम् । न निर्वाणस्य संसारात्किंचिदस्ति विशेषणम् ॥ 19 ॥ यस्मात्तिष्ठन्नपि भगवान् भवतीत्येवमादिना नोह्यते, परिनिर्वृतोऽपि नोह्यते भवतीत्येवमादिना, अत एव संसारनिर्वाणयो: परस्परतो नास्ति कश्चिद्विशेष:, विचार्य- माणयोस्तुल्यरूपत्वात् । यच्चापीदमुक्तं भगवता--अनवराग्रो हि भिक्षवो जातिजरा- मरणसंसार इति, तदपि अत एवोपपन्नम् संसारनिर्वाणयोर्विशेषस्याभावात् ॥ 19 ॥ तथाहि— निर्वाणस्य च या कोटि: कोटि: संसरणस्य च । न तयोरन्तरं किंचित्सुसूक्ष्ममपि विद्यते ॥ 20 ॥ न च केवलं संसारस्य निर्वाणेनाल्विशिश्टत्वात् पूर्वापरकोटिलल्पना न संभवति, या अप्येता:-- परं निरोधादन्ताद्या: शाश्वताद्याश्द्च दृष्टय: | निर्वाणमपरान्तं च पूर्वान्तं च समाश्रिता: ॥ 21 ॥ ता अपि अत एव नोपपद्यन्ते, संसारनिर्वाणयोरुभयोरपि प्रकृतिशान्तत्वेनैकरसत्वात् ॥ @264 तत्र परं निरोधादित्यनेनोपलक्षणेन चतस्रो दृष्टय: परिगृह्यन्ते । तद्यथा--भवति तथागत: परं मरणात्, न भवति तथागत: परं मरणात्, भवति च न भवति च तथागत: परं मरणात्, नैव भवति न न भवति तथागत: परं मरणादिति । एताश्चतस्रो दृष्टयो निर्वाणपरामर्शेन प्रवृत्ता: ॥ अन्ताद्या अपि दृष्टय: | तद्यथा--अन्तवान् लोक:, अनन्तवांश्च, अन्तवांश्चा- नन्तवांश्च, नैवान्तवान् नानन्तवान् लोक: इति । एताश्चतस्रो दृष्टयोऽपरान्तं समाश्रीत्य प्रवृत्ता: | तत्र आत्मनो लोकस्य वा अनागतमुत्पादमपश्यन् अन्तवान् लोक इत्येवं कल्पयन् अपरान्तमालम्ब्य प्रवर्तते । एवमनागतमुत्पादं पश्यन् अनन्तवान् लोक इति प्रवर्तते । पश्यंश्च अपश्यंश्च उभयथा प्रतिपद्यते । द्वयप्रतिषेधेन नैवान्तवान् नानन्तवानिति प्रतिपद्यते । शाश्वतो लोक:, अशाश्वतो लोक:, शास्वतश्चाशाश्वतश्च, नैवशाश्वतो नैवा- शाश्वतो लोक:, इत्येताश्चतस्रो दृष्टय: पूर्वन्तं समाश्रित्य प्रवर्तन्ते । तत्र आत्मनो लोकस्य वा अतीतमुत्पादं पश्यन् शाश्वतो लोक इति प्रतिपद्यते, अपश्यन्नशाश्वत इति प्रतिपद्यते, पश्यंश्च अपश्यंश्च शाश्वतश्चाशाश्वतश्चेति प्रतिपद्यते, नैव पश्यन्नैवापश्यन् नैवशाश्वतो नाशाश्वतश्चेति प्रतिपद्यते पूर्वान्तमाश्रित्य । ताश्चैता दृष्टय: कथं युज्यन्ते ? यदि कस्यचित्पादार्थस्य कश्चित् स्वभावो भवेत्, तस्य भावाभावकल्पनात् स्युरेता दृष्टय: | यदा तु संसारनिर्वाणयोरविशेष: प्रतिपाल्दित:, तदा-- शून्येषु सर्वधर्मेषु किमनन्तं किमन्तवत् । किमनन्तमन्तवच्च नानन्तं नान्तवच्च किम् ॥ 22 ॥ किं तदेव किमन्यत्किं शाश्वतं किमशाश्वतम् । अशाश्वतं शाश्वतं च किं वा नोभयमप्यत: ॥ 23 ॥ चतुर्दशाप्येतानि अव्याकृतवस्तूनि {1. ##Candrakirti does not explain the last two## अव्याकृतस्, ##विश्,## किं तदेव किमन्यत्किम्.} असति भावस्वरूपे नैव युज्यन्ते । यस्तु भावस्वरूपमध्यारोप्य तद्विगमाविगमत: एता दृष्टीरुत्पाद्य अभिनिविशते, तस्यायमभि- निवेशो निर्वाणपुरगामिनं पन्थानं निरुणाद्धि, सांसारिकेषु च दु:खेषु नियोजयतीति विज्ञेयम् ॥ 23 ॥ अत्राह—यदि एवं भवता निर्वाणमपि प्रतिषिद्धम्, ननु च य एष भगवता अनन्तचरितसत्त्वराश्यनुवर्तकेन viditAviparItasakalajagadfAzasyasvabhAvena {2. ##T ओम्.## आशय.} महाकरुणा- परतन्त्रेण प्रियैकपुत्रकप्रेमानुगताशेषत्रिभुवनजनेन {3. ##T ओम्.## प्रियैक…जनेन.} चरितप्रतिपक्षानुरूपो धर्मो देशितो लोकस्य निर्वाणाधिगमार्थम्, स एवं सति व्यर्थ एव जायते । उच्यते—यदि कश्चिद्धर्मो नाम स्वभावरूपत: स्यात्, केचिच्च सत्त्वास्तस्य धर्मस्य श्रोतार: स्यु:, कश्चिद्वा देशिता बुद्धो भगवान्नाम भावस्वभाव: स्यात्, स्यादेतदेवम् । यदा तु— @265 सर्वोपलम्भोपशम: प्रपञ्चोपशम: शिव: | न क्वचित्कस्यचित्कश्चिद्धर्मो बुद्धेन देशित: ॥ 24 ॥ तदा कुतोऽस्माकं यथोक्तदोषप्रसङ्ग: ? इह हि सर्वेषां प्रपञ्चानां निमित्तानां य उपशमोऽप्रवृत्तिस्तन्निर्वाणम् । स एव चोपशम: प्रकृत्यैवोपशान्तत्वाच्छिव: | वाचाम- प्रवृत्तेर्वा प्रपञ्चोपशमश्चित्तस्याप्रवृत्ते: शिव: | क्लेशानामप्रवृत्त्या वा जन्मनोऽप्रवृत्त्या शिव: | क्लेशप्रहाणेन वा प्रपञ्चोपशमो निरवशेषवासनाप्रहाणे शिव: | ज्ञेयानुपलब्ध्या वा प्रपञ्चोपशमो ज्ञानानुपलब्ध्या शिव: | यदा चैवं बुद्धा भगवन्त: सर्वप्रपञ्चोपशान्तरूपे निर्वाणे शिवेऽस्थानयोगेन नभसीव हंसराजा: स्थिता: स्वपुण्यज्ञानसंभारपक्षपातवाते वातगगने वा गगनस्याकिंचनत्वात्, tadfA सर्वनिमित्तानुपलम्भान्न क्वचिद्देवेषु वा मनुष्येषु वा न कस्यचिद्देवस्य वा मनुष्यस्य वा न कश्चिद्धर्म: सांक्लेशिको वा वैयवदानिको वा देशित इति विज्ञेयम् । यथोक्तमार्यतथागतगुह्यसूत्रे—“यां च रात्रिं शान्तमते तथागतोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्ध:, यां च रात्रिमनुपादाय परिनिर्वास्यति, अत्रान्तरे तथागते- नैकमप्यक्षरं नोदाहृतं न व्याहृतं नापि प्रव्याहरति नापि प्रव्याहरिष्यति । अथ च यथा- धिमुक्ता: सर्वसत्त्वा नानाधात्वाशयास्तां तां विविधां तथागतवाचं निश्चरन्तीं संजानन्ति । तेषामेवं पृथक् पृथग्भवति—अयं भगवानस्मभ्यमिमं धर्मं देशयति, वयं च तथागतस्य धर्मदेशनां शृस्णुम: | तत्र तथागतो न कल्पयति न विकल्पयति । सर्वकल्पविकल्पजाल- वासनाप्रपञ्चविगतो हि शान्तमते तथागत:” | इति विस्तर: ॥ तथा-- avAca’nakSarA: सर्वशून्या: शान्तादिनिर्मला: | य एवं जानति धर्मान् कुमारो बुद्ध चोच्यते ॥ यदि तर्ह्येवं न क्वचित्कस्यचित्कश्चिद्धर्मो बुद्धेन देशित:, तत्कथमिमे एते विचित्रा: प्रवचनव्यवहारा: प्रज्ञस्#यन्ते ? उच्यते । अविद्यानिद्रानुगतानां देहिनां स्वप्नाय- मानानामिव स्वविकल्पाभ्युदय एष:--अयं भगवान् सकलत्रिभुवनसुरासुरनरनाथ: इम धर्ममस्मभ्यं देशयतीति । यथोक्तं भगवता-- तथागतो हि प्रतिबिम्बभूत: कुशलस्य धर्मस्य अनास्रवस्य । नैवात्र तथता न तथागतोऽस्ति बिम्बं च संदृश्यति सर्वलोके ॥ इति । एतच्च तथागतवाग्गुह्यपरिपर्ते विस्तरेण व्याख्यातम् । ततश्च निर्वाणार्थं धर्म- देशनाया अभावात् कुतो धर्मदेशनाया: सद्भावेन निर्वाणस्यास्तित्वं भविष्यति ? तस्मान्निर्वाणमपि नास्तीति सिद्धम् । उक्तं च भगवता-- @266 अनिर्वाणं हि निर्वाणं लोकनाथेन देशितम् । आकाशेन कृतो ग्रन्थिराकाशेनैव मोचित्त: ॥ इति । तथा-न तेषां भगवन् संसारसमतिक्रमो ये निर्वाणं भावत: पर्येषन्ते । तत्कस्य हेतो: ? निर्वाणमिति भगवन् य: प्रशम: सर्वनिमित्तानामुपरिति: सर्वेञ्जितसमिञ्जिता- नाम् । तदिमे भगवन् मोहपुरुषा ये स्वाख्याते धर्मविनये प्रव्रज्य तीर्थिकदृष्टौ निपतिता निर्वाणं भावत: पर्येषन्ते तद्यथा तिलेभ्यस्तैलं क्षीरात्सर्पि: | अत्यन्तपरिनिर्वृतेषु भगवन् सर्वधर्मेषु ये निर्वाण मार्गन्ति तानहमाभिमानिकान् {1. ##T ओम्.## आभिमानिकान्.} तीर्थिकानिति वदामि । न भगवन् योगाचार: सम्यक् प्रतिपन्न: कस्यचिद्धर्मस्योत्पादं वा निरोध वा करोति, नापि कस्य- चिद्धर्मस्य प्राप्तिमिच्छति नाभिसमयमिति विस्तर: ॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ निर्वाणपरीक्षा नाम पञ्चविंशतितमं प्रकरणम् ॥ @267 26 अत्राह—यदुक्तम्— य: प्रतीत्यसमुत्पाद: शून्यतां तां प्रचक्ष्महे । सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा ॥ इति, [ म^ शा^--24.18 ] क: पुनरसौ प्रतीत्यसमुत्पाद:, य: शून्यतेत्युच्यते ? अथ वा । यदेतदुक्तम्— य: प्रतीत्यसमुत्पादं पश्यतिईदं स पश्यति । दु:खं समुदयं चैव निरोधं मार्गमेव च ॥ इति, [ म^ शा^--24.40 ] तत्कतमोऽसौ प्रतीत्यसमुत्पाद: इति ? अतस्तदङ्गप्रभेदविवक्षयेदमुच्यते— पुनर्भवाय संस्कारानविद्यानिवृतस्त्रिधा । अभिसंस्कुरुते यांस्तैर्गतिं गच्छति कर्मभि: ॥ 1 ॥ अत्र अविद्या अज्ञानं तमो यथाभूतार्थप्रच्छादकं स्तिमितता {1. ##T ओम्.## स्तिमितता, ##but has## तया अविद्यया निवृत्त .} | अविद्यया निवृत: छादित: पुद्गल: पुनर्भवाय पुनर्भर्वार्थं पुनर्भवोत्पत्त्यर्थमभिसंस्कारोति उत्पादयति यान् कुशलाल्दिचेतनाविशेषांस्ते {2. ##Mss.## कुशलाकुशलानेञ्ज्यादिचेतनाविशेषास्ते ##for## कुशलादिचेतनाविशेषास्ते.} पुनर्भवाभिसंस्कारात् संस्कारा: | ते च त्रिविधा:--कुशला अकुशला आनेज्याश्च, यदि वा--कायिका वाचिका मानसाश्चेति । तांस्त्रिविधान् कर्म- लक्षणान् संस्कारानविद्यानिवृत: पुद्गल: करोति । तैश्च संस्कारैरभिसंस्कृतै: कर्मभि: कर्मस् अंज्ञितै: तद्धेतुकां गतिं गच्छति ॥ 1 ॥ ततोऽस्य— विज्ञानं संनिविशते संस्कारप्रत्ययं गतौ । कृतोपचितसंस्कारस्यास्य पुद्गलस्य संस्कारानुरूपायां गतौ देवादिकायां संस्कारहेतुकं विज्ञानं संनिविशति उपपद्यते संसारानर्थबीजभूतम् { 3. ##Mss.## संस्कारा^ ##for## संसारा^,} | तत उत्तरकालम्— संनिविष्टेऽथ विज्ञाने नामरूपं निषिच्यते ॥ 2 ॥ तत्र कर्मक्लेशाविद्धं तस्मिस्तस्मिन्नुपपत्त्यायतने नामयतीति नाम, संज्ञावशेन वा अर्थेषु नामयतीति नाम । @268 चत्वारोऽरूपिण: स्कन्धा नामेति व्यपदिश्यते । रूप्यत इति रूपम् । बाध्यत इत्यर्थ: | इदं च रूपं पूर्वकं च नाम, उभयमेतदभि- संक्षिप्य नामरूपमिति व्यवस्थाप्यते । तत्र बिम्बप्रतिबिम्बन्यायेन स्वाध्यायदीपमुद्रा- प्रतिमुद्रादिन्यायेन {1. ##T ओम्.## स्वाध्याय…वा.} वा मारणान्तिकेषु स्कन्धेषु निरुध्यमानेषु एकस्मिन्नेव क्षणे तुला-- दण्डनामोन्नामन्यायेनैव औपपत्त्यांशिका: स्कन्धा यथाकर्माक्षेपत उपजायते । एवं {2. ##T ओम्. from## एवं ca ##down to## bimbapratibimbAdinyAyena ##on page…below.##} ca बिम्बिप्रतिबिम्बमुद्राप्रतिमुद्रान्यायेन प्रतीत्यसमुत्पाद: सिध्यल्ति । तुलादण्ड- नामोन्नामन्यायेन तु यद्विज्ञानं संनिविशते इत्युक्तम्, तद् बाललोकबाधानुरोधेन, समानकाल एव भवप्रतिसंधिरिति । तथा समानेन समानकालं लोकस्य दु:खं च सुखोदयं च । हर्तुं च कर्तुं च सदास्तु शक्ति- स्तम: प्रकाशं च यथैव भानो: ॥ इति । [ मध्यमकावतार—6.18 ] न तु पुन: प्रतीत्यसमुत्पादस्वरूपविचक्षणानामेवं वक्तुं युज्यते साहचर्यादित्व- मेकक्षणे तुलादङ्गनामोन्नामदृष्टान्तेनेति । जन्मोन्मुखं न सदिदं यदि जायमानं नाशोन्मुखं सदपि नाम निरुध्यमानम् । इष्टं तदा कथमिदं तुलया समानं कर्त्रा विना जनिरियं न च युक्तरूपा ॥ [ मध्यमकावतार-6.19 ] इत्यादिवचनात् । यथा बिम्बप्रतिबिम्बमुद्राप्रतिमुद्रादिन्यायेन क्षणिकत्वं नेष्यते भवद्भि:, तथा अन्यस्यापि भावस्य उत्पादसमनन्तरध्वंसिन: क्षणिकत्वं न युक्तम् । यत: जातिजरास्थित्यनित्यताख्यानि चत्वारि संस्कृतलक्षणानि उत्पद्यमानस्य भावस्य 
भाह्यस्य आध्यात्मिकस्य वा एकस्मिन्नेव क्षणे भवन्तोत्यभिधर्मपाठ: | तत्र जातिजरयो: परस्परविरोधात् स्थित्यनित्यतयोश्च एकस्मिन्नेव भावे न युगपत्संभव इष्यते सद्भि: | क्षणिके सर्वथाभावात्कुत: काचित्पुराणता । स्थैर्यादक्षणिके चापि कुत: काचित्पुराणता ॥ यथान्तोऽस्ति क्षणस्यैवमादिमध्यं च कल्प्यताम् । अन्तकत्वात्क्षणस्यैवं न लोकस्य क्षणस्थिति: ॥ @269 आदिमध्यावसानानि चिन्त्यानि क्षणवत्पुन: | आदिमध्यवसानत्वं न स्वत: परतोऽपि वा ॥ इति मध्यमकसिद्धान्तपाठात् क्षणिकपदार्थासिद्धेरसिद्धिरवसेया । न च जाति- मरणयो: परस्परभिन्नलक्षणयो: एकस्मिन् क्षणे संभवो भवेत्, संशयनिश्चयज्ञान- योरालोकान्धकारयोर्ज्ञानाज्ञानयोर्बीजाङ्कुरयोर्मरणभवोपपत्तिभवयोर्भिन्नलक्षणयोरित्या- दिवत् । परस्परनिरपेक्षयोरेव स्वहेतुप्रत्ययसिद्धयो: सहभावो युज्यते सव्येतरगोवि- षाणयोर्युवतिस्तनयोर्नरकर्णयोरित्यादिवत्, न तु पुन: कदाचिदपि परस्परविरुद्धयो- र्विनाशोत्पादयो: | यथोक्तं रागरक्तपरीक्षायाम्— सहैव पुनरुद्भूतिर्न युक्ता राजरक्तयो: | भवेतां रागरक्तौ हि निरपेक्षौ परस्परम् ॥ नैकत्वे सहभावोऽस्ति न तेनैव हि तत्सह । पृथक्त्वे सहभावोऽथ कुत एव भविष्यति ॥ एवं रक्तेन रागस्य सिद्धिर्न सह नासह । रागवत्सर्वधर्माणां सिद्धिर्न सह नासह ॥ [ म^ शा^-6.3,4,10 ] इति प्रतिषेधात् कुत: समानकालता भावानां मरणभवोपपत्तिभवयोरिति ? अत: सहभावो विनेयजनबोधानुरोधप्रवृत्त एवेति लक्ष्यते । तेन नैकस्मिन्नेव क्षणे नामोन्नामौ तुलाया: संभवत: नामोन्नामयो: कालभेदात् । बलवत्पुरुषाच्छटामात्रेण पञ्चषष्टि: क्षणा अतिक्रामन्तीति पाठात्, उत्पलपत्रशतसहस्रवेधवत् सूच्यग्रेणेति । तथापि अत्र उत्पल- पत्रशतसहस्रवेध: सूच्यग्रेण कर्मशो वेधोऽवसेय: क्षणानामतिसूक्ष्मत्वात् । एकक्षणेन श्लोकाक्षरपदोदाहरणवत् ॥ किं च— अनिरोधमनुत्पादमनुच्छेदमशाश्वतम् । अनेकार्थमनानार्थमनागममनिर्गमम् ॥ य: प्रतीत्यसमुत्पादं प्रपञ्चोपशमं शिवम् । [ म^ शा^-1.1-2 ] इति पाठादुत्पादनिरोधयोरसंभव एव प्रतिपाएदित: शास्त्रे मध्यमके । आगमसूत्रेषु— अविनाशमनुत्पन्नं धर्मधातुसमं जगत् । सत्त्वधातुं च देशेति एषा लोकानुवर्तना ॥ त्रीषु अध्वसु सत्त्वानां प्रकृतिं नोपलम्भति । सत्त्वधातुं च देशेति एषा लोकानुवर्तना ॥ इत्यादि । @270 तथा-- फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमा । मरीचिसदृशी संज्ञा संस्कारा: कदलीनिभा: ॥ मायोपमं च विज्ञानमुक्तमादित्यबन्धुना ॥ एवं धर्मान् वीक्षमाणो भिक्षुरारब्धवीर्यवान् । दिवा वा यदि वा रात्रौ संप्रजानन् प्रतिस्मृत: | प्रतिविध्येत्पदं शान्तं संस्कारोपशमं शिवम् ॥ इति । एताश्च गाथा: सर्वनिकायशास्त्रसूत्रेषु पठ्यन्ते । अत: फेनपिण्डादीनां हेतुप्रत्यय- सामग्रीं प्राप्य प्रतीत्य समुत्पन्नानां सारवस्तुविगतानां कुत: क्षणिकाक्षणिकचिन्तेति ? महायानसूत्रेषु च— सुपिनोपमा भवगती सकला न हि कश्चि जायति न चो म्रियते । न च कर्म नश्यति कदाचि कृतं फलु देति कृष्णशुभ संसरतो ॥ न च शाश्वतं न च उच्छेद पुनो न च कर्मस् अंचयु न चापि स्थिति: | न च सोऽपि कृत्व पुनरास्पृशती न च अन्यु कृत्व पुन वेदयते ॥ [ समाधिराजसूत्र-29.13-16 ] यथा कुमारी सुपिने#न्तरस्मिं स्वपुत्र जातं च मृतं च पश्यति । जातोऽतितुष्टा मृति दौर्मनस्यिता तथोपमान् जानथ सर्वधर्मान् ॥ [ समाधिराजसूत्र-9.17 ] यथैव ग्रामान्तरि लेखदर्शनात् क्रिया: प्रवर्तन्ति पृथक् शुभाशुभा: | न लेखसंक्रान्ति गिराय विद्यते तथोपमान् जानथ सर्वधर्मान् ॥ [ समाधिराज-9.7 ] मुद्रात्प्रतिमुद्र दृश्यते मुद्रसंक्रान्ति न चोपलभ्यते । @271 न च तत्र न चैव सान्यतो एवं saMskAra’nucchedazAzvatA: || बीजस्य सतो यथाङ्कुरो न च यो बीजु स चैव अङ्कुरो । न च अन्यु ततो न चैव तत् एवमनुच्छेद अशाश्वत धर्मता ॥ यथा मुञ्ज प्रतीत्य बल्बजं रज्जु व्यायामबलेन वर्तिता । घटियन्त्र सचक्र वर्तते तेषु एकैकसु नास्ति वर्तना ॥ तथा सर्वभवाङ्गवर्तिनी अन्यमन्योपचयेन निश्रिता । एकैकेषु तेषु वर्तनी पुर्वमपरान्ततु नोपलभ्यते ॥ [ ललितविस्तर—13.100-103,104 ] अत एवोक्तमाचार्यनागार्जुनपादै:-- स्वाध्यायदीपमुद्रादर्पणघोषार्ककान्तबीजाम्लै: | स्कन्धप्रतिसंधिरसंक्रमश्च विद्विद्भिरुपधार्यौ ॥ इति । शतकशास्त्रे च आर्यदेवपादैर्महाबोधिचर्यास्थिरप्रस्थानस्थितै:-- अलातचक्रनिर्माणस्वप्नमायाम्बुचन्द्रकै: | धूमिकान्त:प्रतिश्रुत्कामरीच्यभ्रइ: समो भव: ॥ इति ॥ [ चतु:शतक-13. 25 ] तदेवं {1. ##T resumes. the translation from here.##} बिम्बप्रतिबिम्बादिन्यायेन मातु: कुक्षौ विज्ञाने संमूर्च्छिते विज्ञानप्रत्ययं नामरूपं निषिच्यते, क्षरति प्रादुर्भवतीत्यर्थ: | यदि इह गतौ विज्ञानं न संमूर्छितं स्यात्, तदा नामरूपप्रादुर्भावो न स्यात् । सचेदानन्द विज्ञानं मातु: कुक्षिं नावक्रामेत, न तत् कललं कललत्वाय संवर्तेत । इति वचनात् ॥ 2 ॥ तदेवम्-- निषिक्ते नामरूपे तु षडायतनसंभव: | @272 दु:खोत्पत्त्या आयद्वारभावेन दर्शनश्रवणघ्राणरसस्पर्शमन आख्यं षडयतनम् नाम- रूपहेतुकमुपजायते । स{1. ##T ओम्. from## स चक्षुषा ##down to## ^मायतनानाम्.} चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयान्यभिनिविशते, अभिनिविष्ट: सन् रागजं द्वेषजं मोहजं कर्म करोतीत्यादिना दु:खोत्पत्तावायद्वारत्वं षण्णामायतनानाम् । तदेवं संभूते षडयतने उत्तरकालम्— षडयतनमागम्य संस्पर्श: संप्रवर्तते ॥ 3 ॥ क: पुनरयं संस्पर्श:, कथं वा संप्रवर्तते इति प्रतिपादयन्नाह— चक्षु: प्रतीत्य रूपं च समन्वाहारमेव च । नामरूपं प्रतीत्यैवं विज्ञानं संप्रवर्तते ॥ 4 ॥ संनिपातस्त्रयाणां यो रूपविज्ञानचक्षुषाम् । स्पर्श: स: चक्षुरिन्द्रियं प्रतीत्य रूपाणि च समन्वाहारं च प्रतीत्य मनस्कारं विषयादि- विलक्षणं समनन्तरप्रत्ययं विज्ञानबीजभूतं चक्षुर्विज्ञानमुत्पद्यते । तत्र चक्षुश्च रूपायतनं च रूपम् । समन्वाहारश्चतु:स्कन्धलक्षणं नाम । तदेतत्त्रयं प्रतीत्योत्पद्यमानं चक्षुर्विज्ञानं नामरूपं प्रतीत्योत्पद्यते । तदेवमेषामिन्द्रियविषयविज्ञानानां त्रयाणां य: संनिपात: सहोत्पाद: अन्योन्योपकारेण तुल्यं या प्रवृत्ति:, स स्पृष्टिलक्षण: स्पर्श: | तत उत्तरकालम्— तस्मात्स्पर्शाच्च वेदना संप्रवर्तते ॥ 5 ॥ इष्टानिष्टोभयविपरोतविषयानुभूरिर्विषयानुभवो वेदनं वित्तिर्वेदनेत्युच्यते । दु:खा सुखा अदु:खासुखा च त्रिविधा । यथा चैषां रूपविज्ञानचक्षुषां त्रयाणां संनिपातलक्षणं स्पर्शमागम्य वेदना उक्ता, एवं शेषेन्द्रियविषयविज्ञानत्रयसंनिपातलक्षणस्पर्शहेतुका वेदना व्याख्येया ॥ 5 ॥ तत उत्तरकालम्— वेदनाप्रत्यया तृष्णा संप्रवर्तते इति वर्तते । वेदना प्रत्ययो यस्यास्तृष्णाया: सा वेदनाप्रत्यया । किंविषया पुन: सा तृष्णा ? वेदनाविषयैव । किं कारणम् ? यस्मादसौ तृष्णालु: वेदनार्थं हि तृष्यते । वेदनानिमित्तमेव अभिलाषं करोतीत्यर्थ: | कथं कृत्वा ? यदि तावत् सुखा वेदना अस्योपजायते, स तस्या: पुन: पुन: संयोगार्थं परितृष्यते । अथ दु:खा, तदा तस्या विसंयोगार्थं परितृष्यते । अथ अदु:खासुखा, तस्या अपि नित्यमपरिभ्रंशार्थं {2. ##T ओम्.## नित्यं.} परितृष्यते । स एवम्— @273 तृष्यमाण उपादानमुपादत्ते चतुर्विधम् ॥ 6 ॥ स एवं वेदनास्वभिनिविष्ट: सक्त : तृष्णाप्रत्ययं कामदृष्टिशोलव्रतात्मवादोपादा- नाख्यं चतुर्विधं कर्माक्षेपकारणं परिगृह्णाति । तदेवमस्य तृष्णाप्तत्ययमुपादानं भवति ॥ 6 ॥ तत उत्तरकालम्— उपादाने सति भव उपादातु: प्रवर्तते । स्याद्धि यद्यनुपादानो मुच्यते न भवेद्भव: ॥ 7 ॥ पञ्च स्कन्धा: स च भव: चतुर्विधस्य यथोक्तस्य उपादानस्य उपादाता ग्रहीता उत्पादयिता । तस्य उपादातु: उपादानप्रत्ययो भव: उपजायते । किं कारणम् ? यस्मात्, यो हि अनुत्पादित- वेदनातृष्ण: प्रतिसंख्यानबलेन तृष्णामस्वीकुर्वन्, चतुर्विधमुपादानं प्रविहाय उपादाता अमलाद्वयज्ञानसंमुखीभावात् स्याद्वि यद्यनुपादानो मुच्यते स: | तदानीं तस्य न भवेद्भव: ॥ क: पुनरयं भव: ? पञ्च स्कन्धा: स च भव: | य: उपादानात् प्रवर्तते, स पञ्च- स्कन्धस्वभावो वेदितव्य: | त्रिविधमपि कायिकं वाचिकं मानसिकं चकर्म भवत्यस्माद- नागतं स्कन्धपञ्चकं भव: इति व्यपदिश्यते । तत्र कायिकं वाचिकं कर्म रूपस्कन्धस्वभावं कर्मविज्ञप्तित्वात् {1. ##T ओम्.## कर्मविज्ञप्तित्वात्.} | मानसं तु चतु:स्कन्धस्वभावमिति । एवं स भव: पञ्च स्कन्धा इति विज्ञेयम् । तस्मात्— भावाज्जाति: प्रवर्तते । अनागतस्कन्धोत्पादो जाति: | सा च भवात् प्रवर्तते । तत उत्तरकालम्— जरामरणदु:खादि शोका: सपरिदेवना: ॥ 8 ॥ दौर्मनस्यमुपायासा जातेरेतत्प्रवर्तते । जातिहेतुका एते जरामरणादय: प्रवर्तन्ते । एषां च यथासूत्रमेव व्याख्यानं वेदितव्यम् । तत्र स्कन्धपरिपाको जरा । जीर्णस्य स्कन्धभेदो मरणम् । म्रियमाणस्य विगच्छत: संमूढस्य साभिषङ्गो हृदयसंताप: शोक: | शोकसमुत्थितो वाक्प्रलाप: परिदेव: | पञ्चेन्द्रियासातनिपातो दु:खम् । मनोनिष्टनिपातो दौर्मनस्यबहुत्वसंभूता उपायासा: इति । तदेवं यथोपवर्णितेन न्यायेन केवलस्यैवमेतस्य दु:खस्कन्धस्य संभव: ॥ 9 ॥ @274 केवलस्येति आत्मात्मीयस्वभावविगतस्य बालपृथग्जनपरिकल्पितमात्रस्य । दु:खात्मकस्य सुखाव्यामिश्रस्यैवेत्यर्थ: | {1. ##T om. from## evamiti ##up to## du:खराशेरित्यर्थ:.} एवमिति हेतुप्रत्ययमात्रबलेनैवेत्यर्थ: | दु:ख- स्कन्धस्येति दु:खसमुदायस्य दु:खसमूहस्य दु:खराशेरित्यर्थ: ॥ 7-9 ॥ यतश्चैवं यथोपवर्णितादविद्यादिकादेव भवाङ्गानां प्रवृत्ति:, अत:-- संसारमूलान्सम्#स्कारानविद्वान् संस्करोत्यत: | अविद्यान् कारकस्तस्मान्न विद्वांस्तत्त्वदर्शनात् ॥ 10 ॥ तत्र सासारस्य विज्ञानादिप्रवृत्तिलक्षणस्य मूलं प्रधानं कारणं संस्कारा: | ततश्च संसारमूलान् संस्कारानविद्वान् संस्करोति ॥ अविद्यानुगतो य: {2. ##T ओम्.## य:.} पुद्गलो {3. ##T## पुरुषपुद्गल: ##for## पुद्गलो.} भिक्षव: पुण्यानपि संस्कारानभिसंस्करोति, अपुण्यानपि संस्कारानभिसंस्करोति, आनेञ्ज्यानपि संस्कारानभिसंस्कारोति ॥ इति भगवद्वचनात् । यतश्चैवमविद्वान् कारक:, तस्मादविद्वानेव पुद्गल: कारको भवति संस्काराणाम्, न विद्वांस्तत्त्वदर्शी प्रहीणाविद्य: | किं कारणम् ? तत्त्वदर्शनात् तत्त्वदर्शने हि सर्वपदार्थानामेवानुपलम्भात् नास्ति किंचिद् यदालम्ब्य कर्म कुर्यादिति ॥ 10 ॥ यतश्चैवमविद्यायामेव सत्यां संस्कारा: प्रवर्तन्ते, असत्यां न प्रवर्तन्ते, अत:-- अविद्यायां निरुद्धायां संस्काराणामसंभव: | हेतुवैयर्थ्यात् । तस्या: पुनरविद्याया: कुतो निरोध: इत्याह— अविद्याया निरोधस्तु ज्ञानेनास्यैव भावनात् ॥ 11 ॥ अस्यैव प्रतीत्यसमुत्पादस्य यथावदविपरीतभावनात: अविद्या प्रहीयते । यो हि प्रतीत्यसमुत्पादं सम्यक् पश्यति, स सूक्ष्मस्यापि भावस्य न स्वरूपमुलभते । प्रति- बिम्बस्वप्नालातचक्रमुद्गादिवत्तु {4. ##T ओम्.## ^स्वप्नालातचक्रमुद्रा^.,} स्वभावशून्यतां सर्वेषां भावानामवतरति । स एव स्वभावशून्यतां सर्वेषां भावानामवतीर्णो न किंचिद्वस्तु उपलभते बाह्यमाध्यातिकं {5. ##T ओम्.## बाह्यमध्यात्मिकं वा.} वा । सोऽनुपलभमानो न क्वचिद्धर्मे मुह्यति, अमूढश्च कर्म न करोतीति । एवं प्रतीत्य- समुत्पादभावनया तत्त्वमवतरति । तत्त्वदर्शिनो योगिनो नियतमेव अविद्या प्रहीयते । प्रहीणाविद्यस्य संस्कारा निरुध्यन्ते ॥ 11 ॥ यथा चैवमविद्यानिरोधात् संस्कारा निरुध्यन्ते, एवम्— तस्य तस्य निरोधेन तत्तन्नाभिप्रवर्तते । दु:खस्कन्ध: केवलोऽयमेवं सम्यङ् निरुध्यते ॥ 12 ॥ @275 पूर्वस्य पूर्वस्य अङ्गस्य निरोधेन उत्तरस्योत्तरस्य अङ्गस्य निरोधो भवतीति विज्ञेयम् । अनया चानुपूर्व्या अयं योगी आत्मात्मीयाद्यदर्शनायासनिरस्त: कारकवेद- कविरहितं भावस्वभावशून्यं दु:खराशीं पुनरनुत्पत्त्या सम्यङ्निरोधयति । यथोक्तमार्य- शालिस्तम्बसूत्रे— एवमाध्यात्मिकोऽपि प्रतीत्यसमुत्पादो द्वाभ्यामेव कारणाभ्यामुत्पद्यते । कतमाभ्यां द्वाभ्याम् ? हेतुपनिबन्धत: प्रत्ययोपनिबन्धतश्च । तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्ध: कतम: ? यदिदमविद्याप्रत्यया: संस्कारा:, संस्कार- प्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम्, नामरूपप्रत्ययं षडायतनम्, षडायतनप्रत्यय: स्पर्श:, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्ययमुपादानम्, उपादान- प्रत्ययो भव:, भवप्रत्यया जाति:, जातिप्रत्यया जरामरणशोकपरिदेवदु:खदौर्मनस्यो- पायासा: संभवन्ति । एवमस्य केवलस्य महतो दु:खस्कन्धस्य समुदयो भवति । अविद्या चेन्नाभविष्यन्नैव संस्कारा: प्रज्ञास्यन्ते । एवं यावज्जातिश्चेन्नाभविष्यज्जरा- मरणं न प्रज्ञास्यते । अथ वा, सत्यामविद्यायां संस्काराणामभिनिर्वृत्तिर्भवति । एवं यावज्जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर्भवति । अत्राविद्याया नैवं भवति अहं संस्कारानभिनिर्वर्तयामीति । संस्काराणामपि नैवं भवति वयमविद्ययाभिनिर्वर्तिता इति । एवं यावज्जातेरपि नैवं भवति अहं जरामरणमभिनिर्वर्तयामीति । जरामरण- स्यापि नैवं भवत्यहं जात्याभिनिर्वर्तितमिति । अथ च सत्यामविद्यायां संस्काराणा- भिनिर्वृत्तिर्भवति प्रादुर्भाव: | एवं यावज्जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर्भवति प्रादुर्भाव: | एवमाध्यात्मिकस्यस् प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्य: ॥ कथमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्य इति ? षण्णां धातूनां समवायात् । कतमेषां षण्णां धातूनां समवायात् ? यदिदं पृथिव्यप्तेजोवाय्वा- काशविज्ञानधातूनां समवायादाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्य: | तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य पृथिवीधातु: कतम: ? य: कायस्य संश्लेषात्कठिनभावमभिनिर्वर्तयति, अयमुच्यते पृथिवीधातु: | य: कायस्यानुपरिग्रह- कृत्यं करोति, ayamucyate;bdhAtu: | य: कायस्याशितभक्षितं परिपाचयति, अयमुच्यते तेजोधातु: | य: कायस्य आश्वासप्रश्वासकृत्यं करोति, अयमुच्यते वायुधातु: | य: कायस्यान्त: शैषीर्यमभिनिर्वर्तयति, अयमुच्यते आकाशधातु: | योन् आमरूपभिनि- र्वर्तयति नडकलापयोगेन पञ्चविज्ञानकायसंयुक्तं सास्रवं च मनोविज्ञानम्, अयमुच्यते भिक्षवो विज्ञानधातु: | तत्र असतामेषां प्रत्ययानां कायस्योत्पत्तिर्न भवति । यदा त्ग्वाध्यात्मिक: पृथिवीधातुरविकलो भवति, एवमप्तेजोवाय्वाकाशविज्ञानधातवश्चा- विकला भवन्ति, तत: सर्वेषां समवायात्कायस्योत्पत्तिर्भवति । तत्र पृथिवीधातोर्नैवं भवति—अहं कायस्य kaThinabhAfvamabhinirvartayAmIti | अब्धातोर्नैवं भवति—अहं @276 कायस्यानुपरिग्रहकृत्यं करोमीति । तेजोधातोर्नैवं भवति—अहं कायस्याशितपीतखादितं परिपाचयामीति । वायुधातोर्नैवं भवति-अहं कायस्याश्वासप्रश्वासकृत्यं करोमीति । आकाशधातोर्नैवं भवति-अहं कायस्यान्त:शैषीर्यमभिनिर्वर्तयामीति । विज्ञानधातोर्नैवं भवति-अहं कायस्य नामरूपमभिनिर्वर्तयामीति । कायस्यापि नैवं भवति-अहमेभि: प्रत्ययैर्जनित इति । अथ च पुन: सतामेषां प्रत्ययानां समवायात्कायस्योत्पत्तिर्भवति । तत्र पृथिवीधातुर्नात्मा न सत्त्वो न जीवो न जन्तुर्न मनुजो न मानवो न स्त्री न पुमान् न नपुंसकं न चाहं न मन न चान्यस्य कस्यचित् । एवमब्धातुस्तेजोधातुर्वायुधातु- राकाशधातुर्विज्ञानधातुर्नात्मा न सत्त्वो न जीवो न जन्तुर्न मनुजो न मानवो न स्त्री न पुमान् न नपुंसकं न चाहं न मम न चान्यस्य कस्यचित् ॥ तत्र अविद्या कतमा ? या एषामेवं षण्णां धातूनामैक्यसंज्ञा पिण्डसंज्ञा पिण्डसंज्ञा नित्यसंज्ञा ध्रूवसंज्ञा शाश्वतसंज्ञा आत्मसंज्ञा सत्त्वसंज्ञा जीवपुद्गलमनुजमानवसंज्ञा अहंकारसंज्ञा ममकारसंज्ञा एवमादि विविधज्ञानम् । इयमुच्यतेऽविद्येति । एवमविद्यायां सत्यां विषयेषु रागद्वेषमोहा: प्रवर्तन्ते । तत्र ये रागद्वेषमोहा विषयेषु, अमी संस्कारा इत्युच्यन्ते । वस्तुप्रतिविज्ञप्तिर्विज्ञानम् । विज्ञानसहभुवश्चत्वार: स्कन्धा अरूपिण: उपादानाख्या:, तन्नामरूपं चत्वारि महाभूतानि, तानि चोपादाय रूपम् । तच्च नाम तच्च रूपम् । ऐकध्यमभिसंक्षिप्य तन्नामरूपम् । नामरूपसंनिश्रितानीन्द्रियाणि षडाय- तनम् । त्रयाणां धर्माणां संनिपात: स्पर्श: | स्पर्शानुभवो वेदना । वेदनाध्यवसानं तृष्णा । तृष्णावैपुल्यमुपादानम् । उपादाननिर्जाल्तस्ं पुनर्भवजनकं कर्म भव: | भवहेतुक: स्कन्धप्रादुर्भावो जाति: | जातस्य स्कन्धस्य परिपाको जरा । जीर्णस्य स्कन्धस्य विनाशो मरणम् । म्रियमाणस्य संमूढस्य साभिष्वङ्गस्यान्तर्दाह: शोक: | शोकोत्थ- मालपनं परिदेव: | पञ्चविज्ञानकायसंयुक्तमसातमनुभवनं दु:खम् । मनसा संयुक्तं मानसं दु:खं दौर्मनस्यम् । ये चाप्यन्ये एवमादय उपक्लेशास्ते उपायासा इति ॥ तत्र मोहान्धकारार्थेनाविद्या । अभिसंस्कारार्थेन संस्कारा: | विज्ञापनार्थेन विज्ञानम् । अन्योन्योपस्तम्भनार्थेन नामरूपम् । आयद्वारार्थेन षडायतनम् । स्पर्शनार्थेन स्पर्श: | अनुभवनार्थेन वेदना । परितर्षणार्थेन तृष्णा । उपादानार्थेनोपादानम् । पुनर्भवार्थेन भव: | जन्मार्थेन जाति: | परिपाकार्थेन जरा । विनाशार्थेन मरणम् । शोचनार्थेन शोक: | परिदेवनार्थेन परिदेव: | कायपरिपोडनार्थेन दु:खम् । चित्तसंपीड- नार्थेन दौर्मनस्यम् । उपक्लेशार्थेनोपायासा: ॥ अथ वा तत्त्वेऽप्रतिपतिर्मिथ्याप्रतिपत्तिरज्ञानमाविद्या । एवमविद्यायां सत्यां त्रिविधा: संस्कारा अभिनिर्वर्तन्ते पुण्योपगा अपुण्योपगा आनेञ्ज्योपगा: | तत्र पुण्यो- पगानां संस्काराणां पुण्योपगमेव विज्ञानं भवति । अपुण्योपगानां संस्काराणामपुण्यो- पगमेव विज्ञानं भवति । आनेञ्ज्योपगानां संस्काराणामानेञ्ज्योपगमेव विज्ञानं भवति । @277 इदमुच्यते विज्ञानम् । विज्ञानप्रत्ययं नामरूपमिति वेदनादयोऽरूपिणश्चत्वार: स्कन्धा- स्तत्र तत्र भवे नामयन्तीति नाम । सहरूपस्कन्धेन च नाम रूपं चेतिन् आमरूपमुच्यते । नामरूपविवृद्ध्या षड्भिरायतनद्वारै: कृत्यक्रिया: प्रवर्तन्ते प्रज्ञायन्ते, तन्नामरूपप्रत्ययं षडयतनमित्युच्यते । षड्भ्यश्चायतनेभ्य: षट् स्पर्शकाया: प्रवर्तन्ते, अयं षडायतन- प्रत्यय: स्पर्श इत्युच्यते । यज्जातीय: स्पर्शो भवति तज्जातीया वेदना प्रवर्तते । इय- मुच्यते भिक्षवळ् स्पर्शप्रत्यया वेदनेति । यस्तां वेदनां विशेषेणास्वादयति अभिनन्दति अध्यवस्यति अध्यवसाय तिष्ठति, सा वेदनाप्रत्यया तृष्णेत्युच्यते । आस्वादनाभिनन्द- नाध्यवसानस्थानादात्मप्रियरूपसातरूपैर्वियोगो मा भून्नित्यमपरित्यागो भवेदिति यैवं प्रार्थना इदमुच्यते भिक्षवस्तृष्णाप्रत्ययमुपादानम् । यत्र वस्तुनि सतृष्णस्तस्य वस्तुनो- ‘र्जनाय विठपनायोपादानमुपादत्ते, तत्र तत्र प्रार्थयते, एवं प्रार्थयमान: पुनर्भवजनकं कर्म समुत्थापयति कायेन वाचा मनसा च, स उपादानप्रत्ययो भव इत्युच्यते । तत्कर्मनिर्जातानां स्कन्धानामभिनिर्वृत्तिर्या सा भवप्रत्यया जातिरित्युच्यते । जात्याभि- निर्वृत्तानां स्कधानामुपचयनपरिपाकाद्विनाशो भवति । तदिदं जातिप्रत्ययं जरामरण- मित्युच्यते ॥ एवमयं द्वादशाङ्ग: प्रतीत्यसमुत्पादोऽन्योन्यहेतुकोऽन्योन्यप्रत्ययो नैवानित्यो नैव नित्यो न संस्कृतो नासंस्कृतो नाहेतुको नाप्रत्ययो न वेदयिता नावेदयिता न प्रतीत्य- समुत्पन्नो नाप्रतीत्यसमुत्पन्नो न क्षयधर्मो नाक्षयधर्मो न विनाशधर्मो नाविनाशधर्मो न निरोधधर्मो नानिरोधधर्मोऽनादिकाओलप्रवृत्तोऽनुच्छिन्नोऽनुप्रवर्तते नदीस्रोतवत् ॥ यद्यप्ययं द्वादशाङ्ग: प्रतीत्यसमुत्पादोऽनुच्छिन्नोऽनुप्रवर्तते नदीस्रोतवत्, अथ चेमान्यस्य द्वादशाङ्गस्य प्रतीत्यसमुत्पादस्य चत्वार्यङ्गानि संघातक्रियायै हेतुत्वेन प्रवर्तन्ते । कतमानि चत्वारि ? यदुत अविद्या तृष्ण्णा कर्म विज्ञानं च । तत्र विज्ञानं बीजस्वभावत्वेन हेतु: | कर्म क्षेत्रस्वभावत्वेन हेतु: | अविद्या तृष्णा च क्लेशस्वभावत्वेन हेतु: | कर्मक्लेशा विज्ञ्#नबीजं जनयन्ति । तत्र कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति । तृष्णा विज्ञानबीजं स्नेहयति । अविद्या विज्ञानबीजमवकिरिति । असतां तेषां प्रत्ययानां विज्ञानबीजस्याभिनिर्वृत्तिर्न भवति । तत्र कर्मणो नैवं भवति—अहं विज्ञानबीजस्य क्षेत्रकार्यं करोमीति । तृष्णाया अपि नैवं भवति—अहं विज्ञानस्य स्नेहकार्यं करोमीति । अविद्याया अपि नैवं भवति—अहं विज्ञानबीजमवकिरामीति । विज्ञानबीजस्यापि नैवं भवति—अहमेभि: प्रत्ययैर्जनितमिति ॥ अथ च vijn`AnabIjaM कर्मक्षेत्रप्रतिष्ठितं तृष्णास्नेहाभिष्यन्दितमविद्यया स्ववकीर्णं विभज्यमानं विरोहति । तत्रतत्रोपपत्त्यायतनप्रतिसंधौ मातु: कुक्षौ नामरूपङ्कुरमभि- निर्वर्तयति । स च नामरूपङ्कुरो न स्वयंकृतो न परकृतो नोभयकृतो नेश्वरकृतो न @278 कालपरिणामितो न प्रकृतिसंभूतो न चैककारणाधीनो नाप्यहेतुसमुत्पन्न: | अथ च मातापितृसंयोगाद्, ऋतुसमवायाद्, अन्येषां प्रत्ययानां समवायाद् आस्वादानुविद्धं विज्ञानबीजं मातु: कुक्षौ नामरूपङ्कुरमभिनिर्वर्तयति अस्वामिकेषु धर्मष्वपरिग्रहेष्वम- मेष्वाकाशसमेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यात् ॥ तद्यथा पञ्चभि: कारणैश्चक्षुर्विज्ञानस्मुत्पद्यते । कतमै: पञ्चभि: ? यदुत चक्षु: प्रतीत्य रूपं चालोकं चाकाशं च तज्जमनसिकारं च प्रतीत्योत्पद्यते चक्षुर्विज्ञानम् । तत्र चक्षुर्विज्ञानस्य चक्षुराश्रयकृत्यं करोति । रूपमालम्बनकृत्यं करोति । आलोकोऽवभास- कृत्यं करोति । आकाशमनावरणकृत्यं करोति । तज्जमनसिकार: समन्वाहरणकृत्यं करोति । असतामेषां प्रत्ययानां चक्षुर्विज्ञानं नोत्पद्यते । यदा तु चक्षुराध्यात्मिकमाय- तनमविकलं भवति, एवम्क्% रूपालोकाकाशतज्जमनसिकाराश्चाविकला भवन्ति, तत: सर्वेषां समवायाच्चक्षुर्विज्ञानमुत्पद्यते । तत्र चक्षुषो नैवं भवति—अहं चक्षुर्विज्ञानस्या- श्रयकृत्यं करोमीति । आलोकस्यापि नैवं भवति—अहं चक्षुर्विज्ञानस्यावभावसकृत्यं करोमीति । आकाशस्यापि नैवं भवति—अहं चक्षुर्विज्ञानस्यानावरणकृत्यं करोमीति । तज्जमनसिकारस्यापि नैवं भवति—अहं चक्षुर्विज्ञानस्य समन्वाहरणकृत्यं करोमीति । चक्षुर्विज्ञानस्यापि नैवं भवति—अहमेभि: प्रत्ययैर्जनितमिति । अथ च सतामेषां प्रत्ययानां samavAyAccakSurvijn`Anasyotpattirbhavati | एवं शेषाणामिन्द्रियाणां यथायोगं करणीयम् ॥ तत्र न कश्चिद्धर्मोऽस्माल्लोकात्परलोकं संक्रामति । अस्ति च कर्मफलप्रति- विज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात् । तद्यथा भिक्षव: सुपरिशुद्धे आदर्शमण्डले मुखप्रति- बिम्बकं दृश्यते, न च तत्रादर्शमण्डले मुखं संक्रामति, अस्ति च मुखप्रतिविज्ञप्तिर्हेतु- प्रत्ययानामवैकल्यात्, एवमस्माल्लोकान्न कश्चिच्च्युतो नाप्यन्यत्रोपपन्न:, अस्ति च कर्मफलप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात् । तद्यथा भिक्षवश्चन्द्रमण्डलं चत्वारिंशद्यो- जनशतमूर्ध्वं व्रजति, अथ च पुन: परीत्तेऽप्युदकभाजने चन्द्रस्य प्रतिबिम्बं दृश्यते, न च तस्मात्स्थानादूर्ध्वं नभसश्च्युतं परीत्ते उदकस्य भाजने सक्रान्तं भवति, अस्ति च चन्द्र- मण्डलप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात् । एवमस्माल्लोकान्न कश्चिच्च्युतो नान्य- त्रोपपन्न:, अस्ति च कर्मफलप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात् ॥ तद्यथा--अग्निरुपादानप्रत्यये सति ज्वलति, उपादानवैकल्यान्न ज्वलति, एवमेव भिक्षव: कर्मक्लेशजनितं विज्ञानबीजं तत्रतत्रोपपत्त्यायतनप्रतिसंधौ मातु: कुक्षौ नाम— रूपाङ्कुरमभिनिर्वर्तयति, अस्वामिकेषु धर्मेष्वपरिग्रहेषु मायालक्षणस्वभावेषु अममेषु कृत्रिमेषु हेतुप्रत्ययानामवैकल्यात् ॥ तत्राध्यात्मिक: प्रतीत्यसमुत्पाद: पञ्चभि: कारणैर्द्रष्टव्य: | कतमै: पञ्चभि: ? न शाश्वततो नोच्छेदतो न संक्रान्तित: परीत्तहेतुविपुलफलाभिनिर्वृत्तितस्तत्सदृशानुप्रबन्ध- @279 तश्चेति । कथं न शाश्वतत: ? यस्मादन्ये मारणान्तिका: स्कन्धा:, अन्ये औपपत्त्यंशिका: स्कन्धा: | न तु य एव मारणान्तिका: स्कन्धास्त एवौपपत्त्यंशिका: | अपि तु मारणान्तिका: स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिका: स्कन्धा: प्रादुर्भवन्ति । अतो न शाश्वतत: | कथं नोच्छेदत: ? न च पूर्वनिरुद्धेषु मारणान्तिकेषु स्कन्धेषु औपपत्त्यंशिका: स्कन्धा: प्रादुर्भवन्ति नाप्यनिरुद्धेषु । अपि तु मारणान्ति का: स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिका: स्कन्धा: प्रादुर्भवन्ति तुला- दण्डोन्नामावनामवत् चन्द्रबिम्बप्रतिबिम्बवत् । अतो नोच्छेदत: | कथं न संक्रान्तित: ? विसदृशा: सत्त्वनिकाया: सभागायां जात्यां जातिमभिनिर्वर्तयन्ति । अतो न संक्रान्तित: | कथं परीत्तहेतुतो विपुलफलाभिनिर्वृत्तित: ? परीत्तं कर्म क्रियते, विपुल: फलविपाकोऽनु- भूयते । अत: परीत्तहेतुतो विपुलफलभिनिर्वृत्तित: | कथं तत्सदृशानुप्रबन्धत: ? यथा- वेदनीयं कर्म क्रियते, तथावेदनीयो विपाकोऽनुभूयते । अतस्तत्सदृशानुप्रबन्धतश्च । इति विस्तर: ॥ 12 ॥ इत्याचार्यचद्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ द्वादशाङ्गपरीक्षा नाम षड्विंशतितमं प्रकरणम् ॥ @280 27 यश्चैवं प्रतीत्यसमुत्पादं यथाभूतं सम्यक् पश्यति, सन् अ पूर्वान्तं प्रतिसरति, नापरान्तं प्रतिसरति—इत्यादि सूत्रे पठ्यते, तत्र कतम: पूर्वान्त:, कतमोऽपरान्त:, कथं न प्रतिसरतीति ? तद्व्युत्पत्त्यर्थमिदमारभ्यते । तत्र वर्तमानमात्मभावमपेक्ष्य अतीता आत्मभावा: पूर्वान्त इत्युच्यते । पूर्वो हि जन्मपरंपरांश: पूर्वान्त: | तं न प्रतिसरति, दृष्टिप्रकारैर्नालम्बते । प्रतीत्यसमुत्पादस्य यथावदवस्थिततत्त्वदर्शनात् नान्यथावस्थितं वस्तु अन्यथा अभिनिविशते । तत्र अष्टौ दृष्टय: पूर्वान्तमालम्ब्य अन्यथा प्रवृत्ता: | तद्यथा-- {1. ##The Mss. have a lacuna for this line : It is reconstructed on the strength of T. It is likely that the## kArikA ##may begin with## dRSTaya: ##in which case we may have## दृष्ट्योऽभूवं नाभूवं किं न्वतीतेऽध्वनीति च,} अभूमतीतमध्वानं नाभूमिति च दृष्टय: | यास्ता: शास्वतलोकाद्या: पूर्वान्तं समुपाश्रिता: ॥ 1 ॥ तत्र इत् इशब्द: आद्यर्थ: | अथ वा दृष्टिद्वयोपादानमुपलक्षणार्थम् । चतस्रस्त्वेता दृष्टय: | तद्यथा--किं न्वहमभूवमतीतमध्वानम्, नाभूवमतीतमध्वानम्, अभुवं च नाभूवं च, नैवाभूवं न नाभूवम्, इति । एताश्चतस्रो दृष्टय: पूर्वान्तं समाश्रिता: | अपरा चतस्र इत्याह— यास्ता: शाश्वतलोकाद्या: पूर्वं प्रसङ्गेन उपवर्णिता:, ता अपि पूर्वान्तं समुपाश्रिता: ॥ तत्र यद्यपि पूर्वन्ताद् दृष्टिचतुष्टयादुत्तरं दृष्टिचतुष्टयं नातिभिद्यते, तथापि तावन्मात्रविशेषमाश्रित्य पृथगुपादीयते । तच्च उत्तरत्र व्याख्यास्याम: | तत्र शाश्वतो लोक: इत्येतत्, अभूवमतीतमध्वानम्, इत्येतस्मान्नातिभिद्यते । अथ वा अयं विशेष:-- यच्छाश्वतो लोक: इत्येषा दृष्टि: सामान्येन पूर्वन्तमाश्रिता । अभूवमतीतमध्वानम्, इत्येषा तु आत्मन एव पूर्वन्तपरामर्शेन प्रवृत्ता, न सामान्येनेति । एवमन्यास्वपि दृष्टिषु विशेषो वक्तव्य: | इत्येवं तावत् अष्टावेता दृष्टय: पूर्वान्तं समुपाश्रिता: ॥ 1 ॥ @281 उक्त: पूर्वान्तस्तदालम्बिकाभिर्दृष्टिभि: सार्धम् । इदानीमपरान्त उच्यते । तत्र वर्तमानमात्मभावमपेक्ष्य भाविन: आत्मभावा: अपरान्त इत्युच्यते । अपरो हि जन्मपरं- परांशोऽपरान्त:, तं न प्रतिसरति, दृष्टिप्रकारैर्नालम्बते । प्रतीत्यसमुत्पादस्य यथावद- वस्थिततस्त्त्वदर्शनात्, नान्यथावस्थितं वस्तु अन्यथाभिनिविशते । तत्र अष्टौ दृष्टय: अपरान्तमालम्ब्य अन्यथा प्रवृत्ता: | तद्यथा-- दृष्टयो न भविष्यामि किमन्योऽनाअगतेऽध्वनि । भविष्यामीति चान्ताद्या अपरान्तं समाश्रिता: ॥ 2 ॥ इहापि दृष्टिद्वयोपादानमुपलक्षणार्थम् । चतस्रस्त्वेता दृष्टय: | तद्यथा--किं नु भविष्याम्यनात्गतमध्वानम्, न भविष्यामि, भविष्यामि च न भविष्यामि च, नैव भविष्यामि न च न भविष्याम्यनागतमध्वानम्, इत्येताश्चतस्रो दृष्टय: अपरान्तं समा- श्रीता: | किमेता एव चतस्रो दृष्टय: अपरान्तं समाश्रिता: ? नेत्याह । किं तर्हि अपरा अपि चतस्रो विद्यन्ते अन्ताद्या अपरान्तं समाश्रिता: | तत्र अन्ताद्याश्चतस्रो दृष्टय: सामान्येन अपरान्तमाश्रित्य प्रवृत्ता:, किं तु भविष्याम्यनागतमध्वानमित्येतास्तु आत्मन एवापरान्तमाश्रित्य प्रवृत्ता:, इत्येवं दृष्टिचतुष्टयस्य विशेष इति बोद्धव्यम् ॥ 2 ॥ तत्र आद्यस्य तावत् पूर्वान्तालम्बिकस्य दृष्टिचतुष्टयस्य यथा न संभव:, तथा प्रतिपादयन्नाह— अभूमतीतमध्वानमित्येतन्नोपपद्यते । यो हि जन्मसु पूर्वेषु स एव न भवत्ययम् ॥ 3 ॥ तत्र य एव अतीतेषु जन्मसु बभूव, यदि स एवायमधुना स्यात्, तदा युक्तमस्य ग्रहीतुम्-अभूव्गमहमतीतमध्वानमिति । न चैतदेवं संभवति नित्यत्वप्रसङ्गात्, नित्यस्य च संसरणानुपपत्ते:, एकगतिस्थस्यापि नानागतिसंगृहीतत्वप्रसङ्गात् । इह हि पूर्वं यदि नरकादिगतिको भूत्वा इदानीं लर्मवैचित्र्यात् मनुष्येषु उपपन्न: एवं कल्पयेत्— अहमेवासौ नारक आसम् इति, तदस्य न युक्तम् । कथं हि नाम मनुष्य: सन् नार- कादिक: स्यात् ? यत्तर्हि इदं पठ्यते सूत्रे—अहमेव स तेन कालेन तेन समयेन मान्धाता नाम राजा चक्रवर्ती अभूवम् इति, तत् कथं वेदितव्यमिति ? अन्यत्वप्रतिषेधपरं तद्वचनं नैकत्वप्रतिपादकमिति विज्ञेयम् । अत एव हि नान्य: स तेन कालेन तेन समयेनेति पठ्यते । यदि पुन: स एवायमिति पूर्वकस्य चाधुनातनस्य च एकत्वं स्यात्, को दोष: स्यात् ? उक्तास्तावदत्र दोष:--नित्यत्वं स्यादिति ॥ 3 ॥ तथापि भूय उच्यते— स एवात्मेति तु भवेदुपादानं विशिष्यते । @282 यदि स एव पूर्वक आत्मायमिदानीं स्यात्, तदा उपादानस्य पञ्चस्कन्धलक्षणस्य विशेषो न स्यात्, उपादातुरविशेषात्पूर्वावस्थायामिव । न चैवमुपादानाविशेषो’- स्यात्मन:, किं तर्हि विशिष्यत एव उपादानमुपादातु: कर्मभेदात् कारकभेदाच्च । ततश्च उपादानविशेषात् स एवायमात्मेति न युज्यते ॥ अथ मन्यसे—विशिष्यतामुपादानम्, आत्मा तु एक एवेति । अत: आत्मनो’- विशिष्टत्वादभूमतीतमध्वानमित्येतद् भविष्यत्येव । उच्यते— उपादानविनिर्मुक्त आत्मा ते कतम: पुन: ॥ 4 ॥ यदि हि अन्यदुपादानम्, अन्यश्चात्मा स्यात्, तदा उपादानविशेषेऽपि आत्मनो’- विशेषात् स्यादेतदेवम् । न चैतद् भेदेन दर्शयितुं शक्यम्—अयमसावात्मा, {1. इदमात्मन: ##for## इदमस्य.} इदमस्यो- पादानमिति, {2. ##The Mss. read this line :## उपादानागतिसंगृहीतत्वात् प्रसङ्गात् मृतेन ग्रहंअप्रसङ्गात्, उपादानोप्रसङ्गात् मृते ग्रहंअप्रसङ्गाच्च ##which is not quite clear. Our reading is reconstructed from T.##} उपादानविशिष्टस्वभावत्वादात्मनोऽहेतुकत्वप्रसङ्गात्, पृथग्ग्रहणप्रसङ्गाच्च । यदा चैवमुपादानविनिर्मुक्त आत्मा दर्शयितुं न शक्यते, तदा उपादानविशेषेऽपि आत्मा- विशेष इति न शक्यते कल्पयितुम् ॥ 4 ॥ अथापि कश्चित् परिकल्पयेत्-सत्यम्, उपादानविनिर्मुक्त इति एवं न संभवति, किमुपादानमेव आत्मत्वेन परिकल्प्यते इति ? एतदपि नयुस्क्तमिति प्रतिपादयन्नाह— उपादानविनिर्मुक्तो नास्त्यात्मेति कृते सति । स्यादुपादानमेवात्मा नास्ति चात्मेति va: {3. ##Mss.## vA ##for## va:. ##Our reading is based on T.##} puna: || 5 || yathA {4. ##Mss.## atha ##for## yathA ##which is based on T.##} तावदुपादानमेवात्मा न संभवति तथा प्रतिपादयन्नाह- न चोपादानमेवात्मा व्येति तत्समुदेति च । कथं हि नामोपादानमुपादाता भविष्यति ॥ 6 ॥ तत्र यदेतत् पञ्चोपादानस्कन्धाख्यमुपादानम्, तत् प्रतिक्षणमुस्त्पद्यते च विनश्यति च । न चैवमात्मा प्रतिक्षणमुत्पाद्यते च विनश्यति च । आत्मा स्कन्धेभ्यस्तत्त्वान्यत्वादिना च नित्यानित्यत्वेनाप्यशक्य एव वक्तुम्, अनेकदोषप्रसङ्गात् । नित्यत्वे हि आत्मन: शाश्वतवाद: स्यात्, अनित्यत्वे च उच्छेदवादप्रसङ्ग: | ततश्च तदुभयं शाश्वतोच्छेदाख्यं महानर्थकरमिति नोपगन्तव्यम् । अत: उपादानमेवात्मेति तावन्न युज्यते ॥ अपि च— कथं हि नामोपादानमुपादाता भविष्यति । @283 इह उपादीयते इत्युपादानं कर्म । तस्य च अवश्यमुपादात्रा उपार्जकेन भवि- तव्यम् । तस्य चोपादानस्य यदि आत्मत्वमिष्यते, तत्र उपादानमेव उपादाता इत्यपि विद्यते । ततश्च कर्तृकर्मणोरैक्ये सति छेत्तृच्छेत्तव्यघटकुम्भकाराग्नीन्धनादीनामपि ऐक्यं स्यात् । न चैतद् दृष्टं युक्तं वा इति प्रतिपादयन्नाह— कथं हि नामोपादानमुपादाता भविष्यति । इति । अपि तु अत्यन्तासंभव एवास्य पक्षस्येत्यभिप्राय: ॥ 5-6 ॥ अत्राह—सत्यमुपादानमात्रमात्मा न युज्यते, किं तर्हि उपादानव्यतिरिक्त एव आत्मा भविष्यति । एतदपि न युक्तम् । किं कारणम् ? यस्मात्— अन्य: पुनरुपादानादात्मा नैवोपपद्यते । गृह्यते ह्यनुपादानो यद्यन्यो न च गृह्यते ॥ 7 ॥ यदि उपादानादात्मस्# व्यतिरिक्त: स्यात्, गृह्येत स उपादानव्यतिरिक्त:, घटादिव पट: | न चैवं गृह्यते । तस्मादुपादानव्यतिरिक्तोऽपि नास्ति । अनुपादान: उपादान- व्यतिरेकेण अगृह्यमाणत्वात् खपुष्पवत्, इत्यभिप्राय: ॥ 7 ॥ इदानीं यथोपपादितमर्थं निगमयन्नाह— एवं नान्य उपादानान्न चोपादानमेव स: | आत्मा नास्त्यनुपादान: अथ स्यात्—यदि आत्मा उपादानस्वरूपो न भवति, उपादानोपादात्रोरेकत्व- प्रसङ्गात्, उदयव्ययप्रसङ्गाच्च । स हि अन्योऽपि न भवति उपादानमनपेक्ष्य भेदेन ग्रहंअप्रसङ्गात् । न चाप्यनुपादान:, उपादाननिरपेक्षस्य ग्रहंअप्रसङ्गात् । एवं तर्हि नास्ति आत्मेत्यस्तु । उच्यते— नापि नास्त्येष निश्चय: ॥ 8 ॥ यो हि नाम स्कन्धानुपादाय प्रज्ञप्यते, स कथं नास्तीति स्यात् ? न हि अविद्य- मानो वन्ध्यातनय: स्कन्धानुपादाय प्रज्ञप्यते । कथं सति उपादाने उपादाता नास्तीति युज्यते ? तस्मान्नास्तित्वमप्यस्य न युज्यते । तस्मान्नास्ति आत्मेति निश्चयोऽप्येष नोपपद्यते । अस्य त्वत्मनो व्यवस्थानं विस्तरेण मध्यमकावतारादवसेयम् । इहापि च पूर्वमेव स्थानस्थानेषु कृता व्यवस्थेति न पुनरिह तद्व्यवस्थाने यत्न आस्थीयते ॥ 8 ॥ एवं तावदभूवमतीतमध्वानमित्येषां कल्पना नोपपद्यते । इदानीं भामभूवमतीत- मध्वानमित्येदपि तथा नोपपद्यते तथा प्रतिपादयन्नाह— नाभूमतीतमध्वानमित्येतन्नोपपद्यते । यो हि जन्मसु पूर्वेषु ततोऽन्यो न भवत्ययम् ॥ 9 ॥ @284 यदि पूर्वकादात्मन: अस्य अधुनातनस्य आत्मनोऽन्यत्वं स्यात्, तदानीं नाभूर्- मतीतमध्वानमिति स्यात् । न चैतदेवं संभवति । तस्मान्नाभूवमतीतमध्यानमित्ये- तन्नोपपद्यते ॥ 9 ॥ यदि पुन: पूर्वकादात्मन: अस्य अन्यत्वं स्यात्, को दोष इति ? उच्यते— यदि ह्ययं भवेदन्य: प्रत्याख्यायापि तं भवेत् । तथैव च स संतिष्ठेत्तत्र जायेत वामृत: ॥ 10 ॥ यदि हि अयमधुनातन आत्मा पूर्वकादात्मन: अन्य: स्यात्, तदा तं पूर्वक- मात्मानं प्रत्याख्याय परित्यज्य तन्निरपेक्ष: अतद्धेतुक एव स्यात् । किं चान्यत् । तथैव च स संतिष्ठेत्तत्र । यदि पूर्वकादात्मन: अस्य अन्यत्वं स्यात्, तदा अन्यत्वाद् घटोत्पादे पटाविनाशवत् पूर्वस्यात्मन: उत्तरस्मिन्नपि आत्मनि समुत्पद्यमानेऽपि अनिरोध: स्यात् । अनिरुद्धत्वाच्च यत्ग्र पूर्वं देवमनुष्यादिजन्मसु उपपन्न:, येन वर्णसंस्थानाल्दिना पूर्वमुपलभ्यमान:, तेनैव प्रकारेण तथैव स तत्रावतिष्ठेत । पूर्वत्र वा अमृत एव इहोत्पद्येत । न चैष संभवोऽस्ति यदस्य मनुष्यभूतस्य पूर्वको देवाद्यात्मा तथैवाव- तिष्ठेतेति । तस्मान्नाभूवमतीतमध्यानमित्येतन्नोपपद्यते ॥ 10 ॥ अत्राह—तत्र यदुक्तम्— यदि ह्यं भवेदन्य: प्रत्याख्यायापि तं भवेत् । इति, यदि पुन: पूर्वकमात्मानं प्रत्याख्याय [ अयमिह भवेत्, को दोष: स्यात् ? तत्र दोषा बहव: स्यु: | कथमिति चेत्, यस्मादेवं सति— उच्छेद: कर्मणां नाशस्तथान्यकृतकर्मणाम् । अन्येन परिभोग: स्यादेवमादि प्रसज्यते ॥ 11 ॥ यदि पूर्वकमात्मानं प्रत्याख्याय अयमात्मा भवेत्, तदा ] {1. ## The portion in brackets is missing in Mss. It is reconstituted from T.##} पूर्वकस्य आत्मन: तत्र नष्टत्वाद्, इह च अन्यस्यैव चोत्पादनात्पूर्वकस्यात्मन उच्छेद: स्यात् । तस्मिश्च आत्मनि उच्छिन्ने कर्मणामदत्तफलानामेवाश्रयविच्छेदेन विच्छेदात्, भोक्ताश्चाभावान्नाश एव स्यात् । अथ पूर्वकेनात्मना कृतस्य कर्मण: उत्तरेणात्मना फलपरिभोग: परिकल्प्यते, तथापि अन्येन कृतस्य कर्मण: फलस्य अन्येनोपभोग: स्यात् । ततश्च— अकृताभ्यागमभयं स्यात्कर्माकृतकं यदि । [ म^ शा^--17.23 ] इत्येवमादि अनिष्टमापद्यते ॥ 11 ॥ @285 अपि च । यदि अयमात्मा पूर्वकादात्मन: अन्य एव अत्रोपपन्न: स्यात्, तदा पूर्वमभूत्वा पश्चादुत्पन्न इति स्यात् । न चैतद्युक्तमिति प्रतिपादयन्नाह— नाप्यभूत्वा समुद्भूतो दोषो ह्यत्र प्रसज्यते । कृतको वा भवेदात्मा संभूतो वाप्यहेतुक: ॥ 12 ॥ इति । यदि हि आत्मा पूर्वमभूत्वा पश्चादुत्पन्न: स्यात्, तदा कृतक एव आत्मा स्यात् । न च कृतक आत्मेष्यते, अनित्यत्वप्रसङ्गात् । व्यतिरिक्तस्य च तन्निष्पादकस्य कर्तुर- भावात् कुत: कृतकत्वमात्मनो योज्येत ? कृतके चात्मनि परिकल्प्यमाने आल्दिमान् संसार: स्यादेव, अपूर्वसत्त्वस्य प्रादुर्भावश्च । न चैतदेवम् । तस्मान्न कृतक आत्मा । अपि च । संभूतो वाप्यहेतुक: | अभूत्वा प्रागात्मा समुत्पद्यमानो निर्हेतुक एवोपपद्यते । पूर्वं हि आत्मा नास्तीति अकृतको निर्हेतुक: स्यात् । वाशब्दो विकल्पे । कृतको वा भवेदात्मा यदि वा नाभूवमतीतमध्वानमित्येतन्नाभ्युपेयम् । संभूतो वाप्यहेतुक:, यदि वा-- नाभूमतीतमध्वानमित्येतन्नोपपद्यते । इत्यभ्युपगम्यताम् ॥ 12 ॥ इदानीं यथोपवर्णितमेवार्थं निगमयन्नाह— एवं दृष्टिरतीते या नाभूमहमभूमहम् । उभयं नोभयं चेति नैषां समुपपद्यते ॥ 13 ॥ एवं यथोपवर्णितेन न्यायेन अभूमतीतमध्वानमिति या दृष्टि:, एषापि नैवोप- पद्यते । एतद्द्वयस्याभावाच्च उभयमपि नोपपद्यते । किं कारणम् ? यस्माद् द्वयं ह्येत- त्समाहतमुभयमिति कल्प्यते । एकैकस्य च पृथक्पृथगभावात् कुतस्तत्समाहार इति उभयमपि न संभवति । उभयस्याभावात् कुतस्तत्प्रतिषेधेन नोभयं भविष्यतीति ? 
तस्मान्नैवाभूवं न नाभूवमित्येदपि नोपपद्यते ॥ 13 ॥ तदेवं पूर्वान्तं समाश्रितस्य दृश्टिचतुष्टयस्य असंभवमुद्भाव्य इदानीमपरान्तसमा- श्रितस्य प्रतिषेधमाह— अध्वन्यनागते किं नु भविष्यामीति दर्शनम् । न भविष्यामि चेत्येतदतीतेनाध्वना समम् ॥ 14 ॥ यथैव हि अतीतेऽध्वनि दृष्टिचतुष्टयं निषिद्धम्, एवमनागतेऽप्यध्वनि दृष्टिचतुष्टयं निषेधनीयमुक्तपाठपरिवर्तनेन । तद्यथा-- अध्वन्यनागते किं नु भविष्यामीत्यसंगतम् । ऐष्यजन्मनि यो भावो स एव न भवत्ययम् ॥ @286 इत्येवमादिना सर्वं समं योज्यमेकत्वप्रतिषेधे । एवमन्यत्वप्रर्तिषेधेऽपि समं योज्यम्— न स्यामनागते काले इत्येतन्नोपपद्यते । ऐष्यजन्मनि यो भावो ततोऽन्यो न भवत्ययम् ॥ इत्येवमादिना पूर्वश्लोकपाठपरिवर्तनेन ॥ 14 ॥ इदानीं पूर्वान्तं समाश्रीतस्य शाश्वतादिदृष्टिचतुष्टयस्य प्रतिषेधार्थमाह— स देव: स मनुष्यश्चेदेवं भवति शाश्वतम् । अनुत्पन्नश्च देव: स्याज्जायते न हि शाश्वतम् ॥ 15 ॥ इह हि कश्चिन्मनुष्यगतिस्थ: कुशलं कर्म कृत्वा देवगतिं गच्छति । तत्र यदि स एवं देव: स एव मनुष्य इति एवमुभयोरैक्यं स्यात्, तदा शाश्वतं स्यात् । न चैतदेवं यद्देव एव मनुष्यो भवेदिति । अतो नास्ति किंचिच्छाश्वतम् । अपि च । शाश्चतवादे सति असमुत्पन्नश्च देव: स्यात् । किं कारणम् ? यस्माज्जायते न हि शाश्वतम् । यद्धि वस्तु शाश्वतम्, तद्विद्यमानत्वान्नैव जायते । ततश्च अनुत्पन्नो देव: स्यात्, अनुत्पन्नो देवो न युज्यते इति । एवं तावच्छाश्वतं न युज्क्यते ॥ 15 ॥ इदानीमशाश्वतमपि यथा न संभवति तथा प्रतिपादयन्नाह— देवादन्यो मनुष्यश्चेदशाश्वतमतो भवेत् । देवादन्यो मनुष्यश्चेत्संततिर्नोपपद्यते ॥ 16 ॥ yadi {1. ##T om. from## yadi ##up to## संततिर्नोपपद्यते.} हि अन्यो देवोऽन्यश्च मनुष्य: स्यात्, तदा पूर्वकस्य मनुष्यात्मनस्तस्त्र नष्टत्वादिह च अन्यस्यैवोत्पादात् स पूर्वको मनुष्यात्मा तत्र विनष्ट इत्यशाश्वतं स्यात् । तत्सम्ष्तानानुवृत्त्या नाशाश्वतमिति चेत्, उच्यते— देवादन्यो मनुष्यश्चेत्संततिर्नोपपद्यते । यदि देवादन्यो मनुष्यो भवेत्, तदा यथा निम्बस्य न आम्रतरुसंतानो भवति, एवं मनुष्यस्य देव: एकसंतानपतितो न स्यात् । ततश्च पूर्वकस्य विनाशादशाश्वतमेव भवेत् । अथ वा । यदि देवादन्यो मनुष्यो भवेत्, तदा संतानानुवृत्तिर्न स्यात् । अस्ति चेयं संतानानुवृत्ति: देवस्य मनुष्य: एकसंतानपतित इति । तस्मात् संतानाभावप्रसङ्गात् देवादन्यो मनुष्यो न भवति । यतश्चैवम्, अतोऽशाश्वतमपि नाल्स्ति ॥ 16 ॥ इदानीं शाश्वताशाश्वतप्रतिषेधार्थमाह— दिव्यो यद्येकदेश: स्यादेकदेशश्च मानुष: | अशाश्वतं शाश्वतं च भवेत्तच्च न युज्यते ॥ 17 ॥ @287 यदि अयं मनुष्य: अंशेन मनुष्यतां विजह्यात्, अंशेन विहाय मनुष्यतां देवात्म- भावमुपादद्यात्, तदा एकदेशस्य नाशादशाश्वतं स्यात्, एकदेशस्य च अवस्थानाच्छाश्वतं स्यात् । एतच्च अयुक्तं यदेकस्य दिव्यगतिसंगृहीत: एकदेश: स्यात्, एकदेश्च मनुष्य: स्यात् । तस्माच्छाश्वतंच अशाश्वतं च एतदुभयं नोपपद्यते ॥ 17 ॥ इदानीं नशाश्वतनैवाशाश्वतदृष्टिप्रतिषेधार्थमाह— अशाश्वतं शाश्वतं च प्रसिद्धमुभयं यदि । सिद्धे न शाश्वतं कामै नै*वाशाश्वतमित्यपि ॥ 18 ॥ यदि शाश्वतं किंचिद्वस्तु स्यात्, तदा पश्चादशाश्वतदर्शनान्नैव शाश्वतमिति स्यात् । एवं यदि किंचिदशाश्वतं स्यात्, तदा तस्य पश्चाच्छाश्वतोपपत्तितो नाशाश्वत- मिति स्यात् । यदा तु शाश्वताशाश्वतमेवाप्रसिद्धम्, तदा कतुस्तत्प्रतिषेधेन नैवशाश्वतं नाशाश्वतं स्यादिति ? तस्मादेतदप्ययुक्तम् ॥ 18 ॥ अथ स्यात्—अनादिजन्ममरणपरंपराप्रवृत्तमविच्छिन्नक्रमं संसारप्रबन्धमुपलभ्य शाश्वतमात्मानं परिकल्पयाम: | अस्त्यसौ शाश्वत: कश्चित् पदार्थ:, यो हि नाम एवमनादिमति संसारे परिभ्रमन्नद्याप्युपलभ्यते इति । उच्यते । एतदपि नोपपद्यते । किं कारणम् ? यो {1. ##T## एवं ##for## यो हि नाम.} हि नाम- कुतश्चिदागत: कश्चिर्किंचिद्गच्छेत्पुन: क्वचित् । यदि तस्मादनादिस्तु संसार: स्यान्न चास्ति स: ॥ 19 ॥ यदि हि संस्काराणामात्मनो वा कुतश्चिद्गत्यन्तराद् गमनं गत्यन्तरमागमनं स्यात्, ततश्च गन्त्यन्तरात् पुन: क्वचिद् गमनं स्यात्, तदानीयनादि: संसार: स्यात् । न च कुतश्चित् कस्यचिदागमनं संभवति, नित्यस्य वा अनित्यस्य वा आगमनानुपपत्ते: | न चापि इत: पुन: कस्यचित् क्वचिद् गमनं संभवति, नित्यस्य वा अनित्यस्य वा गमनानु- पपत्ते: | यदा चैवं न संभवति, तदा कुतो जन्ममरणपरंपराया अतिदीर्घत्वेन आद्यनुप- लम्भादनादिमान् संसार: स्यात् ? संसर्तुरभावात् कुत: अनादिमत्त्वमादिमत्त्वं वा संसारस्य संभवेत् ? यदा च न संभवति, तदा यदुक्तम्—अस्त्यसौ शाश्वत: कश्चित्पदार्थ:, यो हि नाम एवमनादिमति संसारे परिभ्रमन्नद्याप्युपलभ्यते इति, तन्न युक्तम् ॥ 19 ॥ अतश्च, एवं यथोदितन्यायेन— नास्ति चेच्छाश्वत: कश्चित् को भविष्यत्यशाश्वत: | शाश्वतोऽशाश्वतश्चापि द्वाभ्यामाभ्यां तिरस्कृत: ॥ 20 ॥ @288 यदा चैवं शाश्वत एव पदार्थो न संभवति, तदा कस्य विगमनादशाश्वत: स्यात् ? शाश्वताशाश्वतानुपलम्भाच्च कुत: उभयं कुतो नोभयमिति ? तस्मादेवं शाश्वतादिदृष्टि- चतुष्टयं पूर्वान्ते संसारस्य न संभवति ॥ 20 ॥ इदानीमन्तानन्तादिचतुष्टयमपरान्ते यथा न संभवति, तथा प्रतिपादयन्नाह— अन्तवान् यदि लोक: स्यात्परलोक: कथं भवेत् । अथाप्यनन्तवांल्लोक: परलोक: कथं भवेत् ॥ 21 ॥ यदि हि अन्तवान्, विनाशादूर्ध्वं पूर्वलोको {1. ##T ओम्.## पूर्व^.} न स्यात्, तदा परलोको न स्यात्, तदा परलोको न स्यात् । अस्ति च परलोक इति अन्तवांल्लोक इति नोपपद्यते । अथापि अनन्तवांल्लोक: स्यात्, तदानीमपि परलोक: कथं भवेत् ? नैव परलोक: स्यादित्यभिप्राय: | न च परलोको नास्ति । अत: परलोकसद्भावादन्तवानपि लोको न भवति ॥ 21 ॥ इदानीमन्तवत्त्वमनन्तवत्त्वं च उभयमेतल्लोकस्य यथा न संभवति, तथा प्रति- पादयन्नाह— स्कन्धानामेष संतानो यस्माद्दिपार्चिषामिव । प्रवर्तते तस्मान्नान्तानन्तवत्त्वं च युज्यते ॥ 22 ॥ पूर्वोत्तरहेतुफलभावसंबन्धनैरन्तर्याविच्छिन्नक्रमवर्ती यस्मादयं प्रदीपवत् प्रति- क्षणविनाशी स्कन्धसंतान: प्रवर्तते, तस्माद्धेतुफलप्रवृत्तिदर्शनान्नन्तवत्त्वं नानन्तवत्त्वं च युज्यते ॥ 22 ॥ कथं कृत्वा ? पूर्वे यदि च भज्येरन्नुत्पद्येरन्न चाप्यमी । स्कन्धा: स्कन्धान् प्रतीत्येमानथ लोकोऽन्तवान् भवेत् ॥ 23 ॥ यदि पूर्वे मनुष्यस्कन्धा नश्येयु:, तांश्च प्रतीत्य उत्तरे देवगत्युपपत्तिसंगृहीता नोपपद्येरन्, तदा अन्तवान् लोको भवेत् तैलवर्तिक्षयनिरुद्धप्रदीपवत् । उत्तरात्म- भावोत्पादान्नास्ति अन्तवत्त्वम् ॥ 23 ॥ पूर्वे यदि न भज्येरन्नुत्पद्येरन्न चाप्यमी । स्कन्धा: स्कन्धान् प्रतीत्येमांल्लोकोऽनान्तो भवेदथ ॥ 24 ॥ अथ यदि पूर्वका: स्कन्धा न नश्येयु:, तान् प्रतीत्य उत्तरे फलभूता: स्कन्धा नोत्पद्येरन्, तदा अनन्तोऽविनाशी लोक: स्यात् स्वरूपादप्रच्युतत्वात् । यदा तु पूर्वका: स्कन्धा निरुध्यन्ते, तद्धेतुकाश्चापरे स्कन्धा उत्तरकालं जायन्ते, तदा पूर्वकानामनवस्था- नात् कुतोऽनन्तवत्त्वं संसारस्य स्यात् ? ॥ 24 ॥ @289 इदानीं तृतीयमुभयपक्षभावं प्रतिपादयन्नाह— अन्तवानेकदेशश्चेदेकदेशस्त्वनन्तवान् । स्यादन्तवाननत्श्च लोकस्तच्च न युज्यते ॥ 25 ॥ यदि हि कस्यचिदेकदेशस्य विनाश: स्यात्, एकदेशस्य च गत्यन्तरगमनं स्यात्, स्यात्तदानीमन्तवांश्च लोकोऽनन्तवांश्च । न चैतदेवं संभवति यदेकदेशो नश्यति, एकदेशो न नश्यतीति । अत: अन्तवांश्च अनन्तवांश्च लोक इति न युज्यते ॥ 25 ॥ कस्मात् पुनरेकदेशस्य विनाश: एकदेशस्य चावस्थानं न युज्यते इति प्रतिपादयन्नाह— कथं तावदुपादातुरेकदेशो विनङ्क्ष्यते । न नङ्क्ष्यते चैकदेश एवं चैतन्न युज्यते ॥ 26 ॥ इह एकदेशस्य विनाशे एकदेशस्य चावस्थाने परिकल्प्यमाने यदि वा उपादातु- रेकदेशस्य विनाश: अवस्थानं वा परिकल्प्येत, यदि वा उपादानस्य ? तत्र यदि तावदुपादातुरेकदेशस्य विनाश: एकदेशस्य चावस्थानं परिकल्प्यते, तन्न युज्यते । किं कारणम् ? यस्मात्— कथं तावदुपादातुरेकदेशो विनङ्क्ष्यते । न नङ्क्ष्यते चैकदेश: नैव हि अत्र काचिदुपपत्तिरस्ति यया एकदेशस्य विनाशमेकदेशस्य चाविनाशं परिकल्पयिष्याम: | अत एव उपपत्तिमपश्यन्नाचार्य आह— एवं चैतन्न युज्यते ॥ इति । अथ वा । उपादाता हि नाम आत्मा । स च स्कन्धेषु पञ्चधा मृग्यमाणो न संभवति । यश्च न संभवति, तस्य कथमेकदेशो विनङ्क्ष्यते, एकदेशश्च न नङ्क्ष्यते ? अत एवाह— एवं चैतन्न युज्यते इति । अथ वा । यदि उपादातुरेकदेशो नश्येदेकदेशश्च न नश्येत्, तदा एकस्यैव उपादातुर्देवत्वमंशेनान्येन मनुष्यत्वंस्यात् । न चैतदिष्यते इत्याह—एवं चैतन्न युज्यते इति । एवं तावदुपादातुरन्तवत्त्वमनन्तवत्त्वं च न युक्तमिति ॥ 26 ॥ इदानीमुपादानस्यापि यथा न संभवति तथा प्रतिपादयन्नाह— उपादानैकदेशश्च कथं नाम विनङ्क्ष्यते । न नङ्क्ष्यते चैकदेशो नैतदप्युपपद्यते ॥ 27 ॥ उपादातृवदेतदपि व्याख्येयम् ॥ 27 ॥ तदेवमुभयदर्शनासंभवं प्रतिपाद्य इदानीं यथा नोभयमपि न संभवति तथा प्रतिपादयन्नाह— @290 अन्तवच्चाप्यनन्तं च प्रसिद्धमुभयं यदि । सिद्धे नैवान्तवत्कामं नैवानन्तवदित्यपि ॥ 28 ॥ प्रतिषेध्यस्य वस्तुनोऽसंभवात् प्रतिषेधस्याप्यसंभव इति । अत: अन्तवत्त्वे च अनन्तवत्त्वे च उभयिस्मिन्नप्रतीते कस्य प्रतिषेधेन नैवान्तवान् नानन्तवान् लोक: इति दृष्टिसंभव: स्यादिति ॥ 28 ॥ एवं तावत् सांवृतं प्रतिबिम्बाकारमुपादातारमुपादानं चाभ्युपेत्यापि शाश्वतादि- दृष्ट्यसंभवं प्रतिपाद्य इदानीं सर्वथा भावस्वभावनुपलम्भेन वन्ध्यापुत्रश्यामगौरतादिवत् शाश्वतादिदृष्टीनामसंभवं प्रतिपिपादयिषुराह— अथ वा सर्वभावानां शून्यत्वाच्छाश्वतादय: | क्व कस्य कतमा: कस्मात्संभविष्यन्ति दृष्टय: ॥ 29 ॥ इह सर्वभावानां प्रतीत्यसमुत्पन्नत्वात् शून्यत्वं सकलेन शास्त्रेण प्रतिपादितम् । ततश्च सर्वभावानां शून्यत्वात् कतमास्ता: सर्वभावबाह्या: शास्वताद्या दृष्टयो भविष्यन्ति, या: कश्चिद् ग्रहीष्यति यतस्तन्निराकारणमारप्स्यामहे ? तथा किं वा आलम्बनं यत् सर्वभावानन्तर्गतं यत्रैता दृष्टय उत्पत्स्यन्ते यत्रैता दृष्टीर्निवारयिष्याम: ? कतम- श्चासौ भाव: पुद्गलो वा सर्वभावबाह्य: यस्यैता दृष्टय: उत्पत्स्यन्ते यं दृष्टिभ्यो निवारयिष्याम: ? किं वा दृष्टीनामुत्पत्तिकारणमालम्बननिमित्तं सर्वभावबाह्यं यस्मान्निमित्तादुत्पद्यमाना: शाश्वतादिका: दृष्टो: वारयिष्याम: ? सर्वेषामेव हि पदार्थानां सर्वभावान्तर्गतत्वात् शून्यत्वम्, शून्यत्वाच्च सर्वे एव हि ते पदार्था नोपलभ्यन्त इति, क्व कस्य कतमा: कस्मात्संभविष्यन्ति दृष्टय: | नैव काश्चित्, नैव क्वचित्, नैव कस्यचित्, नापि केनचिदाकारेण संभविष्यन्ती- त्यभिप्राय: | असंभवे च सति आसां परिकल्पनैव नोत्पद्यते इत्ययुक्ता एवैता दृष्टय: ॥ 29 ॥ तदेवम्— सर्वदृष्टिप्रहाणाय य: सद्धर्ममदेशयत् । अनुकम्पामुपादाय तै नमस्यामि गौतमम् ॥ 30 ॥ तत्र संसारनिर्वाणप्रहाणधिगमोपलम्भप्रपातपतनसंधारणात् धर्म: | सतामार्याणां कृतकार्याणां धर्म: सद्धर्म: | यदि वा शोभनो धर्म: सद्धर्म:, सकलसंसारदु:खक्षयकरत्वेन प्रशंसनीयत्वात् । य: सद्धर्मम्— अनिरोधमनुत्पादमनुच्छेदमशाश्वतम् । अनेकार्थमनानार्थमनागममनिर्गमम् ॥ [ म^ शा^-1.1 ] @291 प्रपञ्चोपशमं शिवं प्रतीत्यसमुत्पादसंज्ञया हि देशितवान् सर्वदृष्टिप्रहाणार्थं जगतामनुकम्पा- मुपादाय महाकरुणामेवाश्रित्य प्रियैकपुत्राधिकतरप्रेमपात्रसकलत्रिभुवनजन: {1. ##T ओम्.## प्रियैक…जन:.} न लाभ- सत्कारप्रत्युपकारादिलिप्सया, तं नमस्यामि निरुत्तरमद्वितीयं शास्तारम् । किंनाम- धेयम् ? गौतमम् । परमर्षिगोत्रसंभूतमित्यर्थ: {2. ##T## गोतमर्षि^ ##for## परमर्षि^.} ॥ {3. ##T## यथोक्तं सूत्रै ##for## यथोक्त…सत्त्वेन.} यथोक्तमार्यशालिस्तम्बसूत्रे आर्यमैत्रेयेण महाबोधिसत्त्वेन— य इमं प्रतीत्यसमुत्पादमेवं यथाभूतं सम्यक्प्रज्ञया सततसमितमजीवं निर्जीवं यथावदविपरीतमजातमभूतमकृतमसंकृतमप्रतिघमनावरणं शिवमभयमनाहार्यमव्यय- मव्युपशामस्वभावं पश्यति असतस्तुच्छत: रिक्ततोऽसारतो रोगतो गण्डत: शल्यतोऽघतो’ नित्यतो दु:खत: शून्यतोऽनात्मत:, न सप् ऊर्वान्तं प्रतिसरति । किं न्वहमभूवमतीते’- ध्वनि, आहोस्विन्नाभूवमतीतेऽध्वनि, को न्वहमभूवमतीतेऽध्वनि, कथं न्वहमभूव- मतीतेऽध्वनि । अपरान्तं वा पुनर्न प्रतिसरति, किं न्वहं भविष्याम्यनागतेऽध्वनि, आहोस्विन्न भविष्याम्यनागतेऽध्वनि, को नु भविष्याम्यनागतेऽध्वनि, कथं नु भविष्याम्यनागतेऽध्वनि । प्रत्युत्पन्नं वा पुनर्न प्रतिसरति, किं न्विदं कथं न्विदं के सन्त: के भविष्याम: अयं सत्त्व: कुत आगत:, स इतश्च्युत: कुत्र गमिष्यतीति यान्ये- केषां श्रमणब्राह्मणानां पृथग्लोके दृष्टिगतानि भविष्यन्ति तद्यथा--आत्मवादप्रति- संयुक्तानि जीववादप्रतिसंयुक्तानि कौतुकमङ्गलप्रतिसंयुक्तानि, तान्यस्य तस्मिन् समये प्रहीणानि भवन्ति परिज्ञातानि समुच्छिन्नमूलानि तालमस्तकवदनाभासगतानि आयत्या- मनुत्पादानिरोधधर्माणि ॥ अथ खल्वायुष्मान् शारिपुत्रो मैत्रेयस्य बोधिसत्त्वस्य महासत्त्वस्य भाषित- मभिनद्य अनुप्रमोद्य उत्थायासनात् प्रक्रान्त:, प्रक्रान्तास्ते च भिक्षव इति ॥ 30 ॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ दृष्टिपरीक्षा नाम सप्तविंशतितमं प्रकरणं समाप्तम् ॥ ॥ समाप्तं चेदं मध्यमकशास्त्रं सकललौकिकलोकोत्तरप्रवचननीतनेयार्थव्याख्यान- नैपुण्यविशारदं श्रावकप्तत्येकबुद्धानुत्तरसम्यक्संबुद्धबोधिमण्डासनदायकमिति ॥ @292 [blank] @293 प्रथमं परिषिष्टम् । कारिकासूची । अकृताभ्यामभयं - 17.23 अग्नीन्धनाभ्यां व्याख्यात – 10.15 अजातमनिरुद्धं च – 24.38 अज्यते केनचित्कश्चित् – 9.5 अतश्च प्रत्युदावृत्तं - 24.12 अतीतो वर्तमानश्च – 19.8,9 अत्र ब्रूम: शून्यतायां - 24.7 अथावृत्त: फलेनासौ – 20.11 अध्वन्यनागते किं नु – 27.14 अनपेक्ष्य पुन: सिद्धि: - 19.3,7 अनपेक्ष्य शुभं नास्ति – 23.11 अनपेक्ष्याशुभं नास्ति – 23.10 अनालम्बन एवायं - 1.10 अनित्ये नित्य इत्येवं - 23.13,14 अनिरोधमनुत्पादं - 1.1 अनुत्पन्न: कथं नाम – 23.19 अनुत्पन्नेषु धर्मेषु – 1.11 अनुत्पन्नोऽयमुत्पाद: - 7.13 अनेकार्थमनानार्थम् – 18.11 अन्तवच्चाप्यनन्तं च – 27.28 अन्तवानेकदेशश्चेद् – 7.25 अन्तवान् यदि लोक: स्यात् – 27.21 अन्य उत्पादयत्येनं -7.19 अन्य एव पुनर्गन्ता - 2.20 अन्य एवेन्धनादग्नि: - 10.6,7 अन्यदन्यत्प्रतीत्य – 14.5 अन्य: पुनरुपादानात् – 27.7 अन्येनान्यस्य संसर्ग: - 14.3 अन्यो न प्राप्यते – 10.5 अपरप्रत्ययं शान्तं - 18.9 अपेक्ष्येन्धनमग्निर्न – 10.12 अप्रतीत्यापि बोधिं च – 24.31 अप्रतीत्य समुत्पन्नं - 24.21 अप्रतीत्य समुत्पन्नो – 24.19 अप्रहीणमसंप्राप्तं - 25.3 अप्राप्यैव प्रदीपेन – 7.11 अभावाच्चार्यसत्यानां - 24.3 अभूमतीतमध्वानं - 27.3 अयमुत्पद्यमानस्ते – 7.7 अलक्षणो न कश्चिच्च – 5.2 अविद्यमाने ग्राहे च – 23.16 अविद्यमाने च शुभे – 23.12 अविद्यमाने भावे च – 5.6 अविद्यानिर्वृतो जन्तु: - 17.28 अविद्यायां निरुद्धायां - 26.11 अशाश्वतं शाश्वतं च – 27.18 अशुभं वा शुभं वापि – 23.9 असतोऽपि नब् हावस्य – 7.31 असत्यां संगतौ हेतु: - 20.15 असंप्राप्तस्य च प्राप्ति: - 24.39 अस्तित्वं ये तु पश्यन्ति – 5.8 अस्ति यद्धि स्वभावेन – 15.11 अस्तीति शाश्वतग्राह: - 15.10 आगच्छत्यन्यतो नाग्नि: - 10.13 आत्मनश्च सतत्त्वं ये – 10.16 आत्मनोऽस्तित्वनास्तित्वे – 23.3 आत्मन्यसति चात्मीयं - 18.2 आत्मसंयमकं चेत: -17.1 आत्मा च शुचि नित्यं च – 23.21 आत्मा स्कन्धा यदि भवेत् – 18.1 आत्मेत्यपि प्रज्ञपितं - 18.6 इन्धनं पुनरग्निर्न – 10.14 इमां पुन: प्रवक्ष्यामि – 17.13 @294 उत्पद्यन्ते प्रतीत्येमान् – 1.7 उत्पद्यमानमुत्पत्तौ – 7.15 उत्पद्यमानमुत्पादो – 7.18 उत्पादस्थितिभङ्गानां - 7.4,33 उत्पादाद्यास्रयो व्यस्ता - 7.2 उत्पादोत्पाद उत्पादो – 7.4.5 उदयव्ययसंतान: - 21.16 उपादानविनिर्मुक्तो – 27.5 उपादानादुपादानं - 16.3 उपादाने सति भव: - 26.7 उपादानौकदेशश्च – 27.27 एकत्वे फलहेत्वो: स्याद् – 20.20 एकत्वे सहभावश्चेत् – 6.5 द्कीभावेन वा सिद्धि: - 2.21 एतेनैवावशिष्टौ द्वौ – 19.4 एवं विद्यादुपादानं - 8.13 एवं शून्यमुपादानं - 22.10 एवं त्रिष्वपि कालेषु – 21.21 एवं दृष्टिरतीते या - 27.13 एवं नान्य उपादानात् – 27.8 एवं निरुध्यतेऽविद्या - 23.23 एवं रक्तेन रागस्य – 6.10 एवं रागश्च रक्तश्च – 14.2 कथं वा सर्वभावानां - 27.29 कथं ह्यविद्यमानस्य – 9.2 कथमुत्पत्स्यते शून्यं - 20.18 कथमुत्पद्यमानेन – 7.10 कथं तावदुपादातु: - 27.26 करोति यद्यसद्भूतो – 8.3 करोति सदसद्भूतो – 8.11 कर्मक्लेशात्मकं चेदं - 17.26 कर्मक्लेशाश्च देहानां - 17.27 कर्म चेन्नास्ति कर्ता च – 17.30 कर्म नोत्पद्यते कस्मात् – 17.21 कर्म स्वभावतश्चेत् – 17.22 कर्मक्लेशक्षयान्मोक्ष: - 18.5 कर्मण: कर्मणो दृष्टे – 17.18 कस्य स्यादन्यथाभाव: - 13.4 कात्यायनाववादे च – 15.7 कारक: सदसद्भूत: 8.7 कार्यं च कारणं चैव – 11.7;24.17 कालोऽतीतोऽनागतश्च – 19.6 किं तदेव किमन्यत् किं - 25.23 कुतश्चिदागत: कश्चित् – 27.19 कुत: स्वभावस्याभावे – 15.3 क्रिया न प्रत्ययवती - 1.6 क्लेशा: कर्माणि देहाश्च – 17.33 क्षयस्य संभवो नास्ति – 21.7 गतं न गम्यते तावत् – 2.1 गते नारभ्यते गन्तुं - 2.12 गत्या ययोच्यते गन्ता - 2.22,23 गन्ता तावद्गच्छतीति – 2.9 गन्ता तावत्तिष्ठतीति – 2.16 गन्ता न गच्छति तावत् – 2.8 गन्ता न तिष्ठति तावत् – 2.15 गन्तारं चेत्तिरस्कृत्य – 2.7 गमनं सदसद्भूतं - 2.25 गमने द्वे प्रसज्येते – 2.11 गमनं संप्रवृत्तिश्च – 2.17 गम्यमानस्य गमनं - 2.3,4 गम्यमानस्य गमने – 2.5 घनग्राहगृहीतस्तु – 22.13 चक्षु: प्रतीत्य रूपं च – 26.4 चत्वार: प्रत्यया हेतु: - 1.4 चरमे न निरुद्धे च – 21.18 चित्ताच्च यस्मात्संतान: - 17.10 चेतना चेतयित्वा च – 17.2 चेष्टा यत्र गतिस्तत्र – 2.2 जनयेत्फलमुत्पन्नं - 20.10 @295 जरामरणधर्मेषु – 7.24 तत्त्वान्यत्वेन यो नास्ति – 22.8 तत्र यच्चेतनेत्युक्तं - 17.3 तत्रैतस्मादिध्यमानं - 10.4 तथागतो यत्स्वभाव: - 22.16 तथा निर्मितकाकार: - 17.32 तदभावान्न विद्यन्ते – 24.3 तद्विपक्षविपाकं च – 17.25 तन्मृषा मोषधर्म यद् – 13.1,2 तयैवावस्थयावस्था - 7.28 तस्मान्न विद्यते लक्ष्यं - 5.5 तस्य चेदन्यथाभावो – 13.6 तस्य तस्य निरोधेन – 26.12 तस्यैव नान्यथाभावो – 13.5 तिरस्कृत्य द्रष्टा नास्ति – 3.6 तिष्ठत्या पाककालाच्चेत् – 17.6 तिष्ठमानोऽपि भगवान् – 25.18 त्वमेव दोषानात्मीयान् – 24.15 दर्शनं श्रवणं घ्राणं - 3.1 दर्शनश्रवणादिभ्यो – 9.3 दर्शनश्रवणादीनि – 9.1,10.11 दृष्टयोऽभूवं नाभूवं - 27.1 द्रष्टव्यं दर्शनं द्रष्टा - 14.1 द्रष्टाव्यदर्शनाभावात् – 3.8 द्रष्टा स एव स श्रोता - 9.8 द्रष्टान्य एव श्रोतान्यो – 9.9 दिव्यो यद्येकदेश: स्यात् – 27.17 देवादन्यो मनुष्यश्चेत् – 27.16 दौर्मनस्यमुपायासा: - 26.9 द्वे सत्ये समुपाश्रित्य – 24.8 द्वौ गन्तारौ प्रसज्येते – 2.6 धर्मस्य साधनोपाया: - 17.11 धर्माधर्मनिमित्तं वा - 24.35 धर्माधर्मौ न विद्येते – 8.5 धर्म चासति संघे च – 24.5 न कर्तव्यं भवेत्किंचित् – 24.37 न कारणस्य सदृशं - 4.6 न केवलं हि दु:खस्य – 12.10 न च केवलमन्यत्वं - 14.4 न च धर्ममधर्मं वा - 24.33 न च प्रत्ययहेतूनां - 20.23 न च व्यस्तसमस्तेषु – 1.13 न चाजनयमानस्य – 20.22 न चापि विपरीतस्य – 23.17 न चेन्निरुध्यमानश्च – 21.20 न चोपादानमेवात्मा - 27.6 न जरामरणेनैव – 11.5 न जातस्य हि जातेन – 20.14 न जातस्य ह्यजातेन – 20.13 न तावत्स्वकृतं दु:खं - 12.8 न तेन तस्य संसर्गो – 14.8 न निरोध: स्वभावेन – 24.23 न निर्वाणसमारोपो – 16.10 न पर्याप्तोऽग्निदृष्टान्तो – 3.3 न पूर्वं गमनारम्भात् – 2.13 न प्रत्ययमयं फलं - 1.16 न प्रत्ययसमुत्पन्नं - 17.29 न बध्यन्ते न मुच्यन्ते – 16.5 न भवत्यनुपादानं - 22.6 नब् हावाज्जायते भावो – 21.12 न विपर्यस्यमानस्य – 23.18 न संसारस्य निर्वाणात् – 25.19 न सन्नासन्न सदसत् – 1.9 न संभव: स्वभावस्य – 15.1 न सामग्रीकृतं फलं - 20.24 न स्वतो जायते भाव: - 21.13; 23.20 न स्वतो नापि परतो – 1.3 न स्वात्मना निरोधोऽस्ति – 7.32 न हि स्वभावो भावानां - 1.5 नाकाशं विद्यते किंचित् – 5.1 नातीतस्य ह्यतीतेन – 20.12 @296 नात्मा च शुचि नित्यं च – 23.22 नान्यस्मिन् विद्यतेऽन्यत्वं - 14.7 नापश्यमानं भवति – 3.4 नाप्यभूत्वा समुद्भूतो – 27.12 नाभूमतीतमध्वानं - 27.9 नालक्षणे लक्षणस्य – 5.3 नासद्भूतं न सद्भूत: - 8.9 नासद्भूतोऽपि सद्भूतं - 8.10 नास्थितो गृह्यते काल: - 19.5 नित्यप्रदीप्त एव स्यात् – 10.2 निरुद्धे चेत्फलं हेतौ – 20.9 निरुद्ध्यते नानिरुद्धं - 7.26 निरुध्यमानस्योत्पत्ति: - 7.21 निर्ममो निरहंकार: - 18.3 निर्वाणस्य च या कोटि: - 25.20 निर्वास्याम्यनुपादान: - 16.9 निवृत्तमभिधातव्यं - 18.7 निष्कारणं पुना रूपं - 4.5 नैकत्वे सहभावोऽस्ति – 6.4
नैव सतो नैवासत: - 1.8 नैवाग्रं नावरं यस्य – 11.2 नैवाभावो नैव भावो – 20.15, 16 नोत्पद्यमानं नोत्पन्नं - 7.14 पक्षो गन्ता गच्छतीति – 2.10 पञ्च स्कन्धा: स च भव: - 26.8 परत्र यथाविप्रणाश: - 17.14 परत्र निरपेक्षत्वात् – 10.2 परं निरोधाद्भगवान् – 25.17 परं निरोधादन्ताद्या: - 25.21 परपुद्गलजं दु:खं - 12.5,6 परिज्ञा च प्रहाणं च – 24.2 परिभोगान्वयं पुण्यं - 17.5 पश्चाज्जातिर्यदि भवेत् – 11.4 पश्यति दर्शनं नैव – 3.5 पुद्गल: संसरति चेत् – 16.2 पुनर्भवाय संसारान् – 26.1 पूर्वं जातिर्यदि भवेत् – 11.3 पूर्वमेव च सामग्र्या: - 20.8 पूर्वा प्रज्ञायते कोटि: - 11.1,8 पूर्वे यदि च भज्येरन् – 27,23 पूर्वे यदि न भज्येरन् – 27.24 पृथक्त्वे सहभावश्च – 6.6 पृथङ् न सिध्यतीत्येवं - 6.8 पृथग्भावाप्रसिद्धिश्च – 6.9 प्रकृतौ कस्य चासत्यां - 15.9 प्रतीत्य कारक: कर्म – 8.12 प्रतीत्य परभावं य: - 22.3 प्रतीत्य मातापितरौ – 3.7 प्रतीत्य यद्यद्भवति 7.16; 18.10 प्रत्युत्पन्नोऽनागतश्च – 19.1, 2 प्रदीप: स्वपरात्मानौ – 7.8, 12 प्रदोपे नान्धकारोऽस्ति – 7.9 प्रपञ्चयन्ति ये बुद्धं - 22.15 प्रहाणं चाब्रवीच्छास्ता - 25.10 प्रहाणतो न प्रहेयो – 17.15 प्रहाणसाक्षात्करणे – 24.27 फलं सहैव सामग्र्या - 20.7 फलं स्वभावासद्भूतं - 20.21 फलं नोत्पत्स्यतेऽशून्यं - 20.17 फलं च प्रत्ययमयं - 1.15 फलव्यतिक्रमाद्वा स – 17.19 फलाभावे फलस्था नो – 24.29 फलेऽसति न मोक्षस्य – 8.6 बद्धो न मुच्यते तावत् – 16.8 बध्नीयाद्बन्धनं कर्म – 16.7 बन्धनं चेदुपादानं - 16.6 बहवश्च महान्तश्च – 17.12 बीजाच्च यस्मात्संतान: - 17.8 बुद्ध: स्कन्धानुपादाय – 22.2 भविष्यति कथं नाम – 21.2, 4 @297 भवेदभावो भावश्च – 25.11, 12,13,14 भावमभ्युपपन्नस्य – 21.14, 15 भावं प्रतीत्य कालश्चेत् – 19.6 भावश्च यदि निर्वाणं - 25.6 भावस्तावन्न निर्वाणं - 25.5 भावस्य चेदप्रसिद्धि: - 15.5 भावानां नि:स्वभावान3M - 1.12; 13.8 ममेत्यहमिति क्षीणे – 18.4 य आजवंजवीभावो – 25.9 यत्र न प्रभवत्येते – 11.6 यथा निर्मितकं शास्ता - 17.31 यथा मया यथा स्वप्नो – 7.34 यदपीदमुपादानं - 22.9 यदा दु:खं समुदयो – 24.25 यदिन्धनं स चेदग्नि: - 10.1 यदि कश्चिदनुत्पन्नो – 7.17 यदि नास्ति स्वभावश्च – 22.4 यदि भावो न निर्वाणं - 25.7 यदि भूत: स्वभावेन – 23.24 यदि शून्यमिदं सर्वं - 24.1; 25.1 यदि संस्कृत उत्पाद: - 7.1 यदि ह्ययं भवेदन्य: - 27.10 यदीन्धनमपेक्ष्याग्नि: - 10.8, 9 यदेव गमनं गन्ता - 2.18, 19 यदैव सर्वधर्माणां - 7.29 यद्यतीतोऽनागतश्च – 19.5 यद्यन्यदन्यदन्यस्मात् – 14.6 यद्यभावश्च निर्वाणं - 25.8 यद्यभूत: स्वभावेन – 23.23 यद्यमीभ्य इमेऽन्ये स्यु: - 12.3 यद्यशून्यमिदं सर्वं - 24.20; 25.2 यद्यशून्यं भवेत्किंचित् – 13.7 यद्यस्तित्वं प्रकृत्या स्यात् – 15.8 य: प्रतीत्यसमुत्पादं - 24.40 य: प्रतीत्यसमुत्पाद: - 24. 18 यश्चाबुद्ध: स्वभावेन – 24.32 यस्तस्माच्चित्तसंतान: - 17.9 यस्माच्च तदनुत्त्पन्नं - 17.21 यस्मान्न भावो नाभावो – 5.7 यस्यचिद्धि भवन्तीमे – 23.4 येन गृह्णाति यो ग्राहो – 23.15 येन ग्राहो गृहीतस्तु – 22.13 योऽङ्कुरप्रभृतिर्बीजात् – 17.7 योऽपेक्ष्य सिध्यते भाव: - 10.10, 11 रक्तेऽसति पुना राग: - 6.2 रागाद्यदि भवेत्पूर्वं - 6.1 रूपकारणनिर्मुक्तं - 4.1 रूपकारणनिर्मुक्ते – 4.2 रूपशब्दरसस्पर्शा - 23.7, 8 रूपे सत्येव रूपस्य – 4.4 रूपेण तु विनिर्मुक्त: - 4.3 लक्षणासंप्रवृत्तौ च – 5.4 वाग्विष्पन्दोऽविरतयो – 17.4 विग्रहे य: परीहारं - 4.8 विज्ञानं संप्रविशते – 26.2 विना धर्ममधर्मं च-24.34 विनापि दर्शनाल्दीनि – 9.4 विना वा सह वा नास्ति – 21.1 विनाशयति दुर्दृष्टा - 24.11 वेदनाचित्तसंज्ञानां - 4.7 वेदनाप्रत्यया तृष्णा - 26.6 व्यवहारमनाश्रित्य – 24.10 व्यवहारा विरुध्यन्ते – 17.24 व्याख्यातं श्रवणं घ्राणं 3.9 व्याख्याने य उपलम्भं 4.9 शाश्वताशाश्वताद्यत्र – 2.12 शुभाशुभविपर्यासात् – 23.2 शून्यमिति न वक्तव्यं - 22.11 शून्यता च न चोच्छेद: - 17.20 शून्यतां फलसद्भावं - 24.6 शून्यतायामधिलयं - 24.13 @298 शून्यता सर्वदृष्टीनां - 13.8 शून्येषु सर्वधर्मेषु – 25.12 षडायतनमागम्य – 26.3 स एवात्मेति तु भवेत् – 27.4 स ते मौलेन जनितो – 7.6 स त्वं दोषानात्मनीयान् – 24.15 स देव: स मनुष्यश्चेत् – 27.15 संसारमूलान् संस्कारान् -26.10 संस्कारा: संसरन्ति चेत् – 16.1 संस्काराणां न निर्वाणं - 16.4 संकल्पप्रत्ययो रागो – 23.1 संघो नास्ति न चेत्सन्ति – 24.4 सतश्च तावदुत्पत्ति: - 7.20 सतश्च तावद्भावस्य – 7.30 सता च क्रियते नासत् – 8.8 सद्भावस्य स्वभावेन – 21.17 सद्भूत: कारक: कर्म – 8.1 सद्भूतस्य क्रिया नास्ति – 8.2 सद्भूतो गमनं गन्ता - 2.24 सर्वं च युज्यते यस्य – 24.14 सर्वं तथ्यं न वा तथ्यं - 18.8 सर्वेभ्यो दर्शनादिभ्य: - 9.6, 7 सर्वेषां विषभागानां - 17.17 सर्वदृश्टिप्रहाणाय – 27.30 सर्वसंव्यवहारांश्च – 24.36 सर्वोपलम्भोपशम: - 25.24 सहान्योन्येन वा सिद्धि: - 21.6 सदैव पुनरुद्भूति: - 6.3 संनिपातस्रयाणां यो – 26.5 संबुद्धानामनुत्पादे – 18.12 संभवेनैव विभव: - 21.3 संभवो विभवश्चैव – 21.8, 9,10 संभवो विभवेनैव – 21.5 सिद्ध: पृथक्पृथग्भावो – 6.7 स्कन्धा न नान्य: स्कन्धेभ्य: - 22.1 स्कन्धानामेष संतान: - 27.23 स्कन्धांश्चाप्यनुपादाय – 22.6 स्कन्धान्यद्यनु पादाय – 22.5 स्थितस्य तावद्भावस्य – 7.27 स्थितिर्निरुध्यमानस्य – 7.23 स्थित्यान्यया स्थिते: स्थानं - 7.25 स्यादुभाभ्यां कृतं दु:खं - 12.9 स्वमात्मानं दर्शनंहि – 3.2 स्वकायदृष्टि वत्क्लेशा: - 23.5 स्वपुद्गलकृतं दु:खं - 12.4 स्वभाव: कृतको नाम – 15.2 स्वभावतश्च शून्येऽस्मिन् – 22.14 स्वभावतो न विद्यन्ते – 23.6 स्वभावपरभावाभ्यां - 15.4 स्वभावतो विद्यमानं - 24. 22 स्वभावं परभावं च – 15.6 स्वभावेनानधिगतं - 24.28 सवभावेनापरिज्ञातं - 24.26 स्वयं कृतं यदि भवेत् – 12.2 स्वयंकृतं परकृतं - 12.1 स्वयकृतस्याप्रसिद्धे: - 12.7 स्वाभाव्ये सति मार्गस्य – 24.24 हेतु: फलेन शून्यश्चेत् – 20.16 हेतुं फलस्यादत्वा च – 20.6 हेतो: फलस्य चैकत्वं - 20.19 हेतोश्च प्रत्ययानां च – 20.1, 2,3, 4 हेतावसति कार्यं च – 8.4 हेतुकं फलस्य दत्वा - 20.5 @299 द्वितीयं परिषिष्टम् । टीकाकृतोद्धृतानां पद्यांशानां सूची । [ अङ्क: पत्राङ्क बोधयति ] अज्ञानकल्पितं पूर्वं - (रत्नावली ) – 88 अथ पण्डिउतु कश्चि मार्गते – (ललित^) – 105 अनक्षरस्य धर्मस्य – (भगवत्) – 130 अनित्यस्य ध्रुवा पीडा - 225 अनित्याश्च ते संस्कारा - (भगवत्) – 14 अनिर्वाणं ल्हि निर्वाणं - (भगवत्) – 266 अनुत्पादधर्म: सततं तथागत: - (हस्तिकक्ष्य) – 219 अनुत्पाद शान्त अनिमित्तपदं - (समाधिराज) – 47; 96 अन्यत्प्रतीत्य यदि नाम – (मध्यमकावतार) – 13 अपरोऽप्यस्य दुर्ज्ञानात् – (रत्नावली) – 242 अप्रतीत्यास्तिता नास्ति – (चतु:शतक) – 191; 246 अभेदि कायो.. – 255 अमेध्यपुञ्जप्रच्छन्ने – 226 अरणिं यथ चोत्तरारणिं - (ललित^) – 105 अलभन्त फलं तथा प्राप्तिं - (उपालि^) – 71; 198 अलातचक्रनिर्माण – (चतु:शतक) – 81; 271 अवाचनक्षरा: सर्व – 265 अविद्यया नैव कदाचि विद्यते – 226 अविनाशमनुत्पन्नं - (आगमसूत्रेषु) – 269 असंलीनेन कायेन – 255 अस्तीति नास्तीति उभेऽपि अन्ता - (समाधि^) - 60; 133 अस्तीति नास्तीति विवाद एष – (समाधि^) – 61; 133 अस्थिता हि इमे धर्मा: - (भगवत् ?) – 77 अस्मिन् सतीदं भवति – (आचार्य) – 4 अहंकारस्तथा स्कन्धान् – (रत्नावली) – 165 अहंकारोद्भवा: स्कन्धा: - (रत्नावली) – 166; 224 आकाशं शशशृङ्गं च – (लङ्का^) – 259 आकाशादीनि कल्प्यन्ते – (चतु:शतक) – 246 आकाशनिश्रित समारुत आपखन्धो – (गाथाल्सु) – 77 आत्मा तीर्थ्यै: कल्प्यते नित्यरूपो – (मध्यमकावतार) – 156 आत्मा हि आत्मनो नाथो – (भगवत् = धम्मपद) – 170 आत्मच्छेदो निर्वृत्तौ स्यादवश्यं - (मध्यमकावतार) – 164 आदर्शपृष्ठे तथा तैलपात्रे – (समाधि%) – 46; 232 आदिमध्यावसानानि – (मध्यमकसिद्धान्त) – 269 आदित शून्य अनागत धर्मा - (रत्नाकर ?) – 110 आदिशान्ता ह्यनुत्पन्ना: - (रत्नमेघ) – 110 आलोकसमाश्रित पश्यति चक्षु: - (उपालि^) – 52; 126 इमु ईदृश धर्मलक्षणा - (ललित^) – 105 इष्टो नात्मा रूपवान्नास्ति यस्मात् – (मध्यमकावतार) – 212 इह यद्यपि तत्त्वज्ञो – (चतु:शतक) – 181 इह शासनि सूरमणीये – (उपालि^) – 198 उत्पादकाले हि तथागतस्य – 186 उत्पादव्ययं विपश्यते – (ललित^) – 198 उपसर्गेण धात्वर्थो – 2 @300 उल्लापना: कामगुणा हि पञ्च – 187 ऊर्णापक्ष्म यथैव हि – 234 एकत्वान्यत्वरहितं - (निरुपम^) – 104 एकस्य भाषामाणस्य – (आगम) – 160 एकस्वरा तु तव लोकहितो – 176 एकेन कल्पेन भवेद्द्भि लोको – 187 एकेन धर्मेण तु सर्वधर्मान् – (गगनगञ्ज) – 56 एकेन सर्वं जानाति – (समाधि^) – 56 एतावानेव पुरुषो – (लोकायत) – 172 एतेनैव विचारेण – (चतु:शतक) – 27 एवंविधार्थश्रवणात् – (रत्नावली) – 165 एवं धर्मान् वीक्षमाणो – 14;270 एवं पूर्वसुस्शुद्धत्वात् – (सूत्र) – 175 एवमि संखता धम्मा - (गाथा) – 109 कण्ठोष्ठ प्रतीत्य तालुकं - (ललित^) – 197 करतलसदृशो बालो – 234 कर्मक्रिया च प्रवर्तति एवं - 111 कल्पवशेन विकल्पितु लोक: - (उपालि^) – 20;90 कल्पित वुच्चति कल्पितमात्रं - 111 काम जानामि ते मूलं - (सूत्र, गाथा) – 168; 221 कारणं विकृतिं गच्छद् – 192 काल: पचति भूतानि – 185 कुर्वतां श्रद्दधानानां - (सूत्र) – 238 कृष्ण शुभं न च नश्यति कर्म – (समाधि^) – 115;170 केचि स्पृह जनेन्ति तत्र काले – (समाधि^) – 161 केशोण्डुकं यथा मिथ्या - (लङ्का^) – 129 केषांचिदवदद्धर्मं - (आचार्य) – 172 क्रियावान् शाश्वतो नास्ति - (चतु:शतक) – 50 क्षणिके सर्वथाभावात् – (मध्यमकसिद्धान्त) – 268 गीतं न नृत्यमपि वाद्यरुतं न ग्राह्यं - (उपालि^) – 52 गृह्येत नैव च जगद्यदि हेतुशून्यं - (मध्यमकावतार) – 13 चक्षुश्च प्रतीत्य रूपत: - (ललित^) – 52 चित्र मनोरम सज्जितपुष्पा: - (उपालि^) – 20;90 जन्मोन्मुखं न सदिदं यदि जायमानं - (मध्यमकावतार) – 268 जायते च्यवते चापि – (भगवत्) – 208 जायमानार्धजातत्वात् – 30 ज्ञानं तथा आर्य प्रतीत्य नास्रवं - (रत्नकूट) – 72 ज्ञानं न कल्पेति अञानु नो भवेत् – (रत्नकूट) – 72 ज्ञानेन जानाम्यहु स्कन्धशून्यतां - (समाधि^) – 233 तत्तत्प्राप्य यदुत्पन्नं - (नागार्जुन) – 3 तत्र प्रणष्टु जगं इमु सर्वं - (रत्नाकर) – 120 तत्रार्थदृष्टिर्विज्ञानं - (ंअध्यान्तविभङ्ग) – 25 तथ सर्वभवाङ्गवर्तिनी - (ललित^) – 271 तथा समानेन समानकालं - (मध्यमकावतार) – 268 तथागतो हि प्रतिबिम्बभूत: - (हस्तिकक्ष्य) – 220; 265 तस्माद्धि तस्य भवने न guNo;sti कश्चित् – (मध्यमकावतार) – 5 तमोऽन्धकारस्य न शक्तिरस्ति – (रत्नकूट) – 61 तहि कालि सो दशबलो अनघो – (समाल्ध्^) – 46;95 तेन विजानित बोधिज्ञानं - (रत्नाकर) – 107 ते परिनिर्वृत लौकिक शूरा - (उपालि^ ?) – 126;233 त्रीषु अध्वसु सत्त्वानां - (पूर्वशैल) – 269 त्वक्स्नायुमांसास्थिसमुच्छ्रये च (समाधि^) – 83 दुन्दुभि वादित शक्रमरुद्भि: - (सूत्र) – 175 @301 दूरंगमायां तु धियाधिक: - (मध्यमकावतार) – 169 दूरादालोकितं रूपं - (आचार्य) – 166 दूरीभूतैर्यथाभूतो – (आचार्य) – 166 दृष्टश्रुताद्यं मुनिना - (रत्नावली) – 172 देवत चोदनि दुन्दुभि दिव्य – (सूत्र) – 175 देवा पि सर्वे प्रमुमोचु शब्दं - (समाधि^) – 136 द्वयानिश्रितमेकेषां - (आचार्य) 172 धर्मचारी सुखं शेते – (धम्मपद) – 148 धर्मतो बुद्धा द्रष्टव्या - (भगवत्) – 219 धर्म दशबलप्रभाषितेऽत्र – (समाधि^) – 160 धर्म स्वभावतु शून्य विविक्तो – 216 धर्मं समासतोऽहिंसां - (चतु:शतक) – 169 धर्मयौतकमित्यस्मात् – (रत्नावली) – 135 न च अस्मि लोकि मृतु कश्चि नरो – (समाधि^) 46;95 न च कारकु कारण सन्ति – (उपालि^) – 20;90 न चक्षु: प्रेक्षते रूपं - (भगवत्) – 51 न च शाश्वतं न च उच्छेद – (समाधि^) – 47;95 न च संक्रमो न च पुनागमनं - (समाधि^) – 47;96 न च सत्त्वु लभ्यति न जीवु नरो – (समाल्धि^) – 46;95 न चाभावोऽपि निर्वाणं - (रत्नावली) – 257 न प्रणश्यन्ति कर्माणि – (भगवत्) – 156;188 न शून्यं नापि चाशून्यं - (ंअध्यान्तविभङ्ग) – 217 न स्थितिर्नापि चो जाति: - (भगवत्) – 77 न स्वभावो न विज्ञप्ति: - (लङ्का^) – 129 नान्यया भाषया म्लेच्छ: - (चतु:शतक) – 177 नास्तिको दुर्गतिं याति – (रत्नावली) – 60 नास्तीह सत्त्व आत्मा वा - (भगवत्) – 170 नित्यमरक्त अदुष्ट अमूढा: - (समाधि^) – 83 निरोधसत्यं सुपिनं यथैव – (समाध्^) – 142 निर्वाणं निवृत्तिरेव – (समाधि^) – 233 निर्वृत्ति धर्माण न अस्ति धर्मा - (भगवत्) – 256 नीतार्थसूत्रान्तविशेष जानति – (समाधि^) – 15;135 नैरात्म्याशुभाश्च धर्म – (ललित^) – 52 नैवमात्मा न चानात्मा - (रत्नावली) – 172 नो पि च सत्त्व न जीविह कश्चि- (उपालि^) – 127 पट: कारणत: सिद्ध: - 34 परमार्थसत्य सुपिनेन समं - (समाधि^) – 142 परिनिर्वृत लोकि त शूरा: - (भगवत्) – 233 पारगतोऽसि भवार्णवतीर्ण: - (रत्नाकर) – 120 पृष्ट: स देवराजेन – (सूत्रे) – 238 प्रतिपन्नकाश्चत्वार: - (सूत्रे) – 238 प्रतिश्रुत्कादय: शब्दा: - (सूत्रे) – 175 प्रतीत्य धर्मानधिगच्छते – (भगवत्) – 247 प्रव्रजीत्वा गृहिहिङ्ग जहित्वा - (उपालि^) – 17;198 प्राणिशतसहस्र तं श्रूणित्वा - (समाधि^) – 160 फेनपिण्डोपमं रूपं - (भगवत्) _ 14;270 बीजस्य सतो यथाङ्कुरो – (ललित^) – 9;34; 180;208;217 बुद्धसहस्रशता य अतीता - 186 बुद्धो यदा भेष्त्यति धर्मराजो – (समाधि^) – 136;175 भय दर्शित नैरयिकं - (उपालि^) – 20;90 भाव अभाव विभावयि ज्ञानं - (समाधि^) – 136;209 भावस्यैकस्य यो द्रष्टा - 55 भावानभावानिति य: प्रजानती - (समाधि^) – 59;131;136 भवितु मार्ग प्रवर्तितु ञान – (उपालि^) – 127 मरीचिस्तोयसदृशी - (आचार्य) – 166 मरीचिप्रतिमं लोकं - (रत्नावली) – 88 @302 मरीचि तोयमित्येतत् – (रत्नावली) – 88 मयोपमं जगदिदं - (सूत्र) – 217 मुखस्य संक्रान्ति यदा न विद्यते – (समाधि^) – 46;233 मुद्रात्प्रतिमुद्र दृश्यते – (ललित^) – 46;208;270 य: प्रत्ययैर्जायति स ह्यजातो – (अनवतप्त^) – 118;240;244;246 यच्छास्ति व: क्लेशरिपूनशेषान् – 1 यथा शङ्कुतेन विषसंज्ञ विसस् अंज्ञ अब्य्युपेति – 257 यथ उक्खित्ते लोढम्मि (द्वादशारनयचक्र) – 109 यथा गगणु न जातु दग्धपूर्वं - 105 यथा ञात तयात्मसंज्ञ – (समाधि^) – 56 यथ मुञ्ज प्रतीत्य वल्वजं - (ललित^) – 271 यथा कुमारी सुपिनान्तरस्मिं - (समाधि^) – 83;270 यथादर्शमनादाय – (रत्नावली) – 165 यथादर्शमुपादाय – (रत्नावली) – 165 यथा निर्वाणु गम्भीरं - 233 यथान्तोऽस्ति क्षणस्यैव – (मध्यमकसिद्धान्त) – 268 यथा बीजस्य द्र्ष्ष्टोऽन्त: - (चतु:शतक) – 107 यथा यन्त्रकृतं तूर्यं (सूत्रे) – 175 यथा हि दीपो लयने चिरस्य – (रत्नकूट) – 71 यथैव गन्धर्वपुरं - (समाधि^) – 83 यथैव ग्रामान्तरि – (समाधि^) – 270 यथैव वैयाकरणो – (आचार्य) – 172 यद सुगतु कथां कथेति नाथो – (समाधि^) – 160 यदि काचन प्रतिज्ञा स्यात् – (विग्रहव्यावर्तनी) – 6;10 यदि कोचि धर्माण भवेत्स्वभाव: - (हस्तिकक्ष्य) – 186;251 यद्यस्य प्रियं पूर्वं - (चतु:शतक) - 177 यस्तवात्मा ममानात्मा - (चतु:शतक) – 94 यस्मात्प्रवर्तते भाव: - (चतु:शतक) – 180 यस्य नैव हि सभावु – (रत्नाकर) – 35 यस्य सभावु न विद्यति कश्चि – (रत्नाकर) – 36;120 यं च पभाषति धर्म – 111 यावन्ति शब्दास्तहि लोकहातौ – (समाधि^) 137;175 ये मां रूपेण अद्राक्षु: - (भगवत्) – 219 ये रागदोषमदमो9हस्वभाव – (समाधि^ ?) – 65 यो इच्छती सुगतश्रवकु हं भवेयं - 169 योन् अ पि जायति नो चुपपद्यी - (रत्नाकर) – 36;119 यो पि च चिन्तयि शून्यक धर्मान् – (भगवत्) – 59;167;209 योऽपि च श्रूयति शब्दु मनोज्ञ – (उपालि^) – 52 रथचक्रवद् भ्रमति सर्वजगत् – (सूत्रे) – 218 रश्मिशतसहस्र अप्रमेयान् – (समाधि^) – 160 रागादिभिश्च बहुरोगशतै: - (सूत्रे) – 217 रूपस्याभावमात्रत्वात् – (रत्नावली) – 200 रूपादिव्यतिरेकेण – 27 रूपेण दर्शिता बोधि – (समाधि^) – 233 लक्ष्याल्लक्षणमन्यच्चेत् – (लोकातीतस्तव) – 24 वरशुक्लधर्मगुणसंनिचयो – (समाधि^) – 47 वाच न विद्यति यां च वेदसि – (रत्नाकर) – 120 वारणं प्रागपुण्यस्य – (चतु:शतक) – 172 विज्ञाननिरोधसंभवं - (ललित^) – 52 विनाशयति दुर्दृष्टो – 242 विपरीत अभूत कल्पितै – (ललित^) – 106 शब्दश्चापि निर्वाणं च – (समाधि^) – 233 शान्त गती कथिता सुगतेन – (रत्नाकर) – 36;120 शान्त प्रजानति धर्म प्रणीतान् – (रत्नाकर) – 120 शान्त पशान्त य विन्तयि धर्मान् – (भगवत्) – 60;167;209 @303 शुक्रशोणितसंपर्क – (चतु:शतक ?) – 226 शून्यमाध्यात्मिकं पश्य – (भगवत्) – 167 शून्यं च शान्तमनुपादमयं - (सूत्रे) – 217 शून्यविद्य न हि विद्यते क्वचि – (रत्नाकर) – 35 शैलगुहागिरिदुर्गनदीषु – (समाधि^) – 116 शैलपर्वत यथा अकम्पिया - (रत्नाकर) – 35 स जातमात्रो गगने स्थिहित्वा - (समाधि^) – 136 ससांख्यौलूक्यनिर्ग्रन्थ – (रत्नावली) – 135 संवृति भाषितु धर्म जिनेन – (समाधि^) – 115 संस्कृतासंस्कृतधर्मविविक्ता - (सस्माधि^) – 83 सङ्गुन् अ विद्यति अत्र कदाचि – (उपालि^) – 127 सत्कायदृष्टिप्रभवानशेषान् – (मध्यमकावतार) – 163 सदसत्सदसच्चेति – (चतु:शतक) – 178 सदसत्सदसच्चेति यस्य – (चतु:शतक) – 6 सर्व अनित्य अशाश्वत कामा - 175 सर्वं एव घटोऽदृष्टो – (चतु:शतक) – 27 सर्व धर्म अचला - (रत्नाकर) – 35 सर्वधर्मा: स्वभावेन - (समाधि^ ) – 233 सर्व सयोगि तु पश्यति चक्षु: - (उपालि^) – 52;126 सर्वि भवा अलिके# अशिकाश्च – (समाधि^) – 116 सर्वि वदेसि निरात्मक धर्मान् (रत्नाकर) – 120 सर्वि हि ज्वलमाणि बुद्धक्षेत्र – (भगवत्) – 105 सामग्रि प्रतीत्यश्च सा - (ललित^) – 197 सामग्र्या दर्शनं यत्र – (भगवत्) – 51 सुपिनोपामा भगवती सकला - (महायानसूत्रेषु) – 270 सुपिनोपमं हि त्रिभवं - (समाधि^ ?) – 47 सूसुखिता सद् अते नर लोके – (भगवत्) – 208 स्कन्ध सभावतु शून्य विविक्त – (भगवत्) – 167 स्कन्ध आत्मा चेदतस्तद्बहुत्वात् – (मध्यमकावतार) – 164 स्कन्धात्मा लोक आख्यात: - 240 स्कन्धानसत्यान् दृष्ट्वैवं - (रत्नावली) – 166; 224 स्कन्धायतनानि धातव: - (ललित^) – 105 स्कन्धेभ्योऽन्यो यदि भवेत् – 211 स्कन्धेष्वात्मा विद्यते नैव चामी - (मध्यमकावतार) – 212 स्तम्भादीनामलंकारो – (चतु:शतक) – 189 स्थानम्मयानु अयु थानु जिनेन उक्तो – (गाथासु) – 77 स्मराम्यहं पूर्वमतीत अध्वनि – (समाल्धि^) – 166 स्याद्यदि किंचिदशून्यं - (पितापुत्र^) – 251 स्वयंकृत परकृतं - (लोकातीतस्तव) – 20;115 स्वाध्यायदीपमुद्रा - (नागार्जुन) – 208;271 हेतुतु: संभवो येषां - (लोकातीतसतव) – 200 @304 तृतीयं परिशिष्टम् । टीकाकारोद्धृतानामात्गमस्थगद्यांशानां सूची । [ अङ्क: पत्राङ्क बोधयति ] अगतिरिति संकर्षणपदमेतत् – 45 अधिगतो मया धर्मो गम्भीरो – 243] अनवराग्रो हि भिक्षवो जातिजरामरणसंसार: - 107;263 अनात्मान: सर्वधर्मा: - 25 अविद्यानिवृता: सत्त्वा: - 159 अविद्यानुगतो … पुण्यानपि संस्कारान् – 84 अस्तीति काश्यप अयमेकोऽन्त: - 133 अस्मिन् सतीदं भवति – 3; 21;73 अहमेव स तेन कालेन…मांधाता - 281 आत्मेति काश्यप अयमेकोऽन्त: - 171 आध्यात्मिक: प्रतीत्यसमुत्पाद: - 275 इदं पापं कर्म स्वयमेव कृतं - 159 उच्छेददर्शनं प्रहातव्यं - 206 उत्पादाद्वा तथागतानां - 14 उपशम उपशम इति भगवन्नुच्यते – 172 एको धर्म: सत्त्वस्थितयो – 14 एतद्धि…परमं सत्यं - 14 कतम:…सम्यक्प्रयोग: 179 कतमे सूत्रान्ता नेयार्था: - 15 कथं...प्रज्ञापारमिता पर्येषिता - 181 किं … मायोपमास्ते सत्त्वा: - 220 चक्षु: प्रतीत्य रूपाणि च – 2 चक्षुर्विज्ञानसमङ्गी नीलं - 28 चतुर्णामार्यसत्यानां यथाभूतार्था - 145;252 चत्वार: प्रत्यया: ? चित्तं हि काश्यप परिगवेष्यमाणं - 16 चेतनामहं भिक्षव: कर्म वदामि - ? जरापि द्विविधैकार्यप्रत्युपस्थाना - ? तद्यथा … काण्डं च प्रतीत्य – 18 तद्यथा... मायाकारनाटके – 16 तन्निर्मितबोधिसत्त्वेन – 161 तन्मृषा मोषधर्म यदिदं संस्कृतं - 117 तस्मात्तर्हि संसारक्षयाय – 107 तेन हि कौशिक…न रूपे – 198 त्रीणीमानि…संस्कृतस्य – 66 द्वौ धर्मौ लोकं पालयत: - 14 धर्मकाया बुद्धा भगवन्त: - ? नास्त्यत्र तथता - 14 निर्वाणमप्यायुष्मन्सुभूते मायोपमं - 141 परमार्थसत्यं कतमत् – 179 पञ्च च भिक्षुशतानि… 161 पञ्चमात्राणि भिक्षुशतानि – 17 प्रतीत्यसमुत्पादं वो भिक्षव: - 2 बालो चक्षुषा रूपाणि दृष्ट्वा - 62 बुद्धप्रमुखो भिक्षुसंघ: - 238 बुद्धोऽपि…मायोपम – 216 मरणमपि द्विविधकार्यप्रत्युपस्थापनं - 82 य इमं प्रतीत्यसमुत्पादं - 291 य: प्रतीत्यसमुत्पादं पश्यति – 74 यदनित्यं तद्दु:खं - 247 यद्भूयसा कात्यायन लोक: - 132 @305 यन्न शून्यतया शून्यान्धर्मान्करोति – 122 यन्मार: पापीयान् – 146 यन्त्रकारकारिता यन्त्रयुवति : - 16 यां च रात्रिं तथागतो – 175; 265 ये केचिद्भवेन भवस्य नि:सरणं - 260 यो मार्गेण नि:सरणं - 227 यो रज्येत यत्र वा रत्येत – 65;232 यो हि भगवन् पूर्वं रागद्वेषमोह – 135 लोको मया सार्धं विवदति – 177 शून्या: सर्वधर्मा: - 117;137; 217;246 श्रावकबोधिमभिसंबोद्धुकामेन – 169 षड् धातुरयं महाराज – 57 सचेतानन्द विज्ञानं मातु: - 271 स चित्तमसमनुपश्यान् – 23 सत्कायदृष्टिमूलका: - 167 सन्त्यस्मिन् काये केशा: - 22 सालम्बना धर्मा: कतमे – 32 स्याद्यदि किंचिदशून्यं - 251 स्वभावानुत्पत्तिं संधाय – 246 स्वयंकृतस्य कर्मण: - 159 @306 चतुर्थं परिशिष्टम् । ग्रन्थ0ग्रन्थकृन्नामसूची । [ अङ्क: पत्राङ्कं बोधयति ] अक्षपाद – 215 अक्षयमतिसूत्र – [ T 170; N 74 ] – 15 अध्याशयसंचोदनासूत्र – [ T 69; N 37 ] = दृढाध्याशय^ - 16; 227 अनवतप्तहृदपक्रमणसूत्र – 118 अभिधर्मशास्त्र – 48; 268 अर्धशतिका, द्वयर्ध – 117; 246 अष्टसाहस्रिका - 141;169; 181;182;198;216;220 आगम – 28;29;32;74;82;149;160;177 आचार्यं = नागार्जुन – 10; 67; 166; 172; 200 आनन्द – 165 आर्यदेव – 6; 172; 180 उपालिपरिपृच्छा - [ T 68; N 23, 24, 36, 979 ] – 20; 52; 71; 90; 115; 126; 198 औलूक्य – 135 कणभक्ष – 215; कणाद – 257 कात्यायनाववाद – 15; 132 कापिल – 257 गगनगञ्जसमाधिसूत्र – [ T 148; N 61 ] – 56 गाथासु – 77; 209; 221 चतु:शतक – 6; 27 जैमिनि – 215; जैमिनीय – 257 तथागतत्गुह्यसूत्र – 172; 174; 265 तथागतवाग्गुह्यपरिवर्त – 265 दिगम्बर – 215 दृढाध्याशयपरिपृच्छासूत्र – 16; 227 द्व्यर्धशतिका, अर्ध^ - 117; 246 ध्यायितमुष्टिसूत्र – 145; 252 नागार्जुन – 1; 8; 208; 271 नास्तिक – 135; 159; 176; 257 निकाय – ( सर्वनिकायशास्त्रसूत्रेषु ) – 270 निर्ग्रन्थ – 135; 193 नैयायिक – 215 पितापुत्रसमागम – [ T 60; N 23, 16 ] – 251 पुद्गलस्कन्धवादिन् – 135 पुरुषादिकारणिन् – 193 पूर्वाचार्य – 176 प्रज्ञापारमिता - (अर्धशतिका, द्व्यर्धशतिका, अष्टसाहस्रि8का, वज्रच्छेदिका ) – 117; 141; 169; 181; 182; 198; 216; 219; 220; 246 प्रतीत्यसमुत्पाद – 221 प्रसङ्ग – 8 बुद्धपालित – 5; 6; 9; 13; 93 बौद्ध – 10; 204 @307 भव्य = भावविवेक – 13; 93; 169 मञ्जुश्रीपरिपृच्छा - [ T 96; N 184-200 ] – 252 मध्यमकदर्शन – 135 मध्यमकशास्त्र – 14; 269 मध्यमकसिद्धान्त – 269 मध्यमकावतार – 5; 13; 163; 164; 169; 211; 212; 260 ंअध्यान्तविभाग – 217 मध्योद्देशिक – 239 महायानसूत्रेषु – 270 महावस्तु – 239 माध्यमिक – 6; 55; 159; 176; 200 मारदमनसूत्र – 146 रत्नकूट – 16; 17; 71; 122; 161; 171 रत्नचूडपरिपृच्छा - [ T 91; N 23, 47 ] – 23 रत्नमेघसूत्र – [ T 231; N 964 ] – 110 रत्नाकरसूत्र – 35; 119 रत्नावली - 60; 88; 135; 165; 172; 200; 224; 242; 257 लङ्कावतार – 121; 246; 259 ललितविस्तर – 9; 46; 51; 52; 105; 197; 208; 270; 271 लोकायतिक – 172 वज्रच्छेदिका - 219 वज्रमण्डधारणी - 18 विग्रहव्यावर्तनी - 6; 9; 19; 22 विज्ञानवाद – 135; 217 विनय – 16; 161 विमलकीर्तिनिर्देश [ T 176; N 146, 147, 149 ] – 161 वैभाषिक – 257 शतक ( = चतु-शतक ) – 81; 94; 107; 172; 177; 178; 180; 189; 191; 225; 246; 247; 271 शालिस्तम्बसूत्र – 275; 291 शास्त्र ( = अभिधर्म) – 270 शास्त्र ( = मध्यमक) – 269 सत्यद्वयावतारसूत्र – 179 समाधिराजसूत्र – 15; 46; 47; 56;49;60; 61; 65; 83; 95; 96; 115; 116; 135; 136; 137; 142; 160; 161; 170; 175; 176; 208; 232; 233; 270 सांख्य – 7; 135; 172 सांमितीय – 67; 91; 135 सूत्र – 219; 220; 265; 266 सौत्रान्तिक – 217 स्कन्धवादिन् – 135 स्वयूथ्य – 28 हस्तिकक्ष्यसूत्र – [ T 207; N 193, 194 ] – 186; 251, @308 [blank] @309 पञ्चमं परिशिष्ट । आर्य – नागार्जुनविरचिता विग्रह – व्यावर्तनी स्वोपज्ञवृत्तिसमेता । [## This Appendix contains the text of## nAgArjuna’s vidraha-vyAvartanI ##with his own commentary, The text was first published in the journal of the Bihar and Orissa Research Society (Vol. xiii. iii. Appendix) and was edited by the late Dr. K. P Jayaswal and## rahula sAMkRtyAyana ##form a single Ms. procured from Tibet by the latter. It was also translated from Tibetan by Dr. G. Tucci in GOS. I have included this text here with slight but obvious improvements for the simple reason that it is a manual of the methods of reasoning of the## mAdhyamika ##School of Buddhists, written by## nAgArjuna, the founder and chief master of the system. Candrakirti refers not only to this text, but also to its commentary by## nAgArjuna ##(vide pp. 6, 9, 10). Thus the work being a genuine work of the author of MadhyamakA# zAstra, ##and manual of## mAdhyamika ##methodology, I thought that it should be in the hands, of the reader of MadhyamakA# zAstra. ##It should benoted further that, under Stanza 28 of this work,## nAgArjuna ##quotes his won## kArikA ##from MS., viz;, Ms. 14.10 with words## yathoktam. indicating thereby that at the least commentrya of VigrahA# vyAuartanI ##was composed by him after MS., introducing the stanza by the phrase :## na hi व्यवहारसत्यमनाश्रित्य शक्या धर्मदेशना कर्तुम्. ] सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश्चेत् । त्वद्वचनमस्वभावं न निवर्तयितुं स्वभावमलम् ॥1॥ यदि सर्वेषां भावानां हेतौ प्रत्ययेषु च हेतुप्रत्ययसामग्र्यां च पृथक् च यत्र सर्वत्र स्वभावो न विद्यत इति कृत्वा शून्या: सर्वभावा इति । न हि बीजे हि हेतुभूतेऽङ्कु- रोऽस्ति । न पृथिव्यप्तेजोवाय्वादीनामेकैकस्मिन् प्रत्ययसम्*ज्ञेति । न प्रत्ययेषु समग्रेषु । न हेतुप्रत्ययेषु समग्रेषु । न हेतुप्रत्ययसामग्र्याम् । न हेतुप्रत्ययविनिर्मुक्त: पृथगेव वा । यस्मादत्र स्वभावो नास्ति, तस्मान्नि:स्वभावोऽङ्कुर: | यस्मान्नि:स्वभाव:, तस्मात् शून्य: | यथा चायमङ्कुरो नि:स्वभावो नि:स्वभावत्वाच्च शून्य: तथा सर्वभावा नि:स्वभावत्वाच्छून्या इति । अत्र वयं ब्रूम: - यद्येवं तवापि वचनं यदेतच्छून्या: सर्वभावा इति, तदपि शून्यम् । किं कारणम् ? तदपि हेतौ नास्ति, महाभूतेषु संप्रयुक्तेषु विप्रयुक्तेषु वा प्रत्ययेषु नास्ति । उर:कण्ठौष्ठजिह्वादन्तमूलतालुनासिकामूर्धप्रभृतिषु यनैवोभय- @310 सामग्र्यामस्ति । हेतुप्रत्ययसामग्रीविनिर्मुक्तं पृथगेव वा नास्ति । यस्मादत्र सर्वत्र नाल्स्ति, तस्मान्नि:स्वभावम्, यस्मानि:स्वभावम् तस्माच्छून्यम् । तस्मादनेन सर्वभावस्वभाव- व्यावर्तनमशक्यं कर्तुम् । किं कारणम् ? न ह्यसदग्निना शक्यं दग्धुम् । न ह्यसता शस्रेण शक्यं छेत्तुम् । नासतीभिरद्भि: शक्यं क्लेदयितुम् । एवमसता वचनेन न शक्य: सर्व- bhAvasvabhAfgvapratiSedha: कर्तुम् । न शक्य: सर्वभावस्वभावो निवर्तयितुम् ॥ तत्र यदुक्तं सर्वभावस्वभाव: प्रतिषिद्ध:, सस्र्वत्र भावस्वभावो विनिवर्तत इति, तन्न । अथ सस्वभावमेतद्वाक्यं श्रुत्वा हता प्रतिज्ञा ते । वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्य: ॥ 2 ॥ अथापि मन्यसे – मा भूदेष दोष इति सस्वभावमेतद्वाक्यम् । सस्वभावत्वाच्चा- शून्यम् । तस्मादनेन सर्वभावस्वभाव: प्रतिषिद्ध: सर्वभावस्वभावो विनिवर्तत इति । अत्र ब्रूम: - यदि ते प्रतिज्ञा - शून्या: सर्वभावा इति , हता सा । किं चान्यत् । सर्व- भावान्तर्गतं च त्वद्वचनम् । कस्मात् ? सर्वभावेषु त्वद्वचनमशून्यम् । येन अशून्यत्वात् सर्वभावस्वभाव: स्वभावप्रसिद्ध: | एवं षट्कोटिको वाद: क्प्रसक्त: | स पुन: कथमिति ? (1) हन्त चेत् पुन: शून्या: सर्वभावा:, तेन त्वद्वचनं शून्यम्, सर्वभावान्तर्गतत्वात् त्वद्वचनस्य, तेन शून्येन प्रतिषेधानुपपत्ति: | तत्र य: प्रतिषेध: शून्य: सर्वभाव इति, [स:] अनुपपन्न: | (2) उपपन्नश्चेत्, पुन: शून्या: सर्वभावा इति प्रतिषेध:, तेन त्वद्वचन- शून्यत्वात् अनेन प्रतिषेधोऽनुपपन्न: | (3) अथ शून्या: सर्वभावा:, त्वद्वचनं चाशून्यम्, येन प्रतिषेधस्तेन त्वद्वचनं सर्वत्रासंगृहीतम् । तत्र दृष्टान्तविरोध: | (4) सर्वत्र चेत् पुन- र्गृहीतं त्वद्वचनं सर्वभावाश्च शून्या:, तेन तदपि शून्यम् । शून्यम् । शून्यत्वादनेन नास्ति प्रतिषेध: | (5) अथ शून्यमस्ति चानेन प्रतिषेध: - शून्या: सर्वभावा इति, तेन शून्या (a) पि सर्वभावा: कार्यक्रियासमर्था भवेयु: | न चैतदिष्टम् । (6) अथ शून्या: सर्वभावा: न च कार्यक्रियासमर्था भवन्ति, मा भूद् द्र्ष्ष्टान्तविरोध इति कृत्वा शून्येन त्वद्वचनेन सर्वभावस्वभावप्रतिषेधो नोपपन्न इति ॥ किं चान्यत् । एवं तदस्तित्वात् वैषमिकत्वप्रसङ्ग:, किंचित् शून्यं किंचिद- शून्यमिति । तस्मिश्च वैषमिकत्वे विशेषहेतुर्वक्तव्य:, येन हि विशेषहेतुना किंचित् शून्यं किंचिदशून्यं स्यात् । स चा नोपदिष्टो हेतु: ॥ तत्र यदुक्तं शून्या: सर्वभावा इति, तन्न । किं चान्यत् । मा शब्दवदित्येतत् स्यात्ते बुद्धिर्न चैतदुपपन्नम् । शब्देनात्र सत भविष्यतो वारणं तस्य ॥ 3 ॥ स्यात् ते बुद्धि: - यथा नाम कश्चिद् ब्रूयात् – मा शब्दं कार्षी:, मा शब्दं कार्षी- रिति । तेन च शब्देन व्यावर्तनं क्रियते । एवमेव शून्या: सर्वभावा इति । शून्येन वचनेन सर्वभावस्वभावस्य व्यावर्तनं क्रियत इति । @311 अत्र वयं ब्रूम: - एतदप्यनुपपन्नम् । किं कारणम् ? सता ह्यत्र शब्देन भविष्यत: शब्दस्य प्रतिषेध: क्रियते । न पुनरिह भवत: सता वचनेन सर्वभावस्वभावप्रतिषेध: क्रियते । तव हि मतेन वचनमप्यसत् । सर्वभावस्वभावोऽप्यसत् । तस्मादयं मा शब्द- वदिति विषमोपन्यासोऽसन्निति ॥ किं च । प्रतिशेध: प्रतिषेद्ध्योऽप्येवमिति मतं भवेद् तदसदेव । एवं तव प्रतिज्ञा लक्षणतो दुष्यते न मम ॥ 4 ॥ स्यात् ते बुद्धि – प्रतिशेध: प्रतिषेध्योऽप्यनेनैव कल्पेनानुपपन्न: | तत्र यद् भवान् सर्वभावस्वभावप्रतिषेधवचनं प्रतिषेधयति, तदनुपपन्नमिति । अत्र वयं ब्रूम: - एतदशब्देन सदेव । कस्मात् ? तव हि प्रतिज्ञालक्षणप्राप्ते मतम्, न मम । भवान् ब्रवीति शून्या: सर्वभावा इति, नाहम् । तस्मात् त्वत्प्रतिज्ञां न पयामि (?) पूर्वक: पक्षो न मम ॥ 4 ॥ तत्र यदुइक्तम् – प्रतिषेध: प्रतिषेध्योऽप्येवं मतमुपपन्नमिति ? तन्न । किं चान्यत् । प्रत्यक्षेण हि तावत् यद्युक्पलभ्य विनिवर्तयसि भावान् । तन्नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते ॥ 5 ॥ यदि प्रत्यक्षत: सर्वभावानुपलभ्य भवान् निवर्तयति शून्या: सर्वभावा इति, तदनुपपन्नम् । कस्मात् ? प्रत्यक्षमपि हि प्रमाणं सर्वभावान्तर्गत्वात् शून्यम् । योऽपि सर्वभावानुपलभते, सोऽपि शून्य: | तस्मात् प्रत्यक्षेण प्रमाणेन नोपलम्भभाव:, अनुप- लम्बधस्य च प्रतिषेधानुपपत्ति: | तत्र शून्या: सर्वभावा इति यदुक्तम्, तदनुपपन्नम् ॥ स्यात् ते बुद्धि: - अनुमानेन आगमेन उपमानेन व सर्वभावानुपल्लभ्य सर्वभाव- व्यावर्तनं क्रियत इति, अत्र ब्रूम:- अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने च । अनुमानागमसाध्या येऽर्था दृष्टान्तसाध्याश्च ॥ 6 ॥ अनुमानोपमानागमाश्च प्रत्यक्षेण प्रमाणेन प्रत्युक्ता: | यथा हि प्रत्यक्षं प्रमाणं शून्यम्, सर्वभावानां शून्यत्वात्, एवमनुमानागमोपमाना अपि शून्या: | सर्वभावानां शून्यत्वात् । येऽप्यनुमानसाध्या अर्था आगमसाध्या उपमानसाध्याश्च, तेऽपि शून्या: | सर्वभावानां शून्यत्वात् । अनुमानोपमानागमैश्च योऽपि भावानुपलभते, सोऽपि शून्य: स्यात् । तस्मात् भावानामुपलम्भाभावोऽनुपलब्धानां च स्वभावप्रतिषेधानुपपत्ति: ॥ तत्र यदुक्तं शून्या: सर्वभावा इति, तन्न । किं चान्यत् । कुशलानां धर्माणां धर्मावस्थाविदश्च मन्यन्ते । कुशलं जनस्वभावं शेषेष्वप्येष विनियोग: ॥ 7 ॥ @312 इह धर्मावस्थादिवो मन्यन्ते – कुशलानां धर्माणामेकोनविशं शतम् । तद्यथा -- एकदेशो विज्ञानस्य, वेदनाया:, संज्ञायाश्चेतनाया:, स्पर्शस्य, मनसिकारस्य, छन्दस्याधिमोक्षस्य वीर्यस्य स्मृते: समाधे: प्रज्ञाया: उपेक्षाया: प्रयोगस्य संप्रयोगस्य प्राप्तेरध्याशयस्य प्रतिविरति: व्यवसाया ( ?) औत्सुक्यस्य उन्मूरुत्साहस्य अव्यवर्त्यस्य वसिताया: (?) प्रतिपत्तेरविप्रतीसारस्य धृतेरध्यवसायस्य अनौष्वेकस्य अननुमूर्ध्न्य (?) नुत्सारस्य । प्रापणाया: प्रणिधे: मदस्य विषयाणां विप्रयोगस्य अनित्याणि (?) कताया उत्पादस्य स्थितेरनित्यताया: समर्थागतस्य जराया: परित्रास्यतारते: | वितर्काणां प्रीते: प्रमादस्य अप्रस्रब्धे: व्यवहारताया: प्रेष् (?) प्रतिकूलस्य प्रदक्षिणग्राहस्य वैशारद्यगौरवस्य चित्रीकारस्य भक्तेरभक्ते: शुश्रूषाया: सादरस्यानादरस्य प्रस्नब्धे: हासस्य वाच: विष्पन्दनाया: सिद्धस्याप्रसादस्य अप्रस्रब्धे: व्यवहारताया: दाक्ष्यस्य सौरत्यस्य विप्रतिसारस्य शोकस्य । उपायासायासभी (?) तस्य अप्रदक्षिणग्राहस्य संशयस्य संवराणां परिशुद्धेरध्याशयस्य रूपस्येति । श्रद्धा ह्रिरार्जवमवञ्चनम् । उपशम: अचापलं सप्रमादमार्दवं प्रतिसंख्यानं निर्वैरपरिदाह: अमद: अलोभ: अदोष: अमोह: असद्वत् अप्रतिनिसर्ग: विभव: अपत्रप्या अपरिश्रच्छदनं माननं कारुण्यं maître# अदीन- तादिरतम.. नं नाह: अलीकचेतसे उत्पादनं क्षान्ति: व्यवसदु (?) असौरत्यमिति भागान्वयम् । पुण्यम् । असंज्ञी समापत्ति: नैर्याणिकता असर्वज्ञता असंस्कृता धर्मा: इति एकोनविंशं शतम् । कुशलानां कुशल: स्वभाव: | तथा अकुशलानामकुशल: स्वभाव:-- निवृत्ताव्याकृत: | प्रकृताव्याकृतानां प्रकृताव्याकृत: | कामोक्तानां कामोक्त: | रूपोक्तानां रूपोक्त: | आरूप्योक्तानामारूप्योक्त: | अनास्रवाणामनास्रव: | दु:खोस्क्तानां दु:खोक्त: | समुदयोक्तानां समुदयोक्त: | निरोधोक्तानां निरोधोक्त: | मार्गोक्तानां मार्गोक्त: | भावनाप्रहातव्यानां भावनाप्रहातव्य: | अप्रहातव्यानामप्रहातव्य: | प्रहातव्यानां प्रहातव्य: | यस्मादेवमनेकप्रकारो धर्मस्भावो दृष्ट:, तस्मादिह यदुक्तम्-नि:स्वभावा: सर्वभावा:, नि:स्वभावत्वात् शून्या इति, तन्न ॥ किं चान्यत् । नैर्याणिकस्वभावो धर्मो नैर्याणिकाश्च ये तेषाम् । धर्मावस्थोक्तानामेव च नैर्याणिकादीनाम् ॥ 8 ॥ इह च धर्मोऽवस्थोक्तानां नैर्याणिकानां धर्माणां नैर्याणिक: स्वभाव: | अनैर्याणि- कानामनैर्याणिक: | बोध्यङ्गिकानां बोध्यङ्गिक: | अबोध्यङ्गिकानामबोध्यङ्गिक: | बोधिपक्षिकाणां बोधिपाक्षिका: | अबोधिपाक्षिकाणामबोधिपाक्षिक: | एवं शेषाणाम् । तद् यस्मादेवमनेकप्रकारो धर्माणां स्वभावो दृष्ट:, तस्मात् यदुक्तम्-नि:स्वभावा: सर्वंभावा:, नि:स्वभावत्वात् शून्या इति, तन्न । @313 किं चान्यत् । यदि च न भवेत् स्वभावो धर्माणां नि:स्वभाव: इत्येवम् । नामापि भवेन्नैवं नामापि निर्वस्तुकं नास्ति ॥ 9 ॥ यदि धर्माणां स्वभावो भावानां स्वभावानां सद्भावाच्च अशून्या: सर्वभावा:, तत्र यदुक्तम्-नि:स्वभावा सर्वभावा:, नि:स्वभावत्वात् शून्या इति, तन्न । किं चान्यत् । अथ विद्यते स्वभाव: स च धर्माणां न विद्यते तस्मात् । धर्मैर्विन3 स्वभाव: स यस्यास्ति तद् युक्तमुपदेष्टुम् ॥ 10 ॥ अथ मन्यसे – मा भूदवस्तुकं नामेति कृत्वा अस्ति स्वभाव: | न पुनर्धर्माणां न संभवति । एवं धर्मशून्यता नि:स्वभावत्वं धर्माणां सिद्धं भविष्यति । न च निर्वस्तुकं नामेति । अत्र वयं ब्रूम: - एवं कस्येदानीं स अवभावो धर्मविनिर्मुक्तस्यार्थस्य, तत्र युक्तमुपदेष्टुमर्थ: | स च नोपदिष्ट: | तस्मात् या कल्पना - अस्ति स्वभावो न पुनर्धर्माणामिति, सा हीना ॥ किं चान्यत् । सत एव प्रतिषेधो नास्ति घटो गेह इत्ययं यस्मात् । दृष्ट: प्रतिस्षेधोऽयं सत: स्वभावस्य ते तस्मात् ॥ 11 ॥ इह च सतोऽर्थस्य प्रतिषेध: क्रियते नासत: | तद्यथा-नास्ति घटो गेहे इति सतो घटस्य प्रतिषेध: क्रियते नासत: | एवमेव नास्ति भावो धर्माणामिति सत: स्व- भावस्य प्रतिषेध: प्राप्नोतिम् नासत: ॥ तत्र यदुक्तम्—नि:स्वभावा: सर्वभावा:, निस्वभावत्वात् शून्या इति, तन्न । प्रतिषेधसंभवादेव सर्वभावस्वभावोऽप्रतिषिद्ध: | किं चान्यत् । अथ नास्ति स स्वभाव: किं नु प्रतिषिध्यते त्वयानेन । वचनेनर्ते वचनात् प्रतिषेध: सिध्यते ह्यसत: ॥ 12 ॥ नास्त्येव स्वभाव इत्यनेन वचनेन नि:स्वभावा भावा इति वचनेन किं भवता प्रतिषिध्यते ? असतो हि वचनाद् विना सिद्ध: प्रतिषेध: | तद्यथा अग्ने: शैत्यस्य, अपामौष्ण्यस्य ॥ किं चान्यत् । बालानामिव मिध्या मृत्गतृष्णायां यथा जलग्राह: | एवं मिथ्याग्राह: स्यात्ते प्रतिषिध्यतो ह्यसत: ॥ 13 ॥ स्यात् ते बुद्धि:--यथा बालानां मृगतृष्णायां मिथ्या जलमिति ग्राहो भवति । ननु नुर्जला सा मृगतृष्णेति तत्र पिण्डितजातीयेन पुरुषेणोच्यते तस्य मिथ्याग्राहस्य विनि- @314 वर्तनार्थम् । एवं नि:स्वभावेषु य: स्वभावे ग्राह: सत्त्वानाम्, तस्य व्यावर्तनार्थं नि:- स्वभावा: सर्वभावा इत्युच्यत इति ॥ अत्र ब्रूम: | नन्वेवं सत्यस्ति ग्राहो ग्राह्यं च तद्गृहीतं च । प्रतिषेध: प्रतिषेध्यं प्रतिषेद्धा चेति षट्कं तत् ॥ 14 ॥ यद्येवम्, नन्वेवं सति अस्ति तावत् सत्त्वानां मिथ्याग्राह:, अस्ति ग्राह्य:, सन्ति सत्त्वा ग्रहीतार: | अस्ति प्रतिषेध: तस्यापि मिथ्याग्राहस्य, अस्ति प्रतिषेध्यम्—यदिदं मिथ्याग्राह्यं नाम, सन्ति प्रतिषेद्धारो युष्मदादयोऽस्य मिथ्याग्राहस्येति सिद्धं षट्कम् । षट्कस्याप्यप्रसिद्धत्वात् ॥ यदुक्तम्—अप्रतिषिद्धत्वात् शून्या: सर्वभावा इति, तन्न । अथ नैवास्ति ग्राहो न च ग्राह्यं न च ग्रहीतार: | प्रतिषेध: प्रतिषेध्यं प्रतिषेद्धारोऽस्य तु न सन्ति ॥ 15 ॥ अथ मा भूदेषु दोष इति कृत्वा नैव ग्राहोऽस्ति, नैव ग्राह्यम्, न च ग्रहीतार इति । एवं सति ग्राहस्य य: प्रतिषेध: -- नि:स्वभावा: सर्वभावा इति, सोऽपि नास्ति, प्रतिषेध्यमपि नास्ति, प्रतिषेद्धारोऽपि न सन्ति ॥ प्रतिषेध: प्रतिषेध्यं प्रतिषेद्धारश यद्युत न सन्ति । सिद्धा हि सर्वभावा येषामेवं स्वभावश्च ॥ 16 ॥ यदि च न प्रतिषेधो न प्रतिषेध्यं न प्रतिषेद्धार: सन्ति, अप्रतिषिद्धा: सर्वभावा:, अस्ति च सर्वभावानां स्वभाव: ॥ किं चान्यत् । हेतोस्ततो न सिद्धिर्नै:स्वाभाव्यात् कुतो हि ते हेतु: | निर्हेतुकस्य सिद्धिर्न चोपपन्नास्य तेऽर्थस्य ॥ 17 ॥ नि:स्वभावा: सर्वभावा इत्येतस्मिन्नर्थे ते हेतोरसिद्धि: | किं कारणम् ? नि:स्व- भावत्वाद्धि सर्वभावानां शून्यत्वान्न ततो हेतुर्यत:, असति हेतौ निर्हेतुकस्यार्थस्य शून्या: सर्वभावा इति कुत एव प्रसिद्धि: ? तत्र यदुक्तं शून्या: सर्वभावा इति, तन्न । किं चान्यत् । यदि चाहेतो: सिद्धि: स्वभावविनिवर्तनस्य ते भवति । स्वभाव्यस्यास्तित्वं ममापि निर्हेतुकै सिद्धम् ॥ 18 ॥ अथ मन्यसे—नैर्हेतुकी सिद्धि:, नि:स्वभावत्वस्य भावनामिति । यथा तव स्वभावनिवर्तनं निर्हेतुकं सिद्धम्, तथा ममापि स्वभावसद्भावोऽपि निर्हेतुक: सिद्ध: ॥ @315 अथ हेतोरस्तित्वं भावनै:स्वाभाव्यमित्यनुपपन्नम् । लोके नै:स्वाभाव्यान्न हि कश्चन विद्यते भाव: ॥ 19 ॥ इह यदि [ भावानां नै:स्वाभाव्यस्य ] हेतोरस्तित्वं मन्यसे, नि:स्वभावा: सर्वभावा इति , तदनुपपन्नम् । किं कारणम् ? न हि लोके नि:स्वभाव: कश्चिद् भावोऽस्ति ॥ किं चान्यत् । पूर्वं चेत् प्रतिषेध: प्रश्चात् प्रतिषेध्यमिति च नोपपन्नम् । पश्चादनुपपन्नो युगपच्च यत: स्वभाववोऽसन् ॥ 20 ॥ इह पूर्वं चेत् प्रतिषेध:, पश्चाच्च प्रतिषेध्यम्, नि:स्वभाव्यं नोपपन्नम् । असति हि प्रतिषेध्ये कस्य प्रतिषेध: ? अथ पश्चात् प्रतिषेध:, पूर्वं प्रतिषेध्यमिति च नोपपन्नम् । सिद्धे हि प्रतिषेर्ध्ये किं प्रतिषेध: करोति ? अथ युगपत् प्रतिषेधप्रतिषेध्ये, तथापि न प्रतिषेध% प्रतिषेध्यस्यार्थस्य कारणं प्रति, न प्रतिषेध्य:, न प्रतिषेधस्य च । यथा युग- पदुत्पन्नयो: शशविषाणयो: नैव दक्षिणं सव्यस्य कारणम्, सव्यं वा दक्षिणस्य कारणं भवतीति ॥ तत्र यदुइक्तं नि:स्वभावा: सर्वभावा इति, तन्न । अत्रोच्यते-यत् तावद् भवतोक्तम्— सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश्चेत् । त्वद्वचनमस्वभावं न निवर्तयितुं स्वभावमलम् ॥ इति, अत्र ब्रूम:-- हेतुप्रत्ययसामग्र्यां पृथग्भावेऽपि मद्वचो न यदि । ननु शून्यत्वं सिद्धं भावानामस्वभावत्वात् ॥ 21 ॥ यदि मद्वचो हेतु: नास्ति, महाभूतेषु संप्रयुक्तेषु विप्रयुक्तेषु वा प्रत्ययेषु वा प्रत्ययेषु नास्ति, उर:कण्ठौष्ठजिह्वादन्ततालुनासिकमूर्धप्रभृतिषु प्रयत्नेष्वपि नास्ति, नोभयसामग्र्यामस्ति, हेतुप्रत्ययसामग्रीविनिर्मुक्तं पृथग् (न) वास्ति । तस्मान्नि:स्वभावा:, नि:स्वभावत्वा-- च्छून्यम् । एवं ननु शून्यत्वं सिद्धं नि:स्वब्न्हावत्वादस्य मदोयवचस: | यथा चैतन्मद्वचनं नि:स्वभावत्वाच्छून्यम्, तथा सर्वभावा नि:स्वभावत्वाच्छून्यमिति ॥ यद् भवतोक्तम्—त्वदीयवचस: शून्यत्वात् शून्यता सर्वभावानां नोपपद्यते इति, तन्न । किं चान्यत् । यश्च प्रतीत्य भावो भावानां शून्यतेति सा ह्युक्ता । यश्च प्रतीत्य भावो भवति हि तस्यास्वभावत्वम् ॥ 22 ॥ शून्यतार्थं च भवान् भावानामनवसाय शून्यतार्थमज्ञात्वा प्रवृत्त उपालम्भं वक्तुम् । त्वद्वचनस्य शून्यत्वात् त्वद्वचनस्य नि:स्वभावत्वादेवं त्वद्वचनेन नि:स्वभावेन @316 भावानां स्वभावप्रतिषेधो नोपपद्यत इति । इह हि य: प्रतीत्य भावानां भाव:, सा शून्यता । कस्मात् ? नि:स्वभावत्वात् । ये हि प्रतीत्य समुत्पन्ना भावास्ते न सस्वभावा भवन्ति, स्वभावाभावात् । कस्मात् ? हेतुप्रत्ययापेक्षत्वात् । यदि हि स्वभावतो भावा भवेयु:, प्रत्याख्यायापि हेतुं प्रत्ययं च भवेयु: | न चैवं भवन्ति । तस्मान्नि:स्वभावा:, नि:स्वभावत्वाच्छून्या इत्यभिधीयन्ते । एवं मदीयमपि वचनं प्रतीत्यसमुत्पन्नत्वान्नि:स्व- भावम्, नि:स्वभावत्वात् शून्यमिति उपपन्नम् । यथा च प्रतीत्यसमुत्पन्नत्वात् स्वभावशून्या रथ पटघटादय: स्वेषु स्वेषु कार्येषु काष्ठाहरणमृत्तिकाहरणे मधूदकपयसां धारणे शीत- वातातपपरित्राणप्रभृतिषु वर्तन्ते, एवमिदं मदीयवचनं प्रतीत्यसमुत्पन्नत्वात् नि:स्वभावं नि:स्वभावत्प्रसाधनं प्रत्ययभावानां वर्तते ॥ तत्र यदुक्तम् नि:स्वभावत्वात् त्वदीयवचनस्य शून्यत्वात् तस्य च तेन सर्वभावस्वभावप्रतिषेध उपपन्न इति, तन्न । किं चान्यत् । निर्मितको निर्मितकं मायापुरुष: स्वमायया सृष्टम् । प्रतिषेधयसे यद्वत् प्रतिषेधोऽयं तथैव स्यात् ॥ 23 ॥ यथा निर्मितक: [ निर्मितक ] पुरुषमभ्याशतस्तु कश्चिदर्थेन वर्तमानं प्रतिषेध- येत्, मायाकारेण वा सृष्टो मायापुरुषोऽन्यं मायापुरुषं कस्मिंश्चिदर्थे वर्तमानं प्रतिषेधयेत् । तत्र यो निर्मितक: पुरुष: प्रतिषिध्यते, स शून्य: य: प्रतिषेधयति sp’pi शून्य: | योऽपि मायापुरुष: प्स्रतिषिध्यते, सोऽपि शून्य:, य: प्रतिषेध्य:, सोऽपि शून्य: | मायापुरुषो य: प्रतिषेध्य:, सोऽपि शून्य: | य: प्रतिषेध:, सोऽपि शून्य: | एवमेव सर्वभावानां सार्वभावस्वभावशून्येन स्वभावप्रतिषेध उपपन्न: ॥ तत्र यद् भवतोक्तम्—शून्यत्वात् त्वद्वचनस्य सर्वभावस्वभावप्रतिषेधो नोपपन्न इति, तन्न । तत्र य: षट्कोटिको वाद उक्त:, स एवं प्रतिषिद्ध: | नैव ह्येवं सति न सर्वभावान्तर्गतं मद्वचनं नास्ति शून्यं नापि सर्वभावा अशून्या: | यत् पुनर्भवतोक्तम्— अथ सस्वभावमेदद् वाक्यं पूर्वा हता प्रतिज्ञा ते । वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्य: ॥ इति, अत्रापि ब्रू#म:-- न स्वाभाविकमेतद् वाक्यं तस्मान्न वादहानिर्मे । नास्ति च वैषमिकत्वं विशेषहेतुश्च न निगद्य: ॥ 24 ॥ न तावन्मम वचनं प्रतीत्यसमुत्पन्नत्वात् स्वभावोपपन्नं यथा पूर्वमुक्तम् । स्वभावानुपपन्नत्वात् शून्यम् । यस्माच्च इदमपि मद्वचनं शून्यम्, शेषा अपि सर्वभावा: @317 शून्या:, तस्मान्नास्ति वैषमिकत्वम् । यदि हि वयं ब्रूम: - इदं वचनमशून्यम्, शेषा: सर्वभावा: पुन: शून्या इति, ततो वैषमिकत्वं स्यात् । न चैतदेवम् । तस्मान्न वैषमि- कत्वम् । यस्माच्च वैषमिकत्वं न संभवति-इदं वचनमशून्यम्, शेषा: पुन: सर्वभावा: शून्या इति, तस्मादस्माभिर्विशेषहेतुरपि न वक्तव्य:-अनेन हेतुना इदं वचनमशून्यम्, सर्वभावा: पुन: शून्या इति ॥ तत्र यद् भवतोक्तम् – वादहानिस्ते वैषमिकत्वं च विशेषहेतुश्च त्वया वक्तव्य इति, तन्न । यत् पुनर्भवतोक्तम्— मा शभ्दवदित्येतत् स्यात् ते बुद्धिर्न चैतदुपपन्नम् । शब्देन ह्यत्र सता भविष्यतो वारणं तस्य ॥ इति, अत्र ब्रूम:-- मा शब्दवदिति नायं दृष्ठान्तो यस्त्वया ममारब्ध: | शब्देन हि तच्च शब्दस्य वारणं नैव मे वच: ॥ 25 ॥ नाप्ययमस्माकं दृष्टान्त: | यथा कश्चित् मा शब्दं कार्षिरिति ब्रुवन् शब्दमेव करोति शब्दं च प्रतिषेधयति, यद्वा शून्येन वचनेन शून्यतां न प्रतिषेधयति । किं कारणम् ? अत्र हि दृष्टान्ते शब्देन व्यावर्तनं क्रियते । न चैतदेवम् । वयं ब्रूम:-नि:स्वभावा: सर्वभावा: नि:स्वभावत्वात् तच्छून्यमिति ॥ किं कारणम् ? नै:स्वाभाव्यानां चेन्नै:स्वाभाव्येन वारणं यदि हि । नै:स्वाभाव्यनिवृत्तौ स्वाभाव्यं हि प्रसिद्धं स्यात् ॥ 26॥ यथा मा शब्दमिति शब्देन शब्दस्य व्यावर्तनं क्रियते, एवं यदि नै:स्वाभाव्येन वचनेन नै:स्वाभाव्यानां व्यावर्तनं क्रियते, ततोऽयं दृष्टान्त उपपन्न: स्यात् । इह तु नै:स्वाभाव्येव वचनेन भावानां स्वभावप्रतिषेध: क्रियते । एवं यदि नै:स्वाभाव्येन वचनेन नि:स्वभावानां नै:स्वाभाव्यप्रतिषेध: क्रियते, नै:स्वाभाव्यप्रतिषेधादेव भावा: सस्वभावा भवेयु:, सस्वभावत्वादशून्या: स्यु: | शून्यतां च वयं भावानामाचक्ष्महे नाशून्यता- मित्यदृष्टान्त एवायमिति ॥ अथ वा निर्मितकायां यथा स्त्रीयां स्त्रियमित्यसंग्राहम् । निर्मितक: प्रतिहन्यात् कस्यचिदेवं भवेदेतत् ॥ 27 ॥ अथ वा । कस्यचित् पुरुषस्य निर्मितकायां स्त्रियां स्वभावशून्यायां परमार्थत: स्त्रियमित्यसंग्राह: स्यात्, एवं तस्यां तेनासंग्राहेण रागमुत्पादयेत् । यद्यथा--तथागतेन वा तच्छ्रावकेण वा निर्मितको निर्मित: स्यात् । तथागताधिष्ठानेन वा तथागत— श्रावकाधिष्ठानेन वा तस्य तमसंग्रहं विनिवर्तयेत् । एवमेव निर्मितकोपमेन मदीयेन @318 शून्येन वचनेन निर्मितकस्त्रीसादृश्येषु सर्वभावनि:स्वभावेषु योऽयं स्वभावग्राह:, स निवर्त्यते, स प्रतिषिध्यते । तस्मादयमत्र दृष्टान्त: शून्यताप्रसाधनं प्रत्युपपद्यमानो नेतर: ॥ अथ वा साध्यसमोऽयं हेतुर्न हि विद्यते ध्वने: सत्ता । संव्यवहारं च वयं नानभ्युपगम्य कथयाम: ॥ 28 ॥ मा शब्दवदिति साध्यसम एवायं हेतु: | कस्मात् ? सर्वभावानां नै:स्वाभाव्येना- विशिष्टत्वात् न हि तस्य ध्वने: प्रतीत्यसमुत्पन्नत्वात् स्वभावसत्ता विद्यते । तस्या: स्वभावसत्ताया अविद्यामानत्वात् ॥ यदुक्तम्—शब्देन ह्यत्र सता भविष्यतो वारणं तस्येति, तद् व्याहन्यते । अपि च । न वयं व्यवहारसत्यं प्रत्याख्याय व्यवहारसत्यमनभ्युपगम्य कथयाम: शून्या: सर्व— भावा इति । न हि व्यवहारसत्यमानगम्य शक्या धर्मदेशाना कर्तुम् । यथोक्तम्— व्यवहारमनाश्रित्य परमार्थो न देश्यते । परमार्थमनागम्य निर्वाणं नाधिगम्यते ॥ इति, तस्मात् मद्वचनवत् शून्या सर्वभावा: सर्वभावानां च नि:स्वभावत्वमुभयथोप- पद्यमानमिति ॥ यत्पुनर्भवतोक्तम्— प्रतिषेध: प्रतिषेर्ध्योऽप्येवमिति मतं भवेत् तदसदेव । एवं तव प्रतिज्ञा लक्षणतो दूष्यते न मम ॥ इति, अत्र ब्रूम:-- यदि काचन प्रतिज्ञा तत्र स्यादेष मेव भवेद्दोष: | नास्ति च मम प्रतिज्ञा तस्मान्नैवास्ति मे दोष: ॥ 29 ॥ यदि च काचित् मम प्रतिज्ञा स्यात्, ततो मम प्रतिज्ञालक्षणप्राप्तत्वात् स पूर्वको दोष: | यथा त्वयोक्तं तथा मम स्यात् । न मम काचिदस्ति प्रतिज्ञा । तस्मात् सर्वभावेषु शून्येष्वत्यन्तोपशान्तेषु प्रकृतिविविक्तेस्5u कुत: प्रतिज्ञालक्षणप्राप्ति:, कुत: प्रतिज्ञालक्षणप्राप्तिकृतो दोष: ? तत्र यद् bhavato;tam—प्रतिज्ञालक्षणप्राप्तवात् तवैव दोष इति, तन्नास्ति । यत्पुनर्भवतोक्तम्— प्रत्यक्षेण हि तावत् यद्युपलभ्य निवर्तयसि भावान् । तन्नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते ॥ इति, अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने च । अनुमानागमसाध्या येऽर्था दृष्टान्तसाध्याश्च ॥ इति , @319 अत्र वयं ब्रूम:-- यदि किंचिदुपलभेयं प्रवर्तयेयं निवर्तयेयं वा । प्रत्यक्षादिभिरर्थैस्तदभावान्मेऽनुपालम्भ: ॥ 30 ॥ यद्यहं किंचिदर्थमुपलभेयं प्रत्यक्षानुमानोपमानागमैश्चतुर्भि: प्रमाणइ:, चतुर्णां वा प्रमाणानामन्यतमान्यतमेन, अत एवं प्रवर्तयेयं वा निवर्तयेयं वा । अर्थमेवाहं किंचि- न्नोपलभे । तस्मान्न प्रवर्तयामि न निवर्तयामि । तत्रैवं सति यो भवतोपालम्भ उक्त:-- यदि प्रत्यक्षादीनां प्रमाणानामन्यतमेन उपलभ्य भावान् विनिवर्तयसीति, ननु भव— तोक्तानि प्रमाणानि न सन्ति तानि, तैश्च प्रमाणैरपि गम्या अर्था इति दोष उक्त:, स मे भवत्येवानुपालम्भ: ॥ किं चान्यत् । यदि चप्रमाणतस्तेषां प्रसिद्धिरर्थानाम् । तेषां पुन: प्रसिद्धि: ब्रूहि कथं ते प्रमाणानाम् ॥ 31 ॥ प्रसिद्धिरिति । यदि च प्रमाणतस्तेषां तेषामर्थानां प्रमेयाणां सिद्धिं मन्यसे यथा मानैर्मेयानाम्, तथा तेषामिदानीं प्रत्यक्षानुमानागमोपमानानां चतुर्णां प्रमाणानां कुत: प्रसिद्धि: ? यदि तावन्निष्प्रमाणानां प्रमाणं स्यात्, नादे: सिद्धिस्तत्रास्ति, नैव मध्यस्य, नान्तस्य । यदि पुनर्मन्यसे प्रमाणइ: प्रसिद्धि:, प्रमाणतोऽर्थानां प्रसिद्धिरिति, हीयते प्रतिज्ञा । तथापि— अन्यैर्यदि प्रमाणइ: प्रमाणसिद्धिर्भवत्यनवस्था । नादे: सिद्धिस्तत्रास्ति नैव मध्यस्य नान्तस्य ॥ 32 ॥ यदि पुनर्मन्यसे—प्रमाणइ: प्रमेयाणां प्रसिद्धि:, तेषां प्रमाणानामन्यै: प्रमाणइ: प्रसिद्धि:, अनवस्थाप्रसङ्ग: | अनवस्थाप्रसङ्गे को दोष: ? नादे: सिद्धिस्तत्रास्ति नैव मध्यस्य नान्तस्य । अस्यानवस्थाप्रसङ्ग:, आदे: सिद्धिर्नास्ति । किं कारणम् ? तेषामपि हि प्रमाणा- नामन्यै: प्रमाणइ: [प्र] सिद्धि:, तेषामन्यैरिति तेषामप्यन्यैरिति नास्त्यादि: | आदेर- सद्भावात् कुतो मध्यं कुतोऽन्त: ? तस्मात् तेषां प्रमाणानामन्यै: प्रमाणइ: प्रसिद्धि: [ इति यदुक्तम्, तन्नोपपद्यते इति ] ॥ तेषामथ प्रमाणैर्विना प्रसिद्धिर्विहीयते वाद: | वैषमिकत्वं तस्मिन् विषेषहेतुश्च वक्तव्य: ॥ 33 ॥ अथ मन्यसे—तेषां प्रमाणानां विना प्रमाणइ: प्रसिद्धि:, प्रमेयाणां पुनरर्थानां प्रमाणइ: प्रसिद्धिरिति, एवं सति यस्ते वाद:--) प्रमाणइ: प्रसिद्धिरर्थानामिति, [स] हीयते । वैषमिकत्वं च भवति—केषाचिदर्थानां प्रमाणइ: प्रसिद्धि:, केषांचिन्नेति । @320 विषेषहेतुश्च वक्तव्य:, येन हेतुना केषांचिदर्थानां प्रमाणइ: प्रसिद्धि:, केषांचिन्नेति । स च नोपदिष्ट: | तस्मादियमपि कल्पना नोपपन्नेति । ॥ अत्राह—प्रमाणान्येव मम स्वात्मानं परात्मानं च प्रसाधयन्ति । यथोक्तम्— द्योतयति स्वात्मानं यथा हुताशस्तथा परात्मानम् । स्वपरात्मानावेवं प्रसाधयन्ति प्रमाणानि ॥ परमिव स्वात्मानं परात्मानं चेति ॥ अत्रोच्यते— विषमोपन्यासोऽयं न ह्यात्मानं प्रकाशयत्यग्नि: | न हि तस्यानुपलब्धिर्दृष्टा तमसीव कुम्भस्य ॥ 35 ॥ विषम एवायमुपन्यास:--अग्निवत् प्रमाणानि स्वात्मानं च प्रसाधयन्ति परात्मानं च प्रसाधयन्तीति । न ह्यग्निरात्मानं प्रकाशयति । यदि हि यथा प्रागेव अग्निना अप्रकाशितस्तमसि कुम्भो नोपलभ्यते, अथोत्तरकालमुपलभ्यतेऽग्निना प्रकाशित: सन्, एवमेव यद्यग्निना न प्रकाशित: प्रागग्नि: [तमसि] स्यात्, उत्तर- कालमग्ने: प्रकाशनं स्यात् । अत: स्वात्मानं प्रकाशयेत् । नैतदेवम् । तस्मादियमपि कल्पना नोपपद्यते इति ॥ किं चान्यत् । यदि स्वात्मानमयं त्वद्वचनेन प्रकाल्शयत्यग्नि: | परमिव न त्वात्मानं परिधक्ष्यत्यपि हुताश: ॥ 36 ॥ यदि च त्वद्वचनेन यथा परात्मानं प्रकाशयत्यग्नि:, एवमेव स्वात्मानमपि प्रकाशयत्यग्निरिति, ननु यथा परात्मानं दहति, एवमेव स्वात्मानमपि धक्ष्यतीति । न चैतदेवम् ॥ तत्र यदुक्तम्—परात्मानमिव स्वात्मानं प्रकाशयत्यग्निरिति, तन्न । किं चान्यत् । यदि च स्वपरात्मानौ त्वद्वचनेन प्रकाशयत्यग्नि: | प्रच्छादयिष्यति तम: स्वपरात्मानौ हुताश इव ॥ 37 ॥ यदि च भवतो मतेन स्वात्मपरात्मानौ प्रकाशयत्याग्नि:, नान्विदानीं प्रतिपक्ष- भूततमोऽपि स्वात्मपरात्मानौ छादयेत् । नैतदिष्टम् ॥ तत्र यदुइक्तम्—स्वपरात्मानौ प्रकाशयत्यग्निरिति, तन्न । किं चान्यत्— नास्ति तमश्च तमश्च ज्वलने यत्र च तिष्ठति सदात्मनि ज्वलन: | कुरुते कथं प्रकाशं स हि प्रकाशोऽन्धकारवध: ॥ 38 ॥ इह चाग्नौ नास्ति तम:, नापि च यत्राग्निस्तत्रास्ति तम: | प्रकाशश्च नाम तमस: प्रतिघात: | तस्मादग्नावपि नास्ति नम: | यत्राग्निस्तत्रापि नाल्स्ति तम: | तत्र @321 कथमस्य तमस: प्रतिघातमग्नि: करोति, यस्य प्रतिघातात् स्वपरात्मानौ प्रकाशयतीति ? आह—यत् यस्मादेवं नाग्नौ तमोऽस्त्, नापि यत्राग्निस्तत्र तमोऽस्ति । यस्मादेवं स्वपरात्मानौ न प्रकाशयत्यग्नि: | तेन ह्युत्पद्यमाने नैवाग्निना तमस: प्रतिग्रह: | कुत: ? तस्मान्नाग्नौ तमोऽस्ति, नापि यत्राग्नि: तत्र तमोऽस्ति । यस्मादुत्पद्यमान एवोभयं प्रकाशयत्यग्नि: स्वात्मानं परात्मानं चेति ॥ अत्रोच्यते— उत्पाद्यमान एव प्रकाशयत्यग्निरित्यसद्वाद: | उत्पद्यमान एव प्राप्नोति तमो न हि हुताश: ॥ 39 ॥ अयमग्निरुत्पद्यमान एव प्रकाशयल्ति स्वात्मानं परात्मानं चेतिन् आयमुपपद्यते वाद: | कस्मात् ? न ह्युत्पद्यमान एवाग्नि: तम: प्राप्नोति, अप्राप्तत्वान्नैवोपहन्ति । तमसश्चानुपघातान्नास्ति प्रकाश: ॥ किं चान्यत् । अप्राप्तोऽपि ज्वलनो यदि वा पुनरन्धकारमुपहन्यात् । सर्वेषु लोकघातुषु तमोऽयमिहसंस्थित उपहन्यात् ॥ 40 ॥ अथापि मन्यसे-अप्राप्तोऽप्यग्निरन्धकारमुपहन्तीति, नन्विदानीमिहसंस्थितोऽग्नि: सर्वलोकधातुस्थमुपहनिष्यति तम: तुल्यायामप्राप्तौ । न चैतदेवं दृष्टम् । तस्माद- प्राप्यैवाग्निरन्धकारमुपहन्तीति यदिष्टम्, तन्न ॥ यदि च स्वत:प्रमाणसिद्धिरनपेक्ष्य ते प्रमेयाणि । भवति प्रमाणसिद्धिर्न परापेक्षा हि सिद्धिरिति ॥ 41 ॥ यदि च अग्निवत् स्वत:प्रमाणसिद्धिरिति मन्यसे, अनपेक्ष्यापि प्रमेयाणि प्रमाणानां सिद्धिर्भविष्यतीति । किं कारणम् ? न हि स्वत: [ सिद्धि: ] परमपेक्षते । अथापेक्षते, न स्वत:प्रेअसिद्धि: ॥ अत्राह – यदि नापेक्ष्यन्ते प्रमेयानर्थान् प्रमाणानि, को दोषो भविष्यतीति ? अत्रोच्यते— अनपेक्ष्य हि प्रमेयानर्थान् यदि ते प्रमाणसिद्धि: | भवति न भवति कस्यचिदेवमिमानि प्रमाणानि ॥ 42 ॥ यदि प्रमेयानर्थाननपेक्ष्य सिद्धिर्भवति प्रमाणानामिति, एवं हि ते तानीमानि प्रमाणानि न कस्यचित् प्रमाणानि भवन्ति । एवं दोष: | अथ कस्यचिद् भवन्ति प्रमाणानि, नैवेदानीमनपेक्ष्य तान् प्रमेयानर्थान् प्रमाणानि भवन्ति ॥ अथ मतमपेक्ष्य सिद्धिस्तेषामित्यत्र को दोष: | सिद्धस्य साधनं स्यान्नासिद्धोऽपेक्ष्यते ह्यन्यत् ॥ 43 ॥ @322 अथापि मतम् – अपेक्ष्य प्रमेयानर्थान् प्रमाणानां सिद्धिर्भवतीति, एवं हि सति सिद्धस्य प्रमाणचतुष्टयस्य साधनं भवतीति । किं कारणम् ? न ह्यसिद्धस्यार्थस्य अपेक्षणं भवति । न ह्यसिद्धो देवदत्त: कंचिदर्थमपेक्षते । न चसिद्धस्य साधनमिष्टम् । कृतस्य करणानुपपत्तेरिति ॥ किं चान्यत्— सिध्यन्ति हि प्रमेयाण्यपेक्ष्य यदि सर्वथा प्रमाणानि । भवति प्रमेयसिद्धिरनपेक्ष्यैव प्रमाणानि ॥ 44 ॥ यदि प्रमेयाण्यपेक्ष्य प्रमाणानि सिध्यन्ति, नेदानीं प्रमाणान्यपेम्क्ष्य प्रमेयाणि सिध्यन्ति । किं कारणम् ? न हि साध्यं साधनं साधयति । साधनानि च किल प्रमेयाणां प्रमाणानि ॥ यदि च प्रमेयसिद्धिरनपेक्षुयैव भवति प्रमाणानि । किं ते प्रमाणसिद्ध्या तानि यदर्थं प्रसिद्धं तत् ॥ 45 ॥ यदि च मन्यसे – अनपेक्ष्यैव प्रमाणानि प्रमेयाणां प्रसिद्धिर्भवति । किमिदानीं ते प्रमाणसिद्ध्या पर्यन्विष्टया ? किं कारणम् ? यदर्थं हि तानि प्रमाणानि पर्यन्विष्येरन्, ते प्रमेया अर्था विना प्रमाणइ: सिद्धा: | तत्र किं प्रमाणइ: कृत्यम् ? अथ तु प्रमाणसिद्धिर्भवत्यपेक्ष्यैव ते प्रमेयाणि । व्यत्यय एवं सति ते ध्रुवं प्रमाणप्रमेयाणाम् ॥ 46 ॥ अथापि मन्यसे – अपेक्ष्यैव प्रमेयानर्थान् प्रमाणानि भवन्ति, एवं हि सति मा भूत् पूर्वोक्तदोष इति कृत्वा, एवं ते सति व्यत्यय: प्रमाणस्प्रमेयाणां भवति । प्रमाणानि तेर् प्रमेयाणि भवन्ति, प्रमेयै: साधितत्वात्, प्रमाणानि च प्रमेयाणि भवन्ति, प्रमाणानां साधकत्वात् ॥ अथ ते प्रमाणसिद्ध्या प्रमेयसिद्धि: क्प्रमेयसिद्ध्या च । भवति प्रमाणसिद्धिर्नास्त्युभयस्यापि ते सिद्धि: ॥ 47 ॥ अथ मन्यसे – प्रमाणसिद्ध्या प्रमेयसिद्धिर्भवति प्रमाणापेक्षत्वात्, प्रमेयसिद्ध्या च प्रमाणसिद्धिर्भवति प्रमेयापेक्षत्वादिति, एवं सत्युभयस्यापि सिद्धिर्न ॥ किं कारणम् ? सिध्यन्ति हि प्रमाणैर्यदि प्रमेयाणि तानि तैरेव । साध्यानि च प्रेमेयैस्तानि कथं साधयिष्यन्ति ॥ 48 ॥ यदि हि प्रमाणइ: प्रमेयाणि सिध्यन्ति, तानि प्रमाणानि तैरेव प्रमेयै: साधयित- व्यानि । ननु असिद्धेषु प्रमेयेषु कारणस्यासिद्धत्वादिसिद्धानि कथं साधयिष्यन्ति प्रमेयाणीति ? @323 सिध्यन्ति च प्रमेयैर्यदि प्रमाणानि तानि तैरेव । साध्यानि च प्रमेयैस्तानि कथं साधयिष्यन्ति ॥ 49 ॥ यदि च प्रमेयै: प्रमाणानि सिध्यन्ति, तानि च प्रमेयाणि तैरेव प्रमाणइ: साधयित- व्यानीति, ननुअसिद्धेषु प्रमाणेषु कारणस्यस्#सिद्धत्वादसिद्धानि कथं साधयिष्यन्ति प्रमाणानि ? पित्रा यद्युत्पाद्य: पुत्रो यदि तेन चैव पुत्रेण । उत्पाद्य: स यदि पिता वद तत्रोत्पादयति क: कम् ॥ 50 ॥ यद् यथापि नाम कश्चित् ब्रूयात् – पिता पुत्र उत्पादनीय:, स च पिता पुत्रेणोत्पादनीय इति, तत्रेदानीं ब्रूहि केन क उत्पादयितव्य: ? तथैव खलु भवान् ब्रीवीति – प्रमाणइ: प्रमेयाणि साधयितव्यानि, तान्येव च पुन: प्रमाणानि तै: प्रमेयै: | तत्रेदानीं ते कतमै: कतमानि साधयितव्यानि ? कश्च पिता क: पुत्रस्तत्र त्वं ब्रूही तावुभावपि च । पितापुत्रलक्षणधरौ यतो न: पुत्रसंदेह: ॥ 51 ॥ तयोश्च पूर्वोपदिष्टयो: पितापुत्रयो: वद कतर: पुत्र:, कतर: पिता ? उभावपि तावुत्पादकत्वात् पितृलक्षणधरौ, उत्पाद्यत्वाच्च पुत्रलक्षणधरौ । अत्र न: संदेहो भवति— कतरस्तत्र पिता, कतरस्तत्र पुत्र इति । एवमेव यान्येतानि भवत: प्रमाणपेअमेयाणि, तेषु तत्र कतराणि प्रमाणानि, कतराणि प्रमेयाणि ? उभयान्यपि ह्येतानि साधनत्वात् प्रमाणानि तानि प्रमेयाणि, साध्यत्वात् प्रमेयाणीति । अत्र न: संदेहो भवति-कतराण्यत्र प्रमाणानि, कतराणि प्रमेयाणीति ? नैवा स्वत: प्रसिद्धिर्न परम्परत: प्रमाणैर्वा । भवति न च प्रमेयैर्न चाप्यकस्मात् प्रमाणानाम् ॥ 52 ॥ न स्वत:प्रसिद्धि: प्रत्यैक्षस्य तेनैव प्रत्यक्षेण । अनुमानस्य तेनैवानुमानेन । उपमानस्य तेनैवोपमानेन । आगमस्य तेनैवागमेन । नापि परस्परत: | प्रत्यक्षस्यानुमानो- पमानागमै:, अनुमानस्य प्रत्यक्षोपमानागमै:, उपमानस्य प्रत्यक्षानुमानागमै:, आगमस्य प्रत्यक्षानुमानोपमानै:, नापि प्रत्यक्षानुमानोपमानागमादर्न्य: प्रत्यक्षान्मानोपमानाग- मौर्यथास्वम्, नापि प्रमेयै: समस्तव्यस्तै: स्वविषयपरिविषयतागृहीतै:, नाप्यकस्मात्, नास्ति समुच्चयेन । एतेषां कारणानां पूर्वोद्दिष्टानां विंशत्त्रिंशच्चत्वारिंशत् षड् विंशतिर्वा ॥ तत्र यदुक्तम्—प्रमाणाधिगम्यत्वात् प्रमेयाणां भावानां सन्ति तु प्रमेया भावा:, तानि च प्रमाणानि यैस्तु प्रमाणइ: प्रमेया भावा: सन्तश्च भावा: समधिगता इति, तन्न ॥ यत् पुनर्भवतोक्तम्— कुशलानां धर्माणां धर्मावस्थाविदश्च मन्यन्ते । कुशलं जनस्वभावं शेषेष्वप्येष विनियोग: ॥ इति, @324 अत्र ब्रूम:-- कुशलानां धर्माणां धर्मावस्थाविदी ब्रुवते यत् । कुशलस्वभावमेवं प्रविभागेनाभिधेय: स्यात् ॥ 53 ॥ कुशलानां धर्माणां धर्मावस्थाविद: कुशलं जनस्वभावं मन्यन्ते । स च भवतां प्रविभागेनोपदेष्टव्य: स्यात्—अयं स कुशल: स्वभाव:, इमे ते कुशला धर्मा इति: | इदं तत् कुशलं विज्ञानम्, अयं कुशलविज्ञानस्वभाव:, एवं सर्वेषाम् । न चैतदेवं दृष्टम् । तस्माद् यदुक्तम् – उपदिष्ट: स्वभावो धर्माणामिति, तन्न ॥ किं चान्यत्— यदेइ च प्रतीत्य कुशल: स्वभाव उत्पद्यते स कुशलानाम् । धर्माणां परभाव: स्वभाव एवं कथं भवति ॥ 54 ॥ यदि च कुशलानां धर्माणां स्वभावो हेतुप्रत्ययसामग्रीं प्रतीत्योत्पद्यते, स परभावादुत्पन्न: कुशलानां धर्माणां कथं स्वभावो भवति ? एवमेवाकुशलप्रभृतीनाम् ॥ तत्र यदुक्तम्—कुशलाव्याकृतानां न कुशलानां धर्माणां कुशल: सवभाव उप- दिष्ट:, एवमकुशलानामकुशलादिरिति, तन्न । किं चान्यत्— अथ न प्रतीत्य किंचित् स्वभाव उत्पद्यते स कुशलानाम् । धर्माणामेवं स्याद् वासो न ब्रह्मचर्यस्य ॥ 55 ॥ अथ मन्यसे—न किंचित् प्रतीत्य कुशलानां धर्माणां कुशलस्वभाव उत्पद्यते, एवमकुशलानां धर्माणामकुशल:, अव्याकृतानामव्याकृत इति, एवं सति प्रह्मचर्यवासो [ न ] भवति । किं कारणम् ? प्रतीत्यसमुत्पादस्य हि एवं सति प्रत्याख्यानं भवति । प्रतीत्यसमुत्पादस्य प्रत्याख्यानात् प्रतीत्यसमुत्पाददर्शनं प्रत्याख्यातं भवति । न ह्यविद्य- मानस्य प्रतीत्यसमुत्पादस्य दर्शनमुपपद्यमानं भवति । असति प्रतीत्यसमुत्पाददर्शने धर्मदर्शनं न भवति । उक्तं हि भगवता--“यो हि भिक्षव: प्रतीत्यसमुत्पाद पश्यति, स स धर्मं पश्यति” | धर्मदर्शनाभावात् ब्रह्मचर्यवासाभाव: | अथ वा । प्रतीत्यसमुत्पाद- प्रत्याख्यानात् दु:खसमुदयप्रत्याख्यानं भवति । प्रतीत्यसमुत्पादो हि दु:खस्य समुदय: | दु:खसमुदयस्य प्रत्याख्यानात् दु:खप्रत्याख्यानं भवति । असति हि समुदये तत् कुतो दु:खं समुदेष्यति ? दु:खसमुदयप्रत्याख्यानाच्च दु:खनिरोधस्य क्प्रत्याख्यानम् । असति हि दु:खसमुदये कस्य प्रहाणात् निरोधो भविष्यल्ति ? असति हि दु:खनिरोधे कस्य प्राप्तये मार्गो भविष्यति दु:खनिरोधगामी ? एवं चतुर्णामार्यसत्यानामभावाच्छ्रा- मण्यफलाभाव: | सत्यदर्शनादिश्रामण्यफलानि [ न ] अधिगम्यन्ते । श्रामण्यफलानाम- भावादब्रह्मचर्यवास इति ॥ @325 किं चान्यत्— नाधर्मो धर्मो वा संव्यवहाराश्च लौकिका न स्यु: | नित्याश्च सर्वभावा: स्युर्नित्यत्वादहेतुमत: ॥ 56 ॥ एवं सति प्रतीत्यसमुत्पादं प्रत्याचक्षाणस्य भवत: को दोष: प्रसज्यते ? धर्मो न भवति, अधर्मो न भवति । संव्यवहाराश्च लौकिका न संभवन्ति । किं कारणम् ? प्रतीत्यसमुत्पन्नस्ं ह्येतत् सर्वम्, असति प्रतीत्यसमुत्पादे कुतो भविष्यति ? अपि च । स स्वभावोऽप्रतीत्यसमुत्पन्नो निर्हेतुको नित्य: स्यात् । किं कारणम् ? निर्हेतुका हि भावा नित्या: | तत्र स एव च अब्रह्मचर्यवास: प्रसज्येत स्वसिद्धान्तविरोध: | किं कारणम् ? अनित्या हि भगवता सर्वे संस्कारा निर्दिष्टा: | ते स्वभावनित्यत्वात् नित्या हि भवन्ति ॥ एष चाकुशलेष्वव्याकृतेषु नैर्याणादिषु च दोष: | तस्मात् सर्वं संस्कृतमसंस्कृतं ते भवत्येवम् ॥ 57 ॥ यश्चैष कुशलेषु निर्दिष्ट: कल्प:, स एवाकुशलेषु, स एवाव्याकृतेषु, स एव नैर्याणिकप्रभृतिषु दोष: | तस्मात् ते सर्वमिदं संस्कृतमसंस्कृतं संपद्यते । किं कारणम् ? हेतौ ह्यसति उत्पादस्थितिभङ्गा न भवन्ति । उत्पादस्थितिभङ्गेष्वसत्सु संस्कृत- लक्षणाभावात् सर्वं संस्कृतमसंस्कृतं संपद्यते ॥ तत्र यदुक्तम्—कुशलादीनां भावानां स्वभावसद्भावादशून्या: सर्वभावा इति, तन्न । यत्पुनर्भवतोक्तम्— यदि च न भवेत् स्वभावो भावानां न स्वभाव इत्येवम् । नामपि भवेदेवं नाम हि निर्वस्तुकं नास्ति ॥ इति, अत्रोच्यते— य: सद्भूतं नाम ब्रूयात् स स्वभाव इत्येवम् । भवता प्रतिवक्तव्यो नाम ब्रूमश्च न वयं सत् ॥ 58 ॥ योन् आम सद्भूतं नाम ब्रूयात् स स्वभाव इति, स भवता प्रतिव्यक्तव्य: स्यात्- यस्य सद्भूतनामस्वभावस्य तस्मात् तेनापि स्वभावेन सद्भूतेन भवितव्यम् । न ह्यसद्भूतस्य स्वभावस्य सद्भूतं न नाम भवतीति । न पुनर्वयं नाम सद्भूतं ब्रूम: | तदपि हि स्वभावस्याभावान्नाम नि:स्वभावत्वात् शून्यम्, शून्यत्वादसद्भूतम् ॥ तत्र यद् भवतोक्तम्—नामसद्भावात् सद्भूत: स्वभाव इति, तन्न । किं चान्यत्— नामसदिति च यदिदं तत्किं नु सतो भवत्युतासत: | यदि हि सतो यद्यसतो द्विधापि ते हीयते वाद: ॥ 59 ॥ यच्चैतन्नामासदिति, तत्किं [ नाम ] सत: असत: ? यदि हि सतस्तन्नाम, यद्यसत:, उभयथापि प्रतिज्ञा हीयते । तत्र यदि तावत् सत् असदिति नास्तीति प्रतिज्ञा @326 हीयते । न हीदानीं तदसदिदानीं सत् । अथासत् असदिति नाम या प्रतिज्ञा असद्भूतस्य नाम न भवति अस्तित्वभाव इति, तस्मात् सद्भूत: स्वभाव इति, सा हीना ॥ किं चान्यत्— सर्वेषां भावानां शून्यत्वं चोपपादितं पूर्वम् । स उपालम्भस्तस्माद् भवत्ययं च प्रतिज्ञाया: ॥ 60 ॥ इह च अस्माभि: पूर्वमेव सर्वेषां भावानां विस्तरत: शून्यत्वमुपपादितम् । तत्र प्राग् नाम्नोऽपि शून्यत्वमुक्तम् । संभवम् अशून्यत्वं परिगृह्य परिवृत्तो वक्तुम् – यदि भावानां स्वभावो न स्यात्, अस्वभाव इति नामपि इदं न स्यादिति । तस्मात् प्रतिज्ञोप- लम्भोऽयं भवत: संपद्यते । न हि वयं नाम सद्भूतमिति ब्रूम: ॥ यत्पुनर्भवतोक्तम्— अथ विद्यते स्वभाव: स च धर्माणां न विद्यते तस्मात् । धर्मैर्विना स्वभाव: स यस्य तद्युक्तमुपदेष्टुम् ॥ इति, अत्रोच्यते— अथ विद्यते स्वभाव: स च धर्माणां न विद्यत इति । इदमाशङ्कितं यदुक्तं भवत्यनाशङ्कितं तच्च ॥ 61 ॥ न हि वयं धर्माणां स्वभावं प्रतिषेधयाम:, धर्मविनिर्मुक्तस्य वा कस्यचिदर्थस्य स्वभावमभ्युपगच्छाम: | नन्वेवं सति य उपालम्भो भवत: -- यदि धर्मा नि:स्वभाव:, कस्य खल्विदानीमन्यस्यार्थस्य धर्मविनिर्मुक्तस्य स्वभावो भवति ? सयुक्तमेवोपदिष्टमिति दूरापकृष्टमेवैतद्भवति ॥ यत् पुनर्भवतोक्तम्— सत एव प्रतिषेधो नास्ति घटो गेह इत्ययं यस्मात् । दृष्ट: प्रतिषेधोऽयं सत: स्वभावस्य ते तस्मात् ॥ इति, अत्र ब्रूम: -- सत एव प्रतिषेधो यदि शून्यत्वं नन्वप्रतिषिद्धमिदम् । प्रतिषेधयते हि भवान् भावानां नि:svabhAfvatvam ॥ 62 || यदि सत एव प्रतिषेधो भवति नासत:, सर्वभावानां नि:स्वभावत्वं प्रतिषेधयति [ भवान् ] | ननु प्रतिषिद्धं सर्वभावानां नि:स्वभावत्वं त्वद्वचनेन । प्रतिषेधयसि त्वं सद्भावान् । नि:स्वभावत्वस्य च सर्वभावानां प्रतिषिद्धत्वात् प्रतिषिद्धा शून्यतेति ॥ प्रतिषेधयसेऽथ त्वं शून्यत्वं तच्च नास्ति शून्यत्वम् । प्रतिषेध: सत इति ते नन्वेवं हीयते वाद: ॥ 63 ॥ अथ शून्यत्वं प्रतिषेधयसि त्वं सर्वभावानाम्, नि:स्वभावत्वं शून्यत्वम्, नास्ति तच्च शून्यत्वम् । या तर्हि ते प्रतिज्ञा सत: प्रतिषेधो भवति नासत इति, सा हीना ॥ @327 किं चान्यत्— प्रतिषेधयामि नाहं किंचित् प्रतिषेध्यमस्ति न च किंचित् । तस्मात् प्रतिषेधयसीत्यधिलय एव त्वया क्रियते ॥ 64 ॥ एवमपि तु कृत्वा यद्यहं किंचित् प्रतिषेधयामि, ततो युक्तमेव वक्तुं स्यात् । न चैवाहं किंचित् प्रतिषेधयामि । तस्मान्न किंचिद् प्रतिषेद्धव्यमस्ति । तस्मात् शून्येषु सर्वभावेषु अविद्यमाने प्रतिषेध्ये प्रतिषेधयसीत्येष त्वयात्र सद्भूतोऽधिलय: क्रियत इति ॥ यत् पुनर्भवतोक्तम्— अथ नास्ति स स्वभाव किं नु प्रतिषिध्यते त्वयानेन । वचनेनर्ते वचनात् प्रतिषेध: सिध्यते ह्यसत: ॥ इति, अत्र ब्रूम:-- तच्चाहं ते वचनादसत: प्रतिषेधवचनसिद्धिरिति । अत्र ज्ञापयते वागसदिति तन्न प्रतिनिहन्ति ॥ 65 ॥ यच्च भवान् ब्रवीति—सतोऽपि वचनादसत: प्रतिषेध: प्रतिषिद्ध:, तत्र किं नि:स्वभावा: सर्वभावा इति, एतद्वचनं करोतीति ? अत्र ब्रूम:--नि:स्वभावा: सर्वभावा इति एतत् खलु वचनं न नि%स्वभावान् सर्वभावान् करोति । किं त्वसत्स्वभावो भावानामसत्स्वभावानामिति ज्ञापयति । तत्र कश्चिद् ब्रूयात्—अविद्यमानगृहे देवदत्त- गृहे देवदत्त इति, तत्रैवं कश्चित् प्रतिब्रूयात्—[देवदत्तो गेहे] नास्तीति, न तद्वचनं देवदत्तस्याभावं करोति, न देवदत्तस्य संभवं करोति । किं तु ज्ञापयति केवलमसद्भावं गृहे देवदत्तस्येति । तद्वत् नास्ति स्वभावो भावानामित्येतद्वचनं न स्वभावानां नि:स्व- भावत्वं कतोति, भावेषु स्वभावस्याभावं ज्ञापयति ॥ तत्र यद्भवतोक्तम्—किमसति स्वभावो नास्ति swvabhAva इत्येतद् वचनं करोति, तेऽपि वचनात् प्रसिद्धि: स्वभावस्याभाव इति, तत् ते न युक्तम् । यदुक्तम्— बालानामिव मृगतृष्णायां स यथा जलग्राह: | एवं मिथ्याग्राह: स्यात् ते प्रसिध्यते ह्यसत: ॥ यत् पुनर्भवतो मृगतृष्णायामित्यत्र ब्रूम:-- मृगतृष्णादृष्टान्ते य: पुनरुक्तं त्वया महंश्चर्य: | तत्रपि निर्णयं शृणु यथा स दृष्टान्त उपपन्न: ॥ 66 ॥ य एव त्वया मृगतृष्णादृष्टान्ते महांश्चर्य उक्त:, तत्रापि यो निर्णय:, स श्रूयताम् । उपपन्न एव दृष्टान्तो भवति ॥ @328 स यदि स्वभावत: स्यात् भावो न स्यात् प्रतीत्यसमुद्भूत: | यश्च प्रतीत्य भवति ग्राहो ननु शून्यता सैव ॥ 67 ॥ यदि च मृगतृष्णायां स यथा जलग्राह: स्वभावत: स्यात्, न स्यात् प्रतीत्य- समुत्पन्न: | यतो मृगतृष्णां च प्रतीत्य विपरीतं च दर्शनं प्रतीत्य [ अ ] योनिशोमन- स्कारं च प्रतीत्य स्यादुद्भूत: | अत: प्रतीत्यसमुत्पन्न: | यतश्च प्रतीत्यसमुत्पन्न, अत: स्वभावत: शून्य एव । यथा पुनर्मुक्तं तथा ॥ किं चान्यत्— यदि च स्वभावत: स्याद् ग्राह: कस्तं निवर्तयेद् ग्राह्यम् । शेषेष्वप्येष विधिस्तस्माद् दोषोऽनुपालम्भ: ॥ 68 ॥ यदि च मृगतृष्णायां जलग्राह: स्वभावत: स्यात्, क एव तं विनिवर्तयेत् ? न हि स्वभाव: शक्यो निवर्तयितुम् । तद्यथा अग्नेरुष्णत्वम्, अपां द्रवत्वम्, आकाशस्य निरावरणत्वम् । दृष्टं चास्य विनिवर्तनम् । तस्माच्छून्यस्वभाव: ग्राह्य: | यदा चैतदेवम्, शेषेष्वपि धर्मेष्वेवं क्रम: प्रत्यवगन्तव्यो ग्राह्यप्रवृत्तिषु ॥ तत्र यद् भवतोक्तम्—षड्लक्षणभावादशून्या: सर्वभावा इति, तन्न । यत्पुनर्भव- तोक्तम्— हेतोश्च तेन सिद्धिर्नै:स्वाभाव्यात् कुतो हि ते हेतु: | निर्हेतुकस्य सिद्धिर्न चोपपन्नास्य तेऽर्थस्य ॥ इति, अत्र ब्रूम:-- एतेन हेत्वभाव: प्रत्युक्त: पूर्वमेव स समत्वात् । मृगतृष्णादृष्टान्त्6अव्यावृत्तिविधो य उक्त: प्राक् ॥ 69 ॥ यत्पुनर्भवतोक्तम्— पूर्वं चेत् प्रतिषेध: प्रश्चात् प्रतिषेध्यमित्यनुपपन्नम् । पश्चाच्चानुपपन्नो युगपच्च यत: स्वभावोऽसन् ॥ इति, अत्र ब्रूम:-- यस्त्रैकाल्ये हेतु: प्रत्युक्त: पूर्वमेव स समत्वात् । त्रैकाल्यप्रतिहेतुश्च शून्यतावादिनां प्राप्त: ॥ 70 ॥ ए एष हेतु: त्रैकाल्ये प्रतिषेधवाची सत् उ उक्तोत्तर: प्रत्यवमत: | कस्मात् ? साध्यसमत्वात् । यथा हि प्रतिषेधस्त्रैकाल्ये नोपपन्न:, स प्रतिषेधस्त्रैकाल्ये नोपपन्न:, स प्ततिषेधप्रतिषेधेऽपि । तस्मात् प्रतिषेधप्रतिषेध्येऽसति [ यद् ] भवान् मन्यते – प्रतिषेध: प्रति ( षिद्ध ) इति, तन्न । यतश्चैष त्रिकालप्रतिषेधवाची हेतु:, एष एव शून्यतावादिनां प्राप्त: सर्वभावस्वभावप्रतिषेधकत्वान्न भवत: ॥ @329 अथ वा कथम्केतदुक्तोत्तरम्— प्रतिषेधयामि नाहं किंचित् प्रतिषेध्यमस्ति न च किंचित् । तस्मात् प्रतिषेधयसीत्यधिलय एष त्वया क्रियते ॥ इति, प्रतिषेध: सिद्ध: [ अथ मन्यसे—त्रिष्वपि कालेषु दृष्ट: पूर्वकालीनोऽपि हेतु:, उत्तरकालीनोऽपि । युगपत्कालीनोऽपि हेतु: | कथं पूर्वकालीन: ? यथा पिता पुत्रस्य त्वद्वचनेन पश्चात्कालीन: | यथा शिष्य आचार्यस्यायुगपत्कालीन:, यथा प्रदीप: प्रकाशस्येति ] ॥ अत्र ब्रूम: -- न चैतदेवं । युक्ता ह्येतस्मिन् त्रय पूर्वदोषा: | अपि च पुन: यद्येवं क्रम:, प्रतिषेधसद्भावत्वे योऽभ्युपगम्यते, प्रतिज्ञाहानिश्च ते भवति । एतेन क्रमेण स्वभावप्रतिषेधोऽपि सिद्ध: ॥ प्रभवति च शून्यतेयं यस्य प्रभवन्ति तस्य सर्वार्था: | प्रभवति न तस्य किं न भवति शून्यता यस्येति ॥ 71 ॥ यस्य शून्यतेयं प्रभवति, तस्य सर्वार्था: लौकिकलोकोत्तरा प्रभवन्ति । किं कारणम् ? यस्य हि शून्यता प्रभवति, तस्य प्रतीत्यसमुत्पाद: प्रभवति । यस्य प्रतीत्य- समुत्पाद: प्रभवति, तस्य चत्वार्यार्यसत्यानि प्रभवन्ति । यस्य चत्वार्यार्यसत्यानि, [ तस्य ] श्रामण्यफलानि भवन्ति । सर्वविशेषाधिगमा: प्रभवन्ति । यस्य सर्वविशेषाधिगमा: प्रभवन्ति, तस्य त्रीणि रत्नानि बुद्धधर्मसंघा: प्रभवन्ति । यस्य प्रतीत्यसमुत्पाद: प्रभवति, तस्य धर्मो धर्महेतुर्धर्मफलं च प्रभवति । तस्याधर्मोऽधर्मेहेतुरधर्मफलं च प्रभवति । तस्य क्लेश: क्लेशसमुदय: क्लेशवस्तुनो ( वस्तूनि ? ) च प्रभवन्ति । यस्यैतत् सर्वं भवति पूर्वोक्तम्, तस्य सुगतिदुर्गतिव्यवस्थासु गतिदुर्गतिगमनम् । सुगतिदुर्गतिगामी मार्ग: | सुगतिदुर्गतिगमनव्यतिक्रमणम्, सुगतिदुर्गतिव्यतिक्रमोपाय:, सर्वसंव्यवहाराश्च लौकिका: स्वयमधिगन्तव्या: | अनया दिशा किंचित् शक्यं वचनमुपदेष्टुमिति । भवति चात्र— य: शून्यतां प्रतीत्यसमुत्पादं मध्यमां प्रतिपदमनेकार्थाम् । निजगाद प्रणमामि तमप्रतिमसंबुद्धम् ॥ 72 ॥ इति ॥ कृतिरियमाचार्यनागार्जुनपादानाम् ॥ @330 षष्ठं परिशिष्टम् । आर्य-नागार्जुनविरचिता रत्नावली । ##[ This Appendix contains the available portion of the text of## ratnAualI ##of## ratnamAlA ##which seems to me a genuine work of## nAgArjuna. ##The work is attributed to## nAgArjuna ##by## candrakIrti, ##who, in his commen- tary on MS. cites as many as 23 stanzas from the available portion of this whik. One stanza from this text is identical with Ms. 3. 7. This available portion was edited by Dr. G. Tucci and published by him in JRAS, London, 1934, 1936. He promised to restore into Sanskrit the missing portion from its Tibetan translation, but so far I have not seen it. In Tohoku Catalogue No. 4158 thework is called## rAjaparikathA-ratnamAlA. ##It has also a Commentary by Ajitamitra ( T 4’ 56 )- The## ratnAvalI ##or## ratnamAlA ##is a work belonging to the class of lekhas like## suhRllekha ##attributed to## nAgArjuna ##of## ziSyalekha ##of Candragomin. The work is addressed to a king, who, according to Commentator, is## sAtavAhana. ##On the other hand, it is said that :## suhRllekha ##is addressed to king## kaniSka. Jayaswal thinks him to be## gautamIputra yajJazrI ##who reigned between 166-199 A. D. We fing several references, e. g., in 1.2, to a king to whom the work is addressed. The fourth chapter is called## राजवृत्तोपदेश. ] ॥ नमो रत्नत्रयाय ॥ 1 सर्वदोषविनिर्मुक्तं गुणै: सर्वैरलंकृतम् । प्रणम्य सर्वज्ञमहं सर्वसत्त्वैकबान्धवम् ॥ 1 ॥ धर्ममेकान्तकल्याणं राज [ n ध ] र्मोदयाय ते । वक्ष्यामि धर्म: सिद्धिं हि याति सद्धर्मभाजने ॥ 2 ॥ प्राग्धर्माभ्युदयो यत्र पश्चान्नै:श्रेयसोदय: | संप्राप्त्याभ्युदयं यस्मादेति नै:श्रेयसं क्रमात् ॥ 3 ॥ सुखमभ्युदय [ स्तत्र मोक्षो ] नै:श्रेयसो मत: | अस्य साधनसंक्षेप: श्रद्धाप्रज्ञे समासत: ॥ 4 ॥ @331 श्राद्धत्वाद्भजते धर्मं प्राज्ञत्वाद्वेत्ति तत्त्वत: | प्रज्ञा प्रधानं त्वनयो: श्रद्धा पूर्वंगमास्य तु ॥ 5 ॥ छन्दाद् द्वेषाद्भयान्मोहाद्यो धर्मं नातिवर्तते । स श्राद्ध इति विज्ञेय: श्रेयसो भाजनं परम् ॥ 6 ॥ कायवाङ्मानसं कर्म सर्वं सम्यक्परीक्ष्य य: | परात्महितमाज्ञाय सदा कुर्यात्स पण्डित: ॥ 7 ॥ अहिंसा चौर्यविरति: परदे#रविवर्जनम् । मिथ्यापैशुन्यपारुष्याबद्धवादेषु संयम: ॥ 8 ॥ लोभव्यापादनास्तिक्यदृष्टीनां परिवर्जनम् । एते कर्मपथा: शूक्ला दश कृष्णा विपर्ययात् ॥ 9 ॥ अमद्यपानं स्वाजीवोऽविहिंसा दानमादरात् । पूज्यपूजा च मैत्री च धर्मश्चैष समासत: ॥ 10 ॥ शरीरतापनाद्धर्म: केवला ( न्नास्ति तेन हि ) | न परद्रोहविरतिर्न परेषामनुग्रह: ॥ 11 ॥ दानशीलक्षमास्पष्टं य: सद्धर्ममहापथम् । अनादृत्य व्रजेत् कायक्लेशगो दण्डकोत्पथै: ॥ 12 ॥ स संसाराटवीं घोरामनन्तजनपादपाम् । क्लेशव्यालावलीढाङ्ग: सुदीर्घं प्रतिपद्यते ॥ 13 ॥ हिंसया जायतेऽल्पायु: बह्वाबाधो विहिंसया । चौर्येण भोगव्यसनी सश ( त्र: ) पारदारिक: ॥ 14 ॥ प्रत्याख्यानं मृषावादात् पैशुन्यान्मित्रभेदनम् । अप्रियश्रवणं रौक्ष्यादबाद्धा ( दपार्था ? ) द्दुर्भगं वच: ॥ 15 ॥ मनोरथान् हन्त्यभिध्या व्यापादो भयद: स्मृत: | मिथ्यादृष्टि: कुदृष्टित्वं मद्यपानं मतिभ्रम: ॥ 16 ॥ अप्रदानेन दारिद्र्यं मिथ्याजीवेन वञ्चना । स्तम्भेन दुष्कुलोनत्वमल्पउजस्कत्वमीर्ष्यया ॥ 17 ॥ क्रोधाद्दुर्वर्णता मौर्ख्यमप्रश्नेन विपश्चिताम् । फलमेतन्मनुष्यत्वे सर्वेभ्य: प्राक् च दुर्गति: ॥ 18 ॥ @332 एषामकुशलाख्यानां विपाको य: प्रकीर्तीत: | कुशलानां च सर्वेषां विपरीत: फलोदय: ॥ 19 ॥ लोभो द्वेषश्च मोहश्च तज्जं कर्मेति चाशुभम् । अलोभामोहाद्वेषाश्च तज्जं कर्मेतरच्छुभम् ॥ 20 ॥ अशुभात्सर्वदु:खानि सर्वदुर्गतयस्तथा । शुभात्सुगतय: सर्वा: सर्वजन्मसुखानि च ॥ 21 ॥ निवृत्तिरशुभात्कृत्स्नात्प्रवृत्तिस्तु शुभे सदा । मनसा कर्मणा वाचा धर्मोऽयं द्विविध: स्मृत: ॥ 22 ॥ नरकप्रेततिग्भ्यो धर्मादस्माद्विमुच्यते । नृषु देवेषु चाप्नोति सुखश्रीराज्यविस्तरान् ॥ 23 ॥ ध्यानाप्रमाणारूप्यैस्तु ब्रह्माद्यसुखमश्नुते । इत्यभ्युदयधर्मोऽयं फलं चास्य समासत: ॥ 24 ॥ नै:श्रेयस: पुनर्धर्म: सूक्ष्मो गम्भीरदर्शन: | बालानां [ अश्रोत्रवताम् ] उक्तस्त्रासकरो jinai: ॥ 25 ॥ {1. ##This stanza is cited in## tattvasaMgrahapaJjikA ##P. 866 and## bodhi. पञ्चिका P. 215.##} नास्म्यहं न भविष्यामि न मेऽस्ति न भविष्यति । इति बालस्य संत्रास: पण्डितस्य भयक्षय: ॥ 26 ॥ अहंकारप्रसूतेयं ममकारोपसंहिता । प्रजा प्रजाहितैकान्तवादिनाभिहिताखिला ॥ 27 ॥ अस्त्यहं मम चास्तीति मिथ्यैतत्परमार्थिभि: | यथाभूतपरिज्ञानान्न भवत्युभयं yata: ॥ 28 ॥ {2. ##Cited in## prasannapadA ##P. 166 and 224.##} अहंकारोद्भवा: स्कन्धा: सोऽहंकारोऽनृतोऽर्थत: | बीजं यस्यानृतं तस्य प्ररोह: सत्यत: कुत: ॥ 29 ॥ स्कन्धानसत्यान् दृष्ट्वैवमहंकार: प्रहीयते । अहंकारप्रहाणाच्च न पुन: स्कन्धसंभव: ॥ 30 ॥ {3. ##Stanzes 31-35 dited in## kpra. pa ##p. 165##} यथादर्शमुपादायस् ( स्वमुखप्रतिबिम्बकम् । दृष्य ) तेन् आम तच्चैवं न किंचिदपि तत्त्वत: ॥ 31 ॥ @333 अहंकारस्तथा स्कन्धानुपादायोपलभ्यते । न च कश्चित्स तत्त्वेन स्वमुखप्रतिबिम्बवत् ॥ 32 ॥ यथादर्शमनादाय स्वमुखप्रतिबिम्बकम् । न दृश्यते तथा स्कन्धाननादाहमित्यपि ॥ 33 ॥ एवंविधार्थश्रवणाद्धर्मचक्षुरवाप्तावान् । आर्यानन्द: स्वयं चैव भिक्षुभ्योऽभीक्ष्णमुक्तवान् ॥ 34 ॥ स्कन्धग्राहो यावदस्ति तावदेवाहमित्यपि । अहंकारे सति पुन: कर्म जन्म तत: पुन: ॥ 35 ॥ त्रिवर्त्मैतदनाद्यन्तमध्यं संसारमण्डलम् । अलातमण्डलप्रख्यं भ्रमत्यन्योन्यहेतुकम् ॥ 36 ॥ स्वपरोभयतस्तस्य त्रैकाल्यतोऽप्यप्राप्तित: | अहंकार: क्षयं याति तत: कर्म च जन्म च ॥ 37 ॥ एवं हेतुफलोत्पादं पश्यंस्तत्क्षयमेव च । नास्तितामस्तितां चैव नैति लोकस्य तत्त्वत: ॥ 38 ॥ सर्वदु:खक्षयं धर्म श्रुत्वैवमपरीक्षक: | संकम्पत्यपरिज्ञानादभयस्थानकातर: ॥ 39 ॥ न भविष्यति निर्वाणे सर्वमेतन्न ते भयम् । उच्यमान इहाभावस्तस्य ते किं भयंकर: ॥ 40 ॥ मोक्षे नात्मा न च स्कन्धा मोक्षशेदीदृश: प्रिय: | आत्मस्कन्धापनयनं किमिहैव तवाप्रियम् ॥ 41 ॥ {1. ##Cited in## pra. pa. ##p. 257.} na चाभावोऽपि निर्वाणं कुत एव तस्य [ वास्य ] भावना । भावाभावपरामर्शक्षयो निर्वाणमुच्यते ॥ 42 ॥ समासान्नास्तितादृष्टि: फलं नास्तीति कर्मण: | अपुण्यापायिकी चैषा मिथ्यादृष्टिरिति स्मृता ॥ 43 ॥ समासादस्तितादृष्टि: फलं चास्तीति कर्मणाम् । पुण्या सुगतिनिष्यन्दा सम्यग्दृष्टिरिति स्मृता ॥ 44 ॥ @334 ज्ञाने नास्त्यस्तिताशान्ते: पापपुण्यव्यतिक्रम: | दुर्गते: सुगतेश्चास्मात् स मोक्ष: सद्भिरुच्यते ॥ 45 ॥ सहेतुमुदयं पश्यन् नास्तितामतिवर्तत । अस्तितामपि नोपैति निरोधं सह हेतुना ॥ 46 ॥ प्राग्जात: सहजातश्च हेतुरहेतुकोऽर्थत: | प्रज्ञप्तेरप्रतीतत्वादुत्पत्तेश्चैव tattvata: ॥ 47 || {1. ##Cited in## pra. pra. ##p. 4.##} asmin सतीतं भवति दर्घे ह्रस्वं यथा सति । [ तस्योत्पादादुदेतीदं दीपोत्पादाद्यथा ] प्रभा ॥ 48 ॥ ह्रस्वेऽस्ति पुनर्दीर्घं न भवति स्वभावत: | प्रदीपस्याप्यनुत्पादात्प्रभाया अप्यसंभव: ॥ 49 ॥ एवं हेतुफलोत्पादं दृष्ट्वा नोपेति नास्तिक्यम् ( नास्तिताम् ) | अभ्युपेत्यास्य लोकस्य यथाभूत्य प्रपञ्चजम् ॥ 50 ॥ निरोधं च प्रपञ्चोत्थं याथाभूत्यादुपागत: | नोपयात्यस्तितां तस्मान्मुच्यतेऽद्वयनिश्चित: ॥ 51 ॥ {2. ##Swtanzas 52-53 cited in pra. pa. ##p. 166.##} दूरादालोकितं रूपमासन्नैर्दृश्यते स्फुटम् । मरीचियदि वारि स्यादासन्नै: किं न दृश्यते ॥ 52 ॥ दूरीभूतैर्यथाभूतो लोकोऽयं दृश्यते तथा । न दृश्यते तदासन्नैरनिमित्तो मरीचिवत् ॥ 53 ॥ [ मरीचिस्तोयसदृशी यथा नाम्बु न ] चार्थत: | स्कन्धास्तथात्मसदृशा नात्मानो नापि te’rtha: ॥ 54 || {3. ##Stanzas 55-56 cited in## pra. pa. ##p. 88.##} मरीचि तोयमित्येतदिति मत्वागतोऽत्र सन् । यदि नास्तीति तत्तोय [ गृह्णीयान्मूढ एव स: ] ॥ 55 ॥ मरीचिप्रतिमं लोकमेवमस्तीति गृह्णत: | नास्तीति चापि मोहोऽयं सति मोहे न मुच्यते ॥ 56 ॥ नास्तिको दुर्गतिं याति सुगतिं याति चास्तिक: | यथाभूतपरिज्ञानान्मोक्षमद्वयनिश्रित: ॥ 57 ॥ @335 अनिच्छन् नास्तितास्तित्वे यथाभूतपरिज्ञया । नास्तिततां लभते मोहात् कस्मान्न लभतेऽस्तिताम् ॥ 58 ॥ स्यादस्तिदूषणादस्य नास्तिताक्षिप्यतेऽर्थत: | नास्तितादुषणादेव कस्मान्नाक्षिप्यतेऽस्तिता ॥ 59 ॥ न प्रतिज्ञा न चरितं न चित्तं बोधिनिश्रयात् । नास्ति कत्वेऽर्थतो येषां कथं तेन् आस्तिका: स्मृता: ॥ 60 ॥ {1. ##Stanzas 61-62 cited in## pra. pa. ##p. 135.##} ससांख्यौलूक्यनिर्ग्रन्धपुद्गलस्कन्धवादिनम् । पृच्छ लोकं यदि वदत्यस्तिनास्तिव्यतिक्रमम् ॥ 61 ॥ धर्मायौतकमित्यस्मान्नास्त्यस्तित्वव्यतिक्रमम् । विद्धि गम्भीरमित्युक्तं बुद्धानां शासस्नामृतम् ॥ 62 ॥ विभवं नति नायाति न तिष्ठत्यपि च क्षणम् । त्रैकाल्यव्यतिवृत्तात्मा लोक एव क्रुतोऽर्थत: ॥ 63 ॥ द्वयोरप्यागतिगती प्रस्थितिश्च न तत्त्वत: | लोकनिर्याणयोस्तस्माद्विशेष: क इवार्थत: ॥ 64 ॥ स्थितेरभावादुदयो निरोधश्च न तत्त्वत: | उदितश्च स्थितश्चेति निरुद्धश्च कुतोऽर्थत: ॥ 65 ॥ कथमक्षणिको भाव: परिणाम: सदा यदि । नास्ति चेत्परिणाम: स्यादन्यथात्वं कुतोऽर्थत: ॥ 66 ॥ एकदेशे क्षयाद्वा स्यात् क्षणिकं सर्वशोऽपि वा । वैषम्यानुपलब्धेश्च द्विधाप्येतदयुक्तिमत् ॥ 67 ॥ {2. ##stanzas 68-70 cited in## pra. pa. ##268-269##} क्षणिके सर्वथा भावे कुत: काचित्पुराणता । स्थैर्यादक्षणिके चापि कुत: काचित्पुराणता ॥ 68 ॥ यथान्तोऽस्ति क्षणस्यैवमादिर्मध्यं च कल्प्यताम् । त्र्यात्मकत्वात् क्षणस्यैवं न लोकस्य क्षणं स्थिति: ॥ 69 ॥ आदिमध्यावसानानि [ चिन्त्यानि क्षणवत्पुन: | आदिमध्या ] वसानत्वं न स्वत: परतोऽपि वा ॥ 70 ॥ @336 नैकोऽनेकप्रदेशत्वान्नाप्रदेशश्चकश्चन । विनैकमपि नानेको नास्तित्वमपि चास्तिताम् ॥ 71 ॥ विनाशात् प्रतिपक्षाद्वा स्यादस्तित्वस्य नास्तिता । विनाश प्रतिपक्षो वा कथं स्यादस्त्यसंभवात् ॥ 72 ॥ निर्वृतेस्तेन लोकस्य नोपैत्यूनत्वमर्थत: | अन्तवानिति लोकश्च पृष्टस्तूष्णीं जिनोऽभवत् ॥ 73 ॥ सर्वज्ञ इति सर्वज्ञो बुधैस्तेनैव गम्यते । येनैतद्धर्मगाम्भीर्यं नोवाचाभाजने लोके ॥ 74 ॥ इति नै:श्रेयसो धर्मो गम्भीरो निष्परिग्रह: | अनालय इति प्रोक्त: संबुद्धैस्तत्त्वदर्शिभि: ॥ 75 ॥ अस्मादनालयाद्धर्मादालयाभिरता जना: | अस्तिनास्त्यव्यतिक्रान्ता भीता नश्यन्त्यमेधस: ॥ 76 ॥ तेन् अष्टा नाशयत्यन्यानभयस्थानभीरव: | तथा कुरु यथा राजन् नष्टैर्न विप्रणाश्यसे ॥ 77 ॥ * * * * 2 कदली पाटिता यएद्वन्नि:शेषावयवै: सह । न किंचित्पुरुषस्तद्वत्पाटित: सह धातुभि: ॥ 1 ॥ सर्वधर्मा अनात्मान इत्यतो भाषितं जिनै: | धातुषट्कं च तै: सर्वं निर्णीतं तच्च नार्थत: ॥ 2 ॥ {1. ##Cited by## candrakIrti ##in## pra. pa. ##p. 172 wlth## yathAbhUtena ##for## yathAbhUtyena as variant.##} नैवमात्मा न चानात्मा यथाभूत्येन लभ्यते । आत्मानात्मकृते दृष्टी ववारास्मान्महामुनि: ॥ 3 ॥ दृष्टश्रुताद्यं मुनिना न सत्यं न मृषोदितम् । पक्षाद्धि प्रतिपक्ष: स्यादुभयं तच्च नार्थत: ॥ 4 ॥ इति सत्यानृतातीतो लोकोऽयं परमार्थत: | अस्मादेव च तत्त्वेन नोपैत्यस्ति च नास्ति च ॥ 5 ॥ @337 यच्चैवं सर्वथा नेति सर्वज्ञस्तत्कथं वदेत् । सान्तमित्यथ वानन्तं द्वयं वाद्वयमेव वा ॥ 6 ॥ असंख्येया गता बुद्धास्तथैष्यन्त्यथ सांप्रता: | कोष्यग्रशश्च सत्त्वान्तस्तेभ्यस्त्रईकाल्यजो मत: ॥ 7 ॥ बुद्धिहेतुर्न लोकस्य क्षयस्त्रैकाल्यसंभव: | सर्वंज्ञेन कथं तस्य पूर्वन्तोऽव्याकृत: कृत: ॥ 8 ॥ एतत्तु धर्मगाम्भीर्यं यत्तद्गुह्यं पृथग्जने । मायोपमत्वं लोकस्य बुद्धानां शासनामृतम् ॥ 9 ॥ मायागजस्य दृश्येत यथा जन्मान्त एव च । न च कश्चित्स तत्त्वेन जन्मान्तश्चैव विद्यते ॥ 10 ॥ मायोपमस्य लोकस्य तथा जन्मान्त एव च । दृष्यते परमार्थेन न च जन्मान्त एव च ॥ 11 ॥ यथा मायागजो नैति कुतश्चद्याति न क्वचित् । चित्तमोहनमात्रत्वाद्भावत्वेन न तिष्ठति ॥ 12 ॥ तथा मायोपमो लोको नैति याति न कुत्रचित् । चित्तमोहनमात्रत्वाद्भावत्वेन न तिष्ठति ॥ 13 ॥ त्रैकाल्यव्यतिवृत्तात्मा लोक एवं नु कोऽर्थत: | योऽस्ति नास्त्यथावपि स्यादन्यत्र व्यवहारत: ॥ 14 ॥ चतुष्प्रकारमित्यस्मात् शान्तोऽनन्तो द्वयोऽद्वय: | बुद्धेन हेतोर्नान्यस्मादयमव्याकृत: कृत: ॥ 15 ॥ शरीराशुचिता तावत् स्थूलां प्रत्यक्षगोचरा । सततं दृश्यमानापि यदा चित्तं न तिष्ठति ॥ 16 ॥ तदातिसूक्ष्मो गम्भीर: सद्धर्मोऽयमनालय: | अप्रत्यक्ष: कथं चित्ते सुखेनावतरिष्यति ॥ 17 ॥ संबुध्यास्मान्निवृत्तोऽभूद्धर्मं देशयुतुं मुनि: | दुर्ज्ञानमतिगाम्भीर्याद् ज्ञात्वा धर्ममिमं janai: ॥ 18 ॥ @338 {1. ##stanzas 19 and 20 are cited in## pra. pa. ##p. 242 with## durduSTo ##for## durjJAto ##as variant.## } विनाशयति दुर्ज्ञाती धर्मोऽयमविपश्चितम् । नास्तितादृष्टिसमले यस्मादस्मिन्निमज्जति ॥ 19 ॥ अपरोऽप्यस्य दुर्ज्ञानान्मूर्थ: पण्डितमानिक: | प्रतिक्षेपविनष्टात्मा यात्यवीचिमधोमुख: ॥ 20 ॥ दुर्भुक्तेन यथान्नेन विनाशमधिग्च्छति । सुभुक्तेनायुरारोग्यं बलं सौख्यानि चाश्नुते ॥ 21 ॥ दुर्ज्ञातेन तथानेन विनाशमधिगच्छति । सम्यज्ज्ञातेनात्र सुखं बोधिं चाप्नोत्यनुत्तराम् ॥ 22 ॥ तस्मादत्र प्रतिक्षेपं दृष्टिं त्यक्त्वा च नास्तिकीम् । सम्यग्ज्ञानपरं यत्नं कुरु सर्वार्थसिद्धये ॥ 23 ॥ धर्मस्यास्यापरिज्ञानादहंकारोऽनुवर्तते । तत: शुभाशुभं कर्म ततो जन्म शुभाशुभम् ॥ 24 ॥ तस्माद्यावदविज्ञातो धर्मोऽहंकारशातन: | दानशीलक्षमाधर्मे तावदादरवान् भव ॥ 25 ॥ धर्मपूर्वाणि कार्याणि धर्ममध्यानि पार्थिव । साधयन् धर्मनिष्ठानि नेह नामुत्र सीदति ॥ 26 ॥ धर्मात्कीर्ति: सुखं चैव नेह भीर्न मुमूर्षत: | परलोकसुखं स्फीतं तस्माद्धर्मं सदा भज ॥ 27 ॥ धर्म एव परा नीतिर्धर्माल्लोकोऽनुरज्यते । रञ्जितेन हि लोकेन नेह नामुत्र वञ्च्यते ॥ 28 ॥ अधर्मेण तु या नीतिस्तया लोकोऽपरज्यते । लोकापरञ्जनाच्चैव नेह नामुत्र नन्दति ॥ 29 ॥ परातिसंधानपरा कष्टा दुर्गतिपद्धति: | अनर्थविद्या दुष्प्रज्ञैरर्थविद्या कथं कृता ॥ 30 ॥ परातिसंधानपरो नीतिमान् कथमर्थत: | येन जन्मसहस्राणि बहून्यात्मैव वञ्चयते ॥ 31 ॥ @339 रिपोरप्रियमन्विच्छन् दोषांस्त्यक्त्वा गुणान् श्रय । स्वहितावाप्तिरेवं तु रिपोश्चाप्यप्रियं भवेत् ॥ 32 ॥ दानेन प्रियवद्येन हितेनैकार्यचर्यया । एभिराचर लोकस्य धर्मस्यैव च संग्रहम् ॥ 33 ॥ विश्वासं जनयत्येकं सत्यं राज्ञां यथा दृढम् । तथैवाभूतमप्येषामविश्वासकरं परम् ॥ 34 ॥ नाविसंवादवत्सत्यं [ सत्त्वे ] उद्गतमर्थत: | परैकान्तहितं सत्यमहितत्वान्मृषेतरत् ॥ 35 ॥ दोषान् प्रच्छादयत्येकस्त्यागो राज्ञां यथोज्ज्वल: | तथा कार्पण्यमप्येषां गुणसर्वस्वघातकम् ॥ 36 ॥ उपशान्तस्य गाम्भीर्यं गाम्भीर्याद्गौरवं परम् । गौरवाद्दीप्तिराज्ञा च तस्मादुपशमं भज ॥ 37 ॥ अहार्यबुद्धि: प्राज्ञत्वादपरप्रत्यय: स्थिर: | नातिसंधीयते राजा तस्मात्प्रज्ञापरो भव ॥ 38 ॥ सत्यत्यागशमप्रज्ञो चतुर्भद्रो नराधिप: | धर्मश्चतुर्भद्र इव स्तूयते देवमानुषै: ॥ 39 ॥ निगृह्यवादिभि: शुद्धै: प्रज्ञाकारुण्यनिर्मलै: | सहासीनस्य सततं प्रज्ञा धर्मश्च वर्धते ॥ 40 ॥ दुर्लभा: पथ्यवक्तार: श्रोतारस्त्वतिदुर्लभा: | तेऽभ्योऽतिदुर्लभतमा ये पथ्यस्याशुकारिण: ॥ 41 ॥ पथ्यमप्यप्रियं तस्माज्ज्ञात्वा शीघ्रं समाचर । पिबेदौषधमप्युग्रमारोग्यायात्मवानिव ॥ 42 ॥ जीवितस्#रोग्यराज्यानां चिन्तयानित्यतां सदा । तत: संवेगवान् धर्ममेकान्तेन प्रयास्यसे ॥ 43 ॥ अवश्यं मरणं पश्यन् पापाद्दु:खं मृतस्य च । ऐहिकेन सुखेनापि न पापं क्षातुमर्हसि ॥ 44 ॥ कस्मिश्चेदभयं दृष्टं भयं क्वचित्क्षणे । यद्येकस्मिन् समाश्वास: किमेकस्मिन्न ते भयम् ॥ 45 ॥ @340 मद्यात्परिभवो लोके कार्यहानिर्धनक्षय: | अकार्यकारणं मोहात् [ मद्यं त्यज तत: सदा ] ॥ 46 ॥ [ रत्नावल्यां द्वितीय: परिच्छेद: | ] 4 अधर्ममन्वाय्यमपि प्रायो राजानुजीविभि: | आचरन् स्तूयते तस्मात् कृच्छ्राद्वेत्ति क्षमाक्षमम् ॥ 1 ॥ अन्योऽपि तावद्य: कश्चिद्दुर्वच: क्षममप्रियम् । किमु राजा महाभौमस्त्वं मया भिक्षुणा सता ॥ 2 ॥ त्वत्कृतादेव तु स्नेहाज्जगतामनुकम्पया । अहमेको वदामि त्वां पथ्यमप्यप्रियं भृशम् ॥ 3 ॥ सत्यं श्लक्ष्णार्थवत्पथ्यं शिष्य: कालेऽनुकम्पया । वाच्य इत्याह भगवांस्तदेवमभिधीयसे ॥ 4 ॥ अक्रोधे सत्यवाक्ये च श्लाध्यमानो यदि स्थित: | श्रव्यं संपरिगृह्णीयात् सत्तोयं स्नाप्यमानवत् ॥ 5 ॥ तस्य मे वदतो वाक्यं त्वमिहामुत्र च क्षमम् । ज्ञात्वा कुरु हितायेदमात्मनो जगतोऽपि च ॥ 6 ॥ याचकेभ्य: पुरा दानात् प्राप्यार्थंश्चेन्न दास्यासि । अकृतज्ञत्वलोभाभ्यां नार्थान् पुनरवाप्स्यसि ॥ 7 ॥ इह पथ्यदनं लोके न वहत्यभृतो भृत: | याचकस्त्वभृतोऽमुत्र हीन: शतगुणोद्वहं ॥ 8 ॥ उदारचित्त: सततं भवोदारक्रियारत: | उदारकर्मण: सर्वमुदारं जायते फलम् ॥ 9 ॥ मनोरथैरपि क्लीबैरनालीढं नराधिपइ: | कुरु धर्मास्पदं श्रीमत्ख्यातं रत्नत्रयास्पदम् ॥ 10 ॥ सामन्तराजरोमाञ्चकरं धर्मास्पदं nay at । मृतस्याप्यप्रशस्यत्वाद् राजंस्तदकृतं वरम् ॥ 11 ॥ @341 अत्यौदार्यादुदाराणां विस्मयोत्साहवर्धनम् । उत्साहध्नं च मन्दानां सर्वस्वेनापि कारय ॥ 12 ॥ उत्सृज्यामुत्र गन्तव्यं सर्वस्वमवशेन् अते । धर्म नियुक्तं यात्येव पुरस्तात्सर्वमेव तत् ॥ 13 ॥ सर्वस्वं पूर्वनृपतेर्नृपस्य वशमागतम् । किं पूर्वकस्य धर्माय सुखाय यशसेऽपि वा ॥ 14 ॥ भुक्तादर्थादिह सुखं दतात्पारत्रिकं सुखम् । अभुक्तादत्तनष्टत्वाद्दु:खमेव कुत: सुखम् ॥ 15 ॥ विनश्यन् सचिवैर्दातुमस्वातन्त्र्यान्न शक्यसि । आपतिच्छेदनि:स्नेहैर्नवराजप्रियैषिभि: ॥ 16 ॥ सर्वस्वेनाप्यत: स्वस्थ: शीघ्रं धर्मास्पदं कुरु । मृत्युप्रत्ययमध्यस्थ: प्रवातस्थप्रदीपवत् ॥ 17 ॥ धर्माधिकारा ये चान्ये पूर्वराजप्रवर्तिता: | देवद्रोण्यादयस्तेऽपि प्रवर्त्यन्तां यथास्थिता: ॥ 18 ॥ अहिंसकै: शुभाचारैर्व्रतस्थैरतिथिप्रियै: | सर्वक्षमैरकलहैर्भज्येरंस्तै: सदो ( द्य, तै: ॥ 19 ॥ अन्धव्याधितहीनाङ्गदीनानाल्थवनीपका: | तेऽप्यन्नपानं सामयेन लभेरन्नविघट्टिता: ॥ 20 ॥ अनर्थानामपि सतां धार्मिकाणामनुग्रहान् । अप्यन्यरा#ज्यसंस्थानामनुरूपन् प्रवर्तय ॥ 21 ॥ सर्वधर्माधिकारेषु धर्माधिकृतमुत्थितम् । अलुब्धं पण्डितं धर्म्यं कुरु तेषामबाधकम् ॥ 22 ॥ नीतिज्ञान् धार्मिकान् स्निग्धान् शुचीन् भक्तानकातरान् । कुलीनान् शीलसंपन्नान् कृतज्ञान् सचिवान् कुरु ॥ 23 ॥ अक्षुद्रांस्त्यागिन: शूरान् स्निग्धान् संभोगिन: स्थिरान् । कुरु नित्याप्रमत्तांश्च धार्मिकान् दण्डनायकान् ॥ 24 ॥ धर्मशीलान् शुचीन् दक्षान् कार्यज्ञान् शास्त्रकोविदान् । कृतवृत्तीन् समान् स्निग्धान् वृद्धानधिकृतान् कुरु ॥ 25 ॥ @342 प्रतिमासं च तेभ्यस्त्वं सर्वमायव्ययं सृणु । श्रुत्वा धर्माधिकाराद्य कार्यं सर्वं स्वयं वद ॥ 26 ॥ धर्मार्थं यदि ते राज्यं न कीर्त्यर्त्थं न कामत: | तत: सफलमत्यएर्थमनर्थार्थमतोऽन्यथा ॥ 27 ॥ परस्परामिषीभूते लोकेऽस्मिन् प्रायशो नृप । यथा राज्यं च धर्मश्च भवेत्तव तथा शृणु ॥ 28 ॥ ज्ञानवृद्धा: कुले जाता न्यायज्ञा: पापभीरव: | समेता बहवो नित्यं सन्तु ते कार्यदर्शिन: ॥ 29 ॥ दण्डबन्धप्रहारादीन् कुर्युस्ते न्यायतोऽपि चेत् । कारुण्यार्द्र: सदा भूत्वा त्वमनुग्रहवान् भव ॥ 30 ॥ हितायैव त्वया चित्तमुन्नाम्यं सर्वदेहिनाम् । कारुण्यात्सततं राजंस्तीव्रपापकृतामपि ॥ 31 ॥ तीव्रपापेषु हिंस्रेषु कृपा कार्या विशेषत: | त एव हि कृपास्थानं हतात्मनो महात्मनाम् ॥ 32 ॥ प्रत्यहं पञ्चरात्रं वा बद्धान् क्षीणान् विमोचय । शेषानपि यथायोगं मा कांश्चित् नैव मोचय ॥ 33 ॥ येष्वमोक्षणचित्तं ते जायते तेष्वसंवर: | तस्मादसंवरात् पापमजस्रमुपचीयते ॥ 34 ॥ यावच्च न विमुच्येरंस्तावत्स्यु: सुखबन्धना: | नापितस्नानपानान्नभैषज्यवसनान्विता: ॥ 35 ॥ अपात्रेष्विव पुत्रेषु पात्रीकरणकाङ्क्षया । कारुण्या [ त्ताडनं कार्यं न द्वेषान् ] नार्थलिप्सया ॥ 36 ॥ विमृश्य सम्यग्विज्ञाय प्रदुष्टान् घातकानपि । अहत्वा पीडयित्वा च कुरु निर्विषयान् नरान् ॥ 37 ॥ स्वतन्त्र: पश्य सर्वं च विषयं चारचक्षुषा । नित्याप्रमत्त: स्मृतिमान् कुरु कार्यं च धार्मिकम् ॥ 38 ॥ प्रदानमानसत्कारैर्गुणस्थान् सततं भज । उदारैरनुरूपैस्तु शेषानपि यथाविधि ॥ 39 ॥ @343 संमानस्फीतकुसुम: संप्रदानमहाफल: | राजवृक्ष: क्षमाच्छाय: सेव्यते भृत्यपक्षिभि: ॥ 40 ॥ त्यागीशीलमयो राजा तेजस्वी भवति प्रिय: | शर्करामोदको यद्वदेलामरिचकर्कश: ॥ 41 ॥ मात्स्यन्यायश्च ते नैवं न्यायाद्राज्यं भल्विष्यति । न चान्यायो न वाधर्मो धर्मंश्चैवं भविष्यति ॥ 42 ॥ परलोकात्त्वया राज्यं नानीतं नापि नेष्यसि । धर्मात् प्राप्तमतोऽस्यार्थे नाधर्मं कर्तुमर्हसि ॥ 43 ॥ राज्येन भाण्डमूल्येन दु:खभाण्डपरपराम् । राजन् यथा नार्जयसि प्रयत्न: क्रियतां तथा ॥ 44 ॥ राज्येन भाण्डमूल्येन राज्यभाण्डपरंपराम् । राजन् यथा निर्विशसि प्रयत्न: क्रियतां तथा ॥ 45 ॥ चतुर्द्वीपमपि प्राप्य पृथिवीं चक्रवर्तिन: | शारीरं मानसं चैव सुखद्वयमिदं मतम् ॥ 46 ॥ दु:खप्रतिक्रियामात्रं शरीरं वेदनासुखम् । संज्ञामयं मानसं तु केवलं कल्पनाकृतम् ॥ 47 ॥ दु:खप्रतिक्रियामात्रं कल्पनामात्रमेव च । लोकस्य सुखसर्वस्वं व्यर्थमेतदतोऽर्थत: ॥ 48 ॥ द्वीपदेशपुरावस्#सप्रदेशस्थानवाससाम् । शय्यान्नपानहस्त्यश्वस्त्रीणां चैकैकभोग्यता ॥ 49 ॥ यदा च यत्र चित्तं स्यात् तदानेन सुखं किल । शेषाणाममनस्कारात्तेषां व्यर्थत्वमर्थत: ॥ 50 ॥ विषयान् पञ्चभि: पञ्च चक्षुरादिभिरिन्द्रियै: | न कल्पयति चेद्गह्णन् नास्मात्तेषु तदा सुखम् ॥ 51 ॥ जानाते विषयं यं यं येन येनेन्द्रियेण च । तदा न शेषै: zesSANi व्यर्थान्येव यतस्तदा ॥ 52 ॥ इन्द्रियैरुपलब्धस्य विषयस्याकृतिं मन: | उपलभ्य व्यतीतस्य कल्पयन् मन्यते सुखम् ॥ 53 ॥ एकमर्थं विजानाति ya;dyapyekamihendriyam | तदप्यर्थं विना व्यर्थं व्यर्थोऽर्थोऽपि च तद्विना ॥ 54 ॥ @344 {1. ##=ंस्. III, 7,##} प्रतीत्य मातापितरौ यथोक्त: पुत्रसंभव: | चक्षूरुपे प्रतित्यैवमुक्तो विज्ञानसंभव: ॥ 55 ॥ अतीतानागता व्यर्था विषया: सार्धमिन्द्रियै: | तद्द्वयानतिरिक्तत्वाद् व्यर्था येऽपि च सांप्रता: ॥ 56 ॥ अलातचक्रं गृह्णाति यथा चक्षुर्विपर्ययात् । तथेन्द्रियाणि गृह्णान्ति विषयान् साम्प्रताविन ॥ 57 ॥ इन्द्रियाणीन्द्रियार्थश्च पञ्चभूतमया मता: | प्रतिस्वं भूतवैयर्थ्यादेषां व्यर्थत्वमर्थत: ॥ 58 ॥ निरिन्धनोऽग्निर्भूतानां विनिर्भागे प्रसज्यते । संपर्के लक्षणाभाव: शेषेष्वप्येष निर्णय: ॥ 59 ॥ एवं द्विधापि भूतानां व्यर्थत्वात्संगतिर्वृथा । व्यर्थत्वात्संगतेश्चैवं रूपं व्यर्थमतोऽर्थत: ॥ 60 ॥ विज्ञानवेदनासंज्ञासंस्काराणां च सर्वश: | प्रत्येकमात्मवैयर्थ्याद्वैयर्थ्यं परमार्थत: ॥ 61 ॥ सुखाभिमानो दु:खस्य प्रतीकारे यथार्थत: | तथा सुखाभिमानोऽपि सुखस्य प्रतिघातज: ॥ 62 ॥ सुखे संयोगतृष्णैवं नै:स्वाभाव्यात्प्रहीयते । दु:खे वियोगतृष्णा च पश्यतां मुक्तिरित्यत: ॥ 63 ॥ क: पश्यतीति चेच्चितं व्यवहारेण कथ्यते । नहि चैत्तं विना चित्तं व्यर्थत्वान्न सहेष्यते ॥ 64 ॥ व्यर्थमेवं जगन्मत्वा याथाभूत्यान्निरास्पद: | निर्वाति निरुपादानो निरूपादानवह्निवत् ॥ 65 ॥ बोधिसत्त्वोऽपि दृष्ट्वैवं संबोधौ नियतो मत: | केवलं त्वस्य कारुण्यादा बोधेर्भवसंतति: ॥ 66 ॥ बोधिसत्त्वस्य संभारो महायाने तथागतै: | निर्दिष्ट: सत् उ संमूढै: प्रद्विष्टश्चैव निन्द्यते ॥ 67 ॥ @345 गुणदोषानभिज्ञो वा दोषसंज्ञी गुणेषु वा । अथ वापि गुणद्वेषी महायानस्य निन्दक: ॥ 68 ॥ परोपघातिनो दोषान् परानुग्राहिणो गुणानु । ज्ञात्वोच्यते गुणद्वेषी महायानस्य निन्दक: ॥ 69 ॥ यत्स्वार्थनिरपेक्षत्वात् परार्थैकरसप्रियम् । गुणाकरं महायानं तद्द्वेषी तेन दह्यते ॥ 70 ॥ श्राद्धोऽपि दुर्गृहीतेन द्विष्यात् क्रुद्धोऽथवेतर: | श्राद्धोऽपि दग्ध इत्युक्त: का चिन्ता द्वेषबन्धुरे ॥ 71 ॥ विषेणापि विषं हन्याद्यथैवोक्तं चिकित्सकै: | दु:खेनाप्यहितं हन्यादित्युक्ते किं विरुध्यते ॥ 72 ॥ {1. ##Compare ढम्मपद, I 1-2.##} मन:पूर्वंगमा धर्मा मन:श्रेस्ष्ठा इति श्रुते: | हितं हितमना: कुर्वन् दु:खेनाप्यहितं कथम् ॥ 73 ॥ दु:क्य्हमप्यायतीपथ्यं कार्यं किमु सुखं हितम् । आत्मनश्च परेषां च धर्म एष सनातन: ॥ 74 ॥ मात्रासुखपरित्यागात् पश्चाच्चेद्विपुलं सुखम् । त्यजेन्मात्रासुखं धीर: संपश्यन् विपुलं सुखम् ॥ 75 ॥ न मृश्यते च यद्येतत् कटुभैषज्यदायिन: | ततश्चिकित्सकाद्याश्च हता नैवं च युज्यते ॥ 76 ॥ अपथ्यमपि यद्दृष्टं तत्पथ्यं पण्ड्लितै: क्वचित् । उत्सर्गश्चापवादश्च सर्वशास्त्रेषु शस्यते ॥ 77 ॥ करुणापूर्वका: सर्वे निष्यन्दा ज्ञाननिर्मला: | उक्ता यत्र महायाने कस्तन्निन्देत्सचेतन: ॥ 78 ॥ अत्यौदार्यातिगाम्भीर्याद्विषण्णैरकृतात्मभि: | निन्द्यतेऽद्य महायान मोहात् स्वरपरवैरिभि: ॥ 79 ॥ दानशीलक्षमावीर्यध्यानप्रज्ञाकृपात्मकम् । महायानमतस्तस्मिन कस्माद्दुर्भाषितं वच: ॥ 80 ॥ @346 परार्थो दानशीलाभ्यां क्षान्त्या वीर्येण चात्मन: | ध्यानं प्रज्ञा च मोक्षाय महायानार्थसंग्रह: ॥ 81 ॥ परा [ त्महित ] मोक्षाएर्था: संक्षेपाद्बुद्धशासनम् । ते षट्पारमितागर्भास्तस्माद् बौद्धमिदं वच: ॥ 82 ॥ पुण्यज्ञानमयो यत्र बुद्धैर्बोधेर्महापथ: | देशितस्तन्महायानमज्ञानाद्वै न दृश्यते ॥ 83॥ खमिवाचिन्त्यगुणत्वादुक्तोऽचिन्त्यगुणो जिन: | महायाने यतो बुद्धमाहात्म्यं क्षम्यतामिदम् ॥ 84 ॥ आर्यशारद्वतस्यापि शीलमात्रेऽप्यगोचर: | यस्मात् तद्बुद्धमाहात्म्यमचिन्त्यं किं न मृष्यते ॥ 85 ॥ अनुत्पादो महायाने परेषां शून्यता क्षय: | क्षयानुत्पादयोश्चैक्यमर्थत: क्षम्यतां यत: ॥ 86 ॥ शून्यता बुद्धमाहात्म्यमेवं युक्त्यानुपश्यताम् । महायानेतरोक्तानि न समेयु: कथं सताम् ||। 87 ॥ तथागताभिसंध्योक्तान्यसुखं ज्ञातुमित्यत: | एकयानत्रियानोक्तादात्मा रक्ष्य उपेक्षया ॥ 88 ॥ उपेक्षया हि नापुण्यं द्वेषात्पापं कुत: शुभम् । महायाने यतो द्वेषो नात्मकामै: कृतोऽर्हति ॥ 89 ॥ न बोधिसत्त्वप्रणिधिर्न चर्यापरिणामना । उक्ता: श्रावकयानेऽस्माद्वोधिसत्त्व: कुतस्तत: ॥ 90 ॥ अधिष्ठानानि नोक्तानि बोधिसत्त्वस्य बोधये । बुद्धैरन्यत्प्रमाणं च कोऽस्मिन्नर्थे जिनाधिक: ॥ 91 ॥ अधिष्ठानार्यसत्यार्थबोधिपक्षोपसंहितात् । मार्गाच्छावकसामान्याद्बौद्धं केनाधिकं फलम् ॥ 92 ॥ बोधिचर्याप्रतिष्ठार्थं न सूत्रे भाषितं वच: | भाषितं च महायाने ग्राह्यमस्माद्विचक्षणइ: ॥ 93 ॥ {1. ##Stanzas 94-96 cited in## pra. pa. ##p. 172.##} yathaiva विअयाकरणो मातृकामपि पाठयेत् । बुद्धोऽवदत्तथा धर्मं विनेयानां यथाक्षमम् ॥ 94 ॥ @347 केषांचिदवदद्धर्मं पापेभ्यो विनिवृत्तये । केषांचित्पुण्यसिद्ध्यर्थं केषांचिद् द्वयनिश्रितम् ॥ 95 ॥ द्वयानिश्रितमेकेषां गम्भीरं भीरुभीषणम् । शून्यताकरुणागर्भमेकेषां बोधिसाधनम् ॥ 96 ॥ इति सद्भिर्महायाने कर्तव्य: प्रतिघक्षय: | प्रसादश्चाधिक: कार्य: सम्यज्सण्बोधिसिद्धये ॥ 97 ॥ महायानप्रसादेन तदुक्ताचरणेन च । प्राप्यतेऽनुत्तरा बोधि: सर्वसौख्यानि चान्तरा ॥ 98 ॥ दानं शीलं क्षमा सत्यं गृहस्थस्य विशेषत: | धर्म उक्त: कृपागर्भ: स सात्मीक्रियतां दृढम् ॥ 99 ॥ अथ लोकस्य वैधर्म्याद्राज्यं धर्मेण दुष्करम् । ततो धर्मयशोऽर्थं ते प्रव्रज्याधिगम: क्षम: ॥ 100 ॥ रत्नावल्यां राजवृत्तोपदेशो नाम caturtha: pariccheda: || @348 [blank] @349 ##CRITICAL NOTES Page 1. The correct TITLE of this work of## nAgArjuna ##is## madhyamaka, ##or## madhyamakazAstra. ##It consists of over 400## kArikAs ##divided into 27 chapters. The present edition includes also the Commentary called prasannapada by## candrakIrti. ##Poussin wses the title## mAdhyamikavRtti ##which later he corrwected to## madhyamakavRtti. ##Even now scholars loosely cite this work as## mAdhyamikavRtti. ##As explained in the Introduction the name of the work is## madhyamaka ##of## madhyamakazAstra, and name of the Commentary on it is## prasannapadA. ##P. 1, Line 2-## yo’ntadvayAvAsavidhUtavAsa: ##is an epithet of## nAgArjuna ##who has thrown to winds the stand of resorting to two extreme views. These antas are## asti ##and## nAsti; zAsvata ##and## uccheda; saMsAra ##and## nirvANa ##etc. We find the mention of these antas in numerous places in almost identical terms as for instance in## संयुत्त निकाय, ##III. 135 :## सब्बं अत्थिति .. अयं एको अन्तो । सब्बं नत्थीति अयं दुतियो अन्तो । एते ते कच्चान उभो अन्ते अनुपगम्म कज्झेन तथागतो धर्म्म देसेति—अविज्जापच्चया संखारा, ##etc. Compare also the Com. on Ms. 15. 7 as given on pages 132-33. The reading## yo’ntardayAvAsavidhUtavAsa:, ##found in Mss. but not 
confirmed by T, may be interpreted as## अन्तर्दयाया वासेन विधूत: वास: गृहं येन. ##p. 1, 1. 3-## सद्धर्मतोयस्य गभीरभावं...जगाद्, ##who preached the depth of the ocean-waters of true law. The reading## saddharmakoSasya ##found in T is equally good. P. 1, 1. 6-In## mahAyAna ##system the entire universe is divided into ] three spheres of existence, viz. (1)## kAmadhAtu- ##the aphere of desire, (2) ##rUpadhAtu- ##the sphere of form and colour, and (3)## ArUpyadhAtu- ##the sphere of formless and colourless beings.## asaGga ##in his## rogAcAradhUmi ##(73) has made the following observations : trayo## धातव:. कामधातू रूपधातुर् आरूप्यधातूर ##iti. He has furnished an elaborate account of these three spheres of existence. The word## traidhAtuka 
##frequently occurs in the## laGkAvatAra ##and it has been explained as triple world by Suzuki. Cf.## भ्रान्तं त्रैधातुके चित्तं, ##268.34; ## चित्तं ##ही# त्रैधातुकयोनिर् ##एतद्, 268,36. P. I, 1. 9- ## उत्तानसत्प्रक्रियवाक्यनद्धां, ##equipped with phrases which are## uttAna, clear of easy to understand,## satprakriyavAkya, ##with phrases based on right etymo- logical sense.## tarkAnilAvyAkulitAM, ##not wverwhelmed by breeze of## tarka, ##reasoning. Note that the name of## bhAvaviveka’s ##Commentary on Ms. is## tarkajvAlA, ##flame of the fire of reasoning.## prasannAM, ##charactiresed by clarity of word and sense. Compare## प्रसादस्तु स्वच्छता शब्दार्थयो:, ##P. 1, 1. 10## शास्त्रम्, ##I. e.,## मध्यमकम् ##ओर्## मध्यमकशास्त्रम् ; ##Cf. p. 13, 1. 14; p. 269, 1. 25; also## madhyamakadarzana ##on p. 135, 1. 13.## @350 ##p. 1, 1. 11.## madhyamakAvatAravihitavidhinA, ##according to the procedure described in## madhyamakAvatAra ##which is the work of the commentator## candrakIrti. ##p. 1, 1. 11-## advayajJAnAlaMkRtaM ##etc.## nAgArjuna ##composed his## madhyamakazAstra ##for the benefit of persons in order to teach them the## advayajJAna, ##the doctrine of identity of## pratItyasamutpAd, zUnyatA, prajJapti ##and## मध्यमा प्रतिपत्. ##Compare :## य: प्रतीत्यसमुत्पाद: शून्यतां तां प्रचक्ष्महे | सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा || [ म^ शा^--24.18 ] p. 1, 1. 12-## प्रथमचित्तोत्पादं तथागतज्ञानोत्पत्तिहेतुम्, ##the cause of obtaining the knowledge ‘bodhi’ ##of## tathAgata, is the first## cittotpAda. ##There are ten## cittotpAdas ##corresponding to ten bhumis of## tathAgata. ##For details, see## zikSAsamuccaya ##and## गण्डव्यूहसूत्र ( मैत्रेयविमोइक्ष ). P. 1, 1. 13-## विदिताविपरीतप्रज्ञापारमितानीते:, नागार्जुन, ##who knew the correct interpretation of the class of works going under the name of## prajJApAramitA. ##This epither clearly shows that## nAgArjuna, ## in his## madhyamakazAstra, ##wants to codify the teaching of## prajJApAramitA. ##P. 1, 1. 15. The term## zAstra ##is to be derived from two roots, viz.,## zAs ##to rule and## trai ##to protect. this stanza is also cited on page 4 by## sthiramati ##in his## madhyAntavibhAgasUtrabhASyaTikA, ##with reading## ca ##for## va:. ##P. 2, 1. 4-anirodhamanutpAdam ##etc. These two## kArikAs, ##which, according to## candrakIrti, ##vonstitute the## maGgala ##composed to salute the## tathAgata ##at the beginning of his work by## nAgArjuna. ##Poussin does not count these stanzas as forming part of## madhyamakazAstra ##and hence does not number them, while I take them to be a part of the work and have numbered them as on page 4. P. 2, 1. 7—This work aims at explaining the coctrne of## pratItyasamutpAda ##characterised by the eight epithets, viz.,## anirodha, अनुत्पाद, अनुच्छेद, अशाश्वत, अनेकार्थ, अनानार्थ, अनागम ##and## anirgama, ##all negative terms meaning devoid of## nirodha, ##destruction etc. P. 2, 1. 13--## sthANu:, ##eternal.## sthAsnu ## also means the same. 1. 16--## upasargavazena dhAtvarthavipariNAmAt, ##the meanings of roots undergo changes on account of prefixes. The following stanza is also cited by## sthiramati ##in his Commentary on## madhyAntavibhAga, ##P. 5. Note particularly the second line which in## pANinian ##school in## prahArAhArasaMhAravihAraparihAravat. ##P. 2, 1. 19—the term## pratItyasamutpAda ##is here derived from## prati + I ##and## sam + ut + pad- ##The part## pratItya ##is a Garund and means## prApti ##and## apekSA, ##and## samutpAda ##means birth, production; so the meaning of the entire expression is production or origination dependent on certain conditions, of in short, dependent origination. @351 P. 2, 1. 18-19. Another explanation of the term## pratItyasamutpAda ##is cited here which is :## prati prati ityAnAM vinAzinAM samutpAda:, ##production of objects which perish again and again, which explanation suits certain passages cited here. In## abhidharmakozavyAkhyA ##this explanation is attributed to## bhadanta s8rIlAbha. ## Here it is :## anye punariti भदन्तश्रीलाभ: | प्रतिर्वीप्सार्थ इति | नानावाचिनामधिकरणानां सर्वेषां क्रियागुणाभ्यां व्याप्तुमिच्छा वीप्सा, तामयं प्रतिद्योतयति | इतौ गतौ साधव इत्या: | तत्र साल्धु: [ पा. 4. 4. 98 ] इति यत्प्रत्यय: | इतौ विनाष्टौ साधव:, अनवस्थायिन इत्यर्थ: | सम् उपसर्ग: समवायार्थं द्योतयति | उत्पूर्व: पदि: प्रादुर्भावार्थम् | धात्वर्थपरिणामात् तां तां सामग्रीं प्रतीति प्रतेवींप्सार्थतां दर्शयति | इत्यानां निवश्वराणां समवायेनोत्पाद: प्रतीत्यसमुत्पाद: | न कश्चिद्धर्म एक उत्पद्यते, समोत्पादनियमात्. चन्द्रकीर्ति, ##however, does not like this method of deriving the term, particularly in passages like## चक्षु: प्रतीत्य रूपणी च उत्पद्यते चक्षुर्विज्ञानम्, ##as this explanation does not convey the sense of## vISsA. ##Further, if we take the word## itya ##as ending in a ##taddhitapratyaya yat, ##shich then is not an indeclinable, and hence cannot form a compound with## samutpAda. ##Hence, the commentator bolds that his explanation, viz.## hetupratyayApekSo bhAvAnAmutpAda: pratItyasamutpAdArtha:, ##is the right one. P. 2, 1. 23--## प्रतीत्यसमुत्पादं वो भिक्षवो देशयिष्यामि, ##cf. S. N. II. 1. 5. 2. 13. P. 2, 1. 23-24-## य: प्रतौत्यसमुत्पादं पश्यति, स धर्मं pazyati ##is found in## zAlistambasUtra. ##P. 2, 1. 26--## iha tu ##etc. The passage contains the same argument as is found in## अभिधर्मकोशव्याख्या--प्रतिर्बीप्सार्थ इत्येवमादिका कल्पना अत्रैव प्रतीत्यसमुत्पादसूत्रे युज्यते | इह कथं भविष्यति ? चक्षु: प्रतीत्य रूपाणि च उत्पद्यते चक्षुर्विज्ञानमिति ? न हि प्रतीत्यानां चक्षूं षि प्रतीत्य चक्षूंषीति समास: संभवति, अर्थायोगात् | चक्षुर्हि प्रतीत्य रूपाणि प्राप्य च उपद्यते चक्षुर्विज्ञानमित्ययमर्थो gamyate. ##dP. 3, 1. 5--## yastu ##etc. This seems to be the view of## bhAvaviveka who is now charged that he does not possess skill to reproduce correctiy the views of the opponents before attempting their refutation,## parapakSAnuvAdAkauzala. ##Ultima- tely,## candrakIrti ##says that the term ##prApya ##means## apekSya, ##and cites in support the authority of## nAgArjuna. ##The page 3-4 are devoted to refute the interpretation of## pratItyasamutpAda ##given by## भावविवेक. ##P. 3, 1. 25--## यच्चापि स्वमतं व्यस्थापितम्, i. e., the view of## भावविवेक, ##विश्.,## इदं प्रत्ययतार्थ: प्रतीत्यसमुत्पादार्थ: ##is not approved by## candrakIrti, ##because it does not explain the term by correct derivation. P. 4, 1. 9-10-## sAMvRttAnAM padArthAnAm ##etc. All objects, according to## mAdhya- mikas, ##are valid only from the point of view of## saMvRti, ##i. e.,## vyavahAra. saMvRti ##is so called because it obscures the true nature of things. P. 4, 1. 11--## AryajJAnApekSayA, ##from the view-point of an## Arya, ##i. e., Buddhist. In other words, from the point of view of## paramArtha, ##as opposed to## saMvRti. ##P. 4, 1, 17-- ## cittacaittanAm, ##caitta=belonging to mind, mental states. It has been invariably compounded with citta. The word cittacaitta @352 occurs in the## लङ्का ##( 151 ). Ct.#3 बाह्यविचित्रार्थोपलम्भाभिनिवेशाच् चित्तचैत्तकलापो विकल्पसंषब्दित: प्रवर्तमान:. ##Cf. also## nirvikalpa: सदा युक्तास् चित्तचैत्तविवर्जिता:. ( लङ्का, 269.38), ##mind and all possible uarieties of mental I hings; ##cf. citta caitasika. P. 16, 1. 6--## saMvrti = ##popular convention ( Mookerjee, ASL., P. 52). The## bharmasaMgraha: ##has referred to two varieties of truth, viz.## samvRtisa ##tya, empirical truth and## paramArthasatya, ##transcend ental truth. P. 57, 1.2—pravacana, doctrinal instruction, preachina mcred text. P. 59, 1. 22-## Animitta, ##causeless (nimitta = cause). ] P. 59, 1.25--## kumArga--##see note elsewhere. P. 60, 1. 12--## parikalpasvarUpa-- ##see note elsewhere. P. 60, 1. 22--## (nizrita)-- ##see note elsewhere. P. 108, 1. 22--## asaMskRta. ##This word occurs in the## mahAyAna ##Buddhist Texts both as a substantive of an adjective. It means unproduced, uncreated, unconditioned and the like. The## dharmasaMgraha ##(32) has stated that there are three## asaMskRta ##(uncreated) objects, viz. ether## (AkAza), annihilation through reflection## (pratisaMkhyA-nirodha), ##and annihilation without reflection## ( apratisaMkhyA-nirodha ). ##That what passes under the name of## pratisaMdhyA-nirodha, ##is equivalent to## nIrvANa. ##It is worth noting that the## laGkAvatAra ##has enumerated the names of## AkASa, aprati- saMkhyA-nirodha, ##and## nirvANa-dhAtu ##( instead of## ptatisaMkhyA-nirodha ) ##as unproduced things. Cf.## आकाशम् अप्रतिसंख्यानिरोधो निर्वाणधातुश्चाऽनिरोधोऽनुत्पन्न:; न चाऽत्र कश्चित् संस्कृतोऽसंस्कृतो वा ( लङ्का, 197; 199 ). ##Besides थे## लङ्का ( 177) has used## kRtakam ##and akRtikam ##in lieu of## saMskRtam ##and## असंस्कृतम्. ##Cf.## आकाशम् अप्रतिसम्*ख्यानिरोधो निर्वाणं ##भो ङौतमा# कृतकम् अकृतकम् ? ##Pratyaya : Cause. There is divergence of opinion regarding the precise import of the two technical terms hetu and pratyaya so frequently emploved in## mahAyAna ##literature. A section of glossators nolds that the immediate of proximate cause is called hetu and that the remote one passes under the name of pratyaya. While another group of## mahAyAnists ##have indiscriminately used them, thus indicating identity of their meaning.## nAgArjuna ##in his## madhyamakazAstra ##has set down four different varieties of pratyayas, viz. (1) hetu-pratyaya, (2)## Alambana-pratyaya, ##(3) anantara-pratyaya and (4) adhipati-pratyaya.## candrakIrti ##in his## prasannapadA ##(29) has explained these terms in extensor. He has observed that what brings a things into existence as an underlaying se ed is to be regarded as hetu-pratyaya with respect to its effect. A thing while coming into existence depends upon a basis and thereby actually comes into existence. This basis is called## Alambana-pratyaya. ##For instance, mind and @353 all possible varieties of mental things are contingent of form and the like fir their coming into being. The destruction of the cause is the imme- diate cause of bringing the effect into existence. To take a voncrete instance, the destruction of the seed is the immediate cause of bringing the sprout into existence. The destruction of the seed is called anantara- pratyaya with respect to the sprout. An effect comes into existence due to the existen ce of another. The latter is styled adhipati-pratyaya in reference to the former.## asaNga ##in his## yogAcArabhUmi ##( PP. 61-62 ) has made the following observation :## चत्वार: प्रत्यया: हेतुप्रत्यय: ##समनन्तरप्रत्यया# आलम्बनप्रत्ययोऽधिपतिप्रत्यय:. ##टत्रा# बीजं हेतुप्रत्यय:. ##समनन्तरप्रत्ययो यस्या# विज्ञानस्याऽनन्तरं येषां विज्ञानानाम् उत्पत्तिनियम: ##सा# तेषां समनय्तरप्रत्यय:. आलम्बन- प्रत्ययो येषां चित्तचैतसिकानां धर्माणां ##यद्## आलम्बनं ( cf. also## प्रसन्नपदा, ##P. 32.) आभिपतिप्रत्ययो यो## बीजनिर्मुक्त आश्रय:, ##टद्## यथा--चक्षुर्विज्ञानस्य चक्षु ##ये चा# तत्सहायधर्मा:. ##Evam## अवशीष्टानां विज्ञानानाम्. या च कुशलाकुशलतेस्टानिष्टफलपरिग्रहाव. एवम्भागीया अधिपतिप्रत्यया:. ##टत्रा# बीजाद् धेतुप्रत्ययव्यवस्- थानां. स्वभावात्समनन्तरप्रत्ययस्य आलम्भनात् ##तस्यै’ व.## आश्रयसहावादिध्योऽधिपतिप्रत्ययस्य. ##Yad## उक्तं ##ये हेतवो ये## प्रत्यया विज्ञानस्योऽत्प्रादायेऽति. तत्रैऽषाम् ##एवा# चतुर्णाम् ##एको## हेतुप्रत्- यय: हेतुस् च प्रत्ययस् च. अवशीष्ट: प्रत्यया ##एव. P. 66, 1. 12-13--## संस्कृत. ##That which, lis subject to origination, annihilation and mutable existence is technically called## saMskRta. prasannapadA ##has elucidated the meaning of this term in conformity with the text. The## hrarmasaMdraha ##(32) has enumerated the three entities which pass under the name of## असंस्कृत. cf. त्रीण्यसंस्कृतानि. ##टद्## यथा आकाश:, प्रतिसंख्या-निरोध:, अप्रतिसंख्या-nirodhas’ce;ti. P. 67 … … ## नैर्यानिक, ##see elsewhere. P. 67 … ...## parivIra: P. 67--## sAMmitIya:--##professor De La Vallee Poussin has written an article on some of the cardinal doctrines of the## sAmmitIyas ##in the E. R. E. He has adverted to the gact that according to the view of the## abhidhar- makozavyAkhyA, ##the## sAmmitIyas ##are not different frojm the## vAtsIputrIyas. duNaratha ##in his commentary on the## SaDDarzanasamuccaya ##has also referred to therir basic doctrines. A few scholars have maintained that the work entitled## sAmmItiyazAstra ##shich is an authoritative text on this system of thought was rendered into Chinese between 350 A. D. and 431 A. D. P. 45--## niSkarSaNapada. ##P. 45--## saMkarSaNapada. @354 [blank] @355 to above. To be explicit, the## sopadhizeSa-nirvANa ##occurs with the cessation of all afflictions and the## nirupadhizeSa ##is occasioned by the destruction of even the five conglomerations. p. 260--## AjavaMjavIbhAva, ##the state of coining and going : the cycle or series of birth and death.## candrakIrti ##has offered the following interpret- tation of this word : टत्रा# आजवंजवीभाव: आगमनगमनभावजन्- ममरणपरंपरेऽत्यर्थ:. ##p. 270—supina, dream, cf. skt. svapna and AMg. suvina. Confer also supana and## suvaNa ##lin this connection. The## laGkAvatAra ##has repeatedly compared this phenomenal world with dream in order to emphasize its unreality. cf.## मायास्वप्नोपमं दृश्यं विज्ञाप्त्या ##अन् विकल्पयेत् (265. 11 : 95. 147. 148; 263. 35 ). P. 267--## द्वादशाङ्ग, ##twelve fold causation, twelve links of steps of causes. P. 267, 1. 3—pratipad=path. cf.## madhymA ##pratipad, the doctrine of middle path. It is so-called because it steers clear of the two extreme doctrines, viz. of extreme asceticism and materialism.## nAgArjuna ##in the introductory verse of his## madhyamaka-zAstra ##has stated eight- fold negation as the infallible way of its realization : cf. Anirodham## अनुत्पादम् अनुच्छेदम् अशाश्वतम् | अनेकार्थम् अनानार्थम् अनागमम् अनिर्घमम् || p. 267. 1. 8-## दु:खं समुद्यं चैऽवा# निरोधं मार्गम् ##eva ca. These expressions refer to four#3 Arya-satyas or four Noble Truths. The## pAli ##equivalent to it is vriya-sacca. The authoritative Buddhist texts have enumerated four different varieties of it, viz. suffering## ( du:kha ), cause of origin of suffering## ( du:kha-samudaya ), annihilation of suffering## ( du:kha-nirodha ), way of annihilation## ( mArga ). ##The## arthavinizcaya-sUtra, ##(6) has laid down the four nodle truths in the following order : टत्रा# कतमानि चत्वार्य आर्य-सत्यानि ? ##तद्## यथा--दु:खम् आर्यसत्यम्, दु:खसमुदयम् आर्यसत्यम्, दु:खनिरोधम् आर्यसत्यम्, दु:खनि- रोधगामिनि प्रतिपदा आर्यसत्यम्…एतानि # ##खलू# भिक्षवस् चत्वार्य् आर्यसत्वानि. ##ठे## धर्मसंग्रह (21) also has enumerated them in the way indicated below :## चत्वार्य आर्य-सत्यानि. ##टद्## यथा दु:खं, समुदय:, निरोध:, मार्गस् ##ce’ ti. P. 267, 1. 9—(punar-) bhava, state of existence, birth. P. 267, 1. 11-## avidyA = ##ignorance :## candrakIrti ##has offered the following interpretation of this term : टत्रा# अविद्या अज्ञानं ##तमो## यथा- भूतार्थप्रच्छादकम्. ##It is by depending upon ignorance of previous @356 birth that a person performs meritorious, demeritorious and immobiling deeds which ultimately leads to rebirth. p. 267. 1. 9-#3 nivRta, ## veiled, concealed. P. 267, 1. 12-pudgala. P. 267, 1. 12-## abhisaMskurute, ##produces## ( candrakIrti); ##cf.## abhisaMskaroti: ##This word frequently occurs with karman and citta in the## mahAyAna ##Buddhist Texts. So its meaning varies with the variation of the context. Whin it is employe with the former it signifies accumulates, performs, accomplishes and the like. It is ofren wyntactically related with its accusative ehich is permitted to play the role of the cognate object. Similarly in the case of its connection with the latter, it means concentrates : cf. also## abhisaMskAra. ##P. 267, 1. 14-## AneJjya. ##This word has orten times been used with## saMskAra, ##karman, dharma and citta. It means immovable.## candrakIrti ##in his## prasannapadA ##(P. 161) has made this relevant observation :## karmANi kuzalAkusalAneJjyAni. ##In the present context he has interpreted the term## saMskAra ##as synonym of karman itself. Confer his observation…..## अभिसंस्करोति उत्पादयति…..पुनर्भवाभिसंस्कारात् संस्कारा:… ……तांस्त्रिविधान् कर्मलक्षणान् संस्कारान् …..तैस् च संस्कारैर् अभिसंस्कृतै: कर्माभि: कर्मस् अंज्ञितै:…. ##so it turns out that ther are three varieties of karman, viz, meritorious## (kuzala), non-meritorious (akuzala) ##and immovahle## (AneJjya). ##His inter- pretation of the word## saMskAra ##coincides with that provided by the## zAlistambasUtra ##(81.5) which runs as follows :## abhisaMskArArthena saMskArA: ##The three varieties of karman alluded to above also bring about the three distinct states of existence, viz.## kAmAvacara, rUpAvacara and arUpAvacara ##in order of their mention. P. 267,## saMskAra, predisposition, It is the result of the performance of meritorious and non-meritorious deeds and also is the latent trace of past experience. It is the condition of a new atate of existence. It is the second link in the chain of dependent origination## (pratItyasamutpAda). ##It takes its rise by depending on ignorance## (avidyA) ##and by itself is the cause of consciousness (vijJAna). candrakIrti ##has observed that## saMskAra means karman and as such the former is susceptible of a threefold classi- fication, viz.## kuzala ##(meritorious),## a-kuzala, ##(non-meritorious) and immovable## (AneJjya). It is alxo liable to be set forth in the following order : physical## (kAyika), ##vocal## (vAcika) ##and mental## (mAnasika). ##The transmigration of a creature is conditioned by these## saMskAras ##produced by ignorance. cf. te cA# त्रिविधा:-कुशला, अकुशला, आनेज्यास् ##च यदी# वाकायिका, वाचिका, मानसास् ##चेऽति. ## तां स्त्रिविधान् कर्मलक्षणान् संस्कारान् @357 अविद्यानिवृत: पुद्गल: ##करोति. टैस् चा# संस्कारैर् अभिसंकृतै: कर्मभि: कर्मस् अंज्ञितै: ##तद्## धेतुकां गतिं ##गच्छती# (प्रसन्नपदा, p. 267). विज्ञान, ##consciousness. It is the third link in dependent origination and comes into being by depending on## saMskAra. ##It has been stated ad nauesum that performance and the vonsequnt accumulation of action brings about a state of existence, thus facilitating the rebirth of a creature in ti. There are accredited varieties of it which are liable to be classified under two distinct heads, viz. blessed state of existence (sugati(, and evil state of existence (durgati). The former includes the state of existence peRtaining to gods (deva) nad man## (manuSya). The latter relates to that of hell## (nAraka). lower animals (tiryak), departed spirits (preta) and demons (asura). It is worthy of remark that the state of existence is vonditioned by the nature of## saMskAra, ##which is either blessed or evil as adverted to above. And it is into this state of existence that consciousness which has action or accumulated predisposition of the previous birth its cause enters, that is to say, cimes into being, as the seed of transmigration. The cycle of birth and death recurs in an order that has no beginning and the twelve links of dependent origina- tion extends over the past, present and future existence. And conse- quently in the process of rebirth of a creature, this consciousness enters the womb of the mother. It is immediately after its entrance, that name## (nAma) ##and form## (rUpa) ##come into existence in the womb by depending upon it (consciousness). To be more precise, the consciousness of the foetus is produced by the predisposition of the previous birth.## nAma-rUpa, ##name and form. It is the fourth link ni the chin of dependent origination. It is immediately after the entrance of conscious- ness in the foetus, that name and form come into existence by depending upon it (consciousness). It is consciousness which brings about the association with them. It stands to reason that the different embryonic stages of the foetus which receive distinct name and form presupposes the existence of consciousness. They are immediate successor of it.## candrakIrti ##has furnished the etymological meaning of these two terms. He has observed : टत्रा# कर्मक्लेशाविद्धं …नामयतीति नाम, संज्ञावशेन वा अर्थेषु नामयतीति नाम. चत्वरोऽरूपिण: स्कन्धा नामेऽति व्यपदिश्वते. रूप्यत ##इती# रूपम्, बाध्यत ##इत्य्## अर्थ:. इदं ##चा# रूपं पूर्वकं ##चा# नाम, ##उभयम् एतद्## अभिसंक्षिप्य नामरूपम् इति व्यवस्थाप्यते (प्रसन्नपदा, ##P. 267-68). P. 267, 1, 22,## Ayatana : ##The meaning of this word varies with the variation of the context. It has been used in the sense of object, field, seat and the like. In the present context it signifies ( six) sense-organs. @358 The## arthavinizcayasUtra ##(P. 313) observed :## नामरूपप्रत्ययं षडायतनम् ##इति.## षडायतनं ##कतमत् ?## चक्षुरायतनम्, श्रोत्राय- तनम्, घ्राणायतनम्, जिह्वायतनम्, कायायतनम्, मन आयतनम्. ##ईदम् उच्यते## शडायतनम्. षडायतनप्रत्यय: स्पर्श ##इति.## स्पर्श: कतम: ? षट् स्पर्शकाय: : चक्षु:संस्पर्श:, श्रोत्रसंश्पर्श:, घ्राणसंस्पर्श:, जिह्वासंस्पर्श: कायसंस्पर्श:, मन:संस्पर्श:. ##आयम् उच्यते## स्पर्श:. ##ठे## धर्मसंग्रह ##(24), however, has enumerated twelve## Ayatanas, ##that is to say, the six sense-organs together with their respective six sense-objects. cf.## द्वादशायतनानि, चक्षु:श्रो- त्रघ्राणजिह्वाकायमन आयतनानि रूपगन्धशब्दरसस्पर्शधर्माय- तनानि ##ce’ ti. Besides the## Ayatana ##has been classified under two heads, viz. (1)## vAhya ##and (2)## AdhyAtmika ##The## laGkAvatAra ##and other authorita- tive## mahAyAna ##texts have frequently mentioned## Ayatana ##in association with## dhAtu ##and skandha. cf.## स्कन्धधात्वायतनानां परिकल्पितलक्ष- नस्वभावावबोध:--लङ्का, ##2. 29. P. 273--## उपायास, ##mental affliction of distress : mental irritation, disturbance ( BHS, 146). It is the final step in the twelcve-fold causation. The## arthavinizcayasUtra ##(5) has laid down the preceeding links of it in the following order :## जाति-प्रत्यया जरा-मरण-शकपरिदेव— दु:ख-दौर्मनस्योऽपायासा: संभवन्ति. ##ठे## धर्मसंग्रह ##(42) also has provided an identical list,## candrakIrti ##has offered the following interpretation :## du:खदौर्मनस्यबहुत्वसंभूता उपायासा:. ##P. 273--## दु:ख, ##दौर्मनस्य-## चन्द्रकीर्ति ## has clearly stated the dirrerence between the meanings of these two words. The appearance of pain with respect to the five sense-organs is called## du:kha. ##And the coming about of disagreeable state of mind is known as daurmanasya. cf.## पञ्चेन्द्रियासातनिपातो दु:खम्. मनोनिष्टनिपातो दौर्मनस्य… (प्रसन्नपदा, प्प्.273). p. 278—मनसि-## कार--## attention, concentration of mind. In the sacred texts of the Buddhist, the word manasi which is loc. sing. of the stem manas has been frequently associated with the different forms of the root kr. cf. manasi-karoti,## मनसी-करोति ##मनसि-कर्वन्ति, मनसि- कुरु,## मनस्कार, ##मनसि-कर्तव्य, मनसि-## कृत, ##मनसि-## कुर्वणस्य manasi-karizyanti. ##Besides the two words## yoniza: ##and## ayoniiza: ##frequently preceed the two words manasi-kAra ##and## manaskAra. asaGga ##in his ##T## agAcArabhUmi (60) has made the pertinent observation :## manaskAra: katama: ? ##cetasA# Abhoga:. ##Besides he has ecpounded the significance of the two technical terms:## yonizo manaskAraprajJapti ##(Ybh., 114) and## ayonizo manaskAra-prajJapti ##(Ybh., 118). P. 275-anuparigraha, cohesion, cf.## zAl. ##77.17## ya: कायस्या’- नुपरिग्रहकृत्यं करोत्य् अयम् उच्यते’## ब्धातु: @359 P. 278-##paritta, ##small.## P. 279-## sabhAga, ##similar, same, pertaining to the portion of origination of birth. Sometimes the word## aGgika ##has also been used with aupapatti. cf.## लङ्का (277.97)## औपपत्त्यङ्गिकं चित्तं विचित्रं वासनासंभवम्. ##The word## aMzika ##and antika have also been compounded with## mAraNa ##or## maraNa, candrakIrtui ##in his## prasannapadA ##has## quoted the## zAlstambasUtra ##with a slight variation of reading. P. 297--## mAraNAntika, maraNAntika, ##pertaining to the portion of destruction (death). P. 280, 1. 1,## pUrvAnta (-pAli ##pubbanta), the past time : cf.## pUrvakoTi (koTi, ##limit, end BHS, 352).## candrakIrti ##in his## prasannapadA, P. 280 has offered the following interpretation of this word : टत्रा# वर्तमानमात्मभावम् अपेक्ष्य अतीता आत्मभावा: पूर्वान्त ##इत्य् उच्यते.## पूर्वो ##ही# जन्मपरंपरांश: पूर्वान्त:. ##This word is frequently associated with## aparAnta. P. 280, 1. 2--## aparAnta, ##the future time, the farthest limit, the future end of wordly existence.## candrakIrti ##in his## prasannapadA (281) explains it as follows : टत्रा# वर्तमानमात्मभावम् अपेक्ष्य भाविन: आत्मभा- वा: अपरान्त ##इत्य् उच्यते. आपरो ही# janmaparaMparAMza;parAnta:. ##P. 280, 1.3--## आत्मभाव, ##existence of the self. This word has also been used in the sense of bady.## dRSTi, ##heretical or erroneous view. This word frequently occurs in the## लङ्कावतार, ##cf.## लङ्का ##3. 1.## दृष्टिविगतम्; 25.26 भवदृष्टि:; 30.67 स्वभाव: कल्पन कल्प्यं दृश्यं दृष्टिद्वयं ##कथम् ? (V, 67);## त्र्थ्यदृष्टि (लङ्का. P. 23) अन्तद्वयदृष्टि (51. 12) ##P.## 23-आय-व्ययदृष्टा- भिनिवेशेन… (लङ्का, ##174. 12). ठे## धर्मसंग्रह ##(68) has made the following observation :## पञ्च दृष्टय:, सत्कायद्ट्ष्टि:, अन्तग्रा- हदृष्टि:, मिथ्यादृष्टि:, दृष्टिपरामर्श: शिलपरामर्श:. चन्द्रकीर्ति ##(P. 264) has observed that there are four views with reference to## nirvANa : (1) A## tathAgata ##is born after death, (2) A## tathAgata ##is not born after death, (3) A## tathAgata ##it both born and is not born after death, (4) A## tathAgata ##is neither born nor is not born after death. Besides he has referred to four views pertaining to the annihilation and the like (p. 264)- They may be set forth in the following order : (1) The world-order is destructible, (2) The world-order is non-destructible, (3) The world- order is both destructible and non-destructible, (4) Verily the world- order is neither destructible nor non-destructible. These four views are to be understood with respect to the future time. When an individual @360 does not perceive the future coming-into-existence of the self of the world-order, hi imagines that the world-order is liable to destruetion. And he pursues this course by relying upon future time. Analogously when he petceives the origination of that was in future, he adopts the course that world is non-destructible. When he both perceives and fails to perceive, he concludes in both ways, And due to the negation of both, he comes to bold that it is neither destructible nor non-destructible. Besides there are four views concerning the existence of the world- order in the past. They may be set down in the order indicated below : (1) The world-order is eternal, (2) The world-order is non-eternal, (3) The world-order is both eternal and non-eternal, (4) The world-order is neither eternal nor non-eternal : These four views relate to the past time (p. 264). When an expereient perceives the past origination of the self of the world-order, he reaches the vonclusion that it (world— order) is eternal. But when he cannot perceive it, he thinks it to be non-eternal. But when he both perceives and fails to perceive, he concludes that it isw both eternal and non-eternal. But when he neither perceives nor fails to perceive, he considers it to be neither eternal, nor non-eternal. These views voncern with the past time. (P. 264). Furthermore,## candrakIrti ##(P. 280-81) has set forth eight views pertaining to the past time. They are susceptible of classification in the following order : (1) Were I was existent in the past time ? (2) I was not existent in the past time, (3) I was both existent and non-existent in the past time, (4) Verily I was neither existent nor non-existent in the past time. Besides the other four views concerning the eternality of the world—order in the past time have already been adverted to above.## candrakIrti ##has remarked that the four-fold view as elaborated in connexion eith the eternity of the world-order in the past, foes not differ from that of the latter to an extreme point. Yet it has been separately set down by relying upon their apparently distinctive feature. The view that the world-order is eternal does not differ fromj the view I was existent in the past time to an inordinate degree. Or, the difference between them may be accounted in the following way. The view the world-order is eternal relates to the past time in a universal way. But the view I was esistent in the past arises exclusively with respect to the past existence of the self. It is bereft of any element of universality. This attitude should be adopted with regard to the other view. So it is evident that these eight views pertain to the past time. There are also eight views divided under two categories that take- the future time into its consideration. the one category of the four-fold @361 view may be stated in `the `following order : (1) shall I be existent in the future, (2) I shall not be existent in the future, (3) I shall be noth existent and non-ecistant in the future, (4) Verily I shall be neither existent nor non-existent in the future. All these four views relate to the future time. Over and above there it also four-fold view which concerns itself to the destructibility and non-destructibility of the world-order and the mode of its expression has been referred to above. The salient feature of it consists in the fact that it takes vourse by depending upon the future time in a general way. But the view I shall be existent in the future time proceeds on by resting upon the future existence of the self to the exclusion of any other thing. This is the difference between the categories of four-fold view that concerns itself eith the future time (pp. 280-81). P. 309, 1. 1,## svabhAva, ##self-nature, self-being, intrinsic reality, self-hood. P. 309, 1.3, hetu-pratyaya-##sAmagrI, ##totality of causal conditions, both individually and vollectively. (Mookerjee, ##vigrahavyAvartanI). ##P. 310, 1. 13,## SaTkoTiko vAda:, ##six-fold dialectic ((Mookerjee,## vigrahavyAvartanI) ##ixfold disputation, sixfold argumentation. P. 310, 1.8,## vaiSamikatvam, ##disparity, unwarranted differentiation. P. 310, 1. 8,## vizeSahetu, ##ground of differentiation, ground of discrimi- nation (Mookerjee,## vigrahavyAvartanI 10). ##P. 310, 1. 5,## pratiSedha ##negation denial. P. 311, 1. 31,## kuzala-dharma : nAgArjuna, ##in his auto-commentary on the## vigrahavyAvartanI, ##and other sacred texts of Buddhism have enumerated 119## kuzala-dharmas which induce spiritual elevation. The word## kuzala ## occurs in association with the following :## kuzala-पुण्य, कुशल-मूल, कुशल-पक्ष, kuzala-##karmapatha and the like. P. 311, 1. 31,## dharmAvasthAvid, ##conversant with the different branches of the Doctrine. P. 312, 1. 26,## nairyANika, ##conducive to deliverance (BHS, 312). cf. conducive to the attainment of## निर्वाण, ##cf.## नैर्वाणिक. ##P. 312, 1. 29,## बोध्यङ्ग, संबोध्यङ्ग, ##factors of enlightenment. The## arthavinizcayasUtra, ##18, has enumerated seven varieties of it, viz. स्मृतिसंबोध्यङ्ग, ##धर्मप्रविचय^,## गाम्भीर्य^, प्रीति^, ##प्रस्तब्धि^,## समाधि^ उपेक्षा^. ##P. 313, 1. 21,## नि:स्वभाव, ##bereft of reality. P. 313, 1. 31,## ग्राह, (=पालि गाह), ##false belief : cf.## आत्मग्राह (=पालि अत्तगाह, ##clinging to the (galse view that there is a) self, (BHS., @362 219). The## laGkAvatAra ##has obsercved : Na cA# त्वादृशा ##अन्ये## वा ##बुथ्यन्ते## आत्मग्राहपतितया संतत्या.## cf. Suzuki’s rendering : This is not under- stood by you and others who cherish the notion of an ego sout and its continuity. P. 314, 1. 21,## nai:svAbhAvya, ##intrinsic unreality. P. 316, 1. 12,## mAyApuruSa, ##man created by power of magic. P. 318, 1. 10,## vyavahArasatyam, ##empirical reality. P. 328, 1. 4,## ayonizo manaskAra, ##undounded belief (Mookerjee## vigrahavyAvartanI ##P. 37),## ayoniza, ##not fundamental of thoroughgoing, superficial (BHS., 64). The expressions## ayonizo, ##vikalpena occur in the## laGkAvatAra ##(265.13). Suzuki has rendered it as wrong discrimination. P. 312, 1. 3,## adhimokSa ##see elsewhere. P. 312, 1. 4,## adhyAzaya, ##see elsewhere. P. 312, 1. 4, prativirati, abstention (BHS., 368) {1. ##PP 313-321 of these notes have been added by the General Editor.##}